वेदान्तकल्पतरुः

विकिस्रोतः तः
वेदान्तकल्पतरुः
अमलानन्दः
१८९५

४ ! 6894,000 ! 94 | } 8 | पृष्ठम्:वेदान्तकल्पतरुः.pdf/४ पृष्ठम्:वेदान्तकल्पतरुः.pdf/५ पृष्ठम्:वेदान्तकल्पतरुः.pdf/६ | EK X0, B.} THE WIZLIANARRAN SANSKRIT SERIES UNDER THE SUPERINTENDENCE OF ARIH[UR V ENIS M. A. Oxox. PRINCIPALSANSKR17 COLLEGE, BENARES. THE VBDANAKALPAARU OR AMALAN AND EDITED BY RAMASASTR TALANGA PROFESSOR, SAKRIT COLLEGE, BENARES. VOI. XI -I : P# ]. RIATED, PUBLISHED AND SOLD BY E. J. LAZARUS & Co., BENARES. MAY BE ALSO AND co HAD FROM GANA४SE DAS ., CHOWK, BENARES : JAYASTHEAD MY & A UNDJI AND CO. , B038A ': OTTO HABBASSo\WITZ AND M. SPIRGATIS, LEIPZIG : IUPAC AND CO ., LONDON. 105-1897. ! पृष्ठम्:वेदान्तकल्पतरुः.pdf/८ पृष्ठम्:वेदान्तकल्पतरुः.pdf/९ पृष्ठम्:वेदान्तकल्पतरुः.pdf/१० T T 1895. JUN 1 9 1967 ----***************- निखिलदर्शनपारदृश्ववाचस्पतिमिश्रकृतभामतीच्याख्यारूपः परमहंसपरिव्राजकाचार्यवर्यश्रीमद्मलानन्दभगवदुपनिबद्धः । काशीस्यराजकीयप्रधानसंस्कृतपाठशालायां साहित्यशास्त्राध्यापकेन मानवल्युयाहुतेलङ्गरामशास्त्रिणा सपरिष्कारं संशेधित्त: । • मेडिकल् हान् नात्रि यन्त्रालये श्रीः । वेदान्तकल्पतरुभूमिका । इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्षु पुरुषार्थेषु चरम एव मौलिभूत: परीक्षकै: साधनीयश्चेति न परोक्षं परीक्षकवराणाम् । स चापनिषद्भिर्निरूपितोऽपि केषाञ्चिदेव महर्षीणां महर्षिकल्पानामेव वा तदर्थं याथार्थ्यावगमाद्रम्यो न पुनर्मानुषबुद्धीनामिति परमकारुणिकेन भगवता बादरायणेनोपनिषदुक्त एवार्थस्तात्कालिकानां कुशाग्रधिषाणानां बोधाय चतुष्कैर्वेदान्तसूत्रैर्बीजरुपेण वेदान्तोपवने विप्रकीर्ण: । अनन्तरं च विपरीतार्थग्राहिभिर्बहुविधैर्वादमाच्धुरन्धरैर्मत्सरिभिर्भृज्ज्यमानानीव तानि सूत्रबीजानि परिगृह्य प्रसन्नेन भाष्यावारिणा समासिच्याऽद्वैतवेदान्तशास्त्रमङ्कुरतामापा दयामासुरलौकिकधिषणा आचार्यवर्यशङ्करभगवत्पादाः । समनन्तरं च निखिलतन्त्रस्वतन्त्रो वाचस्पतिमिश्रो भाष्यकारत्तात्पर्यनिर्णयाय विरचय्य भामतीनामकं निबन्धरत्नं वर्द्धयामास किल महता श्रमेणामुं वेदान्ताङ्करम् ।

अस्य च भामतीग्रन्यस्यातिप्रौढतया मीमांसाबहुलतया च व्याख्यान सापेक्षतां पर्यालोच्य विपश्चिदपाश्चान्या: श्रीमत्परमहंसपरिव्राजकाचार्या अमलानन्दभगवन्त: प्रणीय कल्पतरुनामानं भामतीव्याख्यानरूपं प्रबन्धं मण्डयामासुर्वेदान्तोपवनम् । भाष्यभामत्योर्मुद्रणेन जाते जगति भूयस्यत्वेदवेदान्तसिद्धान्तप्रचारे न तावत् परमोपकारकस्यास्य ग्रन्थस्याऽप्रकाशतया स्थितिरुचितेति विचार्य प्रस्तूयते किलास्य मुद्रणेन प्रकाशनम् ।

एतद्ग्रन्थकृदमलानन्दयतिवर्यः कस्मिन्काले कतमं देशमलंचकारेत्यादि किं चितावद्विचार्यते इतिहासरसिकानां प्रमेादाय ।

  • चत्वारोऽध्यायाः परिमाणमेषामिति संख्यायाः संज्ञासंघसूत्राध्ययनेष्विति कन् ।
+ भास्करप्रभृतिभिः । दृश्यते चासकद् यत्तु भास्कर इत्यादिना कल्पतरो, यत्तु भास्कर: अलसापेत्यादिना विवरणप्रमेयसंग्रहे च तन्नामोल्लेखपूर्वकं तन्मतखण्डनम् ।
भूमिकायाम्

कीत्यै याद्ववंशमुत्रमयति श्र जैत्रदेवात्मजे
कृष्णे क्षमाभृति भूतलं सह महादेवेन संबिभ्रति ।
वेदान्तोपवनस्य मण्डनकरं प्रस्तौमि कल्पद्रमम् ।। इति ।

सिटुमस्मादयं यन्यो याटववंशजजेचदेवसुत्कृष्णराजराज्यसमये समुपनिबद्ध इति ।

लब्थप्रसरा वयमथुना ऽग्रे ऽपि किं चिद् गवेषयाम : । तच केो वा ऽयं यादववंशः कियत्कालपयेन्तं वा अनुववृते एते चेापरितन्नश्लोकनि र्दिष्टनामानेा महीपालाश्च के इति जिज्ञासायां प्राटुर्भवन्त्या

चतुर्वर्गचिन्तामणिग्रन्ये परिशेषखण्डे कालनिर्णयप्रकरणारम्भे-

राजा राजीवचतुर्विजयति जगति स्फीत्शीतांशुवंश
प्रादुर्भूत: तिीश: तितिपतितिलक्रः सिडयणः सिंहशक्ति ।
तत्यचों जैत्रपालः समभवटवनीमण्डलाखण्डली
रस्माद्विस्मापकानां समजनि यशसां भाजनं कृष्णभ्पः ।
अस्ति प्रहृतमाभृद्टमुकुटतटप्रांशुरत्रांशुदण्ड
श्रेणीवेणीविराजत्यदयुगलगलङ्गर्वनिवैरवीर ।
तादृङनिस्सीमर्सीमाढ़ पचरितशत्तारम्भदम्भादृशाशा
भित्तिन्यस्तप्रशस्तिस्तदनु तटनुज: श्रीमहादेवभूप: ॥

इति महादेवभएमन्त्रिणा हेमाद्रिसूरिणा विलिखित्ताभ्यां श्लोका भ्याम् आदैो सिङ्कण: तत्युचो जेवपालः सत्युचौ कृष्णमहादेवैो तयेोश्च कृष्णो ज्येष्ठो महादेवश्च कनीयान् भ्रातेति सिटुति । कल्पतस्कारेणापि महादेवः श्रीकृष्णदेवस्य भ्रातेति लिखित्तमु । तथा च समाश्लिोकै।


अत्र परस्मैपदसाधुत्वं मग्यम् । 'जगति विजयते' इति साधु ।

  • सदनुजतनुजः-इति शशियाटिक्सेोसाइटी (Bibliother Indica) मुद्रितपुस्तके

ऽउपाठः “राठनु तदनुजन्मा श्रीमहादेव प्रासीत्' इति शासनपत्रे कल्पतरुसमाश्लेिोके च अयं दृष्टत्वात् । अन्यत्रापि जेत्रपालसुतत्वेन तस्य वर्णनात् । स्फुटीभविष्यत्येतटये । एवं च सु• ठे

पुस्तके पि 'तदनु सव्नुजः श्रीमहादेव आसी' दिति युक्तः पाठः ।
यादववंशवर्णनम् ।

शास्त्राम्बुधेः पारगता द्विजेन्द्रा यदृतचामीकरवारिराशे ।
ज्ञातुं न पारं प्रभवन्ति तस्मिन् कृष्णतित्तीशे भुवनैकवीरे ।
भ्रात्रा महादेवनृयेण साकं याति तितिं प्रागिव धर्मसूनै ।
कृते मया ऽयं प्रवर: प्रबन्ध: प्रगल्भवाचस्पत्तिभावभेदी ॥ इति ।

अच आदिमपुरुषत्वेन निर्दिष्टस्य सिङ्कणस्य पिता जैत्रपालः तस्यापि पित्ता भिल्लम इति शकसंमाछिलालेखादवगम्यते । यथा तच श्लोका:-

श्रीमदद्यदुवंशाय स्वस्त्यस्तु समस्तवस्तुसहिताय ।
विश्वं यच चातुं जाते । विष्णुः स्वतन्त्रस्तु ॥ ९ ॥
गर्जद्भजेरकुञ्जरोत्कटघटसङ्कटकराठीरवे
श्रीमान् भिलुमभूपतिः समभवद्भपालचूडामणि
स्तस्तातोऽन्ध्रपुरिन्ध्रकान्तसुखकृच्छ्जै त्रपाले ऽभवत् ॥ २
लदर्मीक्रान्तलव:(य:) प्रतारितभवः श्रोजेचपालेोद्भवः
सङ्ग्रामाङ्गणसञ्जितातिविभवः शास्ता भुव: सिङ्घणः ।
पृथ्वीशे मथुराधिपेो रणमखे काशीपतिः पतिते।
येनासावपि यस्य भृत्यवटुना हम्मीरवौरे जितः ।
यटुकुले जगतीत्तिहेतवे ।
जयति सेयमिमां सकलामिला
मवति मामपि सिङ्घमहीपतिः ॥ इति ।

अमुमर्थे प्रमाणयति १२१२ शकलिखितं शासनपचम् । तच श्लोका आस्ते पयेधिात्तिमे। यदूनां वंश: प्रतीते। भुवनचये ऽपि । यदुद्भवैर्भूपतिरस्रजातेरमरिड पृथ्वी मृगलेचनेव ॥ ३ ॥

वंशे तस्मिन्त्रवनिवनितामेलिनेपथ्यरत्रं


अयं लेखः एकस्मिन् मठे उत्कीर्णः

(See Bpigraphia Indica, 1891, ue, p. 310) See our. R. A. S. (Old Series) Wol, W. मायाम शेाणीकं पटकिसलयं नित्यमुत्तंसयन्ति ॥ ४ ॥ दिवं गते च चरिंचधानि महौमहेन्द्रे गुणरत्रसिन्धौ । अनन्तरं भूवज्र(ल)यैकजेचः श्रीजैत्रपालेो नृपतिर्बभूव ॥ ५ ॥ नसक्षमापालचूडाऽनगुमणिकिरणेदारकासारजीची क्रोडक्रीडत्यदाबः प्रथितयदुकुलाम्भोधिनीहारभानुः । त्युचो ऽथ प्रतापद्युमणिरुचियाचान्तविद्वेषियेषि चतुश्चञ्चद्विलासाञ्जनतिमिरभर: सिङ्घणे ऽभून्नरेन्द्रः ॥ ६ ॥ गते चिदशसुन्दरीपरिचलत्कटातछ(च्छ)टा- विलासरसयावत्तां महति तच पृथ्वीपते। । अनङ्गरियुशेखरस्फुरदमन्दमन्दाकिनी पविचचरित: तेिरजनि जैत्रपालः पतिः ॥ ९ ॥ अजनि विजयलदल्मीविद्युदुलासलीला विलसदसिपयेद: चोणिपाले ऽथ कृष्णः । मुकुलयति विचिचं यस्य दृप्यत्प्रताप द्युमणिररिनृपाणां पाणिपङ्केरुहाणि ॥ १० ॥ नृपकुलकमलेघध्वंसनीहारयात्त स्तदनु तदनुज्जन्मा श्रीमहादेव आसीत् ॥ १२ ॥ इति । भते एव श्लोका: एकस्मिन् ११६४ शालिवाहनशक्रलिखिते शास नयचे ऽप्युपलभ्यन्ते इति तदप्युपाद्वलक्रमच । अस्य च कृष्णदेवस्य राम चन्द्रदेव(रामदेव)नामा पुव: प्रतापशाली बभूवेत्यपि पूर्वनिर्दिष्टाभ्यां उन्मीलदद्यदुवंशमैत्तिकमणिः क्षोणीन्द्रनारायण: पृथ्योपालपितामहे। निजभुजाकारर्भीमेदय: ।

  • अस्याधि प्रामननामा पत्र आसीदित्यण्यग्रे स्फुटीभविष्यति
  1. एतैत्रिंशेयणे राजेो यथाक्रमं विष्णुब्रह्मश्विरूपत्वयर्णनेन प्रताधातिशयशालित्त्रं सूच्यते।
    यादववंशभेदाः ।

खेलन्मालवमेदिनीपरिवृढप्रौढेभपञ्चानन
सूनुः कृष्णमहीपतेर्विजयते श्रीरामचन्द्रो नप ॥ १३ ॥

अस्य च शङ्रदेव'भीमदेवनामानैौ द्वौ पुचौ पुत्री चैका ऽऽसीदिति स्फुटीभविष्यति । एवमयमर्वाचीनेयादववंशक्रम ।

अग्रे ऽप्यन्वेषणे क्रियमाणे पूर्वलिखित्महादेवनृपत् िमन्त्रिणा हेमाद्रिणा ग्रशितस्य चतुर्वर्गचिन्तामणिनामकस्य ग्रन्थस्य द्वे पुस्तके लिखिते प्राचीने अशुद्धतरे समुपलब्धे, तच प्रथमे पुस्तके व्रतखण्डारम्भे (ग्रन्यारम्भे) मङ्गलाचरणश्लोकास्वयेो ये च भित्रमनृपप्रभृतिमहादेव नृपतिपर्यन्तानां राज्ञां यथाक्रमं नामनिर्देशपुरस्सरं वर्णनमस्ति । द्विीये: सु चन्द्रप्रभृति महादेवनृपपर्यन्तानां विस्तरेण वर्णनं दृश्यते । तदनुसारे णायं यादववंशस्त्रिविध: सिध्यति अर्वाचीना, मध्यम:, प्राचीनश्चेति । तचार्वाचीनस्तु उक्तप्रकार एव ।

तचैतेषां राज्यक्रालादिविचारे क्रियमाणे मुम्बापुरीप्रकाशितप्राचीनवृ तान्तविचारपूस्तके, (Indian A11tiguary) लन्दननगरमद्रित्वप्रार्चीनवृत्ता न्तपुस्तके च (Jour. Royal Asiatic Society, Old Series, Vol. IV and W.) अपेक्षिततं वृत्तान्तमुपलभ्य यावत्तत्प्रकाशनाय सज्जीभूते ऽस्मि


शङ्कलठेव इत्यप्यस्य नाम दृश्यते See our. R. A. S. Vol. W

। चूठं पुस्तकै कार्शीस्यजुर्वेटिवाशिमूक्षरेरायाहुबालमुकुन्दजीशर्मणः इटं च पुस्तकै कार्शीस्यसहस्रबुद्युपाहुठामेटरशास्त्रिणा: अतीवाशुछद्रम् । अत एत्र श्रमाद् यत्तान्ते निखिले त्रिशटे पि तत्रत्यान् श्लेाकान् साकल्येन प्रदर्शयितुं पुस्तकान्तरापेक्षा प्रासीत् परं डा• भाण्डारकरेतिहासपुस्तके अन्ते पाठभेदेः संयाज्य मुद्रितानां तेषां शुद्राना मुपलम्भात् तत्र तत्राग्रे तटनुसारेणैव पाठाः श्लेोकाङ्कश्च प्रदर्शित्सा ऽ डा. भाण्डारकरमहाशयेनापि एव मेध पुस्तकेयुद्वेविध्यमुपलब्धम् । तत्र के चन लेत्रका रारस्यरै मिश्रिताः समानानुपूर्वका दृश्यन्ते । अत्र एकस्यैव ग्रन्यकारस्य सस्मिन्नेव यन्ये कथं द्वैविध्यमिति शङ्का तु समुदेति परं हेमाद्रि वं निर्धयर्थ यन्यारम्भं चकार, समाप्ते च ग्रन्थे पुनरालेचनावसरे राजवंशवर्णनमादिमं न्यूनमा कलय्य तत्पूरयितुं विस्तरेण तद्वर्णनं कृत्वा तं ग्रन्ध्यं तत्र समपूरयत् । यैस्तावत्यूलिखितमेव पुस्तकं प्राप्य पुस्तकान्तरं लिखितं त्क्रमे प्रयमधिक्रेा ग्रन्थे नाम्नि येस्तु तत्त्वनन्तरं निखितं तत्क्रमे स ग्रन्थ उद्यलभ्यते इति कल्यने न किं चिद्वाधकं प्रतिभाति । किं व्हुना केषु चित् पुस्तकेषु कविर्वशवर्णनप्रभृत्येव ग्रन्थ उपलभ्यते यथा पुस्तकचतुष्टयाधारेण कलिकातानगरे प्रशिप्राटिक सेोसाइटी द्वारा मुद्रिले (Bibliothec2 Indica) पुस्तके, यत्र मङ्गलाचरणश्लाका आणि नाणल भ्यन्ते । कथमिटं सम्भयेद् यद् यन्धकारः टानखण्डपरिशेवण्यगडादिषु यन्याधान्तारवणडेषु मङ्गन्ना

चरणां राजप्रशस्तिं च बाहुल्येन ऊतवान् सकलग्रन्थारम्भे च न किं चिदीति । तस्मादुपरितन

भूमिकायाम्

भूमिकायाम्

तावच्छीमत्ता डातर भाण्डारकरमहाशयेन लिखितमर्वाचीनदणेितिहास पुस्तकं यन्यकर्चा कार्शीस्यराजकीयसंस्कृतपाठशालाप्रधानाध्यक्तीमदार्थ वेनिससाहिबमहाशयेभ्य उपहाररूपेण प्रेषितं तेश्च प्रकृतापकारकं त्वन्मत्वा मत्रिकटे अनुग्रहात् प्रेषित्तम् । तच चेपलभ्य प्रकृतं विषयं विशदीकृतं निर्मितपूर्वे स्वलेखे क् चित्तदधाजने भवेदयं विषये विशदत्तर इति विचाय यन्यकृते साधुवादान् ददज्ञात्ताङ्गलभाषाणां संस्कृतज्ञानां रसिक्रवराणां प्रमेादाय पूर्वेक्तसकलपुस्तकेभ्य: सारमाहृत्य प्रयते तदारम्भाय ।

तचाऽर्वाचीनेषु सकलेषु शासनपचादिषु भिलमनृपप्रभृत्येव वंशादिव

णेनात् तावद्वत्तान्तज्ञानेन प्रकृत्तसिद्धेस्तत एवारभ्य यादववंश्यानां राज्ञां व्रुतान्तो अनुक्रम्यते ।तव‌-

भिल्लमः
पुरा किल यादववंशे हेाय्सल*नाम्ना प्रसिटेा ऽतीव प्रबलत्तर

आसौदृणिदेशे । तदा च राज्यसिंहासनारुढे। विष्णुवर्धननामा नृप। चालुक्यराजदेशमाक्रम्य कृष्णातीरे स्वशिबिरं निवेशयामास । परं स कालस्तस्य स्वमवारयपूरणायानुकूले। नासीत् । येग्यत्तमे ऽयं चालु क्यनृपतिः स्वप्रभावं स्यिरीचकार सकले देशे । अग्रे च वस्तुवृत्तं संवृतं विपरीतम् । चालुक्यानां सामन्ते: कलचुरिवंश्यैः सटूलं हासितं बभूव चास्मिन् समये लिङ्गधारेि (लिङ्गायित)मतं प्रबलीभूतम् । अस्मिंश्च काले हेय्सलराज्ये वीरबलालमहीपति: पूर्वलिखित्तविष्णुवर्धनपैौच आसीत् । स च चालुक्यवंश्यान्तिमभूपते: सेामेश्वरस्य४ सेनानायकेन ब्राह्म(बेम्म)नाम्ना सहाभ्यमिर्चीणा भूत्वा स्वसादिसैन्येन तं विजित्य विजणाद् विजित्येपार्जितान् देशानु स्ववशे चकार ।

उदीच्याश्च यादवाः (प्रकृता:) स्वबलवृद्धये ऽभ्युत्थानाय न

शेथिल्यं चक्रुः । मलगिर्नाम राजा (भिलमपिता) विज्बणेन सह युद्धव्यापृते। ऽभूत् । दादानामा ऽस्य गजसेनानायकेा निजप्रतापं निवेशयामास कल चुरिनृपाणामुपरि । तस्य चत्वारः पुचा महीधर,जल्ह,साम्ब,गङ्गाधरनामान


+ ud, Aut. Yol.

[[. p. 300

भिलमनृपराञ्जयम् ।

आसन् । येषु प्रथमे यादवानां सैनापत्ये स्वपितृक्रमप्रा नियेजित: घरा जिग्ये जिल्हणसैन्यम् * । चालुक्यराज्यं च समूलमुदमूलयदयं भिल्लम एव । यस्यावदानमेवं समुपलभ्यते-

य: श्रीवर्धनमाससाद नगरं तार्णीपतेरन्तलात्
अस्य जह्नो नाम महीधरानुजः सेनापतिरांसौदद्यत्सहायादस्य प्रभावे
वणे नीय: समपदद्यत् । यथा
ये। वा मङ्गलवेष्टकhतितिपत्तिं श्रीविलएणं जन्निवान्
कल्याणश्रियमप्यवाप्य विदधे ये हासलेश्श व्यसुम् ॥ ३८ ॥

त्र्प्रस्य जह्लो नाम मह्हीधरानुजः सेनापतिरांसीद्यत्सह्हायादस्य प्रभावो वर्णनीयः समपद्यत | यथा-

विजित्य विजण याते सुरलेाकं महीधरे ।
निनाय भिलममं जह्नो राजत्तां तयवर्जिताम् ॥ ११ ॥
गूर्जरभूभृत्कटके कण्टकविषमे ऽतिदुर्गमे येन ।
भगदत्तकीर्तिभाजा दुष्टगजः स्वेच्छया नीतः ॥ १२ ॥
मलः पल्लवितारुर्भीतिरभितस्त्रस्यट्टलेो मैलुगि
मुंत्रः पिण्डितविक्रमस्त्रिभुवनब्रह्मा किल ब्राह्मणः ।
श्रन्नो नुन्नपराक्रमेा विश्रुतभूर्भधू रणप्राङ्गणे
येनाकारि मुरारिविक्रमभृता किं किं न तस्येर्जितम् ॥ १३ ॥

एकस्मिन् शिलालेखे| चास्य प्रताप एवं वर्णित:- गजेट्रर्जरकुञ्जरोत्कटघटासंघटकण्ठीरवा लाटेरस्ककणाटपाटनयटुः कणोटहूत्करटकः । श्रीमान् भिलमभूपतिः समभवद्भपालचूडामणि:' इति ।


*ज णमूक्तिमुक्तायलिभूमिका द्रष्टव्या । (Dr. Bhandarkar's Bary History of

the Decean, p. 105). एतद्वन्यस्य द्वे पुस्तक्रे तद्वाख्यायाश्चैषर्क पुस्तकं मद्रास नगरे राजकीय पुस्सकालये वर्तन्ते 8e Madras (Govt. Mas, List. ॥der सूक्तिमुक्तायली p. 109. + मङ्गलवेठम्-इति प्रसिछद्रं नगरं यशढरपुरनिकटे वर्तते ।

एते प्रखेाकाः जहूणसू• मु-भू• ट्रष्टव्याः । (see Dr. Bbad. Ear. Hist, D०e, p. 106.

भूमिकायाम्
एव स्वप्रभाव कृष्णाया उतरवृकूल समवस्थाप्य देवगिरिनगरी

(दैौलताबाद) स्वराजधानीं चक्रार, यतः प्रभृत्येते राजानेा देवगिरीयथाद वा उच्यन्ते | यथा श्लो*

स दण्डिकामण्डलमण्डयिर्चीमकम्यसम्पत्प्रभवेर्विलासैः ।
चक्रे पुरं देवगिरिं गिरीशप्रसादसंसादितदिव्यशक्ति: ३ ३६ ॥

त्र्प्रयं च वृत्तान्त: ११08 शकासन्नकाले संवृत्त: । अनन्त मते ऽप्य

थिकविजिगीषया पुरोदक्षिणं प्रचलित्ता निवारितश्च वीरबलालेन युयुधे धार्वडप्रान्तगत लेक़िकुडिस्थाने, यच युद्धे जैत्रसिंहनामा (जेतुगि) ऽस्य प्रायशे द्वितीय: पुचे। दतिणबाहुत्वनेपमित्तः (सेनापतिर्व) वीरबलालेन हते, ऽभूच वीरबल्लाल: कुन्तलदेशाथिपत्ति: । यत्तट्टतान्तज्ञापके लेखे १११४ शके (1192 4. D.) लिखिते ऽस्ति ।

१११२ शके अयं कर्णाटकदेशमुपार्जितवान् चकार चैकं दानपचम् ।
एवं च ११08 शकात् (187 A. D.) १११३ शक(1191 A. D.) पर्यन्तमस्य राज्यसमयः सिध्यति |
जैत्रपालः १।
त्र्प्रयं ताबद् भिल्लमपुत्वा महाप्रताप: १११३ शके राज्यासनमारुह्य

पिंचा ऽरब्धेषु युद्धेषु व्यापृत्स्तैलङ्गदेशनृपतिमतिप्रचण्डं निहत्य विजयी तटेशराज्यमवाप । श्लो.

दीतित्वा रणरङ्गदेवयजने प्रेोदस्तशस्त्रभुवः
प्रेणीभिर्जगतीपतीन् हुतवता येन प्रतापानले ।
तिलङ्गाधिपते: पशेर्विशसनं रैद्रस्य रुद्राकृतेः
कृत्वा पूरुपमेधयज्ञविधिना लब्थस्त्रिलेार्कीजय ॥ ४१ ॥ इति।


+ 1us. at altugi No, I. of 1., p. 156. our. R. A. S. Wol. I W ! के चित्सु ११११ शकात् १११५ पर्यन्तमेतद्राज्यं व्यवस्थापयन्सि (Jot:. R. A. s p. 5.) मासद्वये ऽपि पञ्चवर्षमित एवास्य राज्यसमयः सिध्यति । एसाथति स्वस्यीयसि काले पूर्व लिखितसकलदेशविजये नवीनराजधानीव्यवस्थापनमित्य कथंक्रारं संयुक्त इत्यत्र तु संशये भवति। नवीनत्वाट् डा. भाण्डारकरमहाशयधित्रारमनुसत्यापरि

निर्दिष्टः काले व्यवस्थायित्वः । अग्रे ऽप्युपरि तदनुसारणेव व्यवस्थापयिष्यते ।

सिङ्गाराज्याम्

लक्ष्मीधराख्येो ऽखिलसूरिमुख्थे। वेदार्थवितार्किकचक्रवर्ती ।
क्रतुक्रियाकाण्डविचारसारो विशारदेो भास्करंनन्दने ऽभूत् ॥ २० ॥
सर्वशास्त्राथैटायमित्ति मत्वा पुरादत्त: ।
जैत्रपालेन येा नीतः कृतश्च विबुधायणी: ॥ २१ ॥

एतस्य च राज्यसमयं १११३ शकात् १९३२ शकपर्यन्तं वदन्ति ।
सिङ्घणः ।
११३२ शके जेचपाल्न१ पुचेा ऽयं राज्यासनमथ्यरुचवत्, यस्य राज्य

यादववंशस्य महती समुन्नतिरासीत् । यथा श्लो +

प्रत्यर्थिपार्थिववधूनयनाम्बुपूरैः संसिच्यमान इव यादवराजवंश: ।
अत्युन्नत्तिं कलयति स्म जगत्प्रर्वीरे यस्मिन् भुजेष्मभरशानिनि शासत्ति

जेचपाल १ राज्यम् । सिङ्कगणराज्यम् ।

सिंह इत्यप्यस्य नामेति “सिंह इत्युदितविक्रम'इति पूर्वश्लेोकाः

नन्तरश्लेाकाद् ज्ञायते ।

येनानीयत्त मत्पवारणघटा जज्जलभूमीभृतः
ककूलादवनीपतेरपहूता येनाधिराज्यश्रियः ।
येन ाणिभृदर्जुनेो ऽपि बलिना नीत: कथाशेषतां
येनेट्टामभुजेन भेज नृपति: काराकुटुम्बौकृत: ॥ ४३ ।
यद्भम्भागिरिकेसरी विनिहते लक्ष्मीधर मापति
येद्वाहावलिभि: प्रसह्य रुरुधे धाराधराधीश्वरः ।


• अयं शिलालेखः एतस्य जैत्रयालस्य पुत्रे सिंहणे राज्यं कुर्वति िनर्मितः। See Epigra pbia Indica, 1891, (1e, p. 340. उपरिनिर्दिष्टा हि लेख एतत्पुत्रराज्यकालिकः सत्र १५२८ शक्रेा निखितः, एवं च ११२८ शके सिडचणराज्ये सति तत्पितुरस्य जैत्रपालस्य ११३२ शाकपर्यन्तं कथंकारं राज्ये स्थितिः स्थिरीभत्रेटते ऽस्य राज्यस्मयः १९१३ शकात् ११३७ शक्रपर्यन्तमन्ततः स्थिरीकर्तव्य इति भाति ।

$ अयं मालत्रंदेशांराज इति संभावयन्ति Dr. Bhad. Hist. p. 106,

१०
भूमिकायाम्

बल्लालातितिपालपालितभुवां सर्वापहारश्च य
श्रीसिंहस्य महीपतेर्विजयते त्झाललीलथितम् ॥ ४४ ॥

भास्कराचार्येपुचा लक्ष्मीधरः सिङ्कपितुजेचपालस्य सभास्तरे ऽभूदि

त्युक्तम् । तस्य पुचश्चङ्गदेव एतस्य राज्ञ आस्थानदैवज्ञे। ऽभूदिति तस्मादेव लेनखादवगम्यते । ११६ शके अनेन कारित एक: शिलालेखे। लभ्यते । त्पदस्य राज्यं ११३२ शंकात् ११०0 पर्यन्तमिति सिध्यति । एतद्वषये ऽन्येपि बहु लेना वृत्तान्त उपलभ्यते परं वृयाविस्तरे नाण्युज्यते इति न लिखित्त: ।

जैत्रपालः २
अयं राज्यं कृतवान्न वेत्यच न केो ऽपि प्रस्त्रलेख : समुपलभ्यते

परं स्वल्यकालं राज्यमकरोदिति तु अनुमीयते । यथा १११२ शक्रशासन

गते चिदशसुन्दरीपरिचलत्कटाक्तच्छटा
विलासरसपाचतां महति तच पृथ्र्वीपते ।
अनङ्गरि पुशेखरस्फुरदमन्दमन्दाकिनी
पविचचरित: तेिरजनि जैत्रपालः पतिः ।

इति, चतुर्वर्गचिन्तामणे (हेमाद्रौ ) . परिशेषखण्डारम्भे ऽपि

तत्पचों जैचपालः समभवटवनी मण्डलाखण्डलत्रो:**इति लेख उपलभ्यते ।

अतिस्वल्पकालं राज्यमनेन कृतमिति न तस्य कुचाप्युलेखे दृश्यते ।

कृष्णे महादेव इति प्रतीते जाते। ततः सिंहनृपस्य पैचौ तयेास्तु पूर्वप्रभवः पुरस्तात्कृष्णो ऽतिविख्यातमतिनृपेो ऽभूत् ॥ ४५ ॥ इति श्लेाके पैचावेव निर्दिष्टा न पुच इति तद्राज्यकालस्यातिस्व ल्पत्वाज्जेचपालनाम नेत्रिखितमिति भाति ।

लिखित९ हेमाद्रिपुस्तके ऽपि सिङ्कणदेवराजानन्तरं‌-

श्रय सकलकलानामालय: पालनाय क्षितितलमवत्तीर्ण: पैौर्णमासीशर्शीव । अभवदवनिपालेो जैतुगिाम तस्मादसमसमरधारद्वषिभूपालकाल: # ० ।

इति लेखदर्शनान्महावीरो ऽयं राज्यञ्जकारेत्यनुमीयते । तथा चास्य

राच्यसमय: ११६९ शक्रस्समासिमयात् पर्वमेव ऊनववर्षम,चं व्यव

११
जेचयाल २ राज्यम् । कृष्णदेवराज्यम् ।

स्यायनीय:, सर्वया विश्वासस्तु न भवति । १९६४ शकशासनपचे च राजावली निरुपणे नाट्टङ्कितमस्य नाम, सिङ्कणेत्तिरङ्कष्णदेवस्येव वर्णनं लभ्यते, पूर्वप्रदर्शित १११२ शंकशासनयचे च पूर्वनिर्दिष्टः श्लोक उपलभ्यते, नेापल भ्यते च बलवत्रं त्ट्राञ्जया लाभसाधकम्प्रमाणं यावत्तावत् सन्देह एवाच श्रेयानु स्वल्पराज्यसमयकल्पनेन निश्चये वा वरमैतिहासिकानाम् ।

कृष्णदेवः
जेचयालपुचः सिङ्कणदेवपुचः कृष्णदेव: ११६ शके राज्यसिंहासन

मारुरोह । अनेन वीसलमूलराजादीनाञ्जय: कृत: अभूञ्चायं धर्मसंस्था. पके। ऽनेक ऋतुकारक इति १ हेमाद्रिः व्र. पुस्तकालभ्यते । यथा ११

येनाकारिं विशाल्.वीरेसलचमूसंहारकालानले
हेलेन्मूनित्तमूलराजसमरे नित्ररमुर्वीतलम् ।
येनानेनकमहाफल्मक्रतुकृत्ता संवध्यैमाने ऽनिशं
वीण: कालवशात्पुनस्तरुखतां धर्म ऽपि समग्रापित॥ ११४८ ॥

११६४ शकशासनपचे ऽप्ययं बहुक्रतुकारीति दृश्यते । श्लो

समाहूत इव दमापः स प्राप सुरमन्दिरम् ॥ १० ॥

अस्य च लक्ष्मीदेवनामा जनार्दनसूनुः सहायकेो मन्त्री श्रांसीदिति

विश्वचाणपरायण: स्फुरदुरुस्वर्णार्चितार्थिव्रज
स्तस्मादढ़तविक्रम: समभवच्छीलमिदेवः सुधी
राज्यं कृष्णमहीपतेरविकलं दत्वा स्थिरं ये व्यथात ॥ ३५ ॥


राधिकारिझष्णादेवकारिते तामपत्रे ११७५ शकः प्रमाथिसंवत्सरप्रव लिखित मप्तमे ऽयमब्द्धस्तद्राज्यस्येत्यपि तत्र लिखितमस्ति • See Bhand. Hist. p. 112. एयं च ११८६ शाके कृष्णाढेद्यस्य राज्यारम्भे यक्तव्यः, सिंहणस्यापि राज्यसमाप्तिकालः स एवेत्ति मध्ये ग्रतटा ल्यकालः सिध्येत् चेत् स मासगणित एव कल्पनीय ।

