पृष्ठम्:भामती.djvu/७१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ४ पा.१ष.६]
[७१५]

पास्यत्वमवगम्यत । तत्र यदि सामधीरध्यस्थेत ततो न समान्युपास्यैरन् अपि तु काः पृथिव्यादयः । तथा च द्वितीयार्थं परित्यज्य तृतीयार्थः परिकल्पेत सम्नेति लोके ध्विति सप्तमो द्वितीयार्थे कथं चिनीयते । अगारे गावो वास्यन्त प्रावारे कुसुमानतिवत् । तेनोक्तन्यायानुरोधेन सप्तम्याश्चोभयथाप्यवश्यं कल्पनयार्थस्य वरं यथाश्रुतद्वि तीयार्थानुरोधाय तृतीयार्थे सप्तमी व्याख्यातव्या । लोकटथि व्यादिबुद्धा पञ्चविधं चिंकारप्रस्तावोड्रोथप्रतीचरनिधनप्रकारं सामोपासीतेति निर्णीयते । ननु यत्रोभयत्रापि दिययानि दंशो यथा 'खल्वमुमेवादित्यं सप्त विषं डिंकारप्रस्तावोंका रोजीथप्रतीचरोपद्रवनिधनप्रकारं सामोपासतेति, तत्र को विनिगमनाय हेतुरित्यत आह । "तत्रापे”ति । तत्रापि । समस्तस्य सप्तविधस्य साम्न उपासनमिति सास्न उपास्यत्व श्रुतेः । साध्विति पञ्चविधस्य साधुत्वं चास्य धर्मत्वम् । त था च श्रुतिः ‘साधुकारी साधुर्भवतीति । विंकारानुवादेन पृथिवीडष्टिविधाने चिंकरपृथिवीति प्राप्ते विपरीतनिर्देशः - थिवीविंकारः ॥

आसीनः संभवत् ॥ ७ ॥

कर्माङ्गसंबन्धिषु यत्र हि तिष्ठतः कर्म चोदितं तत्र त संबन्धेपासनापि तिष्ठतैव कर्तव्या । यत्र वासीनस्य तवो पासनाप्यासीनेनैवेति । नापि सम्यग्दर्शने वस्तुतन्त्रत्वप्र माणमन्त्रत्वाच्च प्रमाणतन्त्र च वस्तुव्यवस्था प्रमाणं नापे छतइनि तत्राप्यनियमः । यन्महता प्रयत्नेन विनोपासिंतुम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७१८&oldid=141791" इत्यस्माद् प्रतिप्राप्तम्