पृष्ठम्:भामती.djvu/७०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा.४ -५१]
[भामती]
[७००]

दीनां सत्त्वशउद्विद्वारेण वा विघ्नोपशमद्वारा वोपयोगोत एव तेषां यज्ञादीनां कर्मान्तरप्रतिबध्यप्रतिबन्धाभ्यामनियतफल त्वेन तदपेशाणां श्रवणादीनामप्यनियतफलत्वं न्याय्यमनपच्च नविन्नानां श्रवणादीनामनुत्पादकत्वादविशुद्धसत्वाद्वा पुंसः प्रत्यनुत्पादकत्वात् । तथा च तेषां यद्यपंशाणं तेषां चा नियतफलत्वेन अवणादीनामप्यनियतफलत्वं युक्तमेवं श्रुति स्टुतिप्रतिबन्धो न स्तुतिमात्रत्वेन व्याख्येयो भविष्यति । पुरुषाश्च विद्यार्थिनः साधनसामर्थानुसारेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तमभिसन्धेर्निरङ्कशत्वादिति ॥

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः॥ ५२॥

यज्ञाद्यपकृतविद्यासाधनश्रवणादिवर्यविशषात्किल तत्फले विद्यायामैचिकामुष्मिकन्वलक्षण उत्कर्षे दर्शितः । तथा च यथा साधनोत्कर्षनिकर्षाभ्यां तत्फलस्य विद्याया उत्कर्षनि कष्वेवं विद्याफलस्यापि मुक्तरुत्कर्षनिकर्षे संभाव्येते । न च मुक्तवैचिकामुञ्जिकत्वलक्षणो विशेष उपपद्यते ब्र झोपासनापरिपाकलब्धजन्मनि विद्यार्या जीवतो मुक्तेरव श्यम्भावनियमाम् धत्वप्यारब्धविपाककर्माप्रशये । तस्मान्मु तावेव रूपतो निकर्षापकर्षे स्याताम् । अपि च । सगु णनां विद्यानामुत्कर्षनिकर्षाभ्यां तरफलानामुश्कर्षनिकर्षे इष्टाविति मुक्तेरपि विद्याफचत्वाङ्गपतंस्थोस्कर्षनिकर्षे स्या तामिति प्राप्तउच्यते । मुक्तस्तत्रतत्रैककुप्यश्रुनेरुपपत्तेश्च ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७०३&oldid=141776" इत्यस्माद् प्रतिप्राप्तम्