जलायणमूक्तिमुक्तावलै । Dr Bhand. Hist. p. 113 ,

१२
भूमिकायाम्

अगस्त्य इव यस्यासिन्यैञ्चिततितिभृटुभै ।

अस्यैव राज्ये वेदान्तकल्पद्रुमनामकेायं निबन्ध उपनिबटु इति

प्राक् प्रतिपादितम् ।

एवं च ११६ शके राज्यमासाद्य ११८१ शकपर्यन्तमयं भूमण्डलम

नुशासेति सिद्धम् ।

महादेवदेवः
अयं कृष्णराजानुजेा जैचपालपुचः कृष्णदेवे मृते

तत्युवस्य राम राज्यासनमारूढवान्, कुवैश्च देवगिरौ राज्यं समुपार्जयद्वक्षिणदेशसाम्राज्य पदम् । अस्यैव राज्ञ: सर्वश्रीकरणाधिपत्यपदे नियुक्तः प्रसिद्धत्तमे। हेमा द्रिसूरिश्चतुर्वगैचिन्तामणिनामकं ग्रन्यरत्रं निर्मितवान् इति तस्मादेव ग्रन्यादवसीयते । यष्या-

अस्ति शस्तगुणस्तेमः सामवंशविभूषणम् ।
महादेव इति ख्याते। राजराजेव भूतले ॥ ६ ॥
तस्यास्ति नाम हेमाद्रिः सर्वश्रीकरणप्रभु ।
निजेादारत्या यश्च सर्वश्रीकरणप्रभुः ॥ १३ ॥

अनेन च तैलङ्गगुर्जरकेोङ्कणक्रर्णाटलाटदेशेषु तत्तद्भपतीन् प्रसभं विजित्य राज्यमक्रियतेत्यपि हे. व्र. राजप्रशस्तै स्फुटम् । श्ले।


येत । युक्तं चास्य झप्णराजमरणक्राले बाल्यकल्पनम् । यतेो ह्यस्य १२ ३९ शके (1808 4. D.) (1260 4. D.) सत्समये ऽस्य वयः ७ वर्षमित्तं चेत्कल्प्यते तथाप्यस्य ५० वर्षमित्तमायुः सिध्यति । तठपुज्यते स्य + छेमाद्रिरयं वत्सगेात्रः कामदेवपुत्रे वासुदेवपेत्रे भहामान्येो ऽर्वाचीनानां सर्धधामेव धर्मशास्त्रनिबन्धकाराणाम् । ततः किं चिदेवार्वाचीना माधवाचार्य(विठारशय) प्रमुखा विपश्चिनोलमणये यि सबहुमानं गृहान्ति किलास्य नाम । कालमाधवे कालनिर्णय प्रकरणे “यटाप्यसेो हेमाद्रिप्रभतिषु ग्रन्थेषु निर्णतस्तथाप्यनेकत्र विप्रकीर्णस्यैऋत्र सङ्ग्रहाय यत्रः क्रियते' इति लेखेा दृश्यते, ते माध्ठाचार्य (विटारण्यः) ऽस्मादर्वाचीनः । माधवाचार्यसमयश्च ११३ शके (1892 4. D.) निर्णतेि ऽस्माभिः । विजयनगरसंस्कृतपुस्तकावल्यां (Viष्टांanagratm Sauskrit. Series) मुद्रितविवरणप्रमेयसंग्रहभूमिका द्रष्टव्या । रत्ना मणे

यन्थरचनाकालः । महादवदवराज्यम् ।
तैलङ्ग दैततिपालतूलनिचयप्रेोत्तेपचण्डानले।
गर्जद्भर्जरगर्वपर्वतभिदादम्भेलिदेर्विक्रम ।
हेलेान्मूलित्तकेोङ्कणक्षितिपति: कर्णाटलाटोद्भव
चेतार्णीपालविडम्बन: स हि महादेवः कष्यं वाण्येते ॥४८॥

११६४ शकशासनपचे ऽपि दिग्वजये

ऽनेन कृत इति

विजित्य पायेनिधिमेखलायासंल्लं थरिच्या निखिलं स भएष: ।
क्रमेण सुचामजिगीषयेव स्वर्गप्रयाणाभिमुखे । बभूव ॥
अनेन १६ क्रतव: कृता इति हे. दा. खं. ज्ञायते । यथा
घेडश क्रत्वे येन चक्रिरे चक्रवर्तिना ।
अपूर्णपञ्जयज्ञानां नृपाणां तेन का तुला ॥ ११ ॥

हे. व्र. श्लेना ये भेजदेवानृपते: प्रतापी जयाह वाहं मदमन्दसत्त्वः । साथै जनन्या सह जीवितेन सेामेश्वरस्यापि जहार राज्यम् ॥ ४९ ॥ यदीयगन्यद्विपगण्डपालीनिष्यूत्तदानाम्बुत्तरङ्गिणीषु ।

सेोमः समुद्रमवपेशलेा ऽपि ममज्ज सैन्यै: सह केरङ्कणेशः ॥ ५० ॥

वाहानामपि यस्य वैरिविषयेष्वात्तन्वत्तां धन्विना
मा तिलिङ्गनृपाङ्गणादनुदिनं बाह्यादिलीला ऽभवत् ।


हेमाद्रिणा कत्ता (अन्यैः पण्डितैरेतत्रामा ऊता वा) ग्रन्याः चतुर्वर्गचिन्तामणिार्मशास्त्रे, चेति । घेाणदेवेो स्य सभापण्डित्त प्रासीत् । अनेनैव वायदेवेन हरिलीलानामके भागवतनि विद्वद्रनेशशिष्येण भिषक्केशवसूनुना श्रीमद्रागवतस्कन्धाध्यायार्थद्धि निरूप्यते विदुषा वेद्यदेवेन मन्त्रिहेमाद्रितुष्टये ॥ (Dr. Rajendralia motioes of Sa.॥st. Ms, Vol. [। pp. 46 14t 200) श्रयं हेमाद्रिर्मन्त्रिपद्धमत्रायेत्यस्माल्लेखात् पूर्वेक्तिरीत्या च सिदम् - वै) राजप्रशस्तिर्या लिखितपुस्तके तृश्यते सा सर्वथा प्रामाणिकी सिद्धा न तत्राऽप्रा

काः ।

१४
भूमिकायाम्

यस्तस्येव रणे जहार करिणस्तत्पञ्चशब्दादिकान्
यस्तत्यान वधूवधादुपरतस्तद्भभुजं रुद्रमाम्* || ५१ ||

पण्ढरपरनगरे शक्रः शिलालेख: ११६२ शके प्रमेदसंवत्सरे लिखित

उपलभ्यते, यच एतद्राज्ये काश्यपगेोचेाद्भवेन केशवशर्मणा ब्राह्मणेन अप्तार्या मयागः कृत्त इति वर्णितमस्ति ।

अस्य च श्रामननामक: पुच आसीट् य एतदुत्तरं राज्यासनमा

चक्राम, परं कृष्णदेवसतेन रामदेवेन तत्स्व वशे ऽचिरादेव कृत्तम् + । तन्न तस्य राज्यकाले नाम कश्चित् सिंथ्यतीति तदुलेखादुपयरत्यु महादेवनृपतेः १९८३ शकात् ११६२ शकपर्यन्तं राज्यकाल: स्फट: ।

रामचन्द्रदेवः
पूर्वेक्तरीत्या कृष्णदेवपुचे। ऽयं महादेवदेवराज्यानन्तरं ११६३ शके

राज्यासने समुपाविदत् । समाश्चिावेव दक्षिणदेशीयस्वार्थीनराज्यस्य १३१६ शके प्रथमते यवना दक्षिणदेशजये मतिम कर्वनु त्फलं समजनि तया निरुपित्तं फेरिश्तानामकेतिहासयस्तके |

६६३ यवनशके १२१६ शालिवाहनशके

जलालुीनस्य दिल्लीपतेः आज्ञां गृहीत्वा करेटेशम्प्रति प्रचलितस्तच च बल्नबनवंश्यानां प्रधानपुरुषाणां नामावलिसची निर्मितवान् । अनन्तरं च सह समीपतरेण पथा दक्षिणदेशराजस्य रामदेवस्य वंशपरम्परागत्तविभवसमृद्धस्याभ्यमिर्चीणत्वे कृतमति: दक्षिणसौमानम्प्राप्य राजधान्यभिमुखम्प्रत्स्ये । इलोचुपुरं प्राप्य तच किं विद्विप्रम्य देवगिरिं म्प्रति प्रचचाल । अस्मिंश्च काले रामदेवः अलाऊर्द्धीनवृद्धिक्रमं श्रुत्वा स्वपुचेण सह राजधानीते टूरङ्गता ऽपि शंध्रमागत्य राजथानीद्वारे अलाज


टनायकृते प्रताप्ररुट्रीये काकतीयत्रंशेोठभत्रे गणपतिमहाराजः स्वसुतायै रुद्रमाये स्वराज्यमर्षितधान यां स झद्र इति पुत्रत्वेन व्यवहूतवानिति “ एवमेतत् अन्यथा कयमोप्रवरप्रसा दाठ्ठते निरङ्क स्त्रीष्यक्तिविशेयस्य लेाक्राधियत्यम् एवं मानुग्रशम्भुना गणपतिमहाराजेना भ्यन्तरस्यानुर्भावस्य सद्वयमत्र पुत्र इति व्यवहारः एतस्तदनुगुणा च पुत्र इत्याखळथा " इति यन्याट् यते । इयं प्रतापरुद्र पुत्रत्वेनाददे। एवं च प्रतपरुद्रस्य तन्नामग्रन्यकर्तुर्वेदानाथस्यायि एतदुत्तरं रामचन्ट्रराज्यसमकालिकत्वं निर्धिवाटम् Dr. Bhand. Early Hist, p. 114 + See Paithan Grant, Ind. Aःt. Vol. x[W, p. 317

See D:r, Bhand. Darly Hist., p. !!5

१५
रामचन्द्रटेवराज्यम शङ्करटेवराच्यम् ।

ट्टीनेन सह बहुना सैन्येन युथे परं महतीं हानिं प्राप्य घराजिते भूत् । ततश्च पराजिते रामदेव: ६00 मणपरिमितं मैक्किरराशिं २ मणमित्तं अग्रे च करदाने किं चिच्छे.यल्यं चकारेति सम्भाव्यते, यते हि ०0६ यवनशके १२२८ शालि . शक्रे ३0,000 सादिसैन्येन सह मनिककफूर गरदिनारीनामा वर्षचयात्संचित्तं करभारं संचेतुं प्रहितो बहुशेो दतियादि विभागं वशीकृत्य देवगिरिमुपरुरेरोध, रामदेवश्च तद्वशङ्गत्तस्तमनुजगाम आदिल्लीनगरं, यच स प्राप बहुमानं पुनस्यापेितः स्वराजासने, राजरायनुप दव्या च भूषिते लेभे १लचवटङ्कनु स्वगृह त्यागमनध्ययकृते ।

तत: परं रामदेव: दिल्लीनगरे वार्षिककरांप्रेषणे कदापि शेयिन्यं

नाकरोदद्यावज्जीवम् । ०08 यवनशके १२३१ शालि. शके धारङ्गे यवनसेनापतिं रामटेव: स्वातिथ्येन समुपचचार, अस्मिन्नेव च वत्सरे एरलेनाकं समुपजगामेत्येष रामदेववृत्तान्त: । तदेवं १९६३ शकात् (127 1 4. D.) १२३१ शक (!309 .. D.) पर्यन्तं रामदेवराजयं पर्यवस्यति ।

शङ्करदेवः ।
रामचन्द्रदेवस्य ( रामदेव ) एचवा ऽयं १२३१ शके (1809 A. .)

रावज्याधिक्रारमाससाद ! अव्यवहितान्तरे च संवत्सरे (1 310 A. 1.) यै सेनापती रामदेवेन समुपचरितावभूतां तावेव पुनारसमुद्रविजयप्रसङ्गाट्ट वगिरिं मार्गण सम्ग्रामौ । तदा ऽमुं शङ्करदेवं पितृकृतां मैच शिथिलयन्तम् न्यभूत्साम् । अयेऽपि शङ्करदेवः प्रात्कूिल्यं स्पष्टं समदर्शयत्, स्वविजयिभ्य नियमितं वार्षिकं करं च नादाद्, यतः प्राग्रे ऽन्य आक्रमणप्रसङ्गः । मखिक कफूरनामा सेनापति: चतुर्थपर्याये पुनर्दक्षिणदिशं प्रति प्रतस्थे ०१२ यवन शके १२३४ शालि. शके (1812 4. D ) बलादान्नम्य चामुं प्राणैर्वियेाजयमास प्रसारयामास च यवनराज्यं दाबुल्नगराद् राइचुर्मुडकल्पयेन्तं, देवगिरिं च निजावासस्थानमकरोत् । एवम् १२३१ शकात् (1309 A. Do ) १२३४

शक (1812 . .) पयेन्तं शङ्करदेवराज्यं सिद्धम् ।

१६
भूमिकायाम्
अस्य च कनीयान् भ्राता भीमदेवनामकेो भगिनी चैका हरपाल्न

देवयत्री आसीत् । तच भीमदेवस्याग्रे किं वृत्तं तन्न विद्रः, परमस्य भगिनीपति हेरपालदेवः शङ्करदेवमरणात्तरं पुनर्देविणदेशे ऽभ्युत्थानमकरोत्, अचान्तरे च अलाङट्टीन: ०१६ यवनशके १२३८ शालि. शके (1816 4. D.) मृतः । अस्मिन्नेव रन्ध्र हरपालदेवः पुनर्देवगिरिराज्यं प्राप ।

परमचिरादेव मुबारकझिलजीनामा यवनमहीपतिः स्वयमेव

दक्षिणदेशं प्रति गता मार्गे देवगिरिं प्राप्य युद्धेद्युक्तं हरपालमाचक्राम, कान्दिशीकं च त्तमनुटुत्य जीवग्राहं गृहीत्वा राजधान्या बहिारे ऽस्य शिरो लम्बयामास ।

अयमेव च देवगिरियाटवराजराजयान्तिमक्षाल: । अये च महम्मद्

तेग्लूक राजा एनं देवगिरिं स्वराजथानीमकरोट्, निवेशयामास च तच दिल्लीवास्तव्यं प्रजावगै, विदधे चास्य नाम दैलताबाद् इति यदद्य

एतावत्ता प्रबन्धेन अर्वाचीने यादववंशवृत्त एवं सिध्यति ।
८ शङ्करदेव :

(शङ्कलदेव) २ जैचयाल: १ ( जेतुर्गि:) भीमदेवः ३ सिङ्कणदेवः (सिंहदेवः) ३ कृष्णद्धेव: ( कनरदेवः ) ४ जेचपाल: २ (जेितुगि:) ० रामचन्द्रदेव: (रामदेवः) इत् ि । महादेवः ६ः आनमः

सुता (हरपालभार्या)

१९
अर्वाचीनयटघवंशसमा:ि । मध्यमयाटववंश: ।
रथैषां राज्यसमयसुखावबेrधाय प्रस्तारः प्रदश्र्यते।
जान: शक्रात् (A.D.) शकः (A.D.) राजयवर्षाणि ।

भिन्नम: ११08 (1187) १११३ (1191) ज पालन १५१३ (1191) ११३२ (1210) सिद्दण १५३२ (1210) ११६८ (1247) ३८ वनचालन कृष्णदेव ११६8 (1247) ११८२ (1260) १४ महादेव : ११८२ ([260) ११६३ (1271) रामचन्द्रदेव: १९६३ (1271) १२३१ (1809) शङ्करदेव : १२३१ (1809) १२३४ (1812) ४

समाप्तो अचार्वाचीनो यादवंशः
पूर्वेलिखितहेमा. व्र. पुस्तकराजप्रशस्त्यनुरोथाट् मथ्यमा ऽपि क्रम

माचेण प्रदर्शर्यते, येन इते ऽपि प्राचीनवृत्तान्तविचारसिकानां विनेदः संभाव्यते । १ दृढप्रहारी २ सेउणचन्द्र: ५ ३ धाडियस: राजर्गि: १६ परमदेव १ १ ६ वाटुर्गि: १ ० धाडियस: २ १0 अर्जन : ८ भिल्नम: २ (६२२ शके) १३ वेसर्गि: २ १० सिंहराज १८ मल्लगि: ११ १४ भिल्लम: ३ (६४८ श.) भिल्म

१३ सेउण: २ ४ १६ अमरगाङ्गेय: २१ अमरमलगि: २३ भिल्बमः ५ (१११३ शके) मृतः 1191 4. D.

२० गेविन्दराज: २२ कालीयब्बलालः

१८
भूमिकायाम्
हेमाद्रिव्रतखण्डराजप्रशस्तै। यथेपिल्लव्धश्चन्द्रप्रभृतिप्राचीन

यादववंश्यनृपक्रम इत्यम् य ययाति: द ६ वृजिनीवानु १0 स्वाहित: * १३ शशबिं १४ पृथुप्रवाः १० उशनाः १८ सितेश्य २0 कम्बलबर्हि: २१ रुक्मकवचः २२ पराजित् २३ ज्यामय २४ विदर्भ: २३ २८ निवृत्ति २६ दशाहः ३० व्येमा २६ सुबाहुः ३१ जीमूत्तः ३२ विकृति ३३ भीमरथ: ३४ नवरथः ३५ दशरथः ३६ शकुनि: ३० करम्भिः ३८ देवराजः ४0 मथुः ४२ पुस्हेाच: ४४ सात्वत्तः ४६० विटरय: ४८ शूरराशि: ५ देवमीढष ५२ र ५३ वस ३४ कृष्ण व ५६ अनिरुद्ध ५८ प्रतिबाडु ( पूवेदिक्पति: ) (दक्षिणदिक्प्रभुः) (पश्चिमदिक्प्रभुः) (उत्तरदिक्पति: )


अत्रान्तिमाद् भिल्लमाटर्वाचीना यादववंशः प्रवृत्तः । उपरिनिटैिप्टस्तु मध्यमे वंशः। अत्र यत्राश्वः पाश्र्वे शकाङ्का दत्तास्तद्दत्तान्तज्ञानाय डा- भाण्डारकरचितढविणेतिहास पुस्तकं (Dr. Blant. Early Hist.) ट्रष्टव्यम् । क्षेमुगिन्यानन्तरमेतत्पुस्तकानुरोधादुपलभ्यमाने ऽर्जुना न पटर्शिनः, कंप्तां चिचामान्तराण्यपि प्रदर्शितानि तन्मूलं तत एवावगन्तव्यम् । See Dr. Bhand.'; History, p. 10. श्रास्माभिस्तु

हेमाद्रानुरोधाठथेोक्तमेत्रेायन्यस्तम् । अयं सूक्ष्मातग्मु

१९
ग्रन्थकारवृत्तम् ।
एतावता च प्रबन्धेनार्वार्चीनकृष्णदेवनृपसमये ११६ शकात् (1247A .

D.) ११८२ शक्रा(1260.) भ्यन्तरे कल्पतरुरचनाकाल इति ग्रन्थकृते ऽप्ययमेव

एतद्वन्यकारस्य श्रमलानन्द इति व्यासाश्रम इति च नामद्वयं

तलेखादेव स्फुटीभवति । त्वया हि अ. ३ था. १ आरम्भे ।

कल्पादै। नूनमाशा हरिस्जदमूः कीर्तविस्तारविज्ञ:
श्रीभ्यासाश्रमस्य प्रतिवदनमथात् कर्णयुग्मं विरञ्चिः ।
श्रोतुं वावस्पतेर्वाकुसरणिषु वित्ततं कल्पवृत्तं निबन्धं
भेजे वज्री सहस्र चरित्तमभिनवं द्रष्टमदयम्बुजानाम् ॥ १ ॥

इदम् अमलात्मनः--
 

मत्सरपित्तनिदानं विदुषामस्चं चिकित्सत्ति प्रबलाम् ।
स्वगुणगणामृतव: कृतिरेषा कणैरन्धगता ॥ २ ॥

अस्य च गुरुः अनुभचानन्द् इत्यपि अन्य स्फुटम् । यथा. शत्ना

ययार्थेऽनुभवानन्दपदर्गीतं गुरु नम: ॥ ८ ॥ आरम्भ ।

अमृतममृतेरप्यायासौदर्तीव सुटुर्लभं
प्रवरगुणवच्छिष्ययैच स्थियतं सुखमाप्यते ।
अजनि कमला यस्माद्विद्याबपुर्निखिलातिहा
गुरुमनुभवानन्दं तं नेाम्ययारकृयानिधिम् ॥ २ ॥

श्रानन्दात्म
 

यत्तीश्वरग्रशिष्ये ऽयमित्ययेि तचेवारम्भे ।

विद्याप्रश्मयसंयमा: शुभफला यत्सन्निथिस्यानत:
पुंसां हस्तगता भवन्ति सहसा कारुण्यवीचावशात् ।
प्रानन्दात्मयतीश्वरं तमनिशं घन्टे गुरूणां गुरु
लव्थ यत्पदपद्वयुग्मन्नध्य पुण्यरनन्तमया ॥ ६ ॥
सुखप्रकाशा"दधौतविदो ऽयमित्यपि तचैव ।


चित्सुखमुनिशिष्यस्तत्त्वद्वीपिकाटीकाकारः सुखप्रकाशः । एतत्ऊत्तसत्वढीचिकाटीका

पुस्तकं १५८ वैक्रमष्टर्षलिखितं काशीस्थराजकीयसंस्कृतविद्धालयोपपुस्तकालये वर्तते ।

२०
भूमिकायाम्

अन्यग्रन्थ्यभिधा: स्फुटन्ति मुकुला यस्येदये केोमुदा
व्याकुवैत्यपि यच मेहतिमिरं लेनाकस्य संशाम्यति ।
गेभिर्यस्य सुखप्रकाशशशिनं तं नामि विद्यागुरुम् ॥ १० ॥

नासिकान्यम्बकतच निवसत्ता ऽमलानन्दभगवता ऽयं ग्रन्य

अस्ति किल ब्रह्मर्गिरिनामा गिरिवर
स्रमः ।
पाण्डुरेव पटी भाति यच गेादावरी नदी ।
सकुसुमफलचूतस्रुद्धधर्मद्युतिकरपातवनानिष्पजाते ।
तमसि हरकिरीटचन्द्रनुन्ने थवलनिशा इव भान्ति वासराणि ।

एत" ह्याख्यानावसरें परिमले। अप्पयदीक्षितानां “नासिका

त्रयम्बकस्याने निवसद्भिराचार्य:रयं यन्य: कृत्त इति प्रसिद्धिः” इति लेखा दवगम्यते । (परि, पृ. १४७ पं. ११-१२)

आस्तां तावत् प्रस्तुतापयेगिन्यप्यप्रस्तुता विन्ता, प्रस्तुतं तावदनु
तदमलानन्द
 

संग्रथितममुं कल्पतरुग्रन्थं काशिकराजकीयसंस्कृतपा

ठालयस्ये द्वे पुस्तके, एकं च सहस्त्रबुझ्युपाङ्गदामादरशास्त्रिणेो भामत्ती सहितम्, अन्यच्च कार्शस्यपण्डितवरशिवकुमारमिग्रपुस्तकं संपूर्णम्, इत्तरे द्वे एक काशीस्थतारकाश्रममठस्यं चतुसूचयन्त,मितरचेदानीं देशं गतस्य पं राममूर्त्तिशास्त्रिणस्तेलङ्गावरलिखित, मित्येवं षट् पुस्तकानि गृहीत्वा मुद्रयैि तुमुपक्रान्तो ऽस्मि । प्रदर्शितवांश्चास्मि तच तचापलब्थान् पाठभेदानध अन्तरान्तरागतेषु पूर्वमीमांसेोत्तरमीमांसाथिकरणेषु प्रदर्शितवानस्मि तन्मूल स्थानानि, प्रतिपृष्ठं च तङ्गतविषयं निर्दिष्टवानस्मि, प्रत्यथिकरणं चाधिकर


मयैव संशाध्य सपरिष्कारं विजयनगरसंस्कृतपुस्तकौवल्यां (Wiद्रांisuagram Sanskrit , Series) भुद्रमाणे नेन सहैव विदुषां नयनपथं यास्यतीत्याश्वासे

अध्ययीवितः परिमले कस्पतरुक्रारमेवाचार्यपदेन वारं श्रारं व्यपदिशति ।

२१
संशोधकविज्ञप्तिः।

णान्तर्गतानि सूचाण्यध: प्रदश्यै तत्रामानि सङ्घां च लिखितवानस्मि प्रतिपृष्ठं प्रान्तभागे भामत्यां तद्भन्थलाभसैाकर्याय भामतीपृष्ठाङ्कांश्चान्तरा न्तरा निवेशितवानस्मि, प्रतीकानां प्रत्यभिज्ञासाकर्याय स्यलाक्तरैस्तान् विश दीकृतवानस्मि, सङ्कलितत्संख्यामपि च स्फुटीकृतवानस्मि । यवं सप रिष्कारं सावधानं च संशेऽध्य मुद्रणेत्तरं पुनरप्येकवारं निध्येय मट्टष्टिमति दायेण मुद्रकजनदेषेण वा ऽवशिष्टा अशुद्धी: पृथक् शुट्टिपचं निर्माय नि:सारि तवानस्मि, मद्भ्रातृचरणैश्च महामहेोपाध्यायी६गङ्गाधरशास्त्रिभिः क चिटु पलब्थाऽशुद्धिप्रबेथनेन च सुतरामनुगृहीतेस्मि । एवमपि यच क चिन्मा दृशाल्पज्ञजनदृष्टिमतिदेषसुलभसंभवा मुद्रकदेषसुलभा वा ऽशुद्धये दृग्गाच राश्चेद्वपश्चितां तर्हि गुणगृहौस्तै: प्राथमिक्रे ऽच मुद्रणे भवेयुरेव ता: दान्ता इति त्राद्धं विश्वसनस्मि ।

पुन: पुन: कालातिपाताऽसहिष्णुभिर्विपश्चिद्भिस्तद्विदृतुभिः परि

चेदिते विचायै मुद्रित्तस्य भागस्य प्रथमाध्यायसमायन्तं समूपणेग्रन्थार्थः तावत्पर्यन्तमेवैकं खण्डं साम्प्रतं विद्वराणां पुरत उपहारीकरोमि । याव चच्छक्यमवशिष्टखण्डस्यापि तथा करणे सत्वरं प्रयतिष्ये अर्थये च जगदी श्वरात्रिखिलान्तरायपरीहारम । श्रास्ते तावदिदानीमिदमेव विज्ञाप्यं यदेवं महता प्रबन्थेन सुपरिष्कृत्य मुद्रिते । ऽयं यथार्थनामा वेदान्तकल्पतरु. वैिलस्तु सुहृदयहूदयालवाले, ददातु ने:प्रेयसं फलं तदभिलाषुकाणां, भवेच्च ग्रन्थकारस्य मामकीनस्यापि परिग्रमस्य साफल्यमिति विज्ञाप्य सकलवेटा न्तप्रतिपाद्य सर्वव्यापकं तदेवान्तरं ज्येति: प्रसादयामीति । शुभम् । वाराणस्याम् वेक्रमसंवत् १९५२ 96 8 रामशास्त्री ।

  • **
    सभन्वयाख्यप्रथमाध्यायान्तर्गताऽधिकरणसूची

तत्र प्रथमे पादे

जिज्ञासाधिकरणम् शास्त्रयेनित्याधिकरणम् ईक्तत्यधिक्ररणाम श्रानन्दमयाधिकरणम् . . अनन्तरधिकरणम् प्राणाधिकरणम् इन्द्रप्राणाधिकरणम् (प्राप्तर्टनाधिकरणम् धा)

द्वितीयपादे ।

अत्राधकरणम् गुहाग्रविष्टाधिक्ररणम् .. श्रन्तर्याम्यधिकरणाम् भूमाधिकरणम् टहराधिकरणाम् उत्तराधक्रकरणम् अनुकत्यधिक्ररणम् देवत्ताधिकरणम् २० १८ २३ १७ २७ २८ - ३१ १०- १ ०८ १४- ३ ४ ११ १८ १ द्वितीयपादे १० ) (१) (९) (१) (७) { ८) (२) (१) ( १ (४) (४) १० (५) (३) २३ (३) १२ १३ १८ २१ ३३ २५ ३३ (८) (२) तृतीयपादेखें ( ३ ) (१) (८) (२) ( (२) (८) ११६ ॥ १३ १९३६ ॥ २२ १२३७ । १३६ १३७ | १३ १४१ १४६ ३ - १६५ १८३ । १० १५३ ॥ २२ - १५५ । १९ १५६ । ९६ - - ४८ ५६ ५६ ११६ १२७ १३१ । ३५ १३७ ) १३६ १४० १४२ । १४५ १४९८ १५३ १५५ । १८३ १६५ १६७ १३ = १२ १३ ७ = १ १० ५३


इदं व्यासातिकरणमालानुसारेणाधिकरणान्तरम् । ग्रन्थकारेण प्रत्यधिकरणमिव शतटधिकरणादिममृत्रं न प्रतीकते निर्दिष्टमते नुमीयते दत्तराधिकरणे एव स यत्टन्तर्भावं मन्यते दूति । तद्धनुराधाठेय पुस्तक्रे तस्य अधिकरणान्तरत्वेन प्रदर्भनं न कतम् । श्रयशृट्राधिकरणम् श्रानुमानिकाधिकरणम् मुष्टुप्युत्क्रान्त्यधिकरणाम सांख्याधिकरणं २ धा संख्येायसंग्रहाधिकरणम् सांख्याधिकरणं ३ वा कारणत्वाधि झरशाम् .. द्वाचित्वाधिकरणम् प्रकृत्यधिकरणम् .. १४ अधिकरणानि । .. ३४- ३८ ३६ ४० ४११ ४२- ४३ १- चतुर्थपादे ८– १४- १६- १९-१३ १६- ३३- ७ १० १५ १८ २२ ८७ (५) ( ) (१) ( १) (२) ४३ सूत्राणि । (७) (३) (३) (२) (३) (४) (५) १८3 । ९४ - १८७ । १३ १८७ । १४ - १८८ । २२ १८८ । २३ - १६३ ! २ १६३ ॥ ३ - १६३ । २९ १५३ । २२ - १९५ । ५ १९६ । ०२ । २००९ । २१२ • २१ ७ ) ॥ २२५ । १ १८ ४ - ०३ । १८ - २० । ३ ४ १३ – - - २०२ । २०३ । ११ २१ ऽ । २०१२ । १२ ३ ३ - २२४ ॥ =५ ९ - २२७ । ३४ == ११ २

ऋादितः अधि० । श्रादितः सूत्राणि ।

कल्पतरुपुस्तके सांकेतिकचिन्हविवरणम् ।

• • • • • • • • • • • • • .. • • • याद अधिकरणम् जैमिनिसूत्रपाठः व्यासस्याः पुस्तक्रपाठः मुद्रतपुस्तकपाठ तैलङ्गाक्षरपुस्तकपाठः अममुद्रितजेमिनोन्यायमालाविस्तार सव मुद्रितभामतीपुस्तके परिमलपुस्तके सहस्सबुटुपावदामेोठरशास्त्रिपुस्तर्क भाभर्ती सहितम् ग्रार्चीनं शुद्रं च काशीस्थराजकीयपाठालयस्यं प्राचीनम् पुस्तकम् काशीस्थराजकीयपाठालयीयपुस्तकं समूलं नाति प्राचीन काशीस्यतारकायममठस्थम् चतुःसूत्र्यन्तं सपरि प्रल काशीस्थपण्डितवरशिवकुमारमिअपुस्तकं शुष्टम् प्राचीनं च लात्रा टिग्रणी टि० प्रान्त (५largin) गता अङ्क एशियाटिक सोसाइटी (Bibliothe08 Indica) मुद्रित भामतीपुस्तकानुसाररात् स्यापिताः ते च स्थूलाः प्ठाङ्काः सूक्ष्माश्च पछुक्तङ्क ठेदितव्याः । ३५ ३२ ॥ २३ उपक्ररकत्वान् ५५ ६८ १ सामानाधिकरणये ४ १ ६८ 9 ८४ । १३ शङ्कठो। तो सन्म शिरसि । यत्वित्यर्थ प्रा ३ समानाधिकरणे यया उणकारकत्वात् न व्ताम् ठ मन्द्र जा न्टन शब्दा यम वन् न प्रतीतापि य स्टायत्वा ११४ ।ऽटि | १२७ ।"ाट १३५ १३ ७४ १ १५ = = उभयस्मि शिरसि १८३ । १२ ग्रतिनीत्वा

    • --

वान्य व्याध यो । मीलयन्त्वित्यर्थः |२९५1 २५ कर्तेति शब्द ठ न उभय उपास वधा त चत्र हा निजुन्हुवे यम काया प्रति नीत्वा चयन् तत्रयम म ु{ु कर्तेति प्रश्ट १ ४ १ १९२ , थुी

, । २ ॥ १८ ३ । १८ ६ ४ । ५३ ॥ १८ १३६७३ ॥ १ । २४ ६ ९३५ छद्राः अङ्गो १७ ९ २४ २१ च पृष्ठ | य ५ || ५ || ४१३ ४३ ४. ८४ ६५ ८० ८७ ८८ १ १ २९ अयुगाः १ १२ १ ११३ । ६ १६८२ । ६ ९ २३ । १३

८ २५२ ॥ ११ २९ ६ । ८८ । १२ ३२५ ॥ ८ ९ १३१२ । ११३ । १६२६ । २४० २२३ । १३ ८ ६ २५३ । ११ ६ । २१ ३०४ । २८८ । १५ २६६ । १८ ९ छटाः १२ ो २२ ४ २४ ९४ २० १५ ४ २६ ठ ९० & * १३२ १६१ १३ १७६ १८४ ८०० २००७

२१ र

वेदान्तकल्पतरुः । उॐ नमः परमात्मने ।

यटज्ञातं जीवैर्बहुविधजगद्विभ्रमधरं वियद्यद्वद्वालैस्तलमलिनतायेगि कलितम् । नमस्याम: प्रत्यक् श्रुतिशत्तशिरोभिः प्रकटितम् ॥ १ ॥ बेोधाभौषुशतैरबेाथतिमिरं हृद्दोमगं दारयन् प्रज्ञावारिधिमन्नत्तिं च गमयन्सोमः सदादेति य । मूर्त्तितै निर्मलयेगिचिन्त्यचरणाम्भोजं भजे शङ्करम् ॥ २ ॥ माद्यन्मोहमहेभकुम्भदलनाडूत सन्मौक्तिक दोत्तालंकृतसत्सुखाद्वयवपुः श्रीमान्नकण्ठीरवः । प्रादाक्तगिर: प्रमाणनविधैो दिव्याकृति: स्तम्भते। निर्यात्तः प्रकटीभवत्स हुदयाम्भोजे ममाखण्डितम् ॥ ३ ॥ ललितेः पदविन्यासैर्या नृत्यति विबुधवदनरङ्गेषु । सच्छास्त्रवेदवाद: सरस्वतीं तां नमस्याम: ॥ ४ ॥ भजमानविघ्रभित्तिप्रभित्तिकुट्टालमिव करेण रदम् । दधतं महागणेशं प्रणैस् िसकलेष्ठसंपदं ददतम् ॥ ५ ॥ यन्यायसूचयथितात्मबाधसैारभ्यगर्भश्रुत्तिपद्माला प्रसाधयत्यद्वयमात्मपत्तत्वं तं व्यासमादां गुरुमानतेोस्मि ॥ ६ ॥ धेदान्तार्थतदाभासतीरनीरविवेकिनम् । नमामि भगवत्यादं परहंसथुरन्धरम् ॥ ७ ॥ स्वयमप्रभसुखब्रह्म*टयारचित्तविग्रहम् ।

यथार्थानुभवानन्दपदर्गीतं गुरुं नुमः ॥ ८ ॥

वेदान्तकल्पतरौ।

पुंसां हस्तगत्ता भवन्ति सहसा कारुण्यवीदतावशात् । श्रानन्दात्मयतीश्वरं तमनिशं वन्दे गुरुणां गुरुं लव्य यत्पदपद्वयुग्ममनघ पुण्यरनन्तमया ॥ ६ ॥ ग्रन्यग्रन्थ्यभिथाः स्फुटन्ति मुकुला यस्योदये कैमुदा व्याकुर्वत्यपि यच मेहतिमिरं लेकस्य संशाम्यति । गेोभिर्यस्य सुखप्रकाशशशिनं तं नैामि विद्यागुरुम् ॥ १० ॥ वेदिकमार्गे वाचस्पतिरपि सम्यक सरतितं चक्रे । नयविजितवाटिदैत्य: स जयति विबुधेश्वराचार्य : ॥ ११ ॥ रुढेोयं वेदकाण्डात्रयमयविटपे भूरिशाखाविचारः सट्टर्णानन्तपर्ण: समुदितपरमब्रह्मबेाधप्रसूनः । साक्षाद्धस्तावचेयं ददमृतफलं जीवविश्वेशर्वीन्द्र कोत्या यादश्वंशमपत्रमयति श्रोजेचटेवात्मजे कृष्णे क्षमाभृति भूतलं सह महादेवेन संबिभ्रति । भार्गीन्द्र परिमुञ्चति तितिभराग्रेोद्भत्तर्दीर्घश्रमं वदान्तापवनस्य मण्डनकर प्रस्ताम कल्पद्रुमम् ॥ १३ ॥

श्रीमच्छारीरक्रव्याख्याया: प्रारिप्सित्ताया अविश्यसमायादिसिद्धये शास्त्र

प्रतिपादद्यां परां देवत्तां प्रणमनु शास्त्रीयविषयादि: दर्शयति श्रनिर्वाच्येतेि । एका ह्यविद्या अनादिर्भावरूपा देवत्ताधिकरणे बदयते अन्या पूर्वपूर्वविभ्र मसंस्कारस्तदविद्याद्वितयं सत्वासत्वाभ्याम् अनिर्वाच्यं सचिवं सहकारि यस्य तत्तथा । तत्सचिववत्ता ब्रह्मणस्तद्विषयता त्तदाश्रयास्तु जीवा एवेति वक्ष्यते । न चाविद्यासाचिव्ये ब्रह्मणे ऽर्नीश्वरत्वमुपक्ररणस्य स्वातन्त्र्यावि छात्तकत्वादित्याह प्रभवत् इति । अतत्त्वते ऽन्यथाभावा विवन्त: । न


सद्वर्णाद्रीर्णपर्ण इति ३-५ पुः । १ पुः पाठान्तरात्वेनेवं प्रदर्शितम् ।

  • व्याससूत्र- अ• ९ पा• ३ भू- २८-३३
    मंगलग्रन्थः।

तिबिम्बत्वेन तद्विव्त्र्ततेत्याह यतश्चेति । अथ वा भूतस्मृष्टिकद्वैतिकस्ट त्वाभ्यां विषयत्वमुका प्रयेजनतामाह अपरिमितेति ॥ १ ॥

जगद्विवर्ताधिष्ठानत्वेन ब्रह्मणः सर्वकर्तृत्वमुत्वा सर्वज्ञत्वं ज्ञानएद

सूचितं : वेदकर्तृत्वादिना साथयति निःश्वसितमिति । वीतणमाण सृष्टत्वात्तानि वीवितम् । हिरण्यगभेद्वारा साध्यं चराचरं वीक्षणाधिकप्रय ब्रसाध्यमित्तसाम्यात्स्मित्तम् । सर्वज्ञत्वसिद्धार्थे चेतनथर्मसुमित्वेन चेतनत्तां सम्भावयति अस्य चेति । यद्वा विना ऽऽयासेन नामरुपस्सृष्टिप्रलयकर्तृत्वाट्

षड्भिरिति । ईश्वरस्य षडङ्गानि पुराणेोक्तानि ।
सर्वज्ञता तृप्रिरनादिबेथः स्वतन्त्रता नित्यमनुपशक्तिः ।
अचिन्त्यशक्तिश्च विभर्विधिज्ञा: षडाहुरङ्गानि महेश्वरस्य ॥ इति ।

ज्ञानं विरागतैश्वयै तप: सत्यं क्षमा धृतिः ।
अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥ इति ।
वेदस्य षडङ्गानि निरुत्सादीनि । अव्ययानि च चादय: ॥ ३ ॥

तिलकप्रियः स्वामी तिलकस्वामी । सर्वसिटुिविधायित्वं स्मृति

तथा च

आदित्यस्य सदा पूजां तिलक स्वामिनस्तथा ।
महागणपतेश्चेव कुवेन् सिद्धिमवामयात् ॥ इति ॥ ४


प्रायराशर अविज्ञातेति २ पु. द्या. । 1 व्यायकरणादीनीति ५ पुः पr । । $ याज्ञवल्क्यस्मृतिः । अ• १ लेा- २९४ । यद्यपि सर्वेषु पुस्तकेषु त्निकस्यामिन इति एाठेो ट्रप्रयते तथापि स्मृतिपाठानुराधानिमताक्षरानुरेrध च् । अ रितन एट पार्टा युक्त इति स एत्र

निवेशितः ।

वेदान्तकल्पतरौ [आ. १ पा. १ मूः १ अधि.
 

