पृष्ठम्:भामती.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-४ १३]
[भामती]
[५१६]

न् । यवस्य विभुत्वाघनं ताधिदै विलेम :बासिना - मष्टिव्यष्टिरूपेण, न बाधानिवासेन पेष सदाश्रयाय सम् मुषिणेत्येवमाद्याः शुनयो देवसाम्यमेव प्राणस्याहुः खङ्गपती न तु करकाकाशवत्परोपाधिकमया कथं चिनेतव्या इति॥

ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥

यदि यत्कार्यं कुर्वदष्टं तखमहिम्नैव करोतीत्येष नाव दुसर्गः पराधिष्ठानं तु तस्य बलवप्रमाणान्तरवशत् । स्यादेतत् । वास्यादीनां तत्राद्यधिष्ठितानामचेतनानां कार्य कारित्वदर्शनादचेतनत्वेनेद्रियाणामप्यधिष्ठात्ढदेवताकल्पनेति चेन्, न, जीवस्यैवाधिष्ठातुननस्य विद्यमानत्वात् । ‘ग चाग्निर्वाग्वा मुखं प्राविशदित्यादिश्रुतिभ्यो देवतानाम प्यधिष्ठाढत्वमभ्युपगन्तुं युक्तम्। अनेकाधिष्ठानाभ्युपगमे धि तेषामेकाभिप्रायनियमनिमित्ताभावात्र किं चित्कार्यमुत्पद्यत विरोधात् । अपि च य इन्द्रियाणामधिष्ठाता स एव भो क्तेति देवतानां भोक्तृत्वेन खामित्वं शरीरइति न जीवः सामी स्याद् भोक्ता च । तस्मादग्न्याद्युपचारो वागादिषु प्रकाशकत्वादिना दोन चिन्निमित्तेन गमयितव्ये न तु स रूपेणाग्न्यादिदेवतानां मुखाद्यनुप्रवेश इति प्राप्तम् । एवं प्राप्ते उच्यते । नानाविधाठ तावद्युनिषु कृतिषु च तण तत्र वागादिबग्न्यादिदेवताधिष्ठानमवगम्यते । न च तद् सत्यामनुपपत्तौ केशेन व्याख्यातुमुचितम् । न च सरूपो पयोगभेदानविरत्रिणे जीवस्येन्द्रियाधिष्ठात्वधसंभव, सं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२१&oldid=141528" इत्यस्माद् प्रतिप्राप्तम्