पृष्ठम्:भामती.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ३ पा.२२.३]
[५४५]

मायामात्रं तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥

इदमत्राकूतम् । न तावीरस्येव दधि रजतस्य परिणामः शक्ति संभवति । नचि जात्वीश्वरगृहे चिरस्थितान्यपि - जतभाजनानि शक्तिभावमनुभवन्ति दृश्यन्ते । न चेतरस्य रजतानुभवसमये ऽन्यो ऽनाकुलेन्द्रियो न तस्य शक्तिभा वमनुभवति प्रत्येति च । न चोभयरूपं वस्तु सामग्रीभेदा त्तु कदाचिदस्य तोयभावोनुभूयते कदाचिन्मरीचितेति स प्रतम् । पारमार्थिके ह्यस्य तोयभावे तत्लाघ्यामुदन्योपश मलक्षणार्थक्रियां कुर्यान्मरीचिसाध्यामपि रूपप्रकाशलक्षणा म् । न मरीचिभिः कस्य चित्तृष्णजा उदन्योपशाम्यति न च तोयमेव द्विविधमुदन्योपशमनमतदुपशमनमिति यु क्तम् । तदर्थक्रियाकारित्वव्याप्तं तोयत्वं मात्रयापि ताम कुर्वत्तोयमेव न स्यात् । अपि च तोयप्रत्ययसमीचीनत्वा यास्य वैविध्यमभ्युपेयते तच्चाभ्युपगमेपि न सेतुमर्हति । तथाह्यसमर्थविधायातितोयमेतदिति मन्वानो न त्वष्ण गषि मरीचितोयमभिधावेत् । यथा मरीचाननुभवन् । अ थाशक्तं शक्तमभिमन्यमानो ऽभिधावति । किमपराद्धे म रोचिषु तोयविपर्यासेन सर्वजननेन यत्तमतिलङ्घ्य विप यसान्तरं कल्प्यते । न च क्षीरदधिप्रत्ययवदाचार्यमातुल ब्राह्मणप्रत्ययवदा तोयमरीचिविज्ञाने समुच्चिमवगाद्विना(१)


(१) वबोधिन--पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५५०&oldid=141558" इत्यस्माद् प्रतिप्राप्तम्