द्वापरे द्वापरे विष्णुव्र्यासरूपी महामुने ।
वेदमेकं सुबहुथा कुरुते जगते हितम् ॥ इति ॥ ५ ॥

इह भगवता सूचकारेण साधनचतुष्टयसम्पत्त्यनन्तरं ब्रह्मजिज्ञासामु

पदिशत्ता जिज्ञास्यस्य ब्रह्मणः संदिग्धत्वसप्रयेजनत्वे समसचिषात्तां * तदातेपसमाधानपरताम् आह केयमित्यत: प्राक्तनस्य भाष्यस्य दर्शयति श्रथेत्यादिपरिहरतीत्यन्तेन । अथशब्दः प्रतिग्रन्थं व्याख्यानप्रार म्भायै: । इचाहृम्प्रत्ययगम्यमात्मानमुपनिषत्प्रतिपादद्यमापाद्य जिज्ञास्यत्वा तपस्लत्युनब्रेलमेत्यादैा तु तदतिरिक्त ब्रहोररीकृत्य तस्य वेदान्तेभ्य एव सिद्धेर्विचारविषयत्वादेतेप इति भेद । जिज्ञास्यत्वव्याएके सन्दिग्धत्वसप्रयेज नत्वे तद्विरुद्धे चासन्दिग्धत्वनिष्प्रयेोजनत्वे त्येारूपलब्धिस्तत्तश्च व्याएका चार्य तं प्रत्यसन्दिग्धत्वात् तथाविधकुम्भवत् । तया ऽप्रये॥जनत्वात् काक दन्तवदिति । आदयं हेतुं विवृणेत् ितथाहि इत्यादिना । वृंहणत्वात् देहादीनां परिणमयित्वात् । नन्वहंप्रत्ययस्य टेहादिमिंप्रविषयत्वात् कथं विविक्तविषयत्वमत्त आह न चाहमिति । देहालम्बन इति । आत्मैक्या श्रयस्तदेहालम्बन इत्यर्थः । देहादात्मने ऽहंप्रत्ययगमयस्य भेदग्रहात्राध्यास इत्याह तदालम्बनत्वे हीति । बालस्यविरदेहये: परिमाणभेदान्न प्रत्य भिज्ञेत्युक्तम् । परिमाणभेदेपिं देहैक्यं मन्वानं प्रत्याह स्वप्नान्तइति । जाग्रत्यप्याह येागेति । मनुष्य: सन् कृचिमं व्याव्रणरीरमभिमन्यमाना ये देह इति । प्रचापि देहशब्द आत्मेक्या ध्यस्तदेहपरः । अन्यथा हि जिज्ञास्यत्ववादिनापि त्वन्माचालम्बनत्वानङ्गीका राटनुक्तोपालम्भ: स्यादिति ! अथ वा लेकायतमतं प्रसङ्गादाशङ्क निरस्यते । ३ । २ प्रख्यानं शब्दः । असत्यप्यारोपिते अभेदे इत्यर्थः । वास्तवाभेदस्याध्या सवादिने ऽप्यनिष्ट । लेाकायत्तनिरासे तु यथाश्रुते ऽर्थः । द्वितीयं हेतुं विभजते प्रयोजनत्वाच्च इत्यादिना । ननु किमिति नास्त्यन्यदात्मया थात्म्यज्ञानं ब्रह्मात्मभावस्येोपनिषद्भुभिरवबेथनादत प्राह न चाहमि


न जिज्ञास्यमिति ५ पु. पा. ।

  1. काझदन्तपरीतावदिति ५ पु. ।
    त्र्प्रवतरगाग्रतन्थे अध्यासानुपपतिपूर्वपक्षोपपादनम्।

तीति । युक्तमिति निर्देशात् पूर्वस्यैव सिद्धान्तत्वं व्यावर्तयति अत्र चेति । ननु पुरुषान्तरवचनेा युष्मच्छब्दः कथमचेतने देहादै प्रयुक्ता ऽत्त प्राह इदमस्मदिति । नन्विदङ्कारप्रयेोगेपि प्रत्यक्परागभावेन भवति भेदप्रतीति एते वयमिति तु सामानाधिकरण्यं गैोणं तया त्वङ्कारप्रयेागे ऽपीति न वि- शेषः कश्चिदत आह इति बहुलं प्रयागदर्शनादिति गेोणत्वमविशिष्टं तथापि विरलप्रयागत्वात् स्फुटं त्वमहमिति सामानाधिक रण्ये गेोणत्वं ततस्तत्र भेदं तिरोदधीतेत्यत्यन्तभेदसिद्धि: । इमे वयमिति तु बहुलप्रयेागत्वेन निरूढमिति तिरोदर्थीत्त भेदमते नात्यन्तभेट सिद्धिः । दृश्येते च लाक्षणिकत्वाविशेषे ऽपि प्रयेोगब्बाहुल्याबाहुल्याभ्यां निरु ढसांप्रतिकते यथा पटः शुक्रे रथाङ्गनामा चक्रवाक इति । प्रयुञ्जते बहुलं वेदाश्च कवयश्च अयमहमस्मीति एते वयमिमे दाराः कन्येयं कुलर्जीवित मित्यादि । न सहानवस्यानं दृष्टान्ते विवतितं दाष्ट्रान्तिके त्तदभावात् किं त्वन्योन्यात्मना ऽस्फरणमित्यभिप्रेत्याह परस्परेति । ननूनकादेः प्रकाशे ऽप्यस्ति तमस्त्वारोप: तचाह न हीति । समुदाचरन्त्यै भेदेन भासमाने वृत्तो वने ययेास्ते तथा । उनकादेरविवेक्रादारेशप इत्यर्थः । इत्तरेतर भावानुपपतिर्नामेतरेतरभावप्रतीत्यनुपपतिर्विववित्ता तन्माचानुपपतिसाधने ऽध्यासवादिनं प्रति सिंट्टसाथनत्वादित्यभिप्रेत्य दृष्टान्ते स्थित्वा वक्ति परस्प रात्मतया प्रतिपत्तुमिति । इतरस्येतरच भाव इति येाजने धर्मिणारि संसर्गाध्यासनिषेधः स्यात्तथा च सिद्धसाथनं ताटात्म्याध्यासाभ्युपगमात् तत्रि- वृत्त्यर्थमाह इतरेतरत्वमितेि । विनिमये व्यत्यास: । रूपवत इति । गगनस्य तु स्वगत्सवितृकरादिप्रतिबिम्बनद्वारा सलिले प्रतिबिम्बित्तत्वविभ्रमः। तत्तश्च रूपबत्त एव प्रतिबिम्बभाव इति व्यग्रेर्न व्यभिचार । आत्मनस्तु नास्ति प्रतिबिम्बित्तत्वभ्रमकरं किं चिदित्यर्थे क्यारोपेण प्रतिबिम्बभावेन वा दृष्ट इह प्रतिबिम्बभावे निरस्ते आरोप शिष्यतइत्याह पारिशेष्यादिति । अध्यासानुपपतिमुवा तदभावेाप संहारार्थमत्तास्मत्प्रत्ययेत्यादिभाष्यम् । अथ वा ऽहं मनुष्य इत्यादिप्रतीता वतस्मिंस्तत्प्रतीतित्वस्याध्यासलक्षणस्याभावे उत्ते लच्याध्यासरूपत्वस्याभा वप्रदर्शनार्थे विषयविपर्ययेणेति । विषये चेत्तन: तस्य विपर्ययश्चेत्त न्यमु । इत्थम्भावे तृतीया । चिदात्मन ऐक्यारोपे हि विषयस्य चेतनत्व ३ । २

४ । ११

वेदान्तकल्पतरौ [आ. १ पा. १ मूः १ अधि.१
 

मिव भवतीति । तथापीति भाष्यसूचितामध्यासाभावहेतोर्विवेकग्रहस्याि ४ । २२ द्धिमाह इदमत्राकूत "मित्यादिना । यथा श्रुत्यादिष्वात्मत्तत्वं गीयते तथा ऽहमित्यनुभवे यदि प्रकाशेत् न त्वेत्तदस्तीतेि येोजना । परामर्शा मध्ये निर्देश: । क्रियासमभिहारः पैौनःपुन्यम् । दर्शनीया सुन्दरी। न त्वेत्तदस्तौति यदुक्त तत्प्रपञ्चयति श्रहमनुभवस्त्विति । उपप्रवेा विय यैसेो ऽस्य नास्तीत्यनुपश्वा इमनुभव: कथं विपर्यासशून्य इत्यर्थः । कथः मात्मतत्त्वगाचर इत्यज्ञानं सूचितम्। प्रक्रमादिना तात्पर्यसिद्धावप्युपजेव्थ ५ । ७ विरोधादप्रामाण्यमाशङ्कयाह न चेत्यादिना । ज्येष्ठस्यापि पैौर्वापर्यन्यायेन+ बाधमाशङ्कास् तदपेक्षस्येति । आगमस्य किं स्वजन्थज्ञानगत्तप्रमितित्वे प्रत्यक्षापेक्षा उत त्दुत्यता । आद्यां किं विपर्यासशङ्कनिरासाय संवादाय वा । एतटू द्वयं निरस्य द्वितीयं शङ्कते प्रमित्ताविति । आगमस्य किं प्रत्यक्ष गत्वव्यावहारिकाप्रामाण्येन विरोध उत तत्त्वावेदकत्वेन । नाद्य इत्याह न होति । द्वितीयं प्रत्याह न च तदिति । एवमप्रामाण्यं निराकृत्येायचरि तार्थत्वं निरस्यति न चानन्यपरमिति । पूवै भेदाग्रहृसिटुर्थमिदमुक्तम् । तीति शब्वरस्वामिनेत त्वत्तलन्यं वेदान्तेष्वपि । अनधिगताथैबेधित्वेन तत्प रत्वसाम्यादिति ? । एवं तावटुपर्जीव्यत्वं प्रत्यक्षस्य निराकृत्य मुख्यत्वमा चस्य प्राबल्यहेत्तां निराकरोति ज्येष्ठत्वं चेति । ज्योतिष्टोमे ऽन्योन्यं संबध्य यज्ञशा लाते निर्गच्छतामृत्विजां विच्छेदनिमित्तं प्रायश्चित्तं यूयते यद्युङ्गात्ता विच्छि न्दद्याददक्षिणेन यजेत यदि प्रतिहर्ता सर्वस्वदक्षिणेनेति । तचोष्ट्रातृप्रतिहचै। क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयेाः समुच्चयासम्भवात् किं पूर्वे कार्यमुत्त परम् इति विशये ऽनुपजात्तविरोधित्वात्पूर्वमिति पूर्वपक्षे राष्ट्रान्त: । पैौर्वापर्ये सति निमित्तयेाः पूर्वस्य नेमित्तिकस्य दैल्यमुत्तरस्य निरपेक्षतस्य तट्टाधकत्ये जैमिनिसू* श्रः ६ या ५ सू• ५४ जेमिनिसू• अ* = पाः ।

वन

त्र्प्रध्यासावतरगाग्रन्थः।
देह्वादावह्वंशब्दस्य गौगात्वाभावः

थारणाकारो यस्य स तथ्या त्या नानुभूयते । अनुभवे वा वादिविवादे न एवं सांप्रतिको गणतां निरस्य निरुद्धां निराचष्ट न चात्य- ६ । १५ न्तेति । निरूढत्वं नाम प्रयेागप्राचुर्यान्मुख्यवढ़ानम् । निरूढे ऽपि गणप्रयेोगे नार्थयेस्तादात्म्यं प्रतीयते प्रतीयते तु प्रकृते इति वैषम्यमित्यर्थः । तत् तस्माङ्गोणत्वव्यापकं विवेकज्ञानमिह व्यावर्त्तमानं गौणतामपि व्यावत्तयती त्येतत्सिटुमित्यन्वय । अभिज्ञास्रपाहंप्रत्ययाद्विवेकासिद्धावपि प्रत्यभिज्ञास्त्र पातत्सिद्धिमाशङ्कयाह न च बालस्थाविरेति । आत्मैक्यं प्रत्यभिज्ञार्थ भिन्नाभ्यामेकस्य भेदस्त्वनुमानातच शास्वादृते न ज्ञेयमित्यर्थः । तर्हि परी दतकाणां देहादावहंशब्दो गैौण: नेत्याह परीचका अपीति । अपरोक्षत भ्रमे न यौक्तिकबाधाटुच्छिद्यत इत्यर्थः । देहपरिमाणात्मपत्ते किमारब्ध आत्मा उत्तावयवसमुदाय: । नाद्य इत्याह श्रनित्यत्वति । द्वितीये आ त्मावयवानां चैतन्यं समुदायस्य वा । नाद्य इत्याह प्रत्येकामात । द्वितीये ऽपि समुदायापत्ति: शरीरेपाधिको वा स्वत एव वा काकतालीया वा । आदयं निरस्य द्वितीयं निरस्यति न च बहूनामिति । न तृतीय इत्याह 9 । १५ य एचेति । यादृच्छिक्रसंश्लेष इव यादृच्छिकविश्लेषे ऽपि स्यादिति स्वस्या नामेवाकस्मादचैतन्यापतिरित्यर्थः । यद्रौणवादिना विवेकग्रहमुपपादद्य कृशे ऽहमित्यादिग्रत्ययानां गैोणत्वमुक्तं तदविवेकसिटैा निरस्तमित्याह एते नेति । अहंप्रत्ययस्याऽऽविविक्तविधयत्वे शास्त्रीयविषयसिद्धिमभिधाय प्रयेजन सिट्रिमप्याह तदेवमुक्तनेति । पूति दुर्गन्धि कूष्णाशडफलमिव कृत्तस्तये। तात्पर्यमुपवण्यै भाष्यं येाजयति तदेवं सर्वप्रवादीत्यादि ना । स्वरुपमन्योन्यात्मकत्ताऽन्योन्यधर्माध्यासै । निमित्तमितरेतराऽविवेक: । फलं व्यवहारः । अहमिदं शरीरमिति प्रतीत्यभावाद्भाष्यायेयागमाशङ्कयाह वस्तुत इति । अहमिति प्रतीते ऽपि वास्तत्रमनात्मत्वमस्तीति इदंशब्दप्रयेग इत्यय । धम्यैथ्यासाभावाटुक्त थर्माथ्यासाभावं परिहरति अध्यस्तदेहा- ८ । दिभावे इति । धर्मिणास्तादात्म्याध्यासकार्यमहमिदमिति व्यवहारं प्रट श्यै धर्माध्यासकार्य प्रदर्शयति ममेदमिति । नन्वध्यस्य व्यवहार इत्यनु


स्यादन्यथ्य किमत्रयवेरारब्ध इति बहिः प्राधितं ५ पुः ।

प्रयेाग्यमिति न समञ्जसः पाठः १ पुः । भाव्यायेग्यत्वमिति ५ पु. प्रा. ।

१०
वेदान्तकल्पतरौ [आ. १ पा. १ मूः १ अधि.१
 

पपत्रं भुका व्रजती.तवदेकस्य क्रियाद्वये कर्तृत्वाऽनभिधानादत आह अत्र चेति । व्यवहाररिक्रयाविप्रस्य कर्तुरथ्यासे ऽपि कर्तृत्वात् काप्रत्ययः स्यादि

ननूपसंहारभाष्ये नैसर्गिकेा ऽध्यास इत्यभिधानाङ्कवहारे ऽपि नैस

र्गिकत्वविशिष्टो ऽध्यास एव तत्कथं क्रियाभेद: । उच्यते । इह कार्यभूत् व्यबहारनैसर्गिकत्वेन सामथ्र्यसट्टाध्यासनैसर्गिकत्वोपसंहारादविरोध: । अ क्रियान्वयाऽयेगादथ्यस्य व्यवहार इत्यनेनाध्यासस्य व्यवहारहेतुतातै। मि याज्ञाननिमित्त इत्यनेन पैौनरुक्त्यं चेति के चित् । तन्न । पूर्वपूर्वभ्रमसं स्कृत्ताऽविद्यया चित्तः संप्रतिनाध्यासक्रियाश्रयत्वात् । युनरुक्ति परिहरत्ति पूर्वकालत्वेति। सुवोत्तिष्ठतीतिवदहेतुत्वभ्रमं व्यावत्र्य स्फुटथतीत्यर्थः । ग्रहेणेति । भाष्ये मिथुनीकरणस्य व्यवहारहेतुत्वम्यानन्तर्याद् भाति न तु मिथ्याभूतप्रतियेगिसम्पादनेन विवेकाग्रहहेतुतेति शङ्कां व्युदस्यन् येोजयति सत्यानृते इति । मिथुनीकरणाद्विवेकाग्रहस्तते। ऽथ्यास इत्यर्थः । युग लौकरणां नामाधिष्ठानारोप्यये: स्वरुपेण बुद्धेो भानम् । ननु मियुनं कृत्वेति किमिति नेोक्तमत्त आह न च संवृतीति । अभूततद्भावे कृभ्वस्तियेागे सम्पद्यमानकर्तरि वि: । यस्य येा भावे न भूत: स तद्भावं चेत्सम्पद्यते तस्मिन्नभूतत्तद्भावे वर्तमानात् प्रातिपदिकात् कृभ्वस्तीनां येागे चिप्रत्यये भव ति । अस्य चावितौधकार: । ततश्च मिथुनभावे ऽप्यवास्तव इत्यर्थः । समा रोपप्रतीत्योरितरेतराग्रयत्वे शङ्किते व्यवहारानादित्वमसांप्रतमित्याशङ्का यवहारानाऽदितयेति अनादित्येत्यचे के पर्यनुयुञ्जते । न मिथ्याज्ञानतत्संस्कारव्यतयोरना दित्वम् । तज्जात्योस्तु न निमित्तनैमित्तिकभावः । न च प्रवाहे वस्त्वस्तीति ।


क्रियये: समानकर्तृकरुपनिर्देशः पूर्धायरीभावश्चेति ५ पुः पाः । } थढायि संपढाकर्तरि च्चिरित्येव ात्रः पाठस्त्यागि सर्दीपुस्तकानुरेराधादर्थे भेदाभावा च्चापरितन एव पाठ श्राट्टतः । अभूततन्द्रावे इत्यपि वार्तिकपूरितेiशः ।

  1. धातनामित्यधिकम् ५ पुः ।

$ अनाटित्वादिति ५ पुः पाः ।

११'
त्र्प्रध्यासग्रन्थः ।

तव ब्रूमः

तदाकृत्युपरक्तानां व्यक्तीनामेक्रया विना ।
अनादिकाला धृत्तिा सा कार्येIऽनादिता मता ||

मिथ्याज्ञानत्वतत्संस्कारत्वजात्यालिङ्गितव्यक्तीनां मध्ये ऽन्यतम

व्यतया विना यदनादिकालस्याऽवर्तनमन्यत्तमयेगनियम इति यावत् । तासामनादित्वमच् च निमित्तनैमित्तकयेारनादित्वमुक्तम् । भ्रमेोपादानं तु बदयति देवताधिकरणे ।

सत्यानृते मिथुनीकृत्येत्यच वस्तुसत्तावर्जमारोप्यस्य प्रतीतिमाच

भुपयेर्गत्युक्तमिदानीं प्रतीतिरेवानृतस्यायुतेत्यादेतपाभिप्रायमुत्तरभाष्यस्याह स्यादेतदित्यादिना । युष्मटस्मदित्यादिस्तु विवेकग्रहादाक्षेप इति भेद: । प्रतीतिरेव त्विति । अपरोक्षेतत्यर्थः । प्रतीत्तिमाचनिषेधे त्वस त्यदस्याबेथकत्वापत्तेरनुवादायेग: स्यादिति । ननु नात्यन्तासन् देहादिः किं त्वनिर्वाच्यस्तत्त: प्रतीति: किं न स्यादत श्राह प्रकाशमानत्वाभिाति । अतिरिक्त सन्तामभ्युपगच्छन्तं प्रत्याह द्वैतेति । द्वैताभ्युपगमे ऽप्याह त्याशङ्का लेाकसिडामिति । पूर्वदृष्टयहणेना8तेषप्रतिचेपेो भविष्य तीति भाव संतिमध्यासलक्षणमाह आचरसन्न इतेि । अवसाद उच्छेदः । अवमानेा यैौक्तिकतिरस्कारः| । अव भासपदस्य रुढमर्थमादाय विस्तृतं लक्षणं भाष्यवाक्यार्थत्वेनाह तस्यति । यरचेत्यादिपदैरसत्ख्यात्तिनिरासेन प्रपञ्चनमित्यर्थः । स्वरूपेण सद्पीति । अपिशब्देन स्वरुपेणासत्वमपि मरुतामरीचिकादकग्रन्थे वदयाम इति सूचि तम् । स्मृत्तिरुपविशेषणव्यावत्र्यमाह स्यादेतदित्यादिना । पूर्वदृष्टस्य


  • मिथ्याज्ञानतत्संस्कारत्वेत्ति ५ पु• या

अन्यतमयेग इति नियमशब्दरहितः पाठः २ पु ! व्याससू- अ- १ घा. ३ सू-२४-३३ । $ एर्वशब्दविवाचेा दृष्टयहणेनेति १-५ पुः पाठः । | तिरस्कार दूरीति अधिक्र चुतिशब्दः १-५ पु• । ९ । स्वस्तिमत्यामिति । एरच आश्रये परधर्मावभास इति धर्माध्यासं विव- १० । ६

१२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 
तित्वा ऽऽह पाटलिपुत्रे इति । अवभासपदस्य रुढार्थग्रहणादतिव्याप्तिस्

पपत्रेत्याह श्रवभासपदं चेतेि ।

सकृच्छुतपदस्यायेद्वयकृग्नेि दुष्यति ।
संविप्रविस्तृत्ताऽध्यासलक्षणद्वयलाभत्तः ||

एवं च मिथ्याज्ञानमध्यास इत्यवधासपटेन व्यत्यादा प्रत्यभिज्ञाया

मतिव्याप्यभिधानं शेभतेतरामित्युपहासाऽनवसर:* । ननु पूर्वदृष्टमारोपणीय मनृत्तमित्युक्तं कथं तत्पदाङ्कितलक्षणस्य प्रत्यभिज्ञायामतिव्याप्रेि: । उच्यते । भमृतिरुपपदाभिधास्यमानाऽसंनिधानसिटुवत्कारेण तदभिधानं न तु पूर्वदृष्ट पदसामध्येनेत्यटेषः । प्रत्यभिज्ञाया अपि संस्कारजत्वेनाऽव्यावृतिमाशङ्कयाह असंनिहितेति । स्मृतिरूपपदेन चासंनिहितविषयत्वे विवक्षिते त्वावति चेाते स्मृतावतिव्यास्तिन्निवृत्तये एरचेत्युक्तमित्यपि द्रष्टव्यम् । अनेनाऽसंनि द्दित्तस्य परच प्रतीतिरथ्यास इति लक्षणमुक्तम् । असंनिधानं चारोप्यस्या धिष्ठाने परमार्थता ऽसत्वं न देशान्तरसत्वमिति नापराट्टान्त: ।

अथ वा ऽसंनिधानेन सत्ख्यातिरिह वारिता ।
त्र्प्रवभासादसत्ख्यातिर्नुश्रुंगे तदर्शनात् ||

असंनिहितस्य परच प्रतीयमानस्य पूर्वदृष्टत्वे ऽर्थसिद्धे ऽपि पुन

हणं पूर्वग्रमित्तत्वव्यावर्त्तनफलमित्युक्तमेव । स्वप्रज्ञाने प्रमाणयेग्यशुक्याद्य धिष्ठानाभावात्परचेति विशेषणाऽव्याभिाशङ्कयाह नापीति । स्मृता विभ्रम स्मृतिविभ्रमः । स्मर्यमाणे स्मयेमाणरुपान्तरारोप इति यावत् । अनुभूयमाने चिाटै। यत्संनिहितत्वं पूर्वदृष्टं तदिहारोप्यम् । अन्यार्थ लक्षण:विशेषणत येोक्तपूर्वदृष्टत्वस्य गृह्यमाणविषयत्वेन प्रसिद्धभ्रमेष्वव्याग्मिाशङ्काह एव मिति । अच पौतिमशङ्कयेरेकैकशे ऽनुभवकाले दृष्टर्पतिम्नः पश्चाच्छङ्गे समारोप इति वक्तव्ये न रूपमारोप्यं किं तु सामानाधिकरण्यमित्याशङ्क १० । १० तस्यापि पूर्वदृष्टत्वमाह तथा हीति। पीतिमत्तपनीयथेयाः संसर्गग्रहेणाऽसंसर्गे न गृह्यते तया पीतत्वशङ्कयेरपीति सारूप्यम् । आदर्शादिष्वारोप्यमुखस्य स्वचक्षुषा पूर्वदृष्टत्वाभावादव्यापिमाशङ्काह एवामिति । पूर्वदृष्टयेरभिमुख


  • उपहासेr 5नवसर इति ५ ए. या• ।

+ विषये इति ९ पु• या

१३
त्र्प्रध्यासलक्षगाग्रमन्थः ।
येारादशेोदकयेादंश एव देशे यस्य तस्य भाव: तत्ता । तयेरेवाभिमुख्यं

चेत्यर्थः । शोछत्रं भ्रमित्ताऽलातज्वालासु पूर्वेदृष्टचक्राकारताया आरोप : । अश्रेषु यहादेः । मण्डूकवसाक्तातग्राह्मवंशेषु वसावणेषु च पूर्वदृष्टारगतद्वणेसामाना धिकरण्यारोप इत्यर्थे । तथा सतीति । रज्ज्वादीनां सर्पात्मत्वादेः सत्व ११ । सतीत्यर्थः । उचलन्तौ तुङ्गतरङ्गभङ्गानां त्रङ्गावच्छेदानां माला यस्या: सा मन्दाकिनी त्या । अभ्यर्ण निकटम् । मरीचीनां तायात्मत्वं न सदित्युक्त यन्मरीचीनां तायरूपेणाऽसत्त्वं तन्मरीचय एवात्ता नाऽसत्ख्यातिरिति शङ्कते यद्यच्येतेति । निरस्तसमस्तसामधर्यस्येत्यर्थक्रियाकारित्वसत्वाऽयेोग उक्त: । निस्तत्वस्येतेि स्वरूपसत्ताभावः । तद् द्वयमत्यन्ताऽसत्वे हेतु । अनिर्वचनीय मत्तं निरस्य शून्यमतं निरस्यति सद्वादी न च विषयस्येति । स्वप्र त्यय: स्वसमानाकार: पूर्वप्रत्ययः । अदृष्टान्तसिटी ऽसाध्यारण : । ज्ञान स्यापि पूर्वज्ञानार्थीनं सत्त्वमते न कापेि स्वरूपसत्वमित्यर्थः ।

नन्वविदद्यया असत्प्रकाशनमिति बेट्टा: । तत्कथं विज्ञानमसत्प्रकाश

नमत्तं आह तस्मादिति | ज्ञानान्तराऽनुपलब्धेरेिति । शन्याश्रयत्वेना- १२ । ३ त्वेन ज्ञानान्तरापेक्षायामनवस्यापात्ताचेत्यर्थः । सति हि कस्मिंश्चित्कस्य चिटु पकारो भवति प्रत्ययस्य निरुपणं त्वसत्यप्यायत्ते । न च स्वापकारिणयसति प्रत्युपकारं कंचित्करोति इत्यते ऽतिसुर्खी प्रत्यय इत्युपहासः । अनाथाने हेतु माह असत इति । असत्तः प्रत्ययप्रयनस्य चाविनाभावं संबन्धमाशङ्कनिराचष्टे श्रसदन्तरेणेति । श्रहेा बतेति । कार्यकारणभाव: स्वभावश्च बैट्टाभिम तमविनाभावमूल्नमिह नास्तीत्यर्थः । एवं सदेव भार्तीति पूर्ववादिनेते सिद्धा न्त्याह अत्र ब्रम इति । पूर्वपदयाह न सतत्त्वा इति । तेयात्मनेत्यनुषङ्गः। प्रच हेतुमाह तदात्मनेति # । तदात्मना ऽसत्वस्य मया ऽर्पीष्टत्वादित्यर्थ । सर्हि असत्ख्याति: स्वीकृता । नेत्याह द्विविधं चेतेि । तेयमपेक्ष्य ज्ञातं , । १४ मरीचिरुपमेव तेायरूपेणाऽसत् तच्च भावरूपमिति नासत्ख्यातिरित्यर्थः । ता यरूपेणाऽसत्वं मरीचिरूपमेव त्तच्चाबाध्यं तचेद् भ्रमगेचरस्तर्हि न भ्रमबाध


तरङ्गभङ्गावच्छेदानामिति ५ पुः णा । एतदये आता बतेतीत्यधिकं ब्रहिर्लिखितं ५ पुः ।

  • तटात्मनामिति भामतीgस्तके प्रमrटाद भुद्रितम्
    १४
    वेदान्तकल्पतरौ त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
     
प्रसिद्धिः स्यादित्युक्त पूर्ववाद्याह श्रद्धेति । बाढम् । मरीचोनामत्तायात्म

त्वं स्वरूपं तत्तथा भ्रमेा न गृह्णाति किं तु भावान्तरतायात्मना मरीचस्त याभावरूपानु गृङ्गातीति भ्रमत्वमित्यर्थः । तायाभावात्मकमरीचिरूपे यदा १२ । २१ रोपित्तं तेयत्वं तत्तव सदसद्वेति विकल्प्यादधं निरस्यति हन्तेति । द्वितीये तु किं तुच्छमसत्सदन्त्रं वा । नाद्यो ऽपराट्टान्तात् । न द्वितीय इत्याह वस्त्व न्तरमेव हीति । अस्मिन् हि भ्रमे मरीचयस्तोयं चेति द्वे वस्तुनी भासेते । तच मरीचितेायत्तादात्म्यं यदि वस्तु तर्हि तायाद्वस्तुनेा वस्त्वन्तरभूत्वा मरीचये। वा स्युर्मरीचिभ्यो वस्त्वन्तरं तेयं वा स्यान्नान्यत् । अन्यस्यास्मिन् भ्रमे ऽनवभासनाटुभयच टूषणमाह पूर्वस्मिन्नित्यादिना । एवं सत्ख्यातिं निरस्यासतख्यातिनिरासमप्यत्ततं स्मारयति न चेदमिति । फलितमाह तस्मादिति । एवं मरीचितायतादात्म्यमनिर्वाच्यं प्रसाध्य सदेव भार्तीति नियममभाङ्गोत् । तथा च स्वरूपेणाऽनिर्बाच्यमपि तायं भ्रमे ऽवभासितुमर्हतीति मुथा ऽमुष्य देशान्तराद्वै । सत्वकल्पनेत्याह तदनेनेति । नन्वभिनवते। यावभासाभ्युपगमे पूर्वदृष्टत्वं भाष्योक्तं विरुध्येत तचाह अत एवेति अभिनवत्वे ऽप्यारोप्यस्य पूर्वे दृष्टग्रहणमुपयुज्यते आरोपर्णीयसमानमिथ्या वस्त्वन्तरंपदर्शकस्य पूर्वदर्शनसंस्कारद्वारेंगेणापयेयागादिति

