पृष्ठम्:भामती.djvu/७२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[.पा११५]
[७२३]

ण्यगर्भमनूद्दलकप्रभृतीनां विगलिप्तनिद्भिावंशशापंरत या परितः प्रद्योतमामबुद्धिसत्त्वानां न ज्योग्जीविता भवेत् । शूयते चैषां श्रुतिस्मृतीतिहासपुराणेषु तत्त्वज्ञता च मञ्च कपकल्पमन्वन्तरादिजोविता च । न चैते मझधियो न ब्रह्मविदो ब्रह्मविदश्चाल्पपुण्यमेधसो मनुष्या इति अयम्। तदागमानुसारतोस्ति प्रारब्धविपाकानां कर्मणां प्रलयाय तदीयसमरसफलोपभोगप्रतीक्षा सत्यपि तत्त्वसाक्षात्कारे । ता वदेव चिरमिति न चिरता विधीयते । अपि तु श्रुत्यन्तर सिइ चिरतामनूद्य देझ्पातावधिमात्रविधानं तदेतदभिसं धायैचित्यमांशतया स्त्र भगवान् भाष्यकारः । “न ताव दनाश्रित्यारब्धकार्यं कर्माशय“मिति । न चेदं न जातु है छं यद्विरोधिसमवाये विरोध्यन्तरमनुवर्ततइत्याच । "अक ओत्मबोधोपो”ति । यदा लोपि विरोधिनोः किंचित्कालं सानुवृत्तिरुपलब्ध नदेशगमबलार्घकालमपि भवन्तीति न शक्या निवारयितुम् । प्रमाणसिदस्य नियोगपर्यनुयोगा नुपपत्तेः । तदेवं मध्यस्थान् प्रतिपाद्य ये भाष्यकारप्राप्तं - न्यते नान्प्रत्याय । अपि च नैवात्र विवदितव्य’मिति । स्थितप्रशश न साधकस्तस्योत्तरोत्तरध्यानोत्कर्षेण पूर्वप्रत्य यानवस्थितत्वात् । निरतिशयस्तु स्थितप्रज्ञः । स च सि इ एव । न च जानकार्या भयकम्पादयो ज्ञानमात्रादनु त्पादान् । सर्वावच्छेदोचि तस्य भयकम्यादिहेतुः । स च । सत्र निर्वपनीय इति कुतो वस्तुसतः कार्योत्पादः । न च कार्यमपि भयकम्यदि बस्त सत् । तस्यापि विचारासहत्वे ,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२६&oldid=141799" इत्यस्माद् प्रतिप्राप्तम्