पृष्ठम्:भामती.djvu/७१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामत]
[अ.४ ष.१ र ]
[७१२]

आदित्यादिमतयथाङ्गउपपत्तेः। ६ ॥

अथवा नियमेनोङ्गोथादिमतयश्चादित्वादिष्वध्यस्येरनि”- ति। सत्वषि अदित्यादिषु फलानुत्पादादुत्पत्तिमतः कर्मण एव फलदर्शनात् काँचैव फलवत्तया चादित्यादिमतिभिर्ययु द्रथादिकर्माणि विषयीक्रियेरन् तत आदित्यादिदृष्टिभिः क र्मरूपाण्यभिभूयेरन् । एवं च कर्मरूपेष्वसत्कल्पेषु कुतः फ मुत्पद्येत । आदित्यादिषु पुनरुज्जीथादिष्टबुनाथबुआ sऽप्यमानानामादित्यादयः कर्मारमकाः सन्तः फलाय क तिपष्यन्त इति । अत एव च पृथिव्यश्न्योर्हसामशब्दप्रयोग उपपन्नो यतः पृथिव्याम्दृग्दृष्टिरध्यस्ताने च सामडष्टिः। सा स्नि पुनरगिरौ जचि च पृथिवीइटै विपरीतं भवेत् । त आदष्येतदेव युक्तमित्याध । "प्तथा चेयमेवेति । उपपत्य न्तरमाथ । "अपि । च लोकेष्विति । एवं खखधिकरण निर्देशो विषयत्वप्रतिपादनपर उपपद्यते यदि लोकेषु सा महष्टिरध्यस्येत नान्यथेति । पूर्वाधिकरणराचान्तोपपत्तिम जैश्वर्यं शूने । "प्रयमनिर्दिष्टषु चेति । सिदान्तमत्र प्रत मने । “आदित्यादिमत एवेति । यद्युङ्कथादिमतय आ दित्यादिषु शिष्येरन् तत आदित्यानां खयमकार्यस्थादुक्नी यादिमनेस्तत्र वैयर्थं प्रसज्येत । नद्मादित्यादिभिः किं चिक्रियते यद्विद्यया वीर्यवत्तरं भवेद् आदित्यादिमस्या वि द्ययोर्कयादिकर्मसु कार्येषु यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीत्यादिभ्यमतीनामुपपद्यते उन्नीयादिषु , सं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७१६&oldid=141789" इत्यस्माद् प्रतिप्राप्तम्