स्वरुपेण मरीचयम्भो मृषा वाचस्पतेर्मत्तम् ।
अन्यथ्याख्यात्तिरिष्टा ऽस्येत्यन्यष्या जगृहुर्जना: ॥

एवं त्तावद्वेहादिः सन् भासमानत्वादात्मवदित्यनुमानस्य मरीचिके।

दकादावनेकान्तापपादनेन देहादेरनिर्वाच्यत्वमुक्तं संग्रत्यबाधितत्वेन से पाधिकतामाह देहेन्द्रियादीति । अबाध्यत्वमात्मन सत्त्वे उपाधिर्न प्रतिभासमानत्वम् । न च साधनव्यायेिदंहादिबाधस्य तच तच वक्ष्यमाण त्वादित्यर्थः । विपक्षस्य मरीचितायादेः सत्वान्न पक्षेत्रता ।

ननु प्रत्यक्तादिप्रमाणार्पितटेहादि: यदि मिथ्या तर्हि आत्मनि के

स्रम्भस्तचाह चिदात्मा त्विति । तन्वावेदकप्रमाणप्रमितत्वादात्मन सत्त्वं न व्यावहारिकप्रमाणसिद्धदेहादेरिति वक्याम इति भावः ।

यदुक्तमातपवादिना प्रकाशमानत्वमेव चिदात्मने। ऽपि सत्त्वमिति

१३ । १३ तदपि विशेषाभ्युपगमेन परिहरति अबाधितेति” । स्वयंप्रकाशत्वादबाधित


भामतीपुस्तके अब्राधितः इति प्रमादाद् मुद्रितम् ।

१४

१५
त्र्प्रध्यासलक्षणे मतान्तरप्रदर्शनम् ।
मात्मनः सत्य न दृश्यस्य दहाट : । दृग्दृश्यसंबन्धाऽनिरुपणादित्यये ।

न च सत्तातद्वदेदाटद्वेतहानिरित्याह सा चेति । यत्तु सत्तासमवायादे सत्तानन्तगत्वमखण्डि तदनुमादते न त्विति ।

यतु कश्चित्प्रललाप संसारस्याऽनृत्व वचनं न तावद् ब्रह्मज्ञाननिबहे

रणीयन्वाय शास्त्रप्रामाण्यात् सत्यस्यापि ज्ञानानिवृत्तेः । न च संसारिणे ऽसं १३ जीवस्य ब्रहक्यसम्भवादिति । तत्र । सत्यस्यात्मवदनिवृत्तेः । यत्न सामा न्यतेा दृष्टमनुमानं ज्येतिष्टमे न स्वर्गफल: क्रियात्वान्मनवदिति । तन्न । तच स्वर्गाटेशेन यागविधिना विरोधेन कालात्ययात् ज्ञाननिवत्ये इत्यागमाभावेन तदभावात् । प्रत्युत्त म् िथ्यात्वस्य बन्धस्य ज्ञान तीति । तदपि न । विषादेः सत्यत्वाऽसिद्धेः । ध्यानस्य चाऽप्रमात्वेनादृष्टान्त त्वात् । सेत्दशेनं च विादित्रक्रियात्मनेवैनेनिबहेकं न प्रमित्यात्मना । पश्य तामपि सेतुं म्लेच्छानां श्रद्धाविरहिणां वा अध्याऽनुपघातात् । आत्मग्रमा तु दृष्टद्वा रेण बन्धनिवर्तनी न विधिद्वारा । तद्विधे: समन्वयसचे पराकरिष्यमाणत्वात् ।

$ मरुशब्दा नास्ति ३-५ पु

रवे. वदयमाणनयेनाऽसम्भवात् । मिथ्योपाधिस्वीकारे चाविवादादिति ।

नन्वधयासलक्षणे मतान्त्रोपन्यासे मतिसंवादाय ट्रषणाय वा । नादो

विप्रतियतेर्न द्वितीयेा टूषणाऽनभिधानादत प्राह स चायामिति । परच परावभास इत्युक्तलक्षणे सति संवाद एव क्रियते । एवंलक्षणकत्वं चाध्या सस्यानिर्वाच्यत्तयैवेति मरुमरीचिकेादकनिरुपणे दर्शितम् । विप्रतिपत्तिस्त्व थिष्ठानारोप्यविशेषविषयेत्यर्थ । अन्यचान्यधर्माध्यास इति भाष्यं धर्मग्रह णेन बुद्धाकारत्वसूचनादात्मख्यात्यनुवादार्थम् । तच बैद्धानां मतभेदेन भ्रमाथिष्ठानविशेषमाह संन्नान्तिकनये इति । यद्यपि साचान्तिकस्य वैभा - , । १९ पिकवटयं न प्रत्यक्षम्तयापि ज्ञानगतार्थसारुरूप्येणानुमीयमानत्वादस्ति त्ताव दधिष्ठानम् । आरोप्यं तु ज्ञानाकार एव भ्रान्तिज्ञानाकारसदृशस्य बाह्यार्थस्या भावादित्यर्थः । सहापलम्भनियमादित्याद्यनुमानमुपरिष्टाद्वौद्धाधिकरणे| निरा


१३ । ५४

१६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 

१४ । १७ करिष्यत्तइत्यर्थः । प्रतिपत्तुः प्रत्ययादिति । सामानाधिकरण्ये पञ्चम्यौ । १) । ५९ १६

वस्तुतस्त्वहमुलेखयेभ्यरजतस्य भ्रमादिदन्तया प्रतीतिरिति शङ्कते

भ्रान्तमिति । भ्रान्तिरुपविकल्पस्य हि स्वरुपमविकल्पकं ग्राह्ययं तदेव बा ह्यत्वेन सविकल्पकत्वेनाध्यवसेयमित्यर्थः । सिडे ज्ञानाकारत्वे एवं कल्येत तटेव कुत्तम्तचाह ज्ञानाकारतेति । प्रागुक्तन्यायात् प्रवेदनीयेत्यर्थः । बाध्यक्रप्रत्यय: किं साक्षाञ् ज्ञानाकारतां दर्शयत्यर्थाद्वेति विकल्प्याद्यमनु भवविरोधेन निरस्य द्वितीयं शङ्कते पुरेरावर्त्तित्वेति । इदन्ताप्रतिषेधा ऽनिदन्तां गमयेत्स च देशान्तराटिसत्त्रे ऽपि स्यादित्यन्यथेrपपत्तिमाह असंसानिधानेति । आख्यातिमते हि रजतस्यासंनिधानाऽग्रह: संनिहितत्वेन व्यवहारहेतुत्वाद् भ्रम: । तन्निषेधे ऽसंनिधानग्रहरुपेो बाध: प्रागभावनिवृत्ति रूपत्वाड़ावस्य । तस्मादारोप्योर्थ: प्रतिपतुरसंनिहिता भवतीत्यर्थः । यदुत्तं कल्पनागैरवमिति तचाह न चैष इति । सर्वसंमत्तस्य व्यवहारमाचबाधस्य निषेधय: किं तु शुक्तौ प्रतीतं रजतमित्यन्ययाख्यातिमाशङ्काह न च रजत म्बनं किं न स्यादत्त प्राह न खल्विाति । सर्वेषां पुरोवर्तिनां लेष्टादीना तचाह नापीति । एषमर्थमारोपितं प्रतिषिध्य मिथ्याज्ञानमपि निहूते अपि चेति । ननु मिथ्याव्यवहारसिद्धार्थ विपर्यये वाच्यस्तवाह तथा चेत्या दिना । शुक्तिस्वरुपस्य इदमात्मकसामान्यं प्रति विशेषस्याऽग्रहादिदमिति ट्रव्यमाचग्रहणं भवतीत्यर्थः । गृहीतग्रहणस्व प्रकाशनस्वभावेत्यर्थः । संनिहितरजतेति । संनिहितरजतगोचरं हि ज्ञान मिदमिति रजतमित्याकारयेोरसंसर्गे न गृह्णाति तये: संस्टष्टत्वेनासंसर्गाभा वात् । न च स्वगतं विवेकमेकज्ञानत्वादेवमेते अपि ग्रहणस्मरणे परस्परं भिन्ने अपि स्वगतभेटदं न गृहीत्त: । नाप्यसंस्मृौ स्वगेचरौ तथैव निवेदयत इति सारुप्यम् । काचेचा हरिन्द्रव्यविशेषः । निषेध्यभ्रमाभावे निषेधानुपपत्तिमाशङ्कयाह

१३ । २२ भेदाऽग्रहेति । इतरेतराभावबाथाटितरेतराभावाऽयहनिवृत्ते तद्धेतुकव्यव

१९
शुक्तिरजतग्रन्थः ।
हारनिवृत्तिर्बाधफत्नमित्यर्थः । तस्माद्यथार्था इति । सर्वे विप्रतिपन्ना

इत्येकेा धर्मिनिर्देशः । संदेहविभ्रभा इत्यपर: । अयथार्थव्यवहारहेतुत्वेन मत्द्वयसंमत्ताः प्रत्यया थर्मिण इति नाप्रयासिट्टिः । अन्ये त्विाति" । पुरोव ििन रजतमिदमिति सामानाधिकरण्यव्यपदेशस्लयाविथप्रवृत्तिश्चास्तीति ता वत् सर्वजनीनम् । तत् सामानाधिकरण्यप्रत्ययाद्रजत्तमिदमित्येवंरूपाद्भवति नान्यथेत्यर्थः । अन्यथासिद्धिमाशङ्कयाह तदेतदिति । अगृहीतविवेक स्मरण ग्रहणाद्वयमयष्टाव्यवहारहेतुरेकैकं वा । नादद्य: । ज्ञानयोरयैोगपद्यात् । न द्वितीय इत्याह न हि रजतप्रातिपदिकार्थेति । ग्रहणे पितुल्यमिदं यदि तदिच्छे- १७ । ५ तहँव प्रवर्ततेत्यर्थ:। ज्ञात्तसम्बन्धस्य पुंसे निङ्गविशिष्टधम्र्यक्रदेशदर्शनाट् लिङ्गे विशिष्टधम्यैकदेशे बुट्टिरनुमानमिति शबरस्वामिन आहुः । समारोपे तु प्रमित्य भावे ऽप्येकदेशदर्शनमस्तीत्यर्थ परेरावर्तिनि साधने प्रवर्तके फलज्ञाने ऽनै कान्तिकत्तानिवृत्त्यमाह नियमेनेति । फल्नस्य हि नानेपायसाध्यत्वात्र तज्ज्ञानमुपाये नियमेन प्रवर्तकम् । स्मरणे व्यभिचारनिवृत्थर्थमाह तत्रेति । वाय्वादै। व्यभिचारमाशङ्कयाह आर्थिन इति । वाय्वादिर्हि प्रसह्य प्रवर्तयति न त्वर्थितामनुरुन्थे । यद्वेवातं समीचीनज्ञानहेतुभ्या न मिथ्याज्ञानजन्मेति तचाह दृष्टं चेति ।

परिहृत्तं न्यायकणिकायामिति । रावं हि तच व्युत्पादितम् । १८ । १२

किमव्यभिचारितैव प्रामाण्यमुत् तद्धेतुरय तद्दद्यापिका येन क चिहाभिचारद र्शनाट् ज्ञानानामप्रामाण्यमापतेत् । सर्वया ऽप्यसम्भवः । व्यभिचारिणामपि सित्तनीलादिषु चतुरादीनां बाधकत्वेन प्रामाण्यादव्यभिचारिणामपि दहनादै। यूमादीनां कुतश्चिन्निमित्तादनुपजनित्पदहनादिज्ञानानामप्रामाण्यात् । भवतु ज्ञानकारणं व्यभिचारे ऽपि बेाधकं ज्ञानेन त्वव्यभिचारो ऽयेच्य: स्वक्राये इति चेत् । किं ज्ञेयावभासे ऽपेक्षय: उत्त प्रवृत्यादिकायें । न प्रयम: । जन्म नैव ज्ञानस्य ज्ञेयावभासात्मकत्वात् । न चरम: । अव्यभिचारग्राहिणे ऽक्रि यासंवाद्धादिज्ञानस्य ज्ञानान्तराटव्यभिचारनिश्चये ऽनवस्यापासादनिश्चये वा ऽनवधृतप्रामाण्यादस्मात्ग्रथमज्ञानप्रामाण्याऽसिद्धेः । स्वत: प्रामाण्ये च प्रयमे ऽपि तथात्वापात्तादिति । ननु किं प्रामाण्यस्य स्वतस्त्वम् । ज्ञानसामर्थौमाच


श्रन्ये त्वित्तोत् ि२-९-४ पुः नास्ति ।

१८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 
जत्वं चेवटु न । प्रामाण्यस्य चजात्तित्वे स्मृत्तित्वाऽनधिकरणज्ञानगत्वाथात्यन्ता

भावरुपेोपाधित्वे वा द्वयेरपि नित्यत्वेन जन्माभावादिति । तदुच्यते । इयं रुपप्रमा अर्थसम्प्रयागत्वाऽनधिकरणैतच्चतुर्गतगुणजन्या न भ श्रेावजप्रमावत् । तया एषा प्रमा उक्तविधगुणज्ञानाऽर्थनज्ञाना न भवति तथाविधगुणज्ञानार्थनग्रवृत्तिकरी च न भवति । तत् एव त्वद्धदेवेति ज्ञप्-ि व्यवहारथेरपि स्वत्स्त्व सिद्धिरिति ।

भाष्ये ऽन्यथाख्यातिः स्वीकृतेत् िभ्रमं व्यावर्तयन् व्याचष्ट अन्य

स्यान्यधर्मकल्पनेति । अवभासपदव्याख्यानं कल्पनेति । सर्वतन्त्राधि स्ट्रेऽयै: सर्वतन्त्रसिद्धार्थः । (सर्वतन्त्रसिट्टान्त: *) यया प्रमाणं प्रमेयमि त्ति । रजत्वदिति न सादृश्यविदा ऽपि तु भासते परं रजत्तत्रत् । न हि वस्तुते। रजतमिति मिथ्यात्वं विवक्षितमित्याह न पुनरिति । एवमारोप्यसिद्धास म्भवप्रयुक्त आदेतेपे परिवृते पुनरात्मनेो ऽथिष्ठानत्वानुपपत्या ऽध्यास आति यत्इत्याह पुनरपीति । आत्मनेा ग्राह्यत्वे स्वग्राह्मत्वं परग्राह्यत्वं वा । नाद्य इत्याह न खल्विति । न द्वितीय इत्याह श्रात्मान्तरेति । संविदाश्रयत्वेन सिद्धिमाशङ्कते स्यादेतादिति । स्वप्रकाशफलस्य जन्मादि १९ । २२ निषेधेनात्मत्वमुपपादयति तथा हीत्यादिना ।

नन्वभ्युपेयते संविट्परार्थौनप्रकाशेति आत्मा तु जडः किं न

स्यादिति मन्वानं संविदाश्रयत्व वादिनं प्रत्यात्मस्वप्रकाशत्ववाद्याह तथा सिट्टिः पण्डितेपि पुचे पितुरयाणिडत्यवदित्युत्ते वैषम्यं शङ्कते स्वभा वेति । प्राप्रयविषयये: पारतन्त्र्यनियमात्स्वभावसंबटा संवित्र एच पिवभावे ऽपि भावादित्यर्थः । पुचवगतजन्यत्वमपि नित्यं पितृगत्तजनकत्व सापेक्षतमिति साम्यमाह हन्नाति । अर्थात्मनेना: प्रकाशेन सह संवित्प्रकाश इत्युक्त य: संविदः प्रकाशे यश्चार्थात्मनेस्ते संविदः सकाशाद्विनाव:भन्ने वा । नाद इत्याह तत्किमिति । संविदः प्रकाशव्यतिरेके संविदप्रकाशरूपा


सर्वतन्त्राचित्र

रुद्राऽर्थ: सर्वतन्त्रमिन्द्रान्त इति २ पुः । भामर्तो मु. पु. सर्वतन्त्रसिछद्रान्त इति वर्तते लिखित

१९
संविदः स्वप्रकाशत्वमात्मत्वं ।
सर्ती छटवदस्वप्रकाशा स्यात् । आत्मार्थप्रकाशये: संविातिरेके संविदर्थात्म

प्रकाशरूपा न भवेत् किंतु ज्ञापिका स्यात् तथा चानत्रस्येत्याशय: । अर्भ दमाशङ्कते अथेति । संविटश्चार्यात्मनेाश्च प्रकाशावित्यर्थ । कथंभते तावित्यऐचतायां स एवाह संविदेवोतेि । ट्रषयति एवमिति । संवदति रिक्तप्रकाशाऽनङ्गीकारे संविदर्थात्मनां साहित्यमुक्तं स्यात् तथा च पुचपाण्डि त्यतुल्यतेत्यर्थः । अर्थसंविदा: सहभावमङ्गीकृत्याऽनुपयेग उक्तः । स एव ऋ । चिदसिटु इत्याह न चेति । अतीतादिबुट्टिस्तत्सहिता तद्विषयहानादिबु- २० । १६ टुिजनकत्वाद्वर्तमानबुद्धिवदिति शङ्कते तद्विषयेति । तद्विषयाश्च ता: हा नादिबुद्धयश्च इति विग्रहः । तद्विषयहानादिबुद्धिजनकत्वादिति हेतैः तद्वि षयत्वविशेषणास्याऽसिट्टिमाह नेति । तां परिहरति हानादिजननादि ति । सिटे च हेतावतीतादिसंविदामर्थसहभावसिटेस्तद्विषयत्वसिद्धिरित्याह अर्थविषयेतेि । अर्थविषयहानादिप्रवृत्तिजननाट्टानादिबुद्धेरर्थविषयप्रका शत्वे ऽतिप्रसङ्गं दर्शयन्विशेषणाऽसिद्धिं द्रठयति तत्किमिति । श्रधइति समी । प्रयत्रबदात्मदेहसंयेगेार्थविषयप्रवृत्तिहेतुरपि जडत्वानार्थविष्यप्रक्रा शश्चेत्संवित्प्रक्राशे ऽपि स्वप्रकाशत्वात् स्वमाचे सार्ती प्रये त्वप्रक्राशनाद जड एव । अर्थस्यापि स्वप्रकाशस्रयान्तभावेन सिट्टिश्चेट्दर्यसंविद्वेदेो न स्यादि त्यभिप्रेत्याह नन्वयमिति ।

मा भूढेट इति वदन्तं बैट्टगन्थिनमेक्रदेशिनं निराकरोत्याचेता

न च प्रकाशस्येति । सिट्टान्त्यभिमतं संविद्विवर्त्ततया तदभेदेनार्यसि द्धिमथ्यासाऽसम्भवं वदत्यामीति मन्वाने ऽनुवदति तस्मादिति । एवं २१ । १ मद्वितीयतामाह न चास्येति । श्राजानतः स्वभावत: । इत्यं तर्कि ते * आत्मस्वप्रकाशत्वे प्रयुज्यते । देवदत्तसुपिकालेना देवदत्तात्मा ऽस्तीति व्यवहारहेतुसादात्कारवान् कालत्वादितरकालवदिति । न च सुप्रावहंवृत्ति रस्ति न च पुरुषान्तरं साक्षात्कर्तुमर्हति । ईश्वरमते येगिमते वा ऽनैश्वरे त्ययेगजेति च विशेषणीयमिति स्वप्रकाशत्वसिद्धिरिति । तदेवं पदान्तरनि रासेन स्वग्रकाश आत्मति स्थापितम् । अस्मिनु पदे ऽध्यासाक्षतपकत्या भाष्यं


२०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 
येाजयति तदयामिति । प्रत्यक्छब्दार्थमाह अशक्येति । प्रतीपं प्राति

नाम्येन । तदेव दर्शयति निर्वचनीयमिति । कथमिति थमुप्रत्यया न्तस्य किंशब्दस्य रुपभुः । तच किंशब्द आक्षेपार्थ इत्यर्थः । अप्रयम्मान त्वपक्षे टूपणं सर्वे हीति । भाप्यक्तिमाह सदातने ऽपीति ।

भाष्यकारेणात्मनेाऽस्मत्प्रत्ययविषयत्वे॥पवर्णनेनाऽविषयत्वस्यासिद्धि

रुक्ता सा न युक्ता स्वप्रक्राशस्य विषयत्वायेगादित्याशङ्कापाधिकरुपेण विप्रयत्तामाह सत्यमित्यादिना । बुद्धिमन:प्राणेन्द्रियाणां परलेनाकगतै। अप्राप्रयभत्तानि भत्तासक्षमाणि सदमं शरीरमु इन्द्रियाणि बाह्यानि । ननु स्वता ऽविषयत्वमेपथिकरुपेण विषयत्वमिति किमिति व्यवस्था २७ शत्वान्नयाह न हि चिदेकरसस्येति । नन विद्रपे भात्यप्यानन्दादि न भार्तौति दृष्टम् । नेत्याह न खल्विति । तर्हि साविप्रतिभासे आन २२ । १३ न्दायुळेखेापि स्यादित्याशङ्काइ गृहीता एवेति । यथा खल्वभिज्ञायां भासमानमपि देवदत्तेश्यं तत्तदन्तापाधिद्वारकसामानाधिकरण्यापरामर्शाद्वि वित्तं नालिगळ्यते एवं चिट्रपभाने ऽपि दुःखप्रत्यनीक्रत्वादिरूपेणापरामृष्टा आनन्दादये ऽप्यगृहीता इव भान्तीत्यर्थः । ननु चित्प्रतिभासे त्तदात्मत्वादा नन्दादये। भान्ति चेत्तर्हि बुटुदिभ्यश्चैतन्यस्य भेदेो ऽपि प्रतीयेतां : तच वि दद्यमानत्वात् तथा च बुद्धाद्यध्यासायेग इत्याशङ्काह न चात्मन इतेि । आनन्दादीनां वास्तव्वत्वाचैत्न्यैकरसत्ता न भेदस्यार्पोत्यभानमित्यर्थ यटुक्तं विषयत्वे युष्मत्प्रत्ययविषयत्वापति: ततश्चानात्मत्वमिति तचाह तस्य चात ! इदमात्मकत्वेन विषयत्वमनिदमात्मकत्वेनास्मटुलेखश्चा पपद्यते इत्यर्थः । इदमनिटमात्मकत्वं जीवस्य तटुर्मान्वयप्रदर्शनेापपाद यति तथा हीति । विच्छुरणात् मिश्रणात् । ननूपाधिपरिच्छेदमन्त २३ । २ रेणान्य राव परमात्मनेा जीवेो ऽहंप्रत्ययविषये।स्तु तचाह न खल्विति । अस्मत्प्रत्ययविषयत्वमपि जीवस्याहमप्रत्ययविशिष्ट ऽन्त:करणे व्यवहारये।


+ सत्यमित्यादिनति प्रतीक्राग्रे-श्रुद्रिमनसंौ। एव सूक्ष्मं शारीरमिन्द्रियाशिा याह्यानि । बुद्धिमन:ग्राणेन्द्रियाशां परलेाकगताथयभूतानि भूत मद्रमाणि वा मूक्ष्यं शरीरम् इति पाठः ३ पुः । पूर्वोत्तरवाकचग्रेार्यत्यस्नः पाठः ५ पु

विषयापत्तिरित्ति ५ पु' या

२१
आत्मनेा विषयत्वम् । तत्त्वज्ञानस्याऽविद्यानिवर्तकत्वम् ।
ग्यत्वापतिर्न कर्मत्वमता न कर्मक्रकर्तृत्वविरोध इत्युपसंहारव्याजेनाहं तस्मा

दिति । स्वप्रकाशे यावत्सत्वं प्रकाशनानारोप इति पक्ष: पूर्वपूर्वाध्यासव स्यस्यादतांदत्यादिना । अपरोक्षतत्वाऽभावश्चाप्रायमानता त्वादिति द्वै हेतू वक्ति नभेा होति । वायुः स्पर्शनप्रत्यक्ष इति पक्ष द्वितीय एव हेतु: । दु:खाकरेति वस्तुवृतेनादु:खिनं टु:खिनं करोती त्यर्थः । वस्तुस्वरूपं च तदवधारणं चेति कर्मधारयमभिप्रेत्याभिव्यक्त स्वरूपज्ञानम्माह चिदात्मरूपामिति ।

निरुपद्रवभूतार्थेति । भावनाकर्षद्विशदाभं सर्वविषयं ज्ञानं. २५ । १६

मुत्पद्यते तेन विधीकृतस्य निरुपद्रवपरमार्थस्वभावस्य संस्कारबलाद सातिशयमेव कायें जनयति कथं सर्वविषयज्ञानलाभ इति शङ्कामपाकर्तु मयत्रवत्वे ऽपीत्युक्तम् । लङ्घनाभ्यासे हि ये युगमाचदेशलड़ने प्रयत्रस्त्तते। ऽधिका द्वियुगटेशल्नङ्कने ऽपेच्यते । नैरात्म्यादितत्त्वविषयप्रत्ययाभ्यासे तु यादृश: प्रयमप्रत्ययेत्यादे प्रयत्नः तादृश एव द्वितीयादावपि वैशद्याधिक्यं च दृश्यते । तच्च निरतिशयं भवितुमर्हति । यच हि ये ऽभ्यास: कार्यात्क ऽनपेक्षत्वे ऽपि बुटेस्तत्यदतपातित्वेनेदयानिरतिशयेत्कर्षसिद्विश्चेत्यर्थः ।

त्मेत्तमित्यादिभाष्यस्याध्यस्थ लेनाकव्यवहार इति भाष्येण पैनस्तयः

माशङ्काह यदुक्तांमेतेि । प्रमाकरणानि प्रमाणानि नाऽविद्यावन्तं प्रेरकत्वे - 29 । १९ नाश्रयन्त्यनुययेोगादित्यादेतेपाभिप्रायमाह तत्त्वपरिच्छेदे हीति । विरे धाभिप्रायमाह नाऽऽविद्यावन्तमिति । अहमभिमानहीनस्येति भाघ्यपद


२२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 
व्याचष्ट तादात्म्येति । । तादात्म्याध्यासे। देहादिधम्यैश्याध्यास: । ममाभिर्भ

मानहीनस्येत्येतहाक्ररोति तद्धर्मेति । अध्यासहीनस्य प्रमातृत्वानुपपत्ति मुपपादयति प्रमातृत्वं हीति । निव्यैापारे चिदात्मनि प्रमाणप्रेरणं व्यायार इति प्रमाणानामविदद्यावत्प्रेयेत्वमित्यर्थे इति । यथा दण्डप्रदण्डिसमुदायल्नन्तणद्वारेण समूहिपरे दग्डिश्शब्दः ण्वमिन्द्रियशब्दोपि इन्ट्रियाऽनिन्द्रियप्रमाणपर इति व्यवहार इति । क्रियामाचे परिहरति यवहाराक्रिययेति । व्यवहार्यात्क्षेपादिति श्रादेषादित्यर्थः । अनुपादाय व्यवहारो न सम्भवतीत्यनुपपन्नम् । अनुपादानस्य प्रमातृकन्क्रत्वनासम्भवनस्य व्यवहारकत्तृकत्वन कन्नृभदादित्याशङ्कयाह श्रनु पादायेति । नैवमिह संबन्धे ऽनुपादाय न सम्भवतीति किं त्वहनुपादाय 9) । २० येा व्यवहार: स न सम्भवतीति । किमिति पुनरिति साङ्खस्य शङ्का । अथ स्वयमेवेति स्वभाववादिनः । श्रथ देह एवेति लैक्रायतिकस्य । एवं प्रमाणप्रेरकत्वेनाध्यासं समश्र प्रमाप्रयत्वेनापि समर्थयति श्रातश्चेति : । अवश्यं चेत्यर्थः । मा भूत्प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरेतावत्ता कथं प्रमाण नामध्यासाश्रितत्वमित्याशङ्क चिटचिटूपसंवलितप्रमाया आश्रय: प्रमाता ऽपि तत्स्वभावे भवितुमर्हति । न च चिदचित्संवलनमध्यासमन्तरेणेति सम्भ वन्ति प्रमाणान्यथयासाश्रयाणीत्याह प्रमायां खल्विति । परिणामविशेष उत्सत्त्वः प्रमयप्रवण इत् सुख्खादव्यवाच्छन्नात् । पारणामत्या चव जाडमुक्तम् । यदि चिदात्मा तचान्त:करणे ऽध्यस्येत तहॅव तत्परिणामश्चि टपा भवेदित्यर्थः । तात्सिद्वै चेति । प्रमाग्रयत्वं हि प्रमातृत्वमित्यर्थः । अनेन नाऽविदद्यावन्तमिति ग्रन्यस्याक्षेपः परिहृत्त: । तत्त्वपरिच्छेदे २७ । १० हीrति ग्रन्यस्थं परिहरति तामेव चेति । प्रमातृत्वेन चेति । अनुप लक्षणे हि प्रमातृत्वशक्ति : स्वयमेत्र कल्प्या नाध्यासेपणादिका प्रमा त् । चिदचिद्रपगर्भिणी कल्पयत्यध्यासमित् ि ।


व्य व परोपाधिना ध्यस्त इति ३ पुः पाः ।

  • मुट्रितिभामतीपुस्तके ऽत्तश्चेति स्थाने श्रातश्चेति शेrध्यम् ।
    २३
    त्र्प्रध्यासममर्थनम् । शास्त्राणामावदद्यावाद्वषयत्वम् ।

तथा पारमर्षमिति । शेषल्नक्षतणे ऽभिहितम्-शास्त्रफलं प्रये- २८ । १४ चवक्तरि तलक्षणत्वात्तस्मात्स्वयं प्रयेोगे स्यात् * । दर्शपूर्णमासाभ्यां स्वर्गकामे यजेतेत्यच संशय: । किं साङ्गे प्रधाने यजमान एव कर्ता उत्तट्रेरात्यागात्मक प्रधाने एव यजमानस्य कर्तृत्वमङ्गेषु यथायथमृत्विजामिति । तचेददं पूर्वप चतसूचम् । साङ्गप्रथानस्य प्रयेोगे ऽनुष्ठाने स्वयं यजम्मान: कर्ता स्यात् । यत्त शास्त्रगम्यं फलं प्रयेतरि प्रतीयते कुत्तस्तलक्षणत्वाच्छब्दप्रमाणकत्वादर्थस्य । स्वर्गकामे यजेतेति स्वर्गद्वेशेन भावनां विदधदाख्यात्तं भावनाविप्रकर्तृसंबटुं फलमवगमयति । आत्मनेपदेन च फलस्य कर्तृणामित्ता गीयते । साङ्गं प्रधानं फलसाथनमिति सर्वच याजमानत्वे प्रापे सिट्टान्त:-अन्यो वा स्यात्परि क्रयाम्नानाद्विप्रतिषेधात्प्रत्यगात्मनि । यदि यजमान एव सर्वच कर्ता स्यात् तर्हि दक्षिणाभिः परिक्रयणमृत्विजामनर्थकं स्यात् । स्वस्मैिश्च परिक्रये वि प्रतिषिद्धस्तत आध्वर्यवादिक्रमृत्विग्भिरेव कार्य तस्मिंश्च परिक्रयद्वारा प्रये। जककर्तृत्वाद्यजमान एव साङ्गफलभागिति । अच च पूर्वपक्तसिद्धान्तये: कर्तृ गामिनि फले न विगानमिति पूर्वपक्षसूचमयि तावत्यंशे प्रमाणामित्युदाहृत्तम् ।

अशनायाद्यतीतपदसूचिताऽकर्तृत्ववैपरीत्यमाह प्रयेाक्ता हीति । द्युक्ताऽनधिक्राररूपवैपरीत्यमाह श्राधिकारीति । अधिकारित्वस्य व्या ख्यानं स्वामीति । श्रकर्त्ता कर्तृत्वशक्तिरहित: । ननु ब्रह्मज्ञानेन कर्म विथये यदि यदा कदापि बाधिष्यन्ते तहप्रमाणं स्युस्तवाह न च परस्प रेति । महापातकेति । महापातकं ब्रह्मवधादि । उपपातक गे।वधादि । २९ । २२ संकरीकरणादीनि च मनुनेाक्तानि ।

संक्ररीकरणं ज्ञेयं मौना हिमहिषस्य च ॥
निन्दितेभ्यो धनाऽऽदानं वाणिज्यं शूद्रसेवनम् ।
अपार्चीकरणं ज्ञेयमसत्यस्याभिभाषणम्:: ॥


१८

नाम

२४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 

फलैध:कुसुमस्तेयमधैर्ये च मलावहम् ॥ इति ।
आदिशब्दात् टुक्त जातिभ्रंशकरादि गृह्यते ।
ब्राह्मणस्य रुज: कृत्यं घ्रात्तिरछेयमद्यये।ः ।
जैहय' पुंसि च मैथुन्यं जातिभ्रंशकरं हि तत् ॥ इति ।

३० । ३ अभ्यर्हित्तत्वाद्धम्र्यध्यास: प्रथमं वक्तव्य इत्याशङ्कयाह तत्राह मिति । गृहीत्तविवेकत्वात्पुचादीनामात्मनि तट्टर्माध्यासाऽसम्भवमाशङ्कयाह देहत्तादात्म्यामिति । देहगत्स्वामित्वस्यारोपे कथं साकल्यवेकल्यारोप सिटि+स्तचाह स्वस्य खल्विातेि । देहगतस्वामित्वस्य ये सकल्नत्वधिक लत्वे ते चेवदात्मन्यध्यस्ते कथं बाह्यग्रहणं भाष्ये त्वचाह बाह्येति । साति शब्दार्थमाह चैतन्येादासीनताभ्यामिति । सक्रियेापाथेरात्मन्यारोपा दात्मनि कत्त्वभाक्तत्वे उपपादिते इत्यर्थः । चैतन्यामिति । अन्त:कर णादिगत्तमित्यर्थः । सातिणि इति निर्देशात् शुद्धे ऽध्यास इति भ्रममपन यति तदनेनेति । प्रकृतमिति । उपाट्यात्स्रपेणाथ्यासं वर्णयते। भाष्य कारस्य प्रथमं बुट्टिस्यत्वेन प्रकृतं विषयप्रयेोजनमित्यर्थः । एवमथ्यासे सम ३१ । १४ यैिते सति| प्रसिंटुत्वादजिज्ञास्यत्वमाक्षेपावसरोक्तं निरस्तमित्याह एतदुक्त मिति । पश्येरन्निाति भाष्यगतारभ्यन्तइतिपदस्य व्याख्या । अत्परवे दान्तप्रत्यये। यद्यप्यप्रमा तथाप्यभ्यस्तो वास्तवकर्तृत्वादिनिबर्तक इत्याश अधि . १

अधिकरणमारचयति एतावानितेि । वेदान्तशास्त्रमनारभ्यमा रभ्यं वेति विषयप्रयेजनाऽसम्भवसम्भवाभ्यां संशय: । वेदान्तैरध्ययनवि धिना सामान्यत: प्रयेाजनवटदर्थावबेधपरतां नीतैर्विशेषतश्च संदिह्यमा नार्थतया विचाराकाङ्गेरावेतपादस्याधिकरणस्य श्रुतिसङ्गतिः । समन्वयाद्यशे षविचारहेतुत्वाच्छास्त्रप्रयमाध्यायप्रथमपादसङ्गतय आशङ्कापनयनपूर्वकं पूर्वपक्षमाह यद्यपीत्यादिना । अविवक्षिता र्थत्वं वेदान्तानां शङ्कितुमशक्यम् । अध्ययनविधद्वेष्टार्थत्वस्य तुल्य


