पृष्ठम्:भामती.djvu/६५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३ पा.३ E.४४]
[भामती]
[६५६]

पत्नीसंयाजात्पराश्चि भविष्यन्ति । किमिव दि न कुर्याद् वचनमिति । एष वै दशमस्याको विसर्गे यन्मानसमिति वच नात् । दशमादरता गम्यते । विसर्गान्तो ऽन्तवतो धर्म न खतन्त्र इति । दशमेऽनि मानसाय प्रसर्पन्तीति दश मस्याह्न आधारत्वनिर्देशाच्च तदङ्ग मानसं नाझरन्तरमिति सिद्धम् । तदिंच द्वादशाक्ष संबन्धिनो दशमस्याहोद्धे मानस मिति धर्मममांसासूत्रकृतोक्तम् । दशरात्रगस्यापि दशम स्याहोङ्गमिति भगवान्भाष्यकारः । श्रुत्यन्तरबलेनाद । यथा दशरात्रस्य दशमेहन्यविवाक्य इति । अविवाक्य इति दश मस्याहो नाम ।

अतिदेशच ।४६ ॥

नदि सपादिकानामीनामिष्टकासु चितेनाग्निना किं चि दस्ति सादृश्यमन्यत्रक्रियानुप्रवेशात् । तस्मादपि न स्वतन्त्र इति प्राप्ते, ऽभिधीयते ॥

विधैव तु निद्धरणात् ॥ ४७॥

मा भूदन्येष श्रुतिविध्युद्देशानामन्यार्थदर्शनानामप्राप्तप्राप कवमतंषु त्वश्रुतविध्युद्देशेषु वचनानि त्वपूर्वत्वादिति न्या याद् विधिरुनेतव्यस्तथा चैतेभ्यो यादृशोर्थः प्रतीयते तदनु रूप एव स भवति। प्रतीयते चैतेभ्यो मनश्चदादीन सान्तत्यै चावधारणं च फलभेदसमन्वयश्च पुरुषसंबन्धश्च । न चास्य गोदोचनादिवत् क्रत्वर्थाश्रितत्वं येन पुरुषार्थस्य कर्मपार तन्यं भवेत् । न च विद्याचित एवेत्यवधारणं बाह्यसाध नापाकरणर्थम् । खभावम् एव विद्याया बाह्यानपेक्षत्वसिद्धेः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५९&oldid=141720" इत्यस्माद् प्रतिप्राप्तम्