पृष्ठम्:भामती.djvu/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[प्र. ३ पा. ३ सू.२६]
[भामती]
[६२८]

संशयः किं विधिप्रतिषेधयोर्विकल्प उत पर्युदासः । अनु याजवर्जितेषु पेयजामदः कर्तव्य इति । मा भूदर्थप्राप्तस्य शास्त्रीयेण निषेधेन विकल्पः । दृष्टं हि तादात्विकोम स्य सुन्दरतां गमयति नायते दोषवत्तां निषेधति । तस्य तत्रैौदासीन्यात् । निषेधश्शास्त्रं तु तादान्विकं सैौन्दर्यमबाध मानमेव प्रहृयुग्मुखं नरं निवारयदायत्यामस्य दुःखफलत्व मवगमयति । यथाच । अकर्तव्यो दुःखफला इति । ततो रागतः प्रवृत्तमप्यायस्यां दुःखनो बिभ्यतं पुरुषं शकोति निवा रयितुमिति बलीयान् शास्त्रयः प्रतिषेधो रागतः प्रवृत्तेरिति न तया विकल्पमईति । शास्त्रयै तु विधिनिषेधे तुल्य बचतया षोडशिग्रहणाग्रहणवद्दिकरूप्येते । तत्र हि विधिद र्शनात्प्रधानस्योपकारक्ष्यस्त्वं कल्प्यते । निषेधदर्शनाच्च वै गुण्ये ऽपि फलसिद्भिरवगम्यते । यथा । अर्थप्राप्तवदिति चेन्न तुख्यत्वात् । उभयं शब्दलक्षणमिति । न च वाच्यं यावद्य जतिषु येयजामहकरणं यावद्यति सामान्यद्वारेणानुयाजं यजति विशेषमुपसर्पति तावदनुयाजगतेन निषेधेन तन्नि षिद्धमिति शत्रप्रवृत्तेः सामान्यशास्त्रविशेषनिषेधो बलवा निति । यतो भवत्वेवं विधिषु ब्राह्मणेभ्ये दधि दीयत तर्क कैण्डिन्यायेति तत्र तक्रविधिर्न दषिविधिमपेक्षते प्रवर्तितु मिङ तु प्राप्तिपूर्वकत्वात्प्रतिषेधस्य येयजामदस्य चान्यताप्रा नैस्तन्निषेधेन निषेधाप्राप्त्यै तद्विधिरपेक्षणीयः । न च सापे झनया निषेधाद्विधिरेव बलीयानित्यतु ख्यशिष्टतया न विक रूपः किं तु निषेधस्यैत्र बाधनमिति साम्प्रतं, तथा समि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६३१&oldid=141674" इत्यस्माद् प्रतिप्राप्तम्