+ मनुस्मतिः । अ- ११ शलेा- ६७

  • कल्यारोपेक्तिरिति १ पुः पा• ।
  • अध्यासभभमिति द्रतिशब्दविक्रलः पाठः १ पुः । | सतीति नास्ति ३ पु
    २५
    जिझासासूचावतरणम् । तवत्याथशब्दार्थः ।

त्वात् । न च कार्यपरत्वात्सर्ववेदस्य सिट्टरूपे ब्रह्मणि वेदान्तानामप्रा माण्यशङ्का लेाकवेदयेर्बाक्यार्थस्याऽविशेषेण सिट्टरूपे ब्रह्मणि वेदान्तानां मन्त्राणामिव देवतादै प्रामाण्यसम्भवात् । नाप्यनुत्पत्तिलक्षणाप्रामाण्यं श ब्रह्मात्मैक्यबेथित्वाद्वेदान्त्यानाम् थै: । परिहरति तथापीति । प्रमाणस्वरुपपर्यालेचनेन मीमांसाऽनारम्भ मुवा प्रमेयस्वरुपालेाचनयापि तमाह न चेति । वक्ष्यमाणेनेति । तत्यु- ३२ । ३३

अथातो ब्रह्मजिज्ञासा ॥ १ ॥

त्वेन ज्ञानस्य प्रयेrजनसचनमुपपाद संशय सूचनभूपपादयति जिज्ञासा त्विति । सा हीति । सा न्यायात्मिका मीमांसा अनेन ग्रन्थेन शिष्यत्तइत्यर्थः । विषयप्रयेोजनब्रह्मस्वरूपप्रमाणयुक्तिसाथनफलविचाराणां च सांशयेिक : हि नाना थैस्फेारकत्वेन गुरु । सूचितार्थत्वे हि मुख्यार्थस्याप्यवश्यम्भावित्वाटुहुर्थत्व सिद्धिः । बहूनामप्रकृतत्वात् तचातिनिर्बारणायेगमाशङ्कयाह तेष्विति । ३४ । ४ अथैष ज्योतिरित्यचापर्वसंज्ञायेगिविधास्यमानचक्रर्मप्रारम्भार्थे ऽयशञ्ट: । अधिकरणं तु गुणेोपसंहारे| ऽनुक्रमिष्यते । प्रधानस्य जिज्ञासायाः शास्त्रेणा त्वित्याशङ्का न चेति । दण्डी प्रैषानित्यच हि. मैचावरुणः प्रेष्यति चा न्वाहेति मैचावरुणस्य प्रैषानुबचने प्राग्रत्वादविवक्षा इह तु जिज्ञासाया ना विवदा कारणम् । प्रत्युत त्वदविवदतायां विषयप्रयेाजनसूचनं न स्यादित्यर्थः । ननु किं संशयसूचनेन निष्टि ब्रह्मत्वज्ज्ञाने एव विषयप्रयेोजने सिंथ्यत् स्तचाह न हीति । अप्रस्तूयमानत्वात् प्रत्यधिकरणमप्रतिपादमान. ३५ । २ त्वात् ! मान्बधदानशान्भ्यो दद्यश्चाभ्यासस्येति सचे माड़ माने इत्यस्य डानुबन्धस्य धातेर्निान्तत्वं निपातितम् । अस्य च पजितविचारार्थत्वं प्रसि


+ वचनतेति पाठः २-३-५ पु• ।

२६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 

ट्रिबलात्स्वत्ता नान्तस्य तटर्थत्वं स्मृतिसिद्धमिति मानित्यादिधा । धानादयमनिच्छायै इति गम्यते । लक्षितत्तविचारप्रारम्भाणे ऽयशब्दा ऽस्तु ३५ । १५ नेत्याह न च स्वार्थपरस्येति । वाच्याया जिज्ञासाया: संशयसूचनेन वा क्यार्यान्वयेापपत्ता न लच्क्षणा । अधिगतविषयप्रयेोजनस्तु स्वत एव विचारे किं पूर्वप्रकृत्यादयशब्दादानन्त्र्यमुत्त निरन्तरादानन्तर्यपत्तात् । नाद्या इत्याह पूर्वप्रकृतस्येति । द्वितीये पूर्वप्रकृत्तमथशब्टमपेदय किं निरन्तरानन्तर्यार्थ त्वपक्वाटानन्तर्ये ब्रयाट् द्वितीयेो ऽयशब्दे ऽधिकारार्थत्वपक्षस्य उत्तानपेक्ष्येव । नाद्यः । अवश्यायेतणीयत्वात्पर्वप्रकृत्वापेक्षताया अयशब्दस्य तादथ्यं सत्यर्थान्तर कल्पनानवकाशात् । न द्वितीय इत्याह न च म्र्यपेक्षणे हि तन्निरुपक्रयेा: यक्तयेोस्तुल्यार्थत्वेन विकल्पः कल्प्यतइत्यर्थः । विकल्याप्रतिभानात् किं तूभयचापि ब्रह्मजिज्ञासाहेतुभूत्तप्रकृत्तसिद्धिरस्ति प्रया ३६ । १८ जनमत: फलद्वारेणाव्यतिरेक इत्युच्यतइत्याह अस्यार्थे इति । ननु उभ यथा फलाभेदे किमित्यानन्तर्याग्रहस्तचाह परमार्थतास्त्विति । अन्यट प्यदृष्टादिकमपेच्य भवन्ती जिज्ञासा यस्मिन् सति भवत्येवेत्यर्थ । ब्रह्मोति । स्वाध्यायाध्ययनानन्तरं ब्रह्मजिज्ञासाया भवितुं येग्यत्वात्तदानन्तर्यमध्यश ब्देन वतुं युक्तमित्यर्थः । येाग्यत्वे कारणमाह ब्रह्मणे ऽपीति । श्रत्र चेति । स्वाध्यायस्य नित्यत्वात्तदानन्तर्यमयुक्तमिति तद्विषयमध्ययनं लक्ष यतीत्यर्थः । ननु थर्मजिज्ञासासूचे ब्रह्मानुपादानात् क्षयं तेन गत्ताथैत्ता तचाह धर्मशब्दस्येति । नन्विच्छायां विनियोगे न ज्ञाने इति तचाह ज्ञानस्यैवेति । अर्थत: प्राधान्याद् ज्ञानस्य तचैव विनियेाग इत्यर्थ साक्षात्कारोपयेगं यज्ञादीनामाह तत्रापीत्यादिना । विशेषहेत्वभावे ३८ । ऽ ऽसिद्ध इत्याह तत्त्वमसीति । येोग्यतावधारणे कर्म झिमग्रमाणतयेप


पृत्रंप्रझतानपेक्षेति मूलाऽपरिग्रहीतः पाठः ५ पु

  1. एतटये यस्मिन्निति इति अधिकं दृश्यते ३ पुः । अर्थ संगतिर्राषि एवं साध्धी भवति ।

$ ब्रह्मन्नेतीति न दृश्यते १-३-५ पुः ।

२७
त्र्प्रथशब्दस्यानन्तर्यार्थकत्वनिरूपणम् ।

तत्किमिति । प्रमाणं कारणं यस्य तनया । न द्वितीय: । कर्मण :* प्रमा णत्वप्रसिद्धभावादित्याह प्रत्यक्तादीति । पातञ्जलसूचे स इति चित्तवृ त्तिनिरोध उक्तः । दृढभूमिः । तत्वप्रतिपत्तै दृढठ उपाय इत्यर्थः । नित्या नामेत्र संस्कारद्वारा भावनाङ्गत्वमुवा सर्वकर्मणामुत्पत्तिविधिविहितरुपमुपा दाय भावनाङ्गतां विनियेगवचनवशेनाह अन्ये त्विति । संयेग: ३९ । ९ शेषत्वबेोधनं चतुर्थे चिन्तितम् ।

एकस्य त्विति । खादिरे पशु बात्ति खादिरं वीर्यकामस्य यूपं कुर्वी तेति च प्रयते । तच संशयः किं काम्ये इव खादिरता नित्ये ऽपि स्याटत नेति । त्वच फलार्थत्वेनानित्याया नित्यप्रयेगाङ्गत् न युक्ता ! यतु नित्येपि खादिरत्व प्रवणं तत्काम्यस्येव पशुबन्धनयुक्तयूपरूपा प्रयदानाय तते न नित्ये खादिर तेति प्राग्रे राट्टान्त: । एकस्य खादिरत्वस्य उभयत्वे क्रत्वर्थपुरुषार्थत्वस्पेभिया त्मकत्वे वचनद्वयेन क्रतुशेषत्वफलशेषत्वलक्षणसंयेगभेदावगमात्र नित्याऽनि त्यसंयेगविधिविरोथः । न चाप्यदानाय नित्यवाक्यम् । संनिधानादेवाश्यला भात् । तत् उभयार्था खादिरतेति ।

विशेषणत्रयवतीति । आटरनैरन्तर्यटदीर्घकालत्ववर्तीत्यर्थः । ३९ ॥ १३ कर्मायेच्तत्वेन ब्रह्मभावनायास्तट्वबेाधापेक्षामुपपादयन् कर्मावाध्यानन्त यै.मति भाष्यं घटयति न चेति । दृष्ट उपकारस्तुषविमेकादिरदृष्ट प्रेच्वणादिजः प्रयाजादिजश्च । स चासैा यथायेगं समवायिकः क्रतु स्वरूपसमवायौ । आराट् टूरे फलापूर्वसिट्टावुषकारश्च त्तस्य हेतुभूतानि औप देशिकानि प्रत्यक्षविहितान् िअतिदेशिकानि प्रकृतेर्विकृतावतिदेशप्राणानि क्रमपयन्तानि क्रमेणाप्यवच्छिन्नान्यङ्गानि तेषां ग्राम: समूहस्तत्सहितं परस्य रबिभित्रं कर्मस्वरुपं तदपेतिताधिक्राििवशेषश्च तये: परिज्ञानं विना कर्माणि न शक्रयान्यनुष्ठातुमित्यन्वयः । औपटेशिकात्तिदेशिकेति शेषलक्षणादारभ्ये। परित्तनतन्त्रस्यापेताता । क्रमपर्यन्तेति पञ्चमनयस्य । अङ्गग्रामेति तात्यस्य सहितेति चातुर्थिकस्य प्रयेज्यप्रयेाजकविचारस्य ! परस्परविभिन्नस्येति द्वितीय


क्रर्मणा इति नास्ति २ पुः । ब्रटदं संयेोग पृथतवाधिकरणे ट्रप्टव्यम्

जैमिनिम. प्र. ४ एा• ३ म• ।।

२८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

लक्षणार्थस्य । तदथिकारीति षष्ठाध्यायार्थस्य । दृष्टादृष्टति संस्कारकमेत्वगुण ४० । द्विरवत्तेति । आग्नेययाग: स्वोत्पत्तये इवदानं जुहेतौतिवचनाट् द्विर्ह ५३ विषो ऽवदातत् िविहितं द्विरवत्पुरोडाशमपेक्षतइति । भावनासाध्ये साचा त्कारें यदि कर्मापेक्षता तर्हि स ब्रह्मस्वरुपमन्थे वा । स्वरुपत्वे न कर्मायेचेत्याह स चेत्यादिना । पिष्टं संयैतीति विहितमिश्रणस्य पिण्ड उत्पाद: । गां देोधीति विहितदेाहनेन प्राप्यं पयः । साक्षात्कारस्य ब्रह्मस्वरुपाद्रेटे ब्रह्म जडं स्यात्तचेन्द्रियाद्यगेोचरः शब्दश्च परोक्षप्रमाहेतुरिति केवलभात्र नाभू: साक्षात्कारे ऽप्रमा स्यादित्याह तते भिन्नस्य चेति । मन्थर स्तिमित्त: । स्फरन्त्येा ज्वाला जटाक्रारा अस्य सन्तीति जटिल: । न च क्रट स्थाति । कूटस्यनित्यतया पूर्वरूपापायलक्षणा विकारो ऽभिनवगुणेोटयरूपसं स्कारश्च न स्त: । सवेब्याप्तिया न प्रा:ि । कूटस्यनित्यत्वाविरुद्धं देोषविघा , । २४ तtसंस्कारमा अनिर्वचनीयोति व्यापृते नट: । श्रारोह उच्छ्य: । विस्तारपरिमाणं परिणाहः । उपासना किमापात्तज्ञानाभ्यासेो निश्चयाभ्यासेो वा । आदां भङ्बा द्वितीयं शङ्कते नन्चिति । ननूपासनैवाविद्यां निवर्तयतु गस्तचाह न चेति । ननु रज्जुसर्यादिभ्रमा अपरोक्ता अप्यप्रवचनादिजनित परोक्तज्ञानैर्निवर्तन्ते । सत्यं ते निरुपाधिका: कर्तृत्वादिस्तु सेपाधिक्र इत्य भिग्रेत्य तथाविधमुदाहरति दिङ्मेहेति । नैौस्यस्य तटगततरुषु चलट्टक्ष ४१ । ३ भ्रमत्वापात्तादिति तचाह न चैष इति ।

अयमभिसन्धि: । स्वत्ता ऽपरेक्षतस्यापि ब्रह्मणः पारोच्यं भ्रमगृर्ही तम । तचापरोक्षप्रमाकरणाटेव तत्साक्षात्कार : । अन्त:करणां च सेोपाधिके आत्मनि जनयत्यहंवृत्तिमिति सिद्धमस्यात्मन्यपरेंचर्थीहेतुत्वम् । तत्त शब्द जनित्ब्रह्मात्मक्यधीसन्ततिवासितं तत्पटलदयब्रह्मात्मपत्तां जीवस्य साक्षात्का रयति अक्षमिव पूर्वानुभवसंस्कारवासितं तत्तदन्तापलक्षितैक्यविषयप्रत्यभि


  • गुणकर्मत्वेत् िनास्ति १-५ पु
    २९
    कर्मणाम् तत्वज्झाने उपयेगप्रतिपादनम् ।

ज्ञाहेतुः शब्दस्तु नापरोक्तप्रमाहेतु: कृत: । प्रमेयापरोच्ययेभ्यत्वेन प्रमाया साक्षात्कारत्वे देहात्मभेदविषयानुमित्रपि तदापत्ति: । दशमस्त्वमसौत्यचापि तत्सचिवादच्वादेव साक्षात्कार: । अन्धादेस्तु परोक्तधीरेव । अपि च । न च प्रामाण्यपरत्तस्त्वापात्त: । अपवादनिरासाय मूलशुद्ध'नुरोधात् । दृश्यते त्वग्यया बुटोत्यादैर्नयचूंहितवचनादित्यमुररीकार : । साक्षादघरो चादित्येवमाकारैव श्री: शब्दाटुटेत्ति न तु परोक्तं ब्रहमति । सा तु करण स्वभावात्परोक्ता ऽवतिष्ठते न भ्रम इति सर्वमवटात्तम् ।

स्वरूपप्रकाशस्याभिव्यक्तिसंस्कारमुपपादद्य व्यञ्जकान्त:करणवृत्तेरुत्पा दद्यत्तामाह न चेति । वृत्तिविषयत्वे ब्रह्मणा ऽस्वप्रकाशत्वमाशङ्कासमुच- ४२ । ४ यमतेन: कर्मापयेयागाय साम्यमाह न चैतावतेति । स्वप्रकाशस्यैव शाब्द ज्ञानविषयत्वं त्वया ऽर्पष्टमित्यर्थः । परिहारसाम्यमाह सवेति । ननु निरु पाधिब्रह्मसाक्षात्कारगेोचरः कथ्यमुपहित्ततेत्ति| तचाह न चान्तःकरणेति । निरुपाधि ब्रह्येति विषयीकुर्वाणा वृत्ति: स्वस्वत्रोपाधिनिवृतिहेतुरुदयते । स्वस्या अप्यपाधित्वाविशेषात् । तत: । स्वसत्तायां विनाशहेतुसांनिध्या द्विनश्यदवस्यत्वम् । एवं च नानुपहितस्य विषयत्ता न चेापाधेर्निवर्त्तक्रान्त रापेक्षेत्ति भावः । ननु वृत्तिविशिष्टस्य शबलत्तया न त्वसाक्षात्कारगे चवरत्ता । वृत्त्यवच्छिन्नात्मविषयत्वे च वृत्ते: स्वविषयत्वापात्त:* विशेषणाग्रहे विशिष्टाग्रहादुपलचितस्य तु न वृत्युपाथिकतेति । उच्यते । वृत्युपरागाच सत्येपयुज्यते न प्रतिभास्यतया ऽते वृत्तिसंसर्ग सत्यात्मा विषये भवति ।

ननूपाधिसंबन्धाद्विषयत्वं विषयत्वे चापाधिसंबन्धों विषयविषयित्वल क्षण इतीतरेतराश्रयमत्त आह अन्यथेति । न ब्रह्मसाक्षात्कारस्य ब्रह्मवि. , । १२ षयत्वप्रयुक्तं चेत्तन्यप्रतिबिम्बित्तत्वं किं तु स्वत: । धटादिवृत्तिष्वपि साम्यात् ।


मत धि पर हारसाम्यमिति ३ पुः णा

३०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

चैतन्यं च ब्रह्मेति स्वाभाविका वृत्तेस्तत्संबन्ध इत्यर्थः । यच स्वरूपव्य ४२ । १३ तिरिक्तसाक्षात्कारस्य भ्रमत्वमिति तचाह न चेति । विषयविसंवादाभावात् प्रमात्वमित्यर्थः । जीवचैतन्यमाचापरोक्षेपि शुद्धानन्दात्मत्वादेः पारेराच्यान्न तदाकारसादात्कारा ययाथ इत्याशङ्कयाह न हTत । शुद्धादीनां स्वभावत्वे ऽप्युपाथितिरोधानादविभावनम् । वेदान्तज्ञानेन * तत्तदुपाथ्णपगमे यथा वदभिव्यक्ता जीवा ब्रहोति गीयते स चेटुपाध्यभावस्तर्हि तदतिरिक्तः परोक्ष कथं साक्षात्कारे भायादत्त प्राह न चेति । यथा परैरन्योन्याभावे न भध त्ति छघट इति व्यपदिश्यमाने ऽपि घटत्तदन्येन्याभावव्यतिरिक्ता नाभाव उपेयते । न च घटत्वदन्योन्याभावयेोरेकत्ता । एवमस्माकं निरुपाधिक ब्रह्य । न चेपाध्यभावस्तते। ऽन्य इत्यर्थः । ननु चैतन्याभिन्नाश्वेदानन्दादयस्त दविद्यादशायां विभाव्येरन् उपाधिस्टाश्चेचैतन्यपि निरोधस्तुल्यस्तटदभे ४२ ! १९ दादिति शङ्कामुपसंहारब्याजेन परिहरति तस्मादिति । यथा षड्जादथे। गान्धर्वशास्त्राभ्यासात् प्रागपि स्फुरन्तस्तट्रपेणानुलिखिता न श्रेोचेण व्यज्यन्ते व्यज्यन्ते तु शास्त्रवासितेन तेन एवं वेदान्तवाक्यजन्यब्रह्मात्ममैकत्ताका रज्ञानवासित्तान्त:करणेन तटावाभिव्यक्तिर्न प्रागिति । निपादभगान्धारराष ङ्गमध्यम चैवतपञ्चमा. स्वरा रोहाऽवरे ! समुच्चयपक्षमिदानीं निराकरोति नेति । त्वच किमिह वा जन्मान्तरे वा ऽनुष्ठितं कर्म संस्कारद्वारा ज्ञानेनात्यक्तावुपयुज्यते उत्तेहैवावगते ब्रह्मणि कृतकर्मणां भावनया समुच्चय इति । द्वितीये किं भावनाफलसाक्षा त्कारं कर्मापयेाग उत्त भावनास्वरुपे इति । न तावत्कार्ये इत्याह तस्या इत्यादिना । तदुच्छेदक्रस्य कर्मण इति समानाधिकरणे षष्ठयौ । सजाती येति । सजातीयाश्च ते स्वयं च परे च तेषां विरोधिनस्त्येाक्ता : । अवगते त्त्व वपयासदश्शन कमानुष्ठानसम्भवात् समुच्चय इति प्रत्यवस्थान टू यति अत्रेाच्यतइतेि । विदुष इति । क्रियाक्रादिर्वास्तव इति निश्च यवट् इत्यर्थः । ननु विटुषश्चेदधिकारस्तर्हि क्रियाक्रर्चादेर्वास्तवत्वमित्या ४४ । २ शङ्कयाह क्रियाकत्रदीति । विद्वरस्यमानः अविद्वानेव विद्वान् भबन्विद्ध दाभास इत्यर्थः । लेहितादिडाज्भ्य: क्यर्षिति क्यषन्तस्य रूपम् । अत


३१
कर्मणां तत्वज्ञाने उपयोगनिरूपणम् ।

बभूवेति । प्राक् चेत्यादिभाष्येणेत्यर्थः । यदि प्रतीयमानाधिकारनिमित्तस्य ब्राह्मण्यादेः शास्त्रनिमित्तमिथ्यात्वप्रत्ययादश्यद्वथानेा विध्यनधिकारी तह तिप्रसङ्ग इति शङ्कते स्यादेतादिति । भिन्नमुलङ्कितं शास्त्रनिषिद्धं कर्म ४४ । १३ येन स तया तस्य भावस्तत्ता अतिक्रान्तनिषेधतेत्यर्थः । अवगतमिथ्याभाव स्याप्यधिकारनिमित्तस्य प्रतीयमानत्वान्निषेधाधिकारहेतुता । न च प्रट्टधा नत्ता इहाधिकारहेतुरतत्त्वविटे ऽपि नास्तिकत्वेनाश्रट्टधता निषेधाधिका रात् । इतर या निषेधलनिस्तस्य प्रत्यवायाभावापाताद्विधिषु तु श्रद्धा ऽप्यथि कारहेतुरिति । ब्रह्मविदेा नाधिकार इत्याह मैवमित्यादिना । यदापि यदेव विद्यया करोति श्रद्धयेोपनिषदा त्तदेव वीर्यवत्तरं भवतीति श्रट्टार हितमणि कर्म वीर्यवदिति स्यास्यति : तथापि सा अट्टा भक्तिरुपा । इयं तु प्रमाणद्वारा विश्वासात्मिकैव तदभावे ऽनधिकार एवेत् ि । न श्रद्दधान वमा येत एव ज्ञानानन्तरं कर्मानुष्ठानासम्भवान्नोपासनात्पतैौ कर्मापेदेति द्वितीयक ल्या नवकाश इत्याह अत एवेति । एतद्विभजते निर्चिचिकित्सेति । ४५ । ५ पितृमनुष्यदेवलेाकाहेितुभिः कर्मप्रजाधनशब्दवाच्यापरविदद्याभिर्नामृतत्वमा प्रवन्त: किं तु त्यागसाध्यज्ञानेनेत्यर्थः । तथा हि श्रुत्यन्तरम् । पुवेणैवायं लेाके। जयो विद्यया टेबलेाक: कर्मणा पितृलेनाक्र इति । इह भवान्त्रे वा ऽनुष्ठितं कर्ममे सत्वशुद्धिारेण ज्ञानेात्यक्तिहेतुरिति पतमङ्गीकर्तु शङ्कते तात्किमिति । श्रारात् टूरे । इमं पक्षमुपपादयत्ति तथा हीति । प्रथानेन प्रत्यया । क्रर्मणा इदं ममाङ्गमन्त:करणं संस्क्रियते पुण्येन चापर्थीयतउपचीयतइति यजनात्मयार्जी स च देवयाजिन: काम्यकर्तुः श्रेयानिति शात्तपयशुश्रुत्यर्थः । स यदेव यजेतेत्यच प्रकृत्तं यज्ञादि । प्रत्यन्तरमाह नित्येति ।

नित्याना सस्कारद्वारा ज्ञानात्पादकतात्का इदाना यदुक्त समुच्चय


३२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

वादिना सर्वेषां कर्मणां ज्ञानकार्ये माते समुच्चय इति तचाह क्लसेनैवेति । इते न स्वर्गादि तच यया प्रकृतैो कृपापक्रा राणाम् अङ्गानामतिदेशे न प्रकृतापकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनि बईकत्वस्य विशेषत: शास्त्रान्तरादसिद्धेः । अस्मिंश्च विनियेोगे सति ज्ञानेा टेशेन नित्यान्यनुतिष्ठते ऽवश्यं ज्ञानं भवति इतरया शुद्धिमाचमनियता च सटम-दध्यमयइत्यादिस्मृतेरियं प्रतिमेलनम् श्रुतिस्त्वेत्तादृशौ तुल्यत्वे नैत्तामनुवादयति न लंयेगपृथकत्वेन सात्ादङ्गभाव इत्यनेन साच्तादङ्गभावेो निविध्यते संयेगपृथ्वमस्तोत्येतावत्ता न साप्ताटङ्गभावसिट्टिरारादङ्गभावे ऽपि त्टुपपत्तेरिति नित्यानां दुरित्य फलत्वे नित्यकाम्यवैषम्यायेगमाशङ्क नित्येह्नितेनेत्युक्तम् संसारस्यासारत्वं दृष्टविष्ये प्रत्यक्तयाह्ममदृष्ट तूपपत्त्या । प्रत्यक्तोपपत्योश्च प्रवृत्ति मावबेधयेहेतुहेतुमद्भावाभावे ऽपि वायुत्या पैौर्वापयेमाशङ्कते स्यादेतादिति

श्रमिहेात्रयवागूपाकवदिति । पञ्चमे अग्निहेाचं जुहेत् ियवागू पचत्तीत्यच किं हेमपाकयेार्ययापाठ क्रम उत्त पाक एव प्रथम इति संशये नियामकश्प्रत्यभावाद्धोमनिवृत्तेश्च द्रव्यान्तरेण सम्भवा


येच्तो ऽनुष्ठानविधिरेव प्रयेजनेाययेगिनं क्रमविशेषं नियच्छतीतिपकैव हेत व्यम् । न च द्रव्यान्तरानयन्न श्रुत्वद्रव्यlवयष्यप्रसङ्गात् ! न च दृष्टयेत्वं स

मन्त्र

ऽ इति प्रमाणमद्रावादिति ३ पुः पा

३३
पाठक्रमन्यायनिरूपणम् ।

त्याराट्पकारकत्वं पाकस्येत् ि ।

पाठस्थानेति । क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् । ४८ । १३ समिथे। यजत्तीत्यादिषु क्रमपठितप्रयाजेषु चिन्ता किं ययापाठमनुष्ठानक्रम न्। सिद्धान्तः । यथैतानि वाक्यानि स्वार्थविधायौनि तया ऽनुष्ठानापेतित्तस्मृत्यु पयेार्गोन्यपि तानि च क्रमवन्ति स्वाध्यायविध्यध्यात्पिानि क्रमवन्त्येव स्मर णानि जनयन्ति स्मृतस्य चानुष्ठानमिति स्मरणक्रमेणानुष्ठानं नियम्येत् । एवं क्रमपाठे ऽपि दृष्टायें। भविष्यति । तस्मात् पाठक्रमेण नियम इति । सचाथै स्त शक्रमिन क्रते श्रयमाणानां प्रयाजानां पाठक्रमेण प्रयागक्रमे। नियम्येत । तस्य पाठक्रमस्यानुष्ठाने लेनाके गुणत्वावगमात् तदद्यथा स्नायाद नुलिम्पेत भुञ्जीतेति । स्यानाचात्यत्तिसंयेगात् ? । ज्येतिष्टोमविकारे साद्य स्फ़सञ्ज्ञे ऽतिदेशप्राप्रेष्वग्नीषेर्मीयादिपशुषु सहत्वगुणविधानार्थं वचनं प्रयते सह पशूनालभतइति तद्विधानाच्च प्राकृत: प्रयममग्नीषेोर्मीयस्ततः सवनीध तते ऽनुबन्थ्य इत्येवंरूप: क्रमेा निवर्तते । सहत्वं चेदं सवनीयस्याने । तथा सति हीत्रयेस्तुल्यवत् स्थानचलनं भवति । सवनीयश्चाश्विनग्रहण हणानन्त्रकालः प्रकृत्तावाम्नायते । आश्विनं ग्रहं गृहीत्वा चिवृत्ता यूयं परि ३३ दवश्यंभाविनि क्रमे का: प्रयमं प्रयजयतामित्यपेक्षायां किमनियमेनैषां प्राय म्यमुत्त सवनीयस्येति संशय: । तच नियामक ग्रत्याद्यभावादनियमे प्राप्रे राद्धान्त: । स्थानात्सवनीयप्राथम्यं नियम्येत् कुत उत्पत्तिसंयोगात् । प्रकृतैौ सवनीयस्याश्विनग्रहणानन्तर्यमुत्पत्नावबगत्तं विकृता च तेनैव कालेन स उपस्यापित्त: अग्नीषोमीयस्तु सहत्ववचनेन स्वस्थानाञ्चालित्तस्ततः प्रथमं | सवनस्यैवेायाकरणादिप्रयेग: । इतरयेास्तु त्वत्साहित्यवचनात् तटानन्तर्ये

  1. प्रयाजादीनामिति २ पुः पाः ।

ग्रयममिति नास्ति ३ पु प्रयममग्नीषेोमीयमुपाकृत्यानुबन्ध्य उपाकर्तव्य इति । मुख्यक्रमण चाङ्गाना तदर्थत्वात् । । सारस्वतै। भवत्त एतद्वै दैव्यं मिथुनं यत्सरस्वती सरस्वां


+ नियभ्यते इति = युः पा जैमिनिसू• अ- ५ धा. १ सू• १३

१ जैमिनिसू• अ* ५ पा• १ मू" ९४

३४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

श्चे.त सरस्वतीदैवतं सरस्वद्वैवतं च युगपत्कर्मद्वयं यूयते । तच च सरस्व तौटैवतस्य याज्यानवाक्यायुगलं प्रयममाम्नायते तदनन्तरं पंदैवतस्य । तच मन्त्राणां प्रयेगशेषत्वादद्याज्याऽनवाक्यापाठक्रमेण प्रधानक्रमे ऽवगत: । अङ्गविशेषे निर्वापादै संशय: किमनियते ऽस्य क्रम उत्त प्रधानक्रमेण नियत इति । तच याज्याऽनुवाक्यापाठक्रमस्य प्रधानमाचगेोचरत्वादङ्गानामनुष्ठानक्रमे श्रुत्याद्यभावान्मुख्यक्रमस्य च प्रमेयत्वेन प्रमाणत्वानुपपत्तेरनियमे प्राग्रे सिद्धान्त: । मुख्य क्रमेणाङ्गानां क्रमे नियम्येत् तदर्थत्वात् प्रथानार्थत्वादङ्गा नाम् । यदद्यपि मुख्यक्रमस्य याज्यानुवाक्यापाठक्रमापेक्षया प्रमेयत्वं त्यपि प्रमित्तस्यास्य यमादेरिंवान्यच प्रमाणत्वमविरुटुम् । प्रधानस्य हि प्रयागवि धिना साङ्गस्येव प्रयेागश्चेदितः स चावर्जनीयाइवधानादधिकव्यवधिम ङ्गानां न सहते । यदि तु प्रधानान्तरसंनिधावन्याङ्गानुष्ठानं तदा तेनैव स्व धानादङ्गानि विप्रकृध्येरन् । अते मुख्यक्रमादङ्गक्रमनियम इति ।

प्रवृत्त्या तुत्न्यकालानां गुणानां तदुपक्रमात्। * । वाजपेये सप्रदश प्रा जापत्यान पशुनालभतइति सप्टश यागा अङ्गत्वन श्रयन्ते तेषां च वैश्वदेवी कृत्वा सह प्रचरन्तीति प्रयेगसाहित्यप्रवणादेकेापक्रमेोपसंहार णक एवावा तर्हि सर्वेषु पशुष्वेक्र एव पदार्थ: परिसमापनीयस्तता ऽन्यस्तत्ता ऽन्य: । इतरथा ह्येकस्मिन्पशै। सर्वाङ्गानुष्ठाने प्रथानस्याङ्गेर्विप्रकर्ष: स्यात् । तच प्रय ममेकपदार्थानुष्ठाने विशेषता वेदाभ्यनुज्ञाभावादिच्छैव नियार्मिका ।

तदेवं स्यिते द्विीयादिपदार्थप्रयेोगे संशय: किं प्रयमइव द्वितीया दावपीच्छैव कारणमुत प्रथमप्रवृत्यैव नियम इति । तच पूर्वपक्ष: । न तावत् श्रुत्याद्यस्ति नियामकम् । प्रथमाङ्गप्रवृत्तिश्च पैरुषेयी वेदेन नाभ्यनु ज्ञायत्तइति न तद्व शाटुनरनिघम: । तेन प्रयमतराश्रितपुरुयेच्छैव चरम त्तराङ्गनियामेिका । प्रयागसैाक्रयै चैवं लभ्यते । इतरथा हि प्रथमं प्रयेगानु सन्धानव्यग्रमनस उपरितनं च प्रयेगं तद्वशेन तन्वानस्य मतिक्रेश: स्यात् । त्स्मादनियम इति प्राष्ट्र राट्टान्त: । एकप्रयेrगतया तुल्यकालानां प्रेक्षणा


जैमिनिसू* श्र• ५ पा. ९ सू- ८ ॥

  1. तरराङ्गाश्रितेति १ पुः पा• ।

। तते। इन्य इति सकदेव दृश्यते -९ पु

३५
प्रावृत्तिकफ्रमन्याय: । काम्येष्टोनां क्रमाऽनियमाधिकरणम् ।

दद्यङ्गानां प्रवृत्या क्रमनियम: । कुत्तस्तदुपक्रमात् तेन प्रधानेनाङ्गानामुपक्रमात् तदेकप्रयेगत्वादित्यर्थः । सप्रदश यागाङ्गानि सह प्रयेाज्यानि प्रथमाङ्गानुष्ठाने सति द्वितीयादै। षोडशभिव्यैवधानमभ्यनुजानन्ति न त्ते ऽधिकम् । प्रावृ तिक्रमाश्रयणे च सदशसु प्रयमाङ्गानुष्ठाने द्वितीये धर्मः प्रथमादिपशुषु क्रियमाण: षोडशभिरेव ध्य वधीयते । क्रमान्तराश्रयणे ऽधिकैरपि व्यवधानं स्यात् । अत्त: प्रयेगवचनकापपरिहाराय प्रवृत्या नियम इति ।

शेषाणां शेषिणां च क्रमापेक्षायां हेतुमाह युगपदिति । युगपद- ४८ । १८ नुष्ठानप्रा क्रम: स्यात्तदेव कुतस्तचाह एकपैर्णमासीति । षण्णां भेदः स्यात् तदा न क्रमे। येदयेत तन्मा भूदित्याह एकाधिकारीति । स्वामित्वनाधिकारित्वं त्वस्यैवानुष्ठातृत्वेन कर्तृत्वम् । एकाधिक्रारिकतृऋत्वे हेतुमाह एकप्रयेागवचनेति । यजेतेत्याख्याते कचैश्यस्य विवति त्वात्प्रयेगवचने कचक्यं सिद्धम् । एकप्रयेगावचनपरिग्रहे हेतुमाह एकफलतचादेतेि । एकाश्चासै। फलवत्त: प्रधानस्य उपकारश्च तस्मिनु समुचित्य साधनत्वेन उपनिबद्धा: शेषा: एकेन फलेनावच्छिन्ना: शेषिणा ऽत एकप्रयेागबचनेापगृोता इति ।

