पृष्ठम्:भामती.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा.२ सू.७]
[भामती]
[५५२]

भक्तिनिर्देशस्यानैकान्तिकत्वादन्यतो विनिगमना वक्तव्या सा चोक्त भाष्यकृता "यत्रापि निरपेक्षाइव नाडोः सुप्ति स्थानत्वेन आवयतीत्यादिना । सापेक्षश्रुत्यनुरोधेन निरपे क्षश्रुतिर्नेतव्येत्यर्थः । शेषमतिरोदितार्थम् । ननु यदि ब्रह्मव निलयनस्थानं तावन्मात्रमुच्यत कृतं नाद्युपन्यासेनेचत आच । अपि चात्रेति । अपि चति समुच्चये न विकल्पे । एतदुपपत्तिस्सविता पूर्वीपपत्तिरर्थसाधिनोति । मागोपदं शोपयुक्ततानां नाडीनां स्तुत्यर्थमत्र नाडीसंकीर्णनमित्यर्थः । पित्तेनाभिव्याप्तकरण न बाह्यान् विषयान् वेदेति तदा सुखदुःखाभावेन तत्कारणपाआयरॉन() नाडी स्तुतिः । यदा तु तेजो ब्रह्म तदा सुगमम् । अपि च नाञ्चः पुरीतदा जीवस्येपाध्याधार एव भवतीत्ययमर्थः। अ भ्युपेत्य जीवद्याधेयमिदमुक्तम् । परमार्थतस्तु न जोव स्याधेयत्वमस्ति । तथाहि । नाद्यः परीतदा जीवस्योपाधीन करणानामाश्रयः । जीवस्तु ब्रह्माव्यतिरेकात् खमहिमप्रति ष्ठः । न चापि ब्रह्मजोवस्याधारस्तादायादिकरूप्य तु व्य तिरेकं ब्रह्मण आधारत्वमुच्यते । जीवं प्रति । तथा च सुषुप्तावस्थायामुपाधीनामसमुदाचाराज्जीवस्य ब्रह्मात्मत्वमेव ब्रह्माधारत्वं न तु नाडोपुरीतदाधारत्वम् तंदुपाधिकरण मात्राधारतया तु सुषुप्तदशारम्भाय जीवस्य नाडीपुरोन दाधारत्वमित्यतुख्यार्थतया न विकल्प इति । "अपि च न कदा चिज्जीवस्येति’ । औत्सर्गिकं ब्रह्मखरूपत्वं जो


(१) वेत्तीति-पा० २ ।
(२) पाप्मादर्शनेनेति-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५५७&oldid=141569" इत्यस्माद् प्रतिप्राप्तम्