पृष्ठम्:भामती.djvu/७२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[w.४ पा११]
[भामती]
[७२२]

स्यात् । सर्वकर्मादिविख्यस्योभयाविशेषात् । सन्निबन्धन त्वाच्च विनाशस्य । न च संस्कारशेषात् कुलालचक्रभ्रमण बदनुवृत्तिः । वस्तुनः खल्वनुवृत्तिः । मायावादिनश्च पुण्य पापयोञ्च मायामात्रविनिर्मितत्वेन मायानिवृत्तै न पुण्यापु ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः । न च रज्जू सर्पादिविभ्रमजनिता भयकम्पादयो निवृत्तेपि विभ्रमे यथानुवर्तन्ते तथेचापीति युक्तम् । सत्रापि सपसत्त्वेपि त ज्ञानस्य सत्त्वे तज्जनितभयकम्यादीनां तसंस्काराणां च वस्तुसत्वेन निवृत्तेपि विभ्रमे ऽनिवृत्तेः । अत्र तु न माया न तज्जः संस्कारो न तङ्गोचर इति तुच्छत्वात्किमनुवर्तेत । न संस्कारशेषो न कमैयविशेषेणारब्धकार्याणामनारब्धकार्याण च निवृत्तिः । न च तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संप ग्स्यत इति श्रुतेदंष्टपातप्रतीशरधकार्याणं युक्ता। नऋोषा शुनिरवधिभेदविधायिन्यपि तु क्षिप्रतापरा। यथा लोकए तावन्मे चिरं यत् ज्ञातो भुञ्जानश्चेति । नचि तत्र ज्ञा नभोजने अवधित्वेन विधीयेते किं तु क्षेपयस्ना प्रतिपाद्यते। उभयविधाने चि वाक्यं भिद्यनावधिभेदः चिरता चेति प्राप्त ऽभिधयते । यद्यप्यदैतह्मतत्त्वसाशाकारो नाद्यविद्योपद र्शितप्रपञ्चमात्रविरोधितया तन्मात्रविरोधितया तन्मध्यपति तस्ककर्मविरोधी । तथाप्यनारब्धविपाकं कर्मजातं दोगि त्येव समुछिनत्ति न त्वारब्धविपाकं संपादित त्यायुर्वितत पूर्वापरीभूनसुखदुःखोपभोगप्रवाई कर्मजातं तर्हि समुदाचर वृत्तितयेतरेभ्यः प्रसन्नवृत्तिभ्यो बलवदन्यथा देवर्षीण विर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२५&oldid=141798" इत्यस्माद् प्रतिप्राप्तम्