सैार्यार्यमणेति । एकादशे* थितम्-अङ्गवत् क्रतूनामानुपूव्येमुः । , । २१ पत्यं चरुं निवेपेच्छत्तकृष्णलनमायुष्कामः इत्यादिषु क्रमपठितक्रतुषु चिन्ता) किं पाठक्रमेण प्रये॥ज्या उताऽनियमेनेति । तच यथा ऽङ्गानां समिंदादीनामे केन युगपत्करणाशक्तः क्रमाकाङ्कायां पाठात् क्रमनियम: एवं क्रतूनामपीति प्रामे राट्टान्त: । न वा ऽसंबन्थात् | । अङ्गेष्वेक्रग्रयेगवचनपरिग्रहादस्ति क्रमा काङ्का क्रतुषु नानाफलेषु नैकः प्रयेगवचना ऽस्ति न च सर्वे मिलित्वा प्रयेजयन्ति तेनैषामेक्रयेगवचनसंबन्धाभावान्नास्ति क्रमाकाङ्का किं तु पुरु षस्य । न च तदाकाङ्गितं विधिप्रतिपाद्यमिति तदिच्छयैव क्रम: पाठक्रम


+ जैमिनिसू. - ५ पा. ३ मू- ३२ । पठितेषु चिन्तेति ३ पु: या

'३६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

स्त्वध्ययनार्थ इति । युगपत्पाठासम्भवेनावर्जनीयतया पाठक्रमस्यागत्त्वा गेदेहनस्य पुरुषार्यत्वं चतुर्थे चिन्तितम्-यस्मिन्प्रीति: पुरुषस्य

तस्य लिप्सा ऽर्थलक्षणा ऽविभक्तत्वात् । दर्शपूर्णमासयेयार्गादेाहनेन पशुका मस्य प्रणयेदिति यूयते । तच गेोदेोहने क्रत्वर्थत्वपुरुषार्थत्वसंदेहे पशु कामस्येति समभिव्याहाराद्वाक्येन क्रतूपकारकत्वेन चेोभयार्थमिति प्रा सिद्धान्त: । नेपकारकत्वं शेषत्वं किं तु तादथ्यम् । तथा च गेोदेाहनस्य पशुशेषत्वान्न क्रत्वङ्गत्वम् । अङ्गापेक्षता च क्रतारुपकारायान्यार्थस्यापि क्रतूप कारकत्वमविरुटुम् । तेन वाक्यात्पुरुषार्थमेवेति । यस्मिन्निते पुंस: प्रति फलं भवति तस्य निप्सा फलप्रयुक्ता न विधित्त: । कुत्तस्तस्य फल अस्य चापप्रणयनाग्रितत्वात्तत्क्रम एव क्रम इति गेदेाहनस्य प्रण । ७ यन्नात्तित्वमुपपादयति नो रखालेिवात् । कल्प्यतां तहेि व्यापारावेशस्त्रवाह प्रणयनाश्रितामिति । प्रणयनान्तरविशिष्टविथिमाशङ्कय प्रतीयतइत्युक्तम् । संनिहितलाभेन विशिष्टविधिरित्यर्थः । सामथ्र्यरूपाट् निङ्गाच्च प्रणयनानि

यथा वा दशेपूर्णेमासाभ्यामिति चतुर्थे चिन्तितम् उत्पत्तिकालाङ्गविशये काल: स्याद्वाक्यस्य तत्प्रधानत्वात् । दशै|पूर्णमासा भयामिष्टा सेोमेन यजेतेति यूयते । तच संदेहः किमिदमङ्गस्य विधायकमुत्त कालस्येति । तच वायुतेरङ्गस्य तच्चाङ्गत्वं यजेतेति विधिप्रत्यासत्तेः साम् स्यैव । ननु ट्रव्यद्वारेणान्यच विहितसेमियागस्य प्रत्यभिज्ञानात्कथं तद्विधिः । उच्यते । तत्कार्यस्येहाप्रत्यभिज्ञानाद्वाजपेयेनेष्टा बृहस्पतिसवेन यजेतेतिवत् । न ह्यच ब्रह्मवर्चसं बृहस्पतिसवकायै प्रतीतम् अत्ता ऽङ्गं बृहस्पतिसवे वाज घेयस्य । एवं च सेोमयागेो ऽपि दर्शपूर्णमासेटिं प्रत्यङ्गत्वेन विधीयतइति


य. क्रेन पुरुषार्थत्वेन क्रतूयकारकत्वेनेति ३ पु• या + टर्शार्णमासेति भामती मुः पुः पाठः । एतत्ग्रतोकनिर्देशास्तट्टाख्याग्रन्थप्रच नेा ख

ल्वितीति गतप्रतीकात् पूर्व भामतीग्रन्यानुसारात् स्यापयितुमुचित्ः ।

३०
आग्नेयादीनां समुदितानां तन्त्रेण स्वर्गफलकत्वाधिकरणम् ।

प्रामे उच्यते । । अस्मिन्कालाङ्गविधिसंशये कालेा विधेयः स्यात् । कुत: । अस्य वाक्यस्य कालप्रधानत्वात् । यदि कर्मविधिरेव स्यात् तर्हि रूपेण द्रव्यदेवतेन भाव्यम् । न चेह देवतारूपमस्ति । अथाव्यक्तत्वेनेटिादिष्विव सैमिकी देवता ऽतिदेशेन प्राप्यत्त त्तर्हि सेमेापि प्राप्येतेति सेमेनेत्ति व्यर्थे स्यादत्त: सेमियागप्रत्यभिज्ञार्थमेव त्वत् । प्रत्यभिज्ञाने च न विधिसम्भव बृहस्पतिसवस्तु वाजपेयप्रकरणे श्रुत्तस्तच प्रकरणान्तरन्याधात् कर्मान्तरमेव विधीयते । नामष्यमपि यजिपरतन्त्रतया न प्रत्यभिज्ञापकं किं तु त्वेव धर्मलक्षणया वर्तते । अत्ता नाम्नैव प्रसिद्धबृहस्पतिसवधर्माणां प्रपित्तत्वा

यथा ऽऽग्नेयादीनामिति । एकादशे चिन्तितम्-प्रयेाज- ४९ । ५६ नाभिसंबन्धात् पृथकं तत्तः स्यादैककम्यैमेकशब्टाभिसंयेगात् । आग्नेया दिषु संशयः किं तन्त्रमेषां फलमुत्त भदेनेति । तच परस्परनिरपेतैरुत्पत्ति विधिभिर्विहितानां प्रधानानां पृथकुफलाकाङ्कत्वात्तत्संनिधै। यूयमाणं फल्नं भेदेनाभिसंबध्यते । त्वत: प्रतिप्रधानं फलभेद इति प्राप्रे राट्टान्त: । यदा

  • कर्म । ऐककम्यैमेझफलत्वमित्यर्थः ! कुत:| । प्रयेजनेन समुचित्तानां संघ

न्धाद्धेतेः । स एव कुत: । एकशब्दाभिसंयेगात् । दर्शपूर्णमासशब्देन । समुदायवाचिना निट्टिश्य फलेन विधीयन्ते आग्नेयादय : । यथा ग्रामेणादपा खेय इति समुदायशब्दनिद्वैशात् समुदितै: पुंभिरुदपान: खन्यते न प्रति रुषं कूपभेद: एवमिहापि । ननु गणायानुलेपयनमित्यादैौ समुदायशब्दनिर्टि मप्यनुलेपनादि प्रतिपुरूषमावत्ते तद्वत् किं न स्यात् । नेति वदाम । युक्तमनुलेपनादेः संस्कारत्वाट् दृष्टार्यत्वाच्च प्रतिसंस्कार्यमावृत्तिरिंड् फलमु ट्टिश्य विधीयमानानामुपादीयमानानामेवाग्नेयादीनां विवक्षितत्तं साहित्यमिति

संग्रहे जिज्ञासये: फलादिभेदं निर्दूिश्य विभजने ज्ञानयेास्त त्कथनमयुक्तमित्याशङ्का जिज्ञासाया इति । इच्छाया ज्ञानपरार्थीन-


$ तच्छब्दा नास्ति ३ पु

। २३

२७
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

तथा ज्ञानफलमेव तत्फलमित्यर्थः । फलभेदे वक्तव्ये कारणभेटदक्रयनं भाष्ये ४९ । २४ अनुपयेार्गोत्याशङ्काह न केवलमिति । विधेयाऽविथेयक्रियाज्ञानफलये। शाब्दज्ञानेति ॥ छ चिट् ब्रह्मविदामेति परमित्यादैो ज्ञानफलं साध्यत्वेन प्रतीतमपि न्यायबलाद्वचनान्तरवशाच्चाभिव्यक्तिपरत्वेन व्याख्याय फलभेद उक्ता जिज्ञास्यभेदस्तु प्रतीतिसमयणव स्फुट इत्याह जिज्ञास्यभेद् मिति । ननु भवतेरकर्मक्रन्वाड्रावार्थत्वे च नपुंसकत्वप्रसङ्गाद्भव्यशब्देन कथं जिज्ञास्यविषय:भेदसिद्धिरत आह भवितेति ।

ननु तयेरेव कृत्यतखलर्था इति कृत्यानां भावकर्मणाः स्मरणादचे यदिति सूचविहित्यत्प्रयान्तस्य भव्यशब्दस्य कर्तृवाचित्वमयुक्तमित्याश ५० । ४ ड्राह कर्तरि कृत्य इति । भव्यगेयेत्यादिना हिँ सूचण भावकर्मवाचिता नियममपेदद्य कृत्यप्रत्ययान्ता एव भव्यादिशब्दा विकल्पेन कत्तेरिं निपा त्यन्ते । अत्ता भवतीति व्यत्यत्या भव्यशब्द: कर्नवाची । पक्षे च भा वकर्मणा: । अस्य च भवतेरनुपसर्गत्वात्प्राविाचित्वाभावाच्च कर्मप्रा:ि । भावे तु भव्यमनेनेति स्याट् नेह स । पुंलिङ्गनिद्वेशात् उत्याद्यथर्मा पेदवणाञ्च । अत: कर्तरि कृत्थ इति । ननु भवितुः कथं ज्ञानकाले सत्वाभाव इत्याशङ्कय ज्ञानेात्रभावियेजकव्यापारापेदवणादित्याह भाविता चेतेि । भवतिहसिद्धकर्तृकक्रियावाची न पच्यादिवत् सिद्धकर्तृकक्रियस्तते भविता स्वते ऽसिद्धः सन् भावकव्यापारापेक्षनिष्यतिरर्थात् साध्ये भार्तीति । अत् एवाडुः ।

करेत्यर्थस्य य: कर्ता भवितु: स प्रयेोजकः ।
भविता त्तमपेक्याथ प्रयेाज्यत्वं प्रपदते ॥ इति

भाष्ये भूतशब्दस्यार्तीतवादित्वभ्रमं निरस्यति भूतामिति । नन्वा , । १० ज्ञाभ्यर्थनानुज्ञानां लेकेि चेादनात्वात् कथं वेदे चेाटना ऽत्त प्राह श्राज्ञा दीनामितेि । उत्कृष्टपुंसः स्वाभिलषितेोपायकायेत्वाभिधानम्माज्ञा । यथा


शष्टज्ञानेतीति १ पुः पा• । मूले यि पाठद्वैविध्यं दृश्यते ।

  • जिज्ञास्यविषयभेद इति ३ पुः पा• । # विपयशष्टा नास्ति २-३ पुः ।
    ३९
    वेदे चोदना उपदेशः ।

गामानयेत् ि । यत्तदेव हीनस्याभ्यर्थना यथा माणवक्रमध्यापयेति । प्रवृत्तस्य प्रयेाज्यस्य तद्धितेापायेोक्तिरनुज्ञा । तथा कुरु यथा हितमिति । नैतासां पायबेधकेा लेनाके ऽवगते। यथा गेोपालवचसि सुपथकथनपरे ऽनेन पथ्या याहीति । न हौहाज्ञा प्रयेतुर्निकर्षत् । ना-यथैना स्वप्रयेोजनाभावात् । नाप्य नुज्ञा प्रयेाज्यस्याप्रवृत्तत्वात्तदिह नियेाज्यस्याप्रवृत्तस्य हितेापायकर्त्तव्यतेक्तिर पैौरुषेये ऽपि वेदे भवत्येवेति । तस्य धर्मस्य ज्ञायते ऽनेनेति ज्ञानं प्रमाणमुप देशे विधिरिति जैमिनीयसचावयवार्थ: । स्वविषयइति भाष्ये स्वशब्देन चेद ना ऽभिधांयत्तइति मत्वा ऽऽह । स्वसाध्ये इति । स्वस्या: प्रतिपाद्ये विघये ५० । १३ भावनायामित्यर्थः । धर्मस्येत्युक्तया भावनेापसर्जनभूता ऽपि शब्दते ऽर्यंत प्राधान्यात् स्वशब्दार्थ इति गृहीत्वा ऽऽह ताद्विषये इति । ननुभावनाधात्व र्थयेर्विधिशब्देन पुरुषप्रवर्तनमशक्यं प्रमाणस्य वाय्वादिवत्प्रेरकत्वायेगा दित्याशङ्का भावनाया इति । साक्षाद्भावनायास्तदवच्छेदकत्वद्वारेण चार्थाद्धात्वर्थस्येष्ठोपायतां बेथयति विधिब्बाधयित्वा च त्वचेच्छामुपाहरति इच्छंश्च पुरुष: प्रवर्तते । तदनेन क्रमेण नियुञ्जाना चादना धर्ममवबाधयती त्यर्थः । ब्रह्मचेादना ब्रह्मवाक्यम् । यथा धर्मचेदना प्रवृत्तिहेतुं बेोध जनयति नैवं ब्रह्मचादनेत्याह + श्रवबेधस्येति । ब्रह्मचेादनया सिद्ध वस्तुविषयस्य प्रवृत्त्यहेत्वर्थमाचावबेधस्य जन्यत्वादिति भाष्यार्थः । ननु मा नाम जनि धर्मवेधवट् ब्रह्मबेधाद्विषये प्रवृत्ति: स एव तु विधितः किं न स्यादिति शङ्कते नन्विति । विध्येकवाक्यत्वेन वस्तुबेथनाद्वेदान्तानां न

भाष्ये ऽवबेधनिटेंश एव विध्यविषयत्वे हेतुगर्भ इति व्याचष्ट श्रय मभिसंधिरिति । यथा विशिष्टविधै । विशेषणविधिरर्थान्न विशेषणे तात्पर्यं वाक्यभेदादेवं विषयविशिष्टप्रतियतिविधिसामथ्र्याद् ब्रह्मनिश्चय इत्याशङ्काह न च बेधस्येति । विशिष्टक्रियाविधानाद्युक्ता: विशेषणस्य प्रमा वैशिष्टयस्य वास्तवत्वात् । प्रतिपत्तिविधिस्तु न विशेषणसत्तामातिपति । वाचं धनु


स्वशब्टेो नास्ति मुः भा• पुः । परं तत्र १ पाठान्तरं द्रष्टव्यम् । एत्द्वाख्यानुसारात्स विधेर्यक्तिित । प- प्रा

, । २३

४०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

मुपासीतेत्यादावारोप्यस्यापि* विधेयर्थीविषयत्वादित्यर्थः । एवं क्रमप्र

ब्रह्मर्थौर्न नियेोगेन थर्मबुद्धेरनन्तरा ।
त्क्रमे मानहीनत्वात् स्नानभुञ्जयादिर्थौरिव ।

५१ ! १६ नित्यानित्यवस्तुविवेक इति भाष्यमातिपति ताद्विषयश्चेदिति । अनित्याद् ब्रह्मणे विवेकः किं निश्चय उत्त ज्ञानमाचम् । आदयं दूषयति कृतामिति । द्वितीये विपर्यय: संशये वा । नाद्य: । तत: शास्त्रप्रवणे प्रवृ त्ययेोगात् । न द्वितीय: । प्रपञ्चाऽनित्यत्वानिश्चये त्द्वेराग्याऽयेगादित्याह । निश्चय व विवेकः शास्त्राऽनारम्भ: । इदं नित्यमिदमनित्यमित्यनिश्चयात् । आत्माऽनात्म समुदाये नित्यत्वमनित्यत्वं च स्ते धर्म तयेश्च धर्मिभ्यां भवितव्य मित्येतावन्माचं निश्चितम् । यद्यपि घटादेरनित्यत्ता ऽवथारिता तथापि सकलानात्मस नावधारितेति । नित्यत्वस्य व्याख्या ऋतामिति । उक्त विवेकस्य प्रये॥जनमाह तथा चेतेि ।

सत्याऽसत्ययेरुपादेयाऽनुपादेयत्वे हेतुमाह तदेतेष्विति नित्यमुपादेयं दुःखत्वादनित्यं त्याज्यमित्यर्थः । दृष्ट ऽनुभव उपपत्तिस्त्वदृष्ट । विर्गीतं सदधिष्ठानमसत्यत्वाद्भन्धर्वपुरीवद् इत्यादिव्यायसिद्धिमाशङ्कग्राह न खल्विति । न चेयता विवेकस्य स्वरसत उदये शास्त्रविफलता सगुणनिर्गुण विकेकाखण्डसमन्वयादेरसिद्धेरिति । न नित्यादिविवेकमाचं वैराग्यहेतुः किं तु तदभ्यास इत्याह अथास्येति । अस्य पुरुषश्रेष्ठस्य संसारसमूहे ऽनित्यत्वादि विषयं प्रसंख्यानं सन्ततिस्पावर्त्तते इत्यन्वयः । श्रवीचिः नरकविशेष । ५२ । ११ जायस्व म्रियस्चेति । पुनः पुनर्जायते म्रियते चेत्यर्थः । क्रियासमभिहारे लेनाडिति पैौनःपुन्ये सर्वलकारापवादेन लेाट: स्वादेशस्य च विधानात् । आरभ्य ब्रह्मलेकिमर्वीचिपर्यन्तं जननमरणाभ्यामावर्तमानं क्षणाद्यवान्तरसर्गपर्यन्तै: कालैः संसारसागरस्येार्मिभूतैरनिशमूह्यमानमितस्ततेो नीयमानमात्मान मन्यं च जीवसमहमवत्नावश्येति येजना ।


सरस्वत्वा श्रारोपितस्यापीति २ पुः प्रा * इदं नित्यमित्यनिश्चयाटिति २ पु-या

  1. आहारात्राढावान्तरसर्गपर्यन्तेरिति ३ पुः णाः । $ सागरस्येति २-३ पुः नास्ति । १-५ पु' तथा।

पाठस्य दृष्टत्वाद्रर्थसामञ्जस्याच्चेरि तथेत्र निवेशित्तम् । मूले यि अयमेव णाठः प्राय उपलभ्यते ।

४१
ब्रह्मजिज्ञासेोट्यप्रकाराप्रदर्शनम् ।

उक्तपरिभावनाया इहामुचाथैभेोगविरागहेतुत्तामाह ततेा ऽस्येति । ५-२ ! १६ अनित्यसंसारस्य किं चिदधिष्ठानमस्तीति इयान्* विवेकेा न तु ब्रहोति । तदुक्तम् ईदृशादिति आभागे। मनस्कार: । आदर इति यावत् । अतदा त्मिका। वैराग्यस्य शमादिहेतुतामाह तत इति । ज्वाला जटा! अस्य सन्तीति तथेक्ति: । अद्वैव तत्त्वविषया वित्तमस्य न गवादीति तथा ऽभिहित: । मेचेच्छा भवतु कुत्तस्तावत्ता ब्रह्मजिज्ञासा अत्त आह तस्य चेति ।

नित्याऽनित्यविवेकादिहेतुत्वस्यायशब्टादवगतेः किमत्त:शब्देनेत्या शङ्कय नानेन जिज्ञासां प्रति साधनकलापस्य हेतुत्वाच्यते किं तु तत्स्वरुपा सिट्टिपरिहारहेतुरभिर्थीयते इत्याह श्रत्रैवमित्यादिना । शल्कं शकलम् । , । १८ शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्कवदित्यस्य नारं स्पृष्टा ऽस्थि सस्नेहं सवासा जलमाविशेदित्यागमविरोध : । कृतकत्वानुमानानुगृहीत्तात्तदद्यष्यति वाक्याद् न्यायहीनम् अपामेत्यादिवाक्यमायेतिकामृतत्वादिपरं व्याख्येयमित्याह दयि तेति । यत्त्वभिहितं भास्करेण | नित्यानित्यविवेकादेरप्रकृत्त्वान्न तदान न्तयैमयशब्दाष्ट। ऽत एव कर्मणां क्षयिघ्णफलत्वं ब्रह्मज्ञानस्य च मेक्तिहें त्त्वमत:शब्टेन न परामा यक्तमिति तं भाष्यभावव्याख्यया ऽनकमपते अत्र चेति । तर्हि सकला वेदान्ताः परामृश्येरनु नेत्याह येाग्यत्वादिति । अयशब्दात्क्तहेतुत्वसमर्थनयेोग्यत्वादित्यर्थ हेतुमट्ब्रह्मजिज्ञासाया हेतूनां नित्यानित्यविवेकादीनां सूचकारस्य बुदुिस्थत्वात्तदानन्तर्यार्थत्वमथ शब्दस्य युक्तमेव * ।

चतुर्थौसमासाभावे हेतुमाह ताद्दथ्र्येति । पाणिनिः किल चतुर्थौ ५ । १३ तदर्थार्थबलिहितसुखरतितैरित् ितादथ्र्यसमासं सस्मार । चतुष्टर्यन्त शब्दस्तदथैवचनादिभिः शब्दैः समस्यते । चतुथ्र्यन्तशब्दार्थस्तच्छब्देन परामृश्यते । त्स्मे इदं तदर्थम् । यथा कुण्डलाय हिरण्यमित्यच कुण्डलं चतुथ्र्यन्तशब्दार्थस्तच्छेषेो हिरण्यं तच कुण्डलशब्दश्चतुथ्र्यन्त: कुण्डल


इयान् इति ३ पुः नास्ति जटाकारा डूति ३-२ प• पा | यनु भास्करेणेत्ति ३ पुः पाः । भूकमेत्रेति २ पुः पा + एताट्टशादिति म. भा• ए. पाठ । $ तथेत इति ३ पु- णाः ।

४१

४२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

शेषवाचिना हिरण्यशब्देन समस्यते कुण्डलहिरण्यमिति । तथा ऽर्थशब्दा दिनापि ब्राह्मणायं पयः इत्यादि द्रष्टव्यम् । कात्यायनेन त्वयं समास प्रकृतिविकृत्योर्नियर्मित: चतुष्टौ तदर्थमाचेणेति चेत्तर्हि सर्वच प्रसङ्गे ऽवि शेषात् प्रकृतिविकृत्येरिति चेदश्वधासादीनामुपसंख्यानम् इति । एवं ५ । १४ चार्थत्प्रस्तुते तन्निषेधसिद्धिरित्याह प्रकृतीति । इत्येवमादै ब्रह्मजि ज्ञासेत्येवमादावित्यर्थः । नन्वश्वार्था घासेो ऽश्वघास इत्यादावप्रकृतिवि कारे ऽपि तादथ्येसमासेा दृष्ट इत्याशङ्कय कात्यायनेनैव समासान्त्रमुपसंख्या तमित्याह अश्वघासादय इति ।

ननु षष्ठीसमासाभ्युपगमे ब्रह्मणे जिज्ञासाव्यावर्त्तकत्वेन गुणत्वात्प्रथा नपरिग्रह इति भाध्यस्थप्राधान्यभङ्गस्तचाह षष्ठीसमासे ऽपीति । ब्रह्माज्झ वेदत्याग: । प्रतिपत्तै विशेषणत्वेनानुबध्यत्नइत्यनुबन्ध: । स्वस्त्र पेण निङ्खपित्तायां जिज्ञासायां पश्चात्संबन्धिन्यपेक्षता ब्रह्म च. ज्ञानद्वारा जिज्ञा सारूपनिरूपकमिति प्रथमेदित्ताकाङ्गावशेन ब्रह्मजिज्ञासाया: कर्मत्वेन संब थ्यते न तु संबन्धिमाचत्येत्यर्थः । जिज्ञासाज्ञानयेषियाधीननिरूपणं ५६ । १६ वैधम्र्यदृष्टान्तेन प्रपष्यति न हीति ।

४२ संबन्धित्वेन निर्टिश्यत्पाम् । न । निद्वैिष्टकर्मलाभे कल्पनानुपपत्तेरित्याह नन्वित्यादिना । संभमन्त्स्य ते संबद्धं भविष्यति । ननु श्रुत्कर्मत्यागा ऽयेोगे स्थिते कथं शेषष्ठौ शङ्कतइत्यत आह निगूढाभिप्राय इति । प्रमाणादिबहुश्रातत्वसिद्धिरित्यभिप्रायस्य निगूढता । ननु ब्रह्मसंबन्धिनी जिज्ञासेत्युक्त कर्मोऽनिटेंशादनिरूपितरूपा जिज्ञासा स्याद् नेत्याह सामा न्येति । बहुप्रतिज्ञानां प्रैत्तित्वलाभात्कथं प्रयासवैयर्थेन परिहारस्तचाह निगूढेति । एकस्यापि प्रधानस्य श्रौतत्वं वरं न तु गुणानां बहूनामपीति । ५9 । ५ वाच्यस्येति । शब्दापात्तत्वेन साक्षात्संनिधि : । प्रथ्यमापेक्षितस्येत्याकाङ्क । प्रथमसंबन्थार्हस्येति याग्यता । एतैर्युक्तस्य कर्मत्वस्य संबन्ध: प्रथमः सन्नपि


द्रम | श्रात्तत्वादिति २ पुः पा• । + भवत्विति पाठः ३ पु

$ बहुप्रतिज्ञानां श्रेतत्वादिति ३ पु. पाः ।

४३
ब्रह्मजिज्ञासेत्यच षष्ठीसमास: । जिज्ञासाशब्दार्थ: ।

जघन्य: । ते: रहितस्य संबन्धिमाश्वस्य संबन्धे जघन्य: सन प्रथम इति बझल्पनं व्याहत्तमित्यर्थः । कर्तृकर्मणाः कृतीत् िकृदद्यागे कर्मणि षष्ठीस्मरणा द्वाच्यं कर्मत्वं जिज्ञासापदस्य चाकारप्रत्ययान्तत्वात् कृदद्याग: । यस्तु कर्मणि चेति कर्मणि षष्ठया समासप्रतिषेधः स च उभयग्रा कर्मणीति या कर्तृकर्म सामब्रह्मकर्मत्वमेवेोपादीयते न कर्तृगते ऽतिशय इत्युभयप्राप्यभावात्कर्तृकर्मणे। कृत्तीत्येव षष्ठी । तेन ब्रह्मजिज्ञासेत्युपपत्र: समास इति ।

भाष्ये प्रत्यक्तनिद्वैशेा न युक्त:* शाब्टत्वात्कर्मत्वस्य तचाह प्रत्यक्षेति। ५७ अविरुद्धमपि परोक्षत्वं व्याख्येयप्रत्यक्षत्वस्य प्रतियेागित्वाइख्यात्तम् । परमते क्रमेत्वस्य नाच्वणिक्रत्वं चरमान्वयप्रसञ्जनार्थम् । नन्वयुक्तमपि ज्ञानस्येच्छा विषयत्वं सैाचजिज्ञासापटात्प्रमीयताम । न । न्यायसचे उपदेशमावेणाऽवि श्वासादित्याह नांते । साक्तत्वकारसाधनं ज्ञानमिच्छाविषय इति प्रतिज्ञाय फलविषयत्वादिच्छाया इति हेतुरयुक्ता व्यधिकरणत्वात्तचाह तदुपायामिति । फलेच्छाया एवेपिायपर्यन्तं प्रसरादविरोध इत्यर्थः । भवतु ब्रह्मविषया ऽवगतिरिति । स्वरुपावगति: स्वविषयव्यवहारहेतुत्वेन तद्विषयेता । ब्रह्मणेपि धर्मवदसुखत्वान्न तटवगतिः पुमर्थ इत्याह एवमपीति । श्रुतिस्वानुभवावगतनिर्युःखानन्दमभिप्रेत्य परिहारे। ब्रह्माचगतिहीति । प्रतिभान प्रतिभासमान : । श्रथ्येमानत्वात् प्राष्टयमानत्वात् । अविद्या निवृतिर्न स्वरूपा- |ऽवगत्या नित्यनिवृत्त्यापातादपिं तु वृत्तित्त इत्याह आवि द्यादीति ।

यदायैन्याख्याय सूचत्तात्पर्यमाह तस्मादित्यादिना । विग- ५८ २२ लितदुःखेति वृत्तिव्यक्तस्वरुपाभिप्रायम् । सूचस्यानुवादत्वव्यावृत्तये त्तव्य प्रत्ययमध्याहरति एाषेितच्यामिति । किमिति ज्ञानमेषितव्यं वेदान्तेभ्य शव तत्सिद्धेरिति न । सन्टेहादिना प्रतिबन्धादित्याह तच्चानि । नन्वि


  • ब्रह्मस्वरूपेति २ पु- पाः ।

$ संदेहादिप्रतीति ३ पुः पा• ।

४४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

५९ । ३ च्छाया विषयसैान्दर्यलभ्यत्वात्किं तत्कर्तव्यतेायदेशेन तचाह इच्छानिभेः नेति । ज्ञातुमिच्छा हि सन्दिग्धे विषये निर्णयाय भवति निर्णयश्च विचा रसाध्य इत् ितत्कर्तव्यता ऽर्धाङ्गम्यतइत्यर्थः । आर्थिके चास्मिन्नर्थे कर्त्तव्यप दाध्याहारः । प्रैत्तिस्तु मुमुक्षानन्तरं ब्रह्मज्ञानेच्छा भवितुं युक्ता इत्येष एव । तथा चाथिकारार्थत्वमष्यशब्दस्य निषेद्धं ज्ञानेच्छा जिज्ञासाशब्टार्य इत्युप पादनेन न विरोध इति । ननु धर्मग्रहणाद्विर्थौनामर्थविवदता त्च कृता न वेदान्तानाम् । नेत्याह धर्मेग्रहणस्येति

उपलक्षणतया वेदान्तानामथैर्विवदताप्रतिज्ञावद्विचारप्रतिज्ञा ऽपि तचे वास्त्वित्याशङ्कापरि प्रतिपादनाऽदर्शनान्नेत्याह यद्यपीति । ब्रह्मविचारप्रति ज्ञायास्तच सम्भवमङ्गीकृत्य परिहार उक्तः । इदानीं सम्भव एव नास्तीत्याह नापीति । अविरक्तस्य ब्रह्मविचारे प्रवृत्त्ययेागादित्यर्थे । ब्रह्ममीमांसार मभायेति प्राचा तन्त्रेणागततेाक्ता । नित्यादिविवेकानन्तर्यायेति । तचत्यप्रयमसूचेणेहत्यप्रयमसूचस्य" ! यष्मदस्मदित्यादिना ह्यहंप्रत्यये जीवस्य प्रसिद्धेरसंसारिब्रह्मात्मत्वस्य चाभावाट् विषयमाचितिपे । अच तूपेत्य ब्रह्मा }} इति । संमुग्धप्रसिद्धस्य जिज्ञास्यत्वसम्भवादालेपायेगमाशङ्कयाह निश्चय ज्ञानेनेति । अनिश्चायकत्वं तु वेदान्तानामयुक्त निर्देषत्वादित्याह , ॥ १५ अग्रपैारुषेयतेति । निष्पादिता प्रमितिलक्षणा क्रिया यस्य कर्मणा विष यद्यपि निद्वेषे वेद्धस्तथापि सामान्यता दृष्टनिबन्धनवचनव्यस्याभासप्रतिबद्धः संदिग्धार्थः स्यादते विचारात् प्रागापात्तप्रसिद्धं दर्शयन्नप्रसिद्धत्वपदेोक्त देोषमुद्धरति प्रागापि ब्रह्ममी मांसाया इति । भाष्ये ब्रह्मास्तित्वप्रतिज्ञा भाति| कथं प्रतीतिपरत्वव्या ख्येत्याशङ्क प्रत्यायेनवा प्रत्ययलक्षणमाह अत्र चेति । मुख्यार्थपरिग्रहे बाधमाह तदस्तित्वस्येति । विमशे संशये । देहाद्यभेदेनेति भेटाऽभे दमत्तेन शङ्का । तत्त्वमसिवाक्यनिर्विष्ट**तत्पदलक्ष्यप्रसिद्धिमुवा वाच्यप्रसिद्धि


सूत्रस्यागत्ततेाक्तेति ३ पुः पा वेदानामिति ३ पुः पाः । $ प्रागपीति २-३ पुः नास्ति । | ब्रच्मास्तित्यं प्रतिभातीति २ पुः पा । वा प्रत्ययनेति ३ पु- प्रा- ।

निविष्टति २ पुः । निर्दिष्टेत् ि३ पुः पा• ।

४५
ब्रह्मास्तित्वप्रसिद्धिप्रदर्शनम् ।

माह अविद्यापाधिकमिति । अविद्याविषयीकृत्वमित्यर्थः । शरी ति । शक्तिज्ञानाभ्यां कारणं लक्ष्यते । ये हिं जानाति शक्रोति च स करेति नेतर इत्यनुविधानादित्यर्थः ।

सदेवेत्यादिवाक्यात्प्रसिद्धिमुक्का पदादपि सेोच्यतइति वकुं पृच्छति कुतः पुनरेिति । वाक्यात्प्रसिद्धस्यैव पुनरपि कुत्ता हेत्वन्तरात्प्रसिििर- ६० । २२ त्यर्थः । ननु बृहतिधातुरतिशायनेव तामापेतिकं तु तद्बृहत् कुम्भ इतिवद् नेत्याह अनवच्छिन्नमिति । प्रकरणादिसङ्गेचकाभावादित्यर्थः । पदान्तरं साक्षान्नित्यत्वादिबेथक् + नित्यादिपदम् । उक्तविशेषणानामन्यत्तमेनापि रहितस्य न महत्त्वसिट्टिरते ब्रह्मपदाटुक्तवस्तुसिट्टिरिति । तत्पद्ाथेयस्य शुद्धत्वादेरिति समानाधिकरणे षष्ठा जीवस्य हि विशुद्धत्वाद्येव तत्पदेन समप्यैते न पदार्थान्तरमिति । प्रसिद्धिर्हि ज्ञानं ज्ञातारमाकाङ्कत्ति तेन व्यवहितमपि सर्वस्येत्येतदस्तित्वप्रसिद्धिरित्यनेन संबन्थनीयम् । तया सति प्रतिज्ञाविशेषणं सत्कंमुत्तिकन्यायं दद्यातयिष्यति न तु सर्वस्यात्मत्वा दिति हेतुविशेषणं वैयथ्र्यदित्यभिप्रेत्याह सर्वस्येति । पांसुमन्ता पादै। यस्य स तया । हलं वहर्तीति हालिक: । सर्वस्य ब्रह्मास्तित्वप्रसिद्धिः । सर्वे हि तत्प्रत्येतौति साध्यहेत्वारविशेषमाशङ्काइ प्रतीतिमेवेति । अहं न नास्मीति प्रत्येतौति येजनायाम् अस्तित्वं न सिध्येत । असत्वनिषेधे ऽप्यनिर्वाच्यत्वस्यानिवारणात् । अतेा ऽहमस्मीति न प्रत्येतीति येाजनैव अहमिति प्रतीतेरहङ्कारमाचविषयत्वानात्मप्रसिद्धिः सिध्येदिति शङ्कते नन्वहमिति । क्ऋजुयेोजनायां ह्यव्याप्यादव्यापकप्रसञ्जनं स्यान्न हि प्रसि- ६१ । ११ टुभावा नास्तित्वप्रतीत्या व्या: । सुषुप्रै विश्वाभावप्रतीतिप्रसङ्गात् । तन्मा भदिति व्यवहितेन संबन्धयति श्रहमस्मीति न प्रतीयादिति । शङ्कितुरनुशयमपाकरोति अहङ्कारास्पदमिति । प्रहमिति प्रतिभासस्य चिदचित्संवलितविषयत्वमध्यासभाष्ये समर्थित्वम् । तथा चाहमिति प्रतीति रात्मविषया ऽषि । अत आत्मप्रसिद्धाभावे ऽहमिति प्रतीत्तिर्न स्यादित्यर्थः ।


