पृष्ठम्:भामती.djvu/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ -३ पा.२.२२]
[भामती]
[५६६]

नमित्युक्तं प्रशालनाद्वि पद्येतिन्ययात् । तस्माद्देदान्ताचा मनसि सन्निधानाङ्गणे वाचनसाततत्वं नाञ्जसम पि तु प्रतिपादनप्रक्रियोपक्रम' रषः । यथा गवादयो वि षयाः साशांकृङ्गग्राड्किया प्रतिपाद्यन्ते प्रलीयन्ते च नैवं ब्रह्म । यथाः ।

भेदप्रपञ्चविलयद्वारेण च निरूपणमिति ।

ननु प्रकृतप्रतिषेधे ब्रह्मणोपि कस्मान्न प्रतिषेध इत्यत आ छ । "तद्वि प्रकृतं प्रपञ्चितं चेति । प्रधानं प्रकृतं प्र पञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठयन्ततया प्रपञ्चावच्छे दकत्वेनाप्रधानत्वादित्यर्थः । “ततोन्यब्रवी"ति । नेति ने तीति प्रनिषेधादन्यद् भूयो ब्रवतीति । तन्निर्वचनम्। नह्व तस्मादित्यस्य यदा नचैतस्मादिति नेति नेत्यादिष्टाव्रह्माणे न्यत्परमस्तीति व्याख्यानं तदा प्रपञ्चप्रतिषेधादन्यङ्झौव ब्रवातीति व्याख्येयम् । यदा तु नचैतस्मादिति सर्वना म्न प्रतिषेधो ब्रह्मण आदेशः पराग्दृश्यते तदापि प्रपञ्च प्रतिषेधमात्रं न प्रतिपत्तव्यमपि तु । तेन प्रतिषेधेन भाव रूपं ब्रह्मोपल च्यते कस्मादित्यत आह । ‘ततो ब्रवीति च भूय” इति । यस्मात्प्रतिषेधस्य परस्तादपि ब्रवीति । अथ ब्रह्मणो नामधेयं, नाम' सत्यस्य सत्यमिति तद्यचष्टे श्रुतिः प्राणा वै सत्यमि’ति । माघारजनाद्युपमितं () लिङ्ग मुपलक्षयति । तत्खलु सत्यमितरापेक्षया तस्यापि परं सत्यं । ब्रह्म । तदेवं यतः प्रतिषेधस्य परस्ताद्भवति तस्मान्न प्र


(१) शुपहितमिति-पा०१। २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७१&oldid=141584" इत्यस्माद् प्रतिप्राप्तम्