पृष्ठम्:भामती.djvu/७५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
अ.४ पा.४ ३: ]
[७५५]

जशन् रममाण इति तस्य सर्वेषु लोकेषु कामचारो भव तत्येतदज्ञातज्ञापनं विधिः । सर्वज्ञः सर्वेश्वर इति व्यपदे शः । नायमुद्देश विधेयान्तराभावात् । नापि विधिरप्रति- पाद्यवान् । सिड्वद्व्यपदेशात्तन्निर्वचनसामथ्र्योदयमर्थः प्र नीयते तएते उपन्यसादयः । एतेभ्यो धतुभ्यः ।

भावाभावात्मकै रूपैर्भाविकेः परमेश्वरः ।
मुक्तः संपद्यते यैरित्याध स्म किया जैमिनिः ॥

न च चित्खभावस्यान्मनो ऽभावात्मानो ऽपहतपाभव? दयो भावामानश्च सर्वज्ञत्वादयो धर्मा अदैतं नन्ति । न खलु धर्मिणो धर्ता भिद्यन्ते । मा भूद्वायवइर्मिधर्म- भावाभाव इति जैमिनिराचार्य उवाच ॥

चिति तन्मात्रेण तदात्मकत्वादियौडुलोमिः॥ ६ ॥

अनेकाकारतैकस्य नैकस्वानैकता भवेत् ।
परस्परविरोधेन न भेदभेदसंभवः ॥

न कस्यात्मनः पारमार्थिकानेकधर्मसंभवः । त चेद- मनो भिद्यन्ते हैतापत्तेरदैतश्रुनयो : व्यावर्तेरन् । अथ न भिद्यन्त तत एकमादात्मनो ऽभेदान्मिथोषि न भिद्य रम् । अरमरूपवत् । आत्मरूपं वा भिद्यत । भिन्नेभ्यनन्यन्वा नीचपीनरूपवत् । न च धर्मिण आरममो न भिद्यन्ते मिथस्तु भिद्यन्तइति साम्प्रतम् । धम्र्थभेदेन तदनन्यत्वन तेषामप्यभेदप्रसङ्गात् । भेदे वा धर्मिणोपि भेदप्रसङ्गादि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७५८&oldid=141832" इत्यस्माद् प्रतिप्राप्तम्