नात्य म

+ कुम्भवदितोति ३ पुः पा

४६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

तदस्त्वमेति । तत्त्वमसिवाक्ये त्यदस्य प्रकृत्सच्छन्दवाच्यब्रह्ममयराम शेिनस्त्वंपदेन सामानाधिकरण्यादित्यर्थः । ननु ब्रह्मात्मकत्वस्य वाक्या यस्याऽप्रसिट्टत्वेनाप्रतिपाद्यत्वादेये पदार्थप्रसिद्धिप्रदर्शनमनुपयेगीत्याशङ्कयाह तस्मादिति । पदार्थयेारवधृत्तयेास्ताभ्यां गृहीत्तसंबन्थपदद्वयसमभिव्याहा रादपूवा वाक्यार्थः सुज्ञान इत्यर्थः ।

एवं तावदायात्ते वाक्यात्यदलश्च प्रसिटेन्ब्रह्मण: शास्त्रेण शक्य प्रतिपादनत्वसम्बन्धं सामथ्र्याऽऽसाधारणरूपविषयत्वं समाधातुमातिपतत्याह ६१ । ३० श्रालेप्तेति । ब्रह्मण आत्मत्वेन लेाकप्रसिद्धाभावाद्वाक्यीयप्रसिद्धिरनूद तइत्याह तत्त्वमसीति । ननु तृतीयाया इत्यंभावार्थत्वं विह्वायात्मत्वेन हेतुना ब्रह्म यदि लेनाके प्रसिंटुमात्मा च ब्रहत् ित्वयैवेक्तित्वादिति व्याख्या यत्तां तदा हिँ लेनाकशब्दा स्रष्टार्थः स्यात् । उच्यते । तत्पटायेमावस्य प्रसिट्टिस्तदा ऽनूदिता स्यात् । तस्याश्चाजिज्ञास्यत्वं प्रति न हेतुत्वम् । ज्ञाते ऽपि पदार्थ वाक्यार्थस्य जिज्ञासापपत्तेरिति । स्यादेतद्यदि ब्रह्मात्म त्वेन प्रसिट्टमिति भाष्यमनुपाश्नम् । न हि महावाक्ये ब्रह्मानवाटेनात्मत्वं विधीयते किं तु लेनाकसिट्टर्जीवानुवादेनागममाचसिट्टब्रह्मत्वम् अत श्राह अभेदविवक्षयेति । अन्यच हिँ वाक्यार्थेबेोधात्तरकालं पदार्थानामुद्देश्ये पादेयभावे न व्यावत्तैते अच त्वखण्डवाक्यार्थसाक्षात्कारे स बाध्यतइति दद्योत्तयितुमात्मपदे प्रयेाज्ये ब्रह्मपदं ब्रह्मपदे चात्मपदं प्रयुक्तमित्यर्थः ।

ननु विस्टा प्रतिपत्तिर्विप्रतिपत्ति: सा च वस्त्वभावसायिकेत्ति कथं 9 । २४ विषयलाभस्तचाह तदनेनेति । न विस्टुप्रत्ीतिमाचेणाभावावगमः किं त् प्रमाणमलतया ऽत: साधकबाधकप्रमाणभावे विप्रतिपत्ति: संशयर्बौजमि त्ययः । ननु साथारणाकारदृष्टा सराया न त्वह वाणकावज्ञानास्यरभाक्रा दावस्ति साधारणा धर्म इत्याशङ्क विप्रतिपत्त्यन्ययानुपपत्या तं साथयति विवादाधिकरणामिति । देह आत्मा इत्यादिविवादाश्रये धर्मौ पर ग्व्यावृत्ता हिमास्पदं सर्वतन्त्रेष्वभ्युपगत इति मन्तव्यम् । तच हेतुमाह अन्यथेति । श्राप्रयशब्दा विषयवाची । भित्रविषया विप्रतिपत्तये न स्यरते


प्रकतेति नास्ति २ पु

४७
तत्वंपदार्थयोर्यथाक्रमं शास्तलोकाभ्यां प्रसिद्धिः

विवदमानानामप्येकमालम्बनमविर्गीतम् । अचापपत्तिमाह विरुद्धा होति । विप्रतिपतिशब्दावयवप्रतिपतिशब्दार्थस्य ज्ञानस्य सालम्बनत्वात् यत्किञ्चि दालम्बनं सिद्धम् । वीत्युपसर्गप्रतीतविरोधवशाच त्तदेकमिति सिध्यति । एकार्थपनिपाते हि धियां विरोध: । अव वैधम्येंदाहरणमाह न हीति ।४० साधारणथर्मिस्फुरणे ऽपि न शास्त्रार्थस्य बुद्धिसमारोहेो न हि ६२ । १० साधारण: शास्त्रायेस्त चाह तस्मादेते । यस्माद्विप्रतिपतिरेकालम्बना यतश्चैकस्मित्रालम्बने पूर्वधीविषय निषेधेन विस्टुधीरुदेति तस्मात्प्रतिये। गितया विप्रतिपत्येकस्कन्धत्वेन तत्त्वम्पदाथैतदेकत्वप्रतीतिलेकशास्त्राभ्यां सर्वरेष्टव्येति । तर्हि क विगानमन्त प्राह तदाभासत्वेति । लाका यत्तिकादीनां सा प्रतीतिराभास वक्रत्वप्रतीतेश्च गैौणत्तायां तथा त्वंपदार्थधिये ऽसङ्गसान्यालम्बनत्वे च विगानमिति । त्वंपदार्थविप्रतिपत्तिप्रदर्शनस्य+ वाक्यार्थविप्रतिपत्ता पर्यवसान माह श्रत्रेति । देहादिक्षणिकविज्ञानपर्यन्तानां चैतन्यं चेत्तनत्वमात्म. त्वमित्यर्थः । भाक्तवात्मेति-पचेत भेत्कुत्वं किं विक्रिया उत्त चिदा त्मत्वम् । । कर्तृत्वपदादविशेषादित्याह कर्तृत्वे ऽपीति । नादय द्वितीयं प्रत्याह प्रभाक्तृत्वं ऽपंत् ि । सक्रियत्वरूपभात्कृत्वाभावे ऽपां त्यर्थः । सांट्या हि जननमरणादिनियमाद् निर्विशेषा अपि चेतनाः प्रतिदेहं भिन्ना इति मेनिरे । भिन्नानां च कुम्भवद्विनाशजाडग्रापतिरता न नित्य तत्पदार्थकतेति । अथ वा मैवानुमयि भेदादनित्यतात्मभेदाभ्युपगम एव ब्रह्मात्मेकत्वविरोधीत्याह अद्वैतेति । नाकायतिकादिनिरीश्वरमतानुभाषणे नैव तत्पदार्थईश्वरे ऽपि विप्रतिपत्ति : सूचिता ऽत्स्तादृशब्रह्मात्मैकवाक्रया थेपि विप्रतिपतिरथैद्युक्तत्याह त्वंपदार्थेति । वेदप्रामाण्यवादिने मीमांसकाटय: । शरीररादिभ्य इति शरीरादिशून्यपर्यन्तेभ्य इति जीवात्मभ्य इति कर्तृभात्कृभ्य: केवल्लभेत्तृथ्य इति स्वाभावि कमस्येति नैयायिकादिमतेनेत्यर्थः । युक्तिवाक्येत्ति भाष्यस्थत चच्छब्दस्य प्रत्येक युक्तिवाक्याभ्यां संबन्धीकरोति युक्तीति । आत्मा स


  • विप्रतिपत्तिदर्शनस्येति = पुः पा

५८

४८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

भाकुरिति पत्ते मूलं युक्तिवाक्ये अन्यच तदाभासाविति । अनर्थे चेया ६३ । १६ दिति भाप्याथैमाह श्रापि चेति । भाष्ये तर्कस्य पृथगुक्तवेंटान्तमी मांसा किं न तकै: । नेत्याह वदान्तमामासात । अयंापांतरनुमान चाच तर्वे ऽभिमत: तट्रपा वेदान्तमीमांसा तस्या अविरोधिन: प्रतिलि ङ्गादयस्तातीया: पाञ्चमिक्राश्च श्रुत्यर्थाट्येा वेदप्रामाण्यपरिशेाधकाः कर्ममी मांसायां विचारिता: । वेदस्य प्रत्यक्षादीनां त्तदर्थादीनां* च लक्षणादीनि न्या यशास्त्रैबैिचारितानि । स्मृत्यादिभिश्च वेदानुमाने ऽनुमानचिन्तापयेग: । तेन विहितजातिव्यक्तिपटार्थविवेके वेदस्वरूपग्रहणे च न्यायशास्त्रस्यापयेग: ! सर्वे स. २ अधि. २

६४।१
जन्माद्मस्य यतः ॥ २ ॥

वमिति । सकलशास्त्रं प्रतीकेन संगृहीतम् । विषयादिसद्भावात् समर्थिते विचारारम्भे त्तमुपजीव्येत्तरविचारप्रवृत्तहेतुहेतुमलक्षण: संबन्ध इत्यर्थः । प्रथमसूचेण द्वितीयसूचस्थादेतेपलच्तणां सङ्गतिमाह एतस्येति । मुमुतुणा ब्रह्मज्ञानाय वेदान्तवाक्यविचार: कत्तेव्य इति प्रतिज्ञायां ब्रह्मस्वरूपविचार वत्प्रमाणयुक्तिसाधनफलविचाराणामर्थात् प्रतिभाने कथं प्रयमं ब्रहीव विचा ते ऽत्त प्राह श्रत्रेति । प्रच यत्ता वेत्यादिवाक्यं ब्रह्म नक्षतयति उत नेति लक्षणस्य लेाकप्रसिद्धप्रसिद्धिभ्यां विशये पूर्वपक्षमाह तत्र यदद्याव दिति । पूर्वाधिकरणाक्षेपपरिहारत्वादस्य तचत्यब्रह्मलतणनिरूपकत्वाच्च तदीयमेव मुमुदवभिलषितमेाच्तलाभः प्रयेजनमिति न पृथग्वक्तव्यम् ।

त्र्प्राक्षेपे चापवादे च प्राप्त्यां लक्षणाकर्मणि ।
प्रयोजनं न वक्तव्यं यञ्च कृत्वा प्रवर्तते ॥ इति ।

यच पूर्वाधिकरणसिद्धान्ताचेपेण पूर्वः पत: तचापिकी । यच तु पूर्वाधिकरणपासिद्धान्तेन पूर्वपक्ष: त्तचापवादिकी सङ्गत्ति : । प्राणिस्तदर्थचिन्ता


+ अत्र प्रथमे जिज्ञासाऽधिकरणे १ मूत्रम्-अथातो ब्रह्मजिज्ञासा १ इति । यहोतमिति ३ यु. या. ।

| परिद्धारादिति ३ युः पाः ।

४९
ब्रह्मलक्षणाग्रन्थः ।

कृत्वा प्रवर्तनं कृत्वा चिन्ता सा चाभ्यपगमवाद इति । सजातीयविजातीय ट्रव्याद्व्यावृत्तिप्रयेजना धर्मा लतणं नाम । तदिह परिदृश्यमानं जगदेब लवणं ब्रह्मण उत्त नित्यशुद्धत्वादिस्वरूपमिति विकल्य नाद्य इत्युत्ते द्विर्ती यमाशङ्कयाह न चेति । ननु लाकाऽसिद्धमपि वेदेन ज्ञाप्यतामत आह एवं चति । न जगट् ब्रह्मलक्षणं किं तु तत्प्रति कारणत्वं तच्च जीवाविद्या- विषयीकृत्तस्य धर्म इत्युपलक्षणमुपपादयत्ति मा भूदिति । तादात्म्ये नेति ऐक्येन । ततेो भेदेन तद्धमेतयेति । तद्द्वत्पत्त्या त्वितेि । तदुत्यत्रत्वेन जगत्स्वकारणं लतयति ज्ञापयत्ति कारणत्वं तु लतणमि इत्यन्यपदार्था यदि विशेषरूपेण विवच्यते तर्हि जन्मार्दी अस्येति निर्देशे गौरवं स्यात्तन्मा भूदिति सामान्यविवन्तया नपुंसकप्रयेाणः सूचे कृत: । तचः नपुंसकैक्रवचनप्रयेगाई समाहारमाहेत्याह लाघवायेति ।

युत्तीरविशदा: काश्चिद्भाष्याणि विषमाणि च ।
वाचस्पत्युक्तभावानि पटदशे विभजामहे ॥

गणत्वेन संविज्ञानं यस्मिन्समासे स त्येत: । सर्वस्य विशेषणत्वे समासा वस्त्वात् दिस्तचा जन्मन इति । पुत्या वा कथमयुक्तं निमित्त आह ) । २० नानादे: संसारस्यादिजेन्माच्यते किं तहेि प्रतिवस्त् हि जन्मंवादिरिति । इदम: संनिहितावचनत्वात्प्रत्यक्षमावपरामशित्वमाशङ्कय| । सर्वस्य जगता न शादेरनादित्वात्तचारु षष्ठोति । वियदधिकरणतान्यायात्तस्याप्य "**स्ति जन्मा जगता जन्मादेर्वा ब्रह्मासम्बन्धात्र नत्रणत्वमित्या शङ्कयाह यत इति । व्याख्यातमेत्तदधस्तात् । एवं सूचयदानि व्याख्याय प्रय मसूचाद् ब्रह्मपदानुषङ्गण तच्छब्दाध्याहारेण च वाक्यार्थमाहं अस्य जगत


द्रव्यादिति नास्ति १-५ पु + ब्रचलनचणमित् ि३-५ पु- णा | परामर्शत्वमयुक्तमित्याशङ्गेति ३ पु. पा । तत्रापीति ५ पु. या “ ट्टस्य ६४ । १ः

व्या . मू* अ• २ षा' ३ मू. ९ ।

५०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

इत्यादिना भाष्येण । तद्रतैर्विशेषणैर्लक्षणे ऽतिव्या:ि परियितइत्याह स्यादेतादित्यादिना । स्वभाव एव नियन्तेति स्वभावपते यदृच्छापक्षस्तु न किं चिनियामकमस्तीति । व्यासेधाति प्रतिषेधति । उत्पत्ते: प्रागसत् कथं बुट्टावालेखनमत आह अत एवेति । यदसदिति प्रसिद्ध तद् बुद्धा रुटरूपेण सदेव अन्यथा तुरङ्गशृङ्गवत् कर्मत्वनिष्टैशायेगादिति सत्कार्यवा द१चेदितेन स्यादशेषभूतत्वात् वैश्वानरं द्वादशकपालं निर्बपेत्युचे जाते इत्यु पक्रम्य यस्मिन् जातगतामिटिं निर्बपत् िपूत् एव स तेजस्त्र्यन्नाद इन्द्रियावी पशुमान् भवतीत् िप्रयते । तच किं पूत्वादि पितुः फल्नमुत्त पुचस्येति संदेहे यस्मिनु जाते निर्वपतिः स पूत इति जातगामित्वेन फलाम्लानात् फलभे। यत्वफल्भागिने। न ग्रेरणेति । तन्न । पूतत्वादिगुणवत्युचवत्तयैव पितु तृजीवानां सृज्यत्वेन निर्देशात् जगत्कर्तृत्वायेोग्यताक्ता ।

मनस्तापीति । जगतस्तान् प्रति कार्यत्वायेग्यतेत्ति विशेयणद्वयेन जीवकर्तृकत्वनिषेध: । व्याकृतस्य इत्यनेनानभिव्यक्तीजावस्थजगतेो ऽभिव्य त्यभधानादणच: प्रागसट् इद्यणुकादारभन्तइति सातव्युदास: । शेषं विशटं| टीकायाम् । तदेव लिनक्तयेिपित्जगादोनिब्रह्मसजातीयतया परभ्रमपरिक ल्पितप्रधानाटेस्तविधजगत्प्रक्रांत्त्विं ब्रह्म व्यवछिनति । विजातीयात्पयन: कृत्तित्वस्य सिद्ध लक्षणत्वम् । धर्मेलक्षणेति । धर्म इति लक्षणमित्ि अश्वस्यति चीणि लक्षणानि यस्य परिणामस्य स तथेाप्त भेवर्तीति । धर्मपरिणामं विवृणेति धमिषेणो हीति । कनकादेर्धर्मिणे।


जाते एतामिप्टिं निर्दयतीति ३ पुः पा. । सुममाम्नात ३ यु' पा

$ फलभागित्वेनेति

५१
फलसंयोगाधिकणाम् । ब्रह्मलक्षणाग्रन्थः ।

धर्मस्ररूपपरिणामेा नाम मुकुट "कटकादिरिति सांख्य झया । तच निरुप्यमाणे राणामयुदाहरति एवामिति । प्रत्युत्पन्नत्वं वर्तमानत्वं कटकादिक्रायैस्य ६६ । १७ वप्रान्त्वातीतत्वभविव्यत्वरूपे नाणयरिणाम: से ऽप्युत्पत्तिरित्यर्थः । अवस्थायरिणाममुदाहरति एवमवस्थेति । अतीतादेरेवार्तीतत्वासीत्तत्त रत्वात्तत्तत्वमत्वादिरूपे नवपुराणत्वाद्यापत्तिरवस्थापरिणामे नाम स चेत्प न मूलकारणेति । पुरुयाणां श्रुतिमन्तरेणार्तीन्द्रियार्थे दर्शनसामथ्र्याभा वाटल्यथ्य गृौता इति शङ्कापनुत्तये येत्यतिब्रह्मणे यतेो वेति वाक्ये जायन्त इत्युत्य विशन्तीत्युक्तस्तउत्यत्यादय: सूचे गृह्यन्तइत् िभाध्याथै: । तवोत्पत्तिमाचा उत्पत्तिमात्रामिति । उत्पादकत्वं निमिते ऽपि दृष्टमित्युपादानत्वसि- ६७ । ८ ट्यै लयाश्रयत्वमुक्तमित्यर्थः । नन्वेवमपि लयाधारत्वादेवापादानत्वं टानत्वमेव न कुलनष्धमेत्तयेत्तं किं तु ग्र कृ त्वष्काराभेदन्यायेनाद्वत्तसिद्धये एवं च भवतु ब्रहह्म जगत उपादानमधिष्ठात्ता तु उत्पत्तिस्थित्योरन्य: स्यात् कुम्भकार इव कुम्भस्योत्यतौ राजेव च राज्यस्येन्ची|ि मा शङ्गीत्युत्पत्तिस्थिति यहणमिति । लदतणाख्यकेवल्नव्यतिरेक्यनुमानादेव प्रतिज्ञात्ब्रह्मभप्रमितेः शास्त्र नाय वेदान्तविचार आरभ्यतइति प्रतिज्ञायां विशेषणत्वेन ब्रह्म विषय इति प्रतिज्ञाविषयस्येत्युक्तम् । लवतरां हि सिद्धम्य वस्तुना भेदमवगमयति ईदृशं


लच्यस्यालक्याद् व्यावृत्तोति ३ पुः पाः । $ स्याग्रत्वमिति १ पु. प्रा. स्यिति ल पाश्रयत्वमिति ३ पुः पाः । | राज्यfस्यत्ताविति ३ पु• पाः । ८ 99

। १३

५२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

तदिति तत्स्वरूपं वा न सत्ताम् । कार्येण च कारणं किं चिदस्तीति मित्तम् । तत्त्वेकमनेकं वेत्ति संदिग्ध्यं तस्य यदैकत्वं सेत्स्यति तदा भवति तत्सर्वज्ञ कतां नीतः सम्भावना समभवन्न निर्णय: । विचिचप्रासादादीनां बहुकर्तृकत्वस्य ६० । १४ प्रायेण दृष्टत्वात्तदिदमुक्तं सम्भावनोत्क्तति । एवं च बदयमाणाधिकरण द्वयेन प्रमाणं वाच्यमित्यर्थ । एतदेवेति भाष्येण युक्तीनामासां सम्भावना हेतुत्वं दृढीक्रियतइत्याह इत्थं नामेति । नैयायिकैरपि प्रमाणादमूषां भेदे। नाज्ञायि यक्तीनाम । ततः स्तोकैवासां प्रमाणाटूनतैवं च सम्भावयन्तितरा मित्यर्थः । सुट्टद्भावेनेति । उत्तराधिकरणारम्भात् प्राक् क्षणमपि शिष्याणाम नुपपत्तिशङ्का मा भूदिति कृपयेत्यर्थ । अच नावेदविन्मनुत्त तं बृहन्तं नैषा तर्केण मतिरापनेयेत्यादिशास्त्रात्प्रागुकयुतया च वेदैकगम्यं ब्रहोत् िसमाधत्त , ॥ ३३ इत्याह परिहरन्तीति । वाक्यार्थविचारणाशब्देन शाब्दबाव उपासनास हित उक्तः परस्तादवगतिरेवेति मध्य ऽध्यवसानशब्दो न युक्त इत्याशङ्क नायं ज्ञानवचन: किं तु संस्कारसहित्यलयविक्षेपाविद्यासमाविवन इत्याह सवासनेति । वृत्तिरुपसाक्षात्कारस्याविदाध्वंसिनेा मध्ये विदद्यमानत्वं ऽपि न से ऽध्यवसानशब्देन गृहीता व्यवधानादिति । विमतं चेत्तनपूर्वकं कार्यत्वादित्यादियुक्तिः शब्दाविरोधिनी वस्तु वशेषनिद्वारणे तटुपजीविनौति वक्तव्यम् । ब्रह्मात्मत्वस्य केवलयुश्य गेचरत्वस्वाभाव्यादित्याह तदुपजीवि चेत्यपीति । यथा हि किल गन्थारदेशेभ्य आनीय चैारैरण्ये कश्चिवटुद्धचतु: निहित आपोपदेशलास्त टुपदिष्टस्य साकल्येन न गृहीतत्वात्पण्डितः स्वयमूहापेहदतमत्त्या च मेथार्षी गन्धारान् प्राप्रोत्येवं परब्रह्मण आछिदद्य विवेकदृष्टं निरुध्याऽविद्यादिर्भि संसारारण्ये निहिते। जन्तुः परमकारुणिकगुरुपदेशत: स्वस्वभावं प्रतिपद्यत्त इति भाप्यस्ययुत्यर्थः । यदुक्तं ब्रह्मणा मानान्तराविषयत्वे कुते मननमिति ६८ । ७ तचाह शब्दाविरोधिन्येति । कारणस्य सर्वज्ञत्वादिसिटौ युक्ति: शब्द मुपजीवत् िन स्वतन्त्रा । कारणस्य तत्त्वं सम्भावयन्तौतिकर्तव्यता न


ब्रह्मात्मतन्त्रस्येति ३ पु. पा

  • युक्तागेाचरस्वाभाव्यादिति १ पुः पा• । युनयगेाचरत्वादिति ३ पु• पा• ।

कारणमात्रं तु सम्भावयन्तीति २ पुः । एवं येोधितं ३ पुः । कारणमात्रस्य तत्वं सम्भा

५३
बह्मानुअभवार्था शास्त्रजिङ्नासा ।

मानान्तरमित्यर्थः । भाष्यस्यानुभवशब्दार्थमाह अन्तः करणेति । ननु क्रथं वृत्ति: प्रमाणमिति भाष्ये उत्तं निष्फलत्वादित्याशङ्क तत्कृत्ताविद्यानि तिद्वारा स्वरुपाभिव्यक्तिरुपचारात्फलमस्तीत्याह तस्येति । धर्मजिज्ञासायां श्रुत्यादय एव प्रमाणमित्ययुक्त वेदविषयश्रोचप्रत्यक्षादद्यपेक्षणादित्याशङ्क ज्ञात्त व्ये धर्मे न साक्षात्कारत्तदुपयेगियुक्तयादीनां सम्भवेो ब्रह्मजिज्ञासा तु साक्षा त्कारपयेन्तेत्याह यदयपीत्यादिना । न केवलं ब्रह्मजिज्ञासायामनुभ धादीनां सम्भ्रमः किं तु तत्वसाक्षात्कारमन्तरेणापरोक्षसंसारभ्रमनिवृत्ययेगा। तेन विना न पर्यवसानं चेत्याह अनुभवार्थेति । ब्रह्मजिज्ञासायामिति ६८ । १६ सम्यन्तं पदं षष्ठन्तत्वेन विपरिणामयानुभवावसानत्वाद् ब्रह्म.जज्ञासा या इति भाष्यं येाज्यम । अनुभवेो ऽवसाने समापो फलत्वेन यस्या: सा तधेयक्ता धर्मजिज्ञासायां त्वनुभवः कारणत्वेनेनापक्रमे उपयुक्त इत्यर्थः । इहा नुभव: स्वरूपाभिव्यक्तिर्न वृत्ति: । त्वच हेतुमाह परेति । न वृत्तिर नित्यत्वाद्विचारस्य पुष्कलं फलमित्यर्थः । तदनुभव एव त्वित्यच वृत्तिरुक्ता एवकारेण तु तत्कृताविद्यानिवृतिद्वारेण स्वरूपाभिव्यक्तिरशक्यतरेति सूचितम् । भाप्ये भूतशब्दः परमार्थवचन: । चशब्दः शङ्कानिवृत्यर्थः । व्यतिरेकः प्रपञ्चाभा वेपलक्षिततस्वरुपं तद्विषयसाक्षात्कारस्य विकल्परूपे ब्रह्मणा सह विषयवेि षयिभावरुप: सम्बन्धो ऽस्ति न तु तत्वत्त : । उक्त हीटदं प्रथमसचे वृतिवि षशत्वमपि तयैवेपिहितस्य न निरुपाधेरिति तत्र प्रस्मर्तव्यमित्यर्थः । अन्यद्याकर्तमित्यच कर्तुमित्यस्यानुषङ्ग भाष्ये कार्य: । करणापेक्षतत्वादन्यथाक्रर णस्य उदितहोम: कर्तु शक्यो ऽनुदिते त्वन्यथेति तदाह कर्तुमिति । भाप्यस्यविध्यादिशब्दानुदाहृतवाक्येषु येजयति गृहातीत्यादिना । ६९ । १३ नारं स्पृष्टा ऽस्यि सस्नेहं सवासा जलमाविशेदिति नारास्थिस्यर्शनियेध: ।

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मित्भुक् शुद्धिमाणुयात् ।

इति ब्रह्मघ्र: शवशिरसेो नारास्यो ध्वजत्वेन धारणविधि: । भाष्ये प्रतिज्ञेव भाति न हेतुरत आह एतदुक्तामिति । स्वातन्त्र्येण कर्तु समर्था ऽपि हिताहितेोपायत्वमजानन् तद्वोधकविधिनिषेधापेक्षत इत्यर्थः ।


ल्क्यस्मृ

५४'
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

अन्त:करणजझल्पनाद्वैविध्यमाह सवासनेति । जाग्रद्वासनावासितं मन एव स्वग्रजकारणां जाग्रत्संशयविपर्यया: * संस्कारसहितान्तर्बहि:करणञ्जा इत्यर्थः । ययात्रस्तुत्वं वस्त्वनुसारित्वं यासां नास्ति त्तास्तथेयाताः । न चास्त्विति । संशया न विकलपयन्ति विपयेया नान्यथयन्तीत्यर्थः । खानि इन्द्रियाणि व्यतृणटिंसितवान् पराङ् पश्यत् िलेक: । प्रत्यगात्मनस्त्वविषयत्वमिति । अप रोचतत्वात् प्रत्यगात्मप्रसिद्धिरित्यचेति । उपरिष्टात् त्र्कपाटे । उपपादितं चति । विमत्तं धौमत्कृतं कार्यत्वादित्यनुमानानेश्वरसिद्धिः । जीवजत्वेन ज्ञासिद्धेः । सर्वतदभिज्ञकर्त्तकत्वे सपत्तस्य साध्यर्हीनत्वात् । कुम्भं निर्मि तबत्तः कुम्भकारस्य चै३न्नय्योयमित्यनवबेथात्साधारणे ऽपि सिंट्टसाधन पल्लव्धरभावादमनस्कस्याप्यैश्वर्यटुपलब्धिसम्भवें तात् एव पेन वृद्धिं गृङ्गतेवनवापलव्या जगारणमाह---वनपत्नव्थिमन्त्रकउत्तं तदथै श्रुतिचयेरर्थग्रत्यभिज्ञां दर्शयति श्रुतिरिति ।

मूलच्छेदादित्यादि न्यायकणिकायां व्युदपादीति । उप कत्वस्यांव वाला अत्र चेति । जगद्विशेषणैः पूर्वनिर्णये ऽपि युिित इह निर्णयते । कारणं सद्विरानन्दः सत्यादेरुपल अभेदे वाक्यार्थसिटि: । गुणभूतपदार्थविशिष्टः प्रधानपदार्थे। हिँ वाक्वार्थः । अचोच्यते । यच पदार्थ समाझेचन विशिष्टपरत्वम् । यथा प्रकृष्टप्रकाशश्चन्द्र इत् िप्रकर्षप्रकाशद्वारा चन्द्रलक्ष्णान्न तद्वशिष्यं मानान्तराटेव तत्सिद्धेः । उपायस्तु वैशिष्टयम् अखण्डचन्द्रसिडौं । तच्चाविरोधाच्चन्द्रे ऽनुज्ञायते । सत्यादिवाक्ये त्वनन्त। द्विपद्धेर्बाध्यते वैशिष्टयम् । एवं


पर्यासा इति १ पु• जाग्रत्स्वपविपर्यया इति तै. पु

५५
ब्रह्मलक्षनणाग्रन्थः ।

त्र्प्रविशिष्टमपयोयानेकशब्दप्रकाशितम् ।
सकं वेदान्तनिष्णाता त्र्प्रखबगडं प्रतिपेदिरे ॥

ननु चन्द्रलक्षणमिदं ततश्चन्द्र इतरस्माद्विदद्यते चन्द्रगब्देन व्यव त्वविशिष्टस्य च वाक्येन प्रतिपाद्यत्वमिति । तन्न । अप्रमिते चन्द्र व्यावृत्त रनवबेथात् प्रमिते ऽपि प्रमाणान्तरात् प्रमितिलैब्णावाश्याद्वा । प्रयमे सामा न्यत: प्रमितिर्विशेषते वा । नाग्रिम: । सामान्यस्यैव व्यावृत्तिसिद्धौ चन्द्रस्य तदसिद्धिप्रसङ्गात् । न चंरम: । विशेषग्राहिप्रमाणादेव व्यावृत्ति सिद्धी लक्षणवैफल्यात् । न द्वितीय : । लक्षणवाक्याचन्ट्रप्रमतै। तस्य तचैव पयेवसाने व्यावृत्तिपरत्वानुपपत्तेः । न च चन्द्र शब्दवाच्यत्वं साध्यते अच न्द्रे चन्द्रशब्दवाच्यत्वसाधने व्याघात्तात् । प्रष्य चन्द्रत्वमप्यभिप्रेत्य चन्द्र शञ्टवाच्यत्वं साध्यते तद्देि चन्द्रत्वमेव साध्यतामवश्यापेक्षितत्वात्कृतम श्रत्वाच्यत्वकल्पनया । तस्मात्प्रकृष्टत्वे सति प्रकाशत्वमज्ञात्तचन्द्रज्ञापक्रम । अर्थाह्यावृत्यादिसिद्धिः । एवं चैतदपास्तम् एकेन पदेन यावटुक्तं तावत्ता ऽपरेणाभिधाने पर्यायत्वमधिकाभिधाने विशिष्टगृवाक्यार्थत्वाप.त्तरिति । वाच्या थैनानात्वस्यष्टत्वाल्व्यस्य चैकत्वात् । न हि चन्द्रद्वयमस्ति न च लक्षणस्य विशिष्टत्वालदयं विशिष्टं स्यात् । न हि भवति ' सामान्यवत्वे सत्यस्मट्टाहन्द्रि यग्राह्यत्वं विशिष्टमित्यनित्यत्वमपि विशिष्ट त्.हे अनित्यत्वस्येव लवणानात्म

सत्तादीनां हि जात्तीनां व्य तादात्म्यटशनात् ।
लदयव्यक्तिरपि ब्रहह्म सत्वादि न जहाति न: ॥

इह हि कल्पित्तभेटव्ययाग्तैि: सामान्यै । व्यक्तये॥ लन्यन्ते ता स्तट्रपत्वं न जहंति तरङ्गवन्ट्रानुगत्वचन्द्रत्वेन लक्यचन्द्रव्यक्तिरिव चन्द्रा त्मत्वमेवं ब्रह्ममापि माथाक्रार्यकुम्भादिकल्पित्तव्यत्यनुगतं सतथा लक्ष्यमाणं सत्त्वं न हास्यति । तया ज्ञानत्वानन्दत्वाभ्यामध्यन्त:करणवृत्युयथानलब्ध भेदचिदानन्दविशेषानुगताभ्यां लच्यमाणचिदानन्दव्यक्योरपि येाज्यम् । यया च सद्भद श्रापथिक एवं सज्ज्ञानानन्टभेदे ऽपि सत्त्वरहितज्ञाना


मा हि भूटिति २-५ यत्

. पा

५६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

नन्दयेा: शून्यत्वप्रसङ्गाद्वोधात्मत्वरहितसत्तश्च भानाभावप्रसङ्गाट् दृश्यत्वे कल्पित्वेन सत्वायेगात्सट्रोधात्मकसातिणश्च परप्रेमास्यदत्वेनानन्दस्वा भाव्यावगमादिति । तथा च कल्पित्तभेदसामान्यतदपेक्षतव्यश्चाक्रारबाधन सत्यज्ञानानन्टात्मकं ब्रह्म निश्चीयते । प्रयेोगे ऽपि सत्यादिवाक्यं विशिष्टार्थ परत्वरहितं लवणवाक्यत्वात्प्रकृष्टप्रकाशादिवाक्यवदिति । त्वया ।

उपाधिभेदभिन्नो ऽर्थे येनैक: प्रतिपाद्यते ।
तदपि स्यादखण्डायें महत्खं कुम्भणखं यथा ॥

निरंशस्य हि जीवस्याणुत्वमनन्तत्वं वा स्यात् तच नाणुत्वं सकलन देहव्यापिङ्गाटानुपलम्भप्रसङ्गाद् विभेश्च न नभेावद् द्रव्यत्वावान्तर जात्यनाधारस्येश्वरराष्ट्रदायेगात् । तस्मादनन्तब्रह्मात्मने ऽस्य परिच्छेद अप्रैपाधिक: । प्रयते च जीवस्य परस्मादैोपाधिके भेद :

यथा ह्ययं ज्योतिरात्मा विवस्वानयेो भिन्ना बहुधैके ऽनुगच्छत् । नन्वेवंभूत्ब्रह्मणः कथं जगद्योनित्वमत्त आह एतदिति । शास्त्रयेोनित्वात् ॥ ३ ॥ अच हेतुमावं प्रतिभाति नैतज्जगद्योनित्वे साध्याविशेषादित्यसङ्ग तिमाशङ्कार्थिकप्रतिज्ञया सङ्गतिमाहेत्याह सूत्रान्तरमिति । अथ वा वेदनित्यत्वाद् ब्रह्मणे विश्वयेनिता ।

