पृष्ठम्:भामती.djvu/६२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र. ३ पा. ३.२५]
[६२५]

विनियोगन्तरमिति । "अपि चैकोऽयं प्रवर्य” इति । तुल्यबलतया वृद्धस्खतिसवस्य तुल्यताशङ्खपाकरणद्वारेण स मुच्चयो न तु पृथग्युक्तितया परस्परापेक्षत्वादिति । सन्निधि पाठमुपपादयति । "अरण्यादिवचनादी"ति ।

हान तूपायनशब्दशेषत्वात्कुशाच्छदस्तुत्युपगनवंत्तदुक्तम् ॥ २६ ॥

यत्र धनोपायने भूयेते()तत्राविवादः सन्निपाते यत्राप्युपा यनमाजश्रवणं तत्राऽपि नान्तरीयकतया वनमाक्षिप्तमि त्यस्ति सन्निपातः । यत्र तु दानमात्रं सुकृतदुष्कृतयोः श्रुतं न श्रूयते उपायनं, तत्र किमुपायनमुपादानं सन्नि पतेन्न वेति संशयः । अत्र (२पूर्वपक्षे गृहाति । ‘असन्नि पात’इति । स्यादेतत् । यथा श्रूयमाणमेकत्र शाखायामु पासनद्धे तस्मिन्नेव वो(३पासने शाखान्तरे ऽश्रयमाणम ङ्गमुपसंह्रियते । एवं शाखान्तरश्रुतमपायनमुपसंहरिष्यत इत्यत आछ । विद्यान्तरगोचरत्वाच्चेति । एकत्वे ह्यपा सनकर्मणामन्यत्र भृतानामप्यन्यत्र समवायो घटते । न त्वि दोपासनानामेकत्वं, सगुणनिर्गुणत्वेन भेदादित्यर्थः । ननु य थोपायनं श्रुतं दानमपस्थापयत्येवं दानमपि उपायनमित्यत अह । “अपि चात्मकर्तृकमिति । ग्रहणं चि न स्या मिनोपगममन्तरेण भवतीति श्रवणादपगमसिद्भिरवश्यंभ विनी । अपगमस्वसत्यप्यन्येन शुदणे दृष्टे यथा प्रायश्चिते


(१) धृते-प० ३ ।
() तत्र-पा० २ ।
(5) व। “नास्ति 3 !

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२८&oldid=141670" इत्यस्माद् प्रतिप्राप्तम्