पृष्ठम्:भामती.djvu/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा.२.२२]
[१६७]

प्रज्यप्रतिषेधमात्रं ब्रह्मापि छ' भावरूपमिति । तदेवं पूर्व भिन्न व्याख्याने निर्वचनं अद्यतीति व्याख्यातम् । अहि स्तु सत्यस्य सत्यमिति ब्रवतीति व्याख्येयम् । शेषमति रोहितार्थम् ॥

उभयव्यपदेशवाहिकुण्डलवत्॥२७ ॥

अनेनादिरूपेणाभेदः कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विषयभेदात्रेदाभेदयोरविरोध इत्येकविषयत्वेन | वा सर्वदो पलब्धेरविरोधः । विरुद्धमिति वि नः क्क संप्रत्ययो न यत्प्रमाणेनोपलभ्यते । आगमतश्च प्रमाणादेकगोचरावपि भे दाभेदैौप्रतीयमानै न विरोधमावङ्गतः सवित्वप्रकाशयोरिव प्रत्यशत्प्रमाणाझेदाभेदाविति । प्रकारान्तरेण भेदाभेदयो रविरोधमाच ।

प्रकाशश्रयवद्वा तेजस्त्वात्॥२८॥

तदेवं परमतमुपन्यस्य खमतमाय ।

पूर्ववद्वा ॥२९॥

अयमभिसंधिः । यस्य मतं वस्तुनो ऽदित्वेनाभेदः कुण्ड लत्वेन भेद इति । स एवं ब्रुवाणः प्रष्टव्यो जायते किम चिवकुण्डलत्वे वस्तुनो भिन्ने उभिने इति। यदि भि ने अधिवकुण्डलार्वे (९) भिन्ने इति वक्ष्यं न तु वस्तु नस्ताभ्यां भेदाभेदौ नह्न्यभेदाभेदाभ्यामन्यद्भिन्नमभिन्नं वा भवितुमर्हति । अतिप्रसङ्गात् । अथ वस्तुनो न भिद्यते अधिवकुण्डलवे तथा सति को भेदाभेदयोर्विषयभेदस्त


(१) अहिकुण्डले इत्यधिकं २ पुस्तके ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७२&oldid=141585" इत्यस्माद् प्रतिप्राप्तम्