पृष्ठम्:भामती.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा.१.१२]
[५३७]

ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीतिवत् संयमनादिषु यम वश्यतायै चन्द्रलोकगमनोपपत्तेः । न कतरेण च नेत्यस्या संपूरणप्रतिपादनपरतया मार्गदयनिषेधपरत्वाभावात् । अ निष्टादिकारिणामपि चन्द्रलोकगमने प्राप्ते ऽभिधीयते । सत्यं स्थानतया ऽवगतस्य न मार्गवं तथापि वेत्थ यथा ऽसै लोको न संपूर्यतइत्यस्य प्रतिवचनावसरे मार्गद्वय निषेधपूर्वं ह्यनीयं स्थानमभिवदन् असंपूरणाय तत्प्रतिपक्षमा चशीत । यदि पुनस्तेनैव मार्गेणागत्य जन्ममरणप्रबन्धव स्थानमध्यासीत नैतत्तुतीियं स्थानं भवेत् । नदीष्टादिका रिणश्चन्द्रमण्डलादवरुह्य रमणीयां निन्दित वा योनिं प्रतिपद्यमानास्तृतीयं स्थानं प्रतिपद्यन्ते तत्कस्य हेतोः पिढयाणेन पथा ऽवरोदात् । तद्यदि शुद्रजन्तवोयनेनैव पथा ऽवरोहेयुः । नैतदेषां जन्ममरणप्रबन्धवत् तृतीयं स्था नं भवेन् । ततोवगच्छामःसंयमनं सप्त च यातना भूमी र्यमवशतया प्रतिपद्यमाना अनिष्टादिकारिणे न चन्द्रम ण्डलादवरोचन्तीति । तस्माद्य वैके खेतीष्टादिकारिविषयं न सर्वविषयं पञ्चम्यामाहुताविति च खार्थविधानपरं न पुनरपञ्चम्याहुतिप्रनिषेधपरमपि, वाक्यभेदप्रसङ्गात् । संय मने घनुभूयेति त्रेणावरोचपादानतया संयमनस्योपा दानचन्द्रमण्डलापादाननिषेध आजसः । तथा च सि द्वान्तवृत्रमेव । पूर्वपक्षावुत्रत्वे तु शक्यन्तराध्याशरेण क यं चिह्नमयितव्यम् । जीवजं जरायुजम् । संशोकजं संस्खेदम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५४२&oldid=141550" इत्यस्माद् प्रतिप्राप्तम्