पृष्ठम्:भामती.djvu/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ञ्ज-३ प.३ इ.३२]
[६३८]

कोप्ययं पूर्वपक्ष इत्याच । “ज्ञानान्तरेषु चेति । तत्क तेषामनिभैश एव, नेत्याह । “ते पश्चादैश्वर्यंशयेति । नि विश्व विरक्तः । प्रतिसञ्चरः, प्रलयः । अपि च स्वर्गादाव नुभवपथमनारोदति शब्दैकसमधिगम्ये विचिकित्सा स्यादपि मन्दधियामामुष्मिकफलं त्वं प्रति यथा चार्थवादः । को छि तद्देद यद्यमुझिन् लोके ऽस्ति वा न वेति। अद्वैतज्ञानफल त्वे मोक्षस्यानुभवसि विचिकित्सागन्धोपि नास्तीत्याह । “प्र- त्यक्षफलत्वचेति । अद्वैततत्त्वसाशात्कारो हि अबिद्यास मारोपितं प्रपञ्चं समूलघातमन्नन् घोरं संसाराङ्गारपरिता पमुपशमयतिं ‘पुरंषस्येत्यनुभवादपि स्फुटमुपपत्तिद्रढिम्नञ्च धृतिर्दर्शिता । तच्चानुभवादामदेवादीनां सिद्धम् । ननु तच मसि वर्तसइति वाक्यं कथमनुभवमेव द्योतयतीत्यत आच। "न हि तत्त्वमसीत्यस्येति । वर्तमानापदेशस्य भविष्यद् थेताम्टनशब्दाध्याहारश्चाशक्य इत्यर्थः ।

अक्षरधियां त्ववरोधः सामान्यतद्वाभ्यामपसदवत्तदुक्तम् ॥ ३३ ॥

अक्षरविषयणं प्रतिषेधधियां सर्ववेदवर्तिनीनामवरोध उ पसंहारः प्रतिषेधसामान्याद् अक्षरस्य तद्भावप्रत्यभिज्ञानात् । आनन्दादयः प्रधानस्येत्यत्रायमथं यद्यपि भावरूपेषु विशेष णेषु सिद्दस्तन्न्यायतया च निषेधरूपेष्वपि सिद्व एव। तथा पि तस्यैवेष प्रपञ्चेवगन्तव्यः । निदर्शनं जामदग्न्ये ई नइति। यद्यपि शबरे दत्तोतरमत्रोदाहरणान्तरम् । तथापि तुच्यन्यायतयैतदपि शक्यमुदाचर्तुमित्युदाहरणन्तरं दर्शित

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४२&oldid=141685" इत्यस्माद् प्रतिप्राप्तम्