पृष्ठम्:भामती.djvu/७१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.पा१ सू.५]
[भामती]
[७१२]

धान्यमवसीयते । यथा दर्शपूर्णमासाभ्यां यजेत खर्गकामः चित्रया यजेत पशकाम इत्यादै । अत्र च सर्वत्र या गाद्याराधिता यद्यपि देवतैव फलं प्रयच्छतीति स्थापितं तथापि शब्दतः कर्मणः करणत्वावगमेन फलत्वप्रतीतेः प्रा धान्यम् । क्व चिद् द्रव्यस्य यथा ब्रॉन्प्रोशनीत्यादै । तदुक्तं 'यैस्तु द्रव्यं चिकीर्यते गुणस्तत्र प्रतीयेतेति । तदिच यद्यपि सर्वाध्यक्षतया वस्तुतो ब्रह्मव फलं प्रयच्छति तथापि शास्त्रं ब्रह्म बुद्मादित्यादौ प्रतीकउपास्यमाने ब्रह्मफलाय कल्पने इति अभिवदति किं त्वादित्यादिबुद्धा ब्रह्नौब वि षयीकृतं फलायेत्युभयथापि ब्रह्मणः सर्वोऽक्षस्य फलदा नोपपत्तेः शाखार्थसंदेहो लोकानुसारतो निश्चीयते । त दिदमुक्तम् । "निर्धारिते शाखाएँ एतदेवं स्यादि”ति । न केवलं लैकिको न्यायो निश्चये हेतुरपि तु अदित्यादि शब्दानां प्राथम्येन मुख्यार्थत्वमपीत्याच । “प्राथम्स्याच्चेति । इतिपरत्वमपि ब्रह्मशब्दस्यामुमेव न्यायमवगमयन्ति । तथा चि । खरसवृत्या आदित्यादिशब्दा यथा खर्थे वर्तन्ते तथा ब्रह्मशब्दोपि खर्थे वीति यदि स्वार्थस्य विवक्षि तः स्यात् । तथा चेतिपरवमनर्थकं तस्मादितिना खर्थाप्र च्यव्य ब्रह्मपदं ज्ञानपरं स्खरूपपरं वा कर्तव्यम् । न च ब्रह्मपदमादित्यादिपदार्थ इति प्रतीतिपर एवायमिति परः शब्दो यथा गैरिति मे प्रतीतिरभवदिति । तथा चादि त्यादयो ब्रह्म ति प्रतिपत्तव्या इत्यर्थो भवतीत्याच । “इ- प्तिपरत्वादपि ब्रह्मशब्दस्ये’वि । शेषमतिरोचितार्थम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७१५&oldid=141788" इत्यस्माद् प्रतिप्राप्तम्