शास्त्रयोनित्वात् ॥३॥

नेति शङ्कामपाकर्तृ शास्त्रयेोनित्वमुच्यते । अस्मिन्पक्षे श्रोत्पप्रतिज्ञयेव सङ्गतिः । अभ्युच्चयार्थत्वेन हेतुपैौनरुक्यं परिहरति न केवलमिति । हेत्वन्तरसमर्थनाञ्चाधिकरणान्तरत्वम् । अस्य महत् इत्यादिवाचयं ब्रह्मणे। वेदकर्तृन्वेन सर्वज्ञत्वं न साधयत्युत साथ यत्तीति वेदस्य सापेक्षतत्वप्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वपच्तमाशङ्क निराकरि ष्यते । सिट्टान्तोयक्रमभाष्यं व्याचष्ट चातुवेणयेत्यादिना । पुराणन्याय मीमांसा धर्मशास्त्रं पडङ्गानि दश विद्यास्थानानि । तया तया द्वारेतेि । स्वृष्टिवाक्यापेक्षितसर्गाद्विप्रपञ्जनद्वारा पुराणमद्वैतपरं जातिव्यक्तिलक्षणनिरूप


अत्र द्वितीयं जन्माटाधिक्ररणं समाप्तम् । तत्र जनमाटस्य यतः ३ ब्रत्येक सूत्रम् ।

+ प्रतिशब्दा नास्ति २ पु

५७
शास्त्रयेनित्वाधिकरणम् ।

णन न्याया वादकपदायशुइटयः शघापयागस्तु व्यक्त. । उक्तमथ प्रमाण यतीति । प्रचायं* भाप्यविभाग: । महत्त इत्यारभ्य ब्रहमेत्यन्तेन नि:श्व सित्युत्या विभुत्वहेतूपकृतया ब्रह्मकार्यं वेद इत्युक्तम् । न हीदृशस्येत्या रभ्यास्तीत्यन्तेन व्यतिरेकमुखेन सर्वज्ञत्वप्रतिज्ञा । यदित्यादिना लेने के इत्यन्तेन व्यारुित्तेति । विस्तरत्वं शास्त्रविशेषणं व्यायनुपयेगाद् व्यर्थ मित्याशङ्क महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यविषयत्वभ्रमनिवृत्ति: प्रये जनर्मित्याह विस्तरार्थमिति । यस्मादित्यस्य तस्येत्यनेन व्यवहितेन संबन्धमाह चेदस्येति । इदमिहानुमानम् । ब्रह्म वेदविषयादधिकविषयज्ञ ७३ । ९ तत्कर्तृत्वाद्यो यद्वाक्यप्रमाणकर्ता स तद्विषयादधिकविषयज्ञो यया पाणि निरिति । सर्वावभासकवेदकर्तृत्वेन पक्षधर्मताब्बलात्सर्वज्ञत्वसिटुिरिति । यद्वा ऽयं घट एतदन्यासर्ववित्कर्तृकत्वानधिकरणैतदन्यावेदत्वानधिकर रणासकर्तकान्य: घटत्वाद् घटान्तरवदिति । ईक्षणादिप्रयत्रापेक्षणादप्रयत्रशब्द सैाकर्यापेक्ष इत्याह ईषदिति । अधुना पूर्वपन्नम् आशङ्कय निराक्रियते । कर्तृमत्वेन वेदस्य सापेक्षतत्वं वदन् प्रष्टव्यः । सापेक्षता किं पुरुषनिर्वत्र्यत्व माचादभिनवानुपूर्वििवरचनाद्वा मानान्तरोपनव्धार्थविषयवचनरचनाद्वा क्रति पयकालविरचित्तसर्वसंप्रदायस्य वेदस्यैक्रपुरुषान्निःसरणाद्वा । नाद्यस्तवापि संमत्तत्वादित्याह ये ऽपि तावदिति । व्यक्तिरभिव्यक्ति: । द्वितीये क्रमान्यत्वमाचमभिनवत्वं विसदृशक्रमत्वं वा । आद्यो भवद्भिरप्यङ्गीकृत : । चरमस्तु नास्माभिरपि स्वीकृत इत्याह तस्मान्नृत्तेति । तृतीयस्त्वनभ्यु पगमनिरस्त इत्याह वैयासिकं त्विति । अनुवर्तमाना आचतत्तइत्यनु यङ्गः । ननु विवर्त्तत्वे वेदान्तानां यादृच्छिक्रत्वा पात्र क्रमनियम: स्यात् चाह यथा हीति । सर्वज्ञस्य सर्वगतेब्रह्मणे नेपाध्यायवत् क्रमानुरेथे। युक्त इति । तचाह यथात्रेतिं । ७४

मन्त्रो हीन: स्वरते वर्णता वा मिथ्याप्रयुक्तो न तदर्यमाह ।

स वाग्वजो यजमानं हिनस्ति यथेन्द्रशचुः स्वरता ऽपराथात् ॥ इति प्रयते ।


प्राणिनीयशिदतायाम् ।

+ कालरचिते इति २ पुः ।

५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

चतुर्थे निराकरोति न चैकस्येति । सर्वदा संप्रदायाविच्छेदमि चच्छद्भिरपि संप्रदायप्रवर्तकेष्वाश्वास आस्येय: स वरमेकस्मिन्नेव ब्रह्मण्यवग तसार्वज्ञये कृन्त इति भावः । ननु न वयमीश्वरं पश्याम: कथं तत्कर्तृके ७५ । ५ वेदे विश्वासस्तवाह सर्गादिभुवामिति ।

वेदान्ता ब्रह्मणि प्रमाणं न वेत्ति सिडटुवस्तुबेोधात्फलभावाभावाभ्यां सिद्टुं स्रपादिहीनं वस्तु बाधयते। वाक्यस्य मानान्तरसापेच्तत्वाऽनग्रेच्तत्वाभ्यां वा संशये पूर्वाधिकरणद्वितीयवणैकेनापिक सङ्गतिम् उवा पूर्वपदभाष्यं व्य। च किमाक्षेपइत्यादिना । कथमिति यमुप्रत्ययान्त: किंशब्द आक्षेपे । जै. मनिसूचोपन्यासा न व्युत्थितसिद्धान्तिविश्रम्भाथापि तु दृढपूर्वपक्षनिरासार्थ सिद्धान्तावश्यारम्भायेत्याह पारमर्षति । अभिधेयभावे ऽनुभवविरोधान्न युक्तो वतुमित्याह श्रानर्थक्यं चेति । भाष्ये पैौनस्तयमाशङ्क संग्रहवि वरगात्वमाह श्रत इत्यादीति । वान्तमिति । उपासनादिक्रियान्तरवि थानार्थत्वं वत्येत्तदन्तमित्यर्थः । ननु किमिति वेदान्तानामथैवाटवद्विधि घदैकवाक्यत्वा मन्त्रवत्पार्थाय्र्यमस्त्वित्याशङ्क तर्हि तद्वद्विधिभर्वाक्यैऋत्र। ऋयत्ता स्यादित्याह भाष्यकारो मन्त्राणां वेति । ५८ इषे त्वेत्यच छिनी त्यथ्याहराच्छाखाच्छेद: क्रिया भाति ऋ चिा ग्निट्रेत्यादौ तत्साधनं देवतादीति । मन्त्राश्च श्रुत्यादिभि: झतै। विनि युक्ता: । ते किमुच्चारणमाचे दृष्टं कुर्वन्त: क्रतावुपकुर्वन्त्युत दृष्टनैवार्य प्रक्राशनेनेति संदेहः । तच न तावट् दृष्टार्थत्वमेव मन्त्राणां शक्यं वकुमुपाया न्तरेणापि मन्त्रार्थेल्य स्वाध्यायकालावगत्तस्य चिन्तादिना प्रयेगसमये स्मृत्ति सम्भवात्तावन्माचार्थत्वे मन्त्राणां नित्यवदाम्नानवैयथ्र्यात् । अथ तु मन्त्रे रेबा|र्यप्रत्यायननियमाददृष्टं कल्येत तटुचारणादेव कल्यतां तस्य पुंत्र्या पारगोचरत्वात्स्वव्यापारे च पुरुषस्य नियेागातच च फलाकाङ्कणादिति प्रापय्य प्रमाणलक्षणे राट्टान्तिम्


ससंप्रदायेति १ पु• । सर्वथासंप्रदायेति २ पु. पाठः । + शाखां छिनत्तोत् ि१ पुः पाठः । ३ पु. तै. पु. च एवमेवासीत्यरमुपरितनः पाठस्तत्र

  • शाखाभेद इति १ पु. पा

$ क्व चित् क्व चिच्चेति = पु. पा• ।। ऋष्यनुमन्त्ररेवेति पाठः २ पु

५९
वेदान्तानां न विधिपरत्वमु ।

यस्य दृष्ट न लभ्यत त्स्यादृष्टप्रक्रकल्पना ।
लभ्यते ऽधैस्मृतिष्ठा मन्त्राचारणतस्त्विह ।
अथैस्मृति: प्रयेगाथै प्रयेोगाच्च फलेनादय: ।
इति दृष्टार्थसंपत्तौ नादृष्टमिह कल्प्यते ॥

३६. कल्यते । तस्माद्वष्टादृष्टार्था मन्त्रा" इति । उत्पत्तिविधेरिति । अधिका ७६ । ११ रविधितः प्रवृत्तिलाभाटुत्यतिविथिरज्ञात्कर्मस्वरुपबेधपर इत्यर्थः । अना गतांते । भावे भावना तद्विषय: सवा विधि : । यत: स उत्पाद्य उत्या दद्यत्वे हेतुरनागत्तत्वम् । अधिकार: फलसम्बन्धबेथनम् । विनियेगे। ऽच क्रियाया: फलशेपत्वज्ञापनम् । प्रये । ऽनुष्ठापनम् । कर्मस्वरुपज्ञान मुत्पत्ति: । फलसम्बन्ध: क्रियाया न शेषत्वमन्तरेण त्च नानुष्ठानं विना अनुष्ठानं च नाज्ञाते इत्यविनाभावः । सिटं दत्यव्यापारानपेतं फलमार सर्वेषामविनाभावे सर्वेच संहरति यथेति । सर्वविधिपूत्पत्यादय: प्रत्तीयन्ते अग्निहाचं जुहुयादि न चाग्निहेोचस्वरुपसत्ता बेध्या अभूद्भवति भविष्यतीत्यापत्तौ विध्युत्रखा तापातात् । तस्मादधिक्रारविधित: प्राविनियेागाद्यनुवाटेनेत्यत्तिविधि स्वरुपपरे भवति । ब्रह्मणि त्ल भावनाभावादनुवादद्यस्यापि विनियेगादेर भावात्रोत्पतिविधिरित्याह तस्मादिति । विधिपरत्वे वेदान्तानां न केवल मनुवादत्वाभावे ऽपं तु विपरीतार्थत्वं च न स्यात् पश्तान्तरे तु स्यादि त्याह एवं चेति । यादृशमिति । जीवादित्रमित्यर्थः । जीवे ब्रह्म दृष्टयारे पात्र भेदग्राहिग्रमाणविरोध इत्यर्थ । तदिति । सूचयदेोक्तां सिद्धा न्तपच्तप्रतिज्ञाम् इत्यर्थ: ॥

ततु समन्धयात् ॥ ४ ॥ सम्यगन्वय इति । तात्पर्यं सम्यक्कम । ननु शास्त्रयेनित्व द्वितीयवर्णकापसमाधानरूपमिदमधिकरणं त्च च यते। वेत् वाक्यमुदाहू + उदाहुरतीति ५ प. पा. {

  • अत्र तृतीयं शास्त्रयेनित्वाधिकरणं समाप्तम् । तत्र शास्त्रयेनित्वात् ३ इत्येक मूत्रम् ।

99 ।।

६०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

तमिह किमिति तदुपे तिम्मत आह यतेा वेति । तद् ब्रह्म सर्वज्ञमि त्यादिभाष्ये यत्त इत्यादिवाक्यप्रमेयर्कीर्त्तनात्तत् प्रमाणं बुद्धिस्यं भवतीति वेदान्तानां ब्रह्मात्मेकत्वे उपक्रमे।पसंहारैक्यं त्तात्पर्ये ७9 । १३ लिङ्गं सदृष्टान्तमाह येनेति ।

भेदलदलणे चिन्तितम्’-पैौर्णमासोबटुपांशुयाज: स्यात् । जामि वा एतदद्यज्ञस्य क्रियते यदन्वौ पुरोडाशै। उपांशुयाजमन्तरा यजति विष्णरुपांशु यष्ट-यो ऽजामित्वाय प्रजापतिरुपांशु यष्टव्यो ऽजामि त्वायाग्नीषेमावुपांशु यष्टव्यावजार्मित्वायेति यूयते । तचोपांशुयाजम न्तरा यजतीति किं समुदायानुवाद उत्तापूर्वेयागविधिरिति विशये यया ऽऽग्नेयादियागानां य एवं विद्वान् पैौर्णमासीं यजते य एवं विद्वानमा वास्यां यजतइति समुदायानुवादै । एवमिदमपि विष्ण्वादिवाक्यविहित यागानां समुदायानुवादः । तच हि विष्ण्वाद्या देवता: ग्रयन्ते । सर्वस्मै वा तदद्यज्ञाय गृह्यते यद् ध्रुवायामाज्यमिति श्रीवाज्यद्रव्यसिद्धिः । त्व्यप्र त्ययाश्च विधायका: प्रयन्ते । न त्वन्तरावाक्ये ऽस्ति द्रव्यदैवतं रूपम् यजतीति च वर्तमानापदेश: । तदुक्तम् ।

यागान् विष्णवादिसंयुक्तानु विहितानु रुयवत्तया ।
अरुपमन्तारावाक्यमगत्येवावलम्बते

इति पूर्वपक्ष: । एतदधिकरणसिद्धान्तमाह अनूचेचारिति । निरन्त रयाराग्नेयाग्नीोपेर्मीयये: पुरोडाशये: करणे आलस्यं स्यादिति देोषं सङ्कीत्यै तदपनयनार्थमुपांशुथ्याजमाज्यट्रव्यकं विधायानन्तरमजामित्वायेति तद्वि थानत्नब्थं जामित्तादेषसमाधानमुपसंहरति । अत्त: साथै यादेायक्रमेपसंहा रैकरूप्याद् एकमिदं वाक्यम् एकवाक्यत्ता चाथांशुयाजविथै । लभ्यते नेतर चानेकयागविधाविति । ननु त्व्यविहितयागानां समुदायानुवादे ऽयमिति तचाह श्रपूर्वेति । तथाहि । यष्टव्य इति कर्मप्राधान्यं विष्ण्वादिवाक्ये


स्यितमिति = पुः पाः । $ तव्यप्रत्ययेति २

• पा• ।

६१
उपांशुयाजापूर्वताधिकरणम् । वेदान्तानां न कार्यपरत्वम् ।

प्रतीयते यागस्तपसर्जनम । तच कर्मत्वमप्रथानीकृत्य यागप्राधान्यं लदत णीयं कर्मत्तया च देवत्तात्वं तत्ता गुरुत्रा कल्पना । अन्तरावाक्ये तु श्रुतं यागप्राधान्यं विधिश्च पञ्जमल्लकाररूपः । यतु रूपाभाव इति तन्न । श्रौवाज्यलाभात् । आग्नेयादीन्यागानु क्रमेणाम्नाय मन्त्रकाण्डे तत्क्रमेणैव याज्यानुवाक्या आम्नात्तास्तचोपांशुयाजस्थाने वैष्णवप्राजापत्याग्नीषेर्मीया स्तिस्रः क्टच: पठयन्ते । ताभिस्तुल्यार्थत्वन विकल्यमानाभिर्विष्ण्वादिदेव तानां समर्पित्तत्वात् । तस्मादपूर्व उपांशुयाजेजा विधेय: । विष्ण्वादिवाक्यानि त्वर्थवादा: । इत्यं महीयानुपांशुयाजेा यदस्मिन्विषणवादयेा यष्टव्या इति । एवं वाक्यान्तराणाभिति । ऐतरेयके आत्मा वा इदमेक एवेत्युपक्रम्य ७७ । १९ . स एतमेव पुरुषं ब्रह्म त्तमपश्यदिति त्तमेव ब्रह्मात्मानमभिध्याय समाप्रौ वाजसनेयके ऽप्यहं ब्रह्मास्मीत्यपक्रम्यायमात्मा ब्रहमेत्युपसंहृतम् । आथर्वणे कस्मिनु भगवेो विज्ञाते सर्वमिदं विज्ञातं भव सर्वात्मकं ब्रह्मोपक्रम्य ब्रहमैवेदममृतं पुरस्तादिति तदेव निगमितम् । वेदान्ता यदि सिट्टवस्तुपरास्तर्हि मानान्तरसापेक्षाः स्यु: पुंवाक्यवदिति पूर्वत्राद्यभिमतस्य ग्रसङ्गे हेतेा: पैौरुषेयत्वेन सेोपाधिकत्वं भाष्यगत्तापिशब्देन दद्योत्यत्तइत्याह श्रयमाभिसान्धिरिति । तस्यैबानैश्झान्तिकत्वमाह प्रत्य दादीनामपीति । वाक्यस्य सत्त: सिद्टुवस्तुपरत्वे पैरुषेयत्वापत्तिरिति साधनव्यापेिमुपाधेः शङ्कते यद्युच्यतनि । वाक्यत्वादि लिङ्गं यस्य स तया । कायेपरतायां हि वेदान्तानां न वाक्यत्वादिना सापेक्षतत्वमनुमेयं पेरुषेयत्वस्योपाधित्वादेवं न च साधनव्याििरत्याह कार्यार्थत्वइति । त्वेन याथात्म्येनाका मानान्तरायेाग्यत्वस्यासिट्टत्वात्तत्परत्वे ऽपि वेदा न्तानां पै।रुषेयत्वं सम्भवतीति समा साधनव्या:ि ततश्च दुरपवादं वाक्य त्वादिलिङ्गकं यैरुषेयत्वमित्याशयेनाह अन्न बूम इत्यादिना । किं पुन रात । कृत्येिग्यस्य कायेत्व भावायेस्यापि तत्त्वन मानान्तरयाग्यत्वाम त्यर्थः । तहह्मलेकिकं कार्यमिति शङ्कते श्रपूवामिति ३१ । तर्हि मानान्तररा- ७८ । ऽनवगते सङ्गतिग्रहायेगानिङादीनामबेथकत्वापात्त इत्याह हन्तेति ।


६२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

ननु यजेतेति युते: कार्यता भात्यते पूर्वसिद्धिरिति तचाह लेताकानु सारत इति । स्वर्गकामपदसमभिव्याहारसञ्जतकतर्कानुगृहीत्वेदादेव क्रि ७९ । १ याविलक्षणात्वै निडादीनां संबन्धग्रह इति शङ्कते स्वर्गकाम इति । अयं तकैः ऽतिप्रसङ्गीत्याह चैत्येति । कर्तृस्मरणात् स्पष्टदृष्टपैारुषेयत्वेन बुट्टा टेव च सामक्रार्यार्थत्वे वेदानामपि पैौरुषेयत्वस्य वाक्यत्वादिना ऽनुमित धिकमित्याशङ्क सिद्धायैवेदान्तेष्वपि त्वत्सममत्तः कार्यार्थत्वमनपेक्षा यामयेrजक्रमित्याह अन्यतास्त्विति । वर्तमानसंप्रयेागजप्रत्यक्षस्य कार्य रूपधर्मगेोचरत्वानुपपत्तयेंगसामथ्र्यस्यार्षीन्द्रियविषयेष्वेवातिशयकारित्वान्न धर्मस्य प्रत्यक्षता लिङ्गाद्यभावाच्च नानुमेयत्वादि । न चाज्ञाते पुंसां वचन रचना सम्भविनीति वैदिकी रचना न पैरुषेयीति न्यायकणिक्रायां व्यत्या दल न्तरगृहीतग्राहित्वमित्याशङ्क तत्त्वमसीति ब्रह्मात्मभावस्येति भाप्यशेषेण 9 । १३ परिवृत्तमित्याह न चानाधिगतेति । सर्वस्मिनुपपादितेऽर्थे भाध्यं संवाद यत्ति तादिदामिति । सिद्धार्थत्वे सत्ययुरुयार्थनिष्ठत्वं स्यादिति द्वितीय: पूर्वपक्षबीजम् । सर्वक्रेश • ड्राणादिति भाष्यस्यप्रशब्दार्टमा खेाऽयम स्याति । बाह्यानुष्ठानाऽनषेच्तमज्ञाननिवृत्यानन्दा वर्भावफलमन्ययव्यतिरोकिनि टर्शनयुगल्नद्वयप्रदर्शनपुरःसरं ब्रह्मज्ञानस्य दर्शयति एतदुक्तमित्यादिना । यैवेयकं यौबालङ्कारः । मूलघातामिति । कषादित्वादनुप्रयेग: } । सह मलेनेापहन्तीत्यर्थे । समारेरापितनिबन्धन इतेि । समारोपिता न्यम् ! बत्ता सगुणं ब्रह्म । आदिशब्दात् प्राणविशुद्धादि गृह्यते । उपा ८० । २१ सनावाक्यैकदेशमुपास्यसमध्यैकं विविनक्ति आत्मेतीति । यदवादि पूर्व पक्षिणा न कचिदपि वेदवाक्यानां विधिमन्तरेणाथैवतेति तच किं यदि वेदान्ता विधिमन्तरेण प्रमाणं तर्हयैवादा: किं न स्यारिति प्रतिबन्दी मत्ता ऽथ वा वेदवाक्यस्य सिद्धपरस्यान्यचाऽदर्शनाड्यायभावेन न वेदान्तानां सिट्टबस्तु


  1. द्वितीयमित्ति नास्ति १ पुः ।

+ समानमत् इति = पु• घा। ।

६३
वेदान्तानां नानुमानादित्त: प्रामाण्यम् ।

त्यादिना । रुदत्ता यदश्रु अशोयेत तट्रजत्तमभवत्तस्माद्रजत्मदतिण्य मिति निन्टा । बर्हिषि ब:िसाध्ये यागे रजतं न देयमिति निषेधशेष इति सिद्धान्तं दर्शयन्नर्यवादानां नेपेक्षाफलत्वमित्ति ताघदाह स्वाध्या बन्दीं परिहरति न च वेदान्तेभ्य इति । ननु निषेध एव स्वनिघेथ स्यानर्थहेतुत्वान्ययानुपपत्या निन्दां कल्पयिष्यति नेत्याह तयदीति । अथैवादादेव निन्टालाभे निषेधकस्य निषेधे निन्टायां च तात्पर्य न कल्प्य मित्यर्थः ननु सेो ऽरेदीदिति वाक्ये निन्दा न भाति किं तु भूतानुवाद इत्याशङ्क मुख्याथै प्रयेाञ्जनाभावानन्दा नव्यत्तइत्याङ्क लक्ष्यमाणेति । द्वितीयमुद्राव्य निषेधति ननु विध्यसैसस्पर्शिन इत्यादिना । तच्च स्वत , 1 ३३ इत्युपपादितं न्यायकणिकायामित्यर्थः । ननु प्रमाया: कार्येण प्रमाणानां तज्जनकन्वमनुमेयं कथं नानुमानगम्यमिति भाप्यमित्याशङ्कयाह यद्य पीति । कार्यार्थापत्यपरपयेयानुमानेन मानान्तरेण वा प्रमा नेात्पद्यते किं तूदित्तायां तस्यामनुमानं प्रवतंत्इत्यर्थः । प्रमाणान्तरं तावदऐच्यमाणं न दृश्यते । एतदर्थापयत्यपेतणे टूषणमाह नापीति । अपेदयतइत्यनुषङ्गः । उत्पन्नायां प्रमायां प्रमाणानां प्रमाज्जनकत्वस्यानुमानं तत्तश्च प्रमेत्पत्तिरिति परस्पराश्रयप्रसङ्गः । शास्त्रप्रामाण्यमनुमानगम्यत्वेन न भवतीति च भाष्यार्थी न पन्नरनमानेन ज्ञेयमिति । कायेविरहिवेदान्तेभ्य: प्रमा यदद्यत्पदद्यते तटा स्वत: परतेा वेत्ति चिन्ता न तूत्पद्यतइत्यत्त प्राह दृगिति । सिटे ब्रह्मणि वेदान्तेभ्य: प्रमेत्यत्तिरनुभवसिद्धेत्यर्थः । यद्यनुभवसिटा ऽप्यन्यच सिद्धार्थार्थवादादावदर्शनादपहूयेत तदा ऽतिप्रसङ्ग इत्याह अन्यथाति । ८२ । ऽ एवं तावत्सिद्धेर्ये ऽपि प्रमाणान्तरपरतन्त्राणां पैौरुषेयवाक्यानामङ्गीकृत्य प्रामाण्यं वेदान्तेषु क्रियाविषयत्तामन्तरेण नेरपेदयपुरुषार्थपर्यवसाने न लभ्येते इति मत्तं ब्रह्मात्मेक्यस्य प्रमाणान्तरागम्यत्वेन तटवगममाचायत्प्रयेजन लाभेन च परागुदत्' । इदानीं कायान्वितएवार्थे पदसङ्गतिग्रहेण सिद्धं


६४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

वस्तु न शब्दप्रमेयमिति वेदान्तानुपासननियेोगपरान् ये मन्यते तन्मतेन ८२ । ११ पर्वपक्षमाह श्रज्ञातेति । अथ वा ऽरोपित्तब्रह्मभावस्य जीवस्योपास्तएरा वेदान्ता न ब्रह्मात्मत्वे प्रमाणमिति पूर्वे: पत: ।

अयं तु सन्तु वेदान्ता मानं ब्रह्मात्मवस्तुनि ।
किं तु ज्ञानविधिद्वारेत्येष भेदः प्रतीयत्ताम् ॥

अत एव भाष्यं यदद्यपि शास्त्रप्रमाणवकं ब्रह्मति । अत्तः कायेविषया द्वाक्याद् ब्रह्मनिश्चय इति प्रतिज्ञासामथ्र्यादेव न सिद्धार्थादिति लभ्यते । तच हेतुः सिद्धे वस्तुन्यज्ञात्सङ्गतित्वेति । यच वृद्धप्रयुक्तशब्दविषयत्वं तच सङ्गति: शब्दस्य गृह्यते सिद्धे तु तह्यावर्तमानं स्वव्याप्यं सङ्गतियहं व्यावर्त्त , ॥ १४ यतीत्यभिप्रेत्याह यन् हीति । लेताकेनेति । वृटैः प्रयेोगव्यापकवक्तृवि वक्ताश्रोतृप्रतिपत्तीच्छयेरभाधात्सिद्धे प्रयेगाभावमाह न चेति । रूपमात्रं वस्तुमाचम् । सर्वपदानां कार्यार्थत्वे सति पर्यायत्वमाशङ्कयाह तत्र किं चि दिति । कार्यार्थः कार्यशेष । अच प्रयेग: । गे।पादं न कायैनन्विते गात्वे एवं सर्वच सिद्धे वस्तुन्युत्तमवृट्टस्य शब्दप्रयेगाभावमुका मध्यमवृट्टप्रवृत्तेवर्युत्पत्तिलिङ्गभूतायास्त चाभावाच्च तच न व्युत्पत्तिरित्याह अपि चेति । शास्त्रत्वेनेत्यादिहेतून् व्याचष्ट श्रापि चेत्यादिना । न च रज्जुरिति । नकारो ऽयं सांसारिक धर्माणां न च निवृत्तिरिति उपरि सम्बन्धनीय: । यथाकथं चिदिति । सिटुपदार्थसंसर्गस्य नियेगाविनाभावादिहापि मा भैर्षीरिति नियेागं कलय यित्वा ऽन्यपरादेव वाक्यात्सिद्धट्ररुपायेनिश्चय इत्यर्थः । किं त्विति: । आत्मप्रतिपत्तिर्विषये ऽवच्छेदकेो यस्य तत्तथा । ननु नियेोगे पूर्वमिति प्रभाकरैर्वाक्यार्था वणर्यते स क्रिमन्य राव कार्य नेत्याह तचेति । कार्यप रेयो वेदान्तेभ्य: कथं वस्तुसिद्धिरित्याशङ्क विथ्यादेतेपलदवणेोपादानप्रमाणा 9) । १८ दित्याह न चेति । स्वप्रतीत्यपाधित्वेन विषयस्य स्वनिर्वर्त्तकत्वन कर रणस्य । कायै स्वावच्छेदकज्ञाननिरूपणाय ज्ञायमानमात्मानमपेक्षते चेत्तर्हि


शुब्टमेयमिति २-३ प. पा + पूर्वत्र पूर्यः यद्ध इति १ पुः । पूर्वयक्ष इत्येव ३ पु

  • इदं १-३-४-पुस्तकेषु न ट्रश्यते ।
    ६५
    वेदान्तानां शास्त्रत्वनिरूपणम् ।

न श्रौत्तत्वमात्मन इत्याशङ्क विध्यातिप्रस्य श्रौतत्वे गुरुसंमत्मिाह यथा ८३ । २३ ऽऽहुरिति । तात्सिडयथै विधेयसिटुथैमु । उपादायत इत्यस्य व्या ख्यानम् आक्षिप्यते इति । ज्ञानस्य प्रमात्वात्प्रत्यदतवन्न विथेयत्ता आत्म नश्च नित्यत्वात्तदयेग इत्याशङ्कयाह विधेयता चेति । ज्ञानमिहापासनं तच क्रियेत्यनुष्टयम् । आत्मनस्तु स्वरुपसत्ताविनिश्चित्तिरज्ञातज्ञनिर्विधेथयतेति न विरोथ इत्यर्थः । ननु वाग्थेनूपास्त्यादाविवारोप्यस्य विधेयर्थीविषयत्वं विकं न स्याटत आह श्रारेापितेति । ब्रह्मास्मीति ज्ञाने यादृगर्थे। भाति तद्भाव आरोपितेता यस्य स तया । तस्यान्यस्य ज्ञाननिरुपकत्वे तेन प्रतिभासमानार्थेन तज् ज्ञानं निरूपितं न स्यात् । न च सत्यां गतैः युक्त आरोप इति । इयं च प्रतिपत्तिविधिविषयत्येति भाष्यस्य व्याख्या । प्रति पत्तिविधर्नियेगस्य विषयभूत्तप्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयत्येति भा याध्य एवमाहवनीयादये ऽपीति । यदाहवनीये जुहुर्तीति विहिते ८४ । १० क आहवनीय इति वौदायां वसन्ते ब्राह्मणे ऽग्नीनादर्थीतेत्यादिविधिर्भि संस्कारविशिष्टो ऽग्निराहवनीये गम्यते तथा पूर्वदेवत्तास्वर्गादिकं विधिपरे णैव शास्त्रेण समथ्र्यते । श्लोकेाक्तहेतुद्वयं भाग्येण सङ्गमयति प्रवृत्तिनिवृ त्तिपरस्येति । तढ़तानामिति सूचोदाहरणेन कार्यान्विते ऽर्थे शब्दसङ्ग तिर्न सिटु इत्युक्तम् । आम्नायस्येत्येतद्विहायेतरवाक्यै: प्रवृत्यादिपरस्य शास्त्रत्वमुक्तम् । तेन तु सिद्धरुपपरस्य न शास्त्रत्वमुक्तम् | । त्स्य वेदस्य कर्मावबेाथा नियेोगज्ञानं दृष्टं प्रयेोजनं चेदनासूचेषा चादनेति शब्देन क्रियाया नियेगस्यानुष्ठापक्र वचनमाहुरिति । तत्तेषु पदार्थेषु भूतानां वर्त्तमानानां क्रिया कायै तदर्थत्वेन समाम्नाय: समुचारणमित्यर्थः । न चेतिt । नियेागस्य स्वफ्रीयत्वेन बेट्टारं नियेाज्यम् अधिकारिणं कर्मणि स्वामिनं तचव कर्तारम् अनुष्ठातारम् इति ! नियेाज्यभेदे नियेाज्यविशेषः । अमृत- , । १५


$ शास्त्रत्वमित्युक्तमिति २-३ प. पा | शास्त्रत्वमित्युक्तमित्यत्रापि पूर्ववत् पाठः २-३ पु

३ पुस्तकयेार्न दृश्यते

६६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

त्वक्राम इति अप्रवणान्नियेाज्यासिट्टिमाशङ्कयाह ब्रह्म वेदेातेि । भवत्ताति सिद्धरुपेणावगत्तस्य फल्नस्य साध्यत्वाभिव्यत्यर्थमेवंकामशब्दवाच्यनियेाज्यवि शेषाकाङ्कायां विपरिणामेन ब्रह्म बुभूषुर्विदद्यादिति वाक्यार्थः स्यादित्यर्थ ८४ । १८

रात्रिसत्रेति । चतुर्थ चिन्तितम्-क्रतै। फलार्थवादभङ्गवत्काप्र्णा जिनि:* । प्रतितिष्ठन्ति ह वा यणतारार्चीस्पयन्तीति प्रयते । तच राचिशब्देना ऽयुजेत्तिरित्यादिवाक्यविहिता: सेोमयागविशेषा उचयन्ते । किमच स्वर्ग एवाधिकारिविशेषणमुत्त प्रतिष्ठति संशय: । तचैवंकाम इत्यप्रवणाद्विथिशक्तिल भय: स्वर्ग एव विशेषणं संदेहे हि वाक्यशेषस्वीकारो न निश्चये । निश्चितश्चेह सर्वाभिलषित: स्वर्गे विधिसामथ्र्यान्नियेञ्जघविशेषणम् । या तु प्रतिष्ठाविषय श्रुति: सा ऽपि लक्षणया स्वर्गपरैव कल्प्यतइति प्रायं क्रतै। राचिसचादै। न प्रतिष्ठादि विवतित्तमित्येतावन्माचेणाङ्गवदिति सूचे प्रयाजाद्यङ्गफलार्थवादेादा हरणं न तु तद्वत् पदार्थत्वमस्ति राचिसचाणाम् । णवं प्राग् उच्यते । फल माचेयेा निर्देशादयुतैो ह्यनुमानं स्यात् । प्रतिष्ठाफलस्य निद्वैशात्तदेवाधि कारिविशेषणम् । यतु विधिशतया स्वर्ग इति । तन्न । मुख्यार्थश्रुतिपदानुगु एयन वाथशत्का ययवासत्तायामानुमानकस्वगक्रकल्पनानवकाशात् । तस्मा द्वाक्यशेयस्यमेव फलमिति ।

स्वर्गो ऽथैस्तत्परतयेत्यर्थः । यद्यपि ब्रह्मभवनस्य फलत्वे ऽप्येवङ्काम इति लवणा ऽस्तौति परोक्तवृत्तिा तुल्या तयापि श्रुतं ब्रह्मभवनं न हीयते हीयते तु पूर्वेपते । तदिदमुक्तम् अत्यन्तेति ।

पिण्डपितृयज्ञन्याये ऽनुक्रम्यते । चतुर्थे एव निरणायेि-पितृयज्ञ स्वकाल्नत्वादनङ्ग स्यात् । अमावास्यायामपराहे पिण्डपितृयज्ञेन चरन्तीत्य चानारभ्यार्थीतवाक्ये श्रुत: पिण्डपितृयज्ञः क्रत्वर्थ: पुरुषार्थौ वेत्ति संशये कर्मवाच्यमावास्याशब्दसमभिव्याहारात्तदङ्गत्वम् । यद्यपि कालस्यापि साधा


ण्डिपितृयज्ञः स्थिरोदाहरणत्वेनेादादृत्तः-इति २-तै पुस्तक्रयेरधिके ग्रन्यः पिण्डुपितृय

इतन्यायेनेत्यादि भामतीयन्यव्याख्यारूप । भा. ए. ८४ • १६ ।

६२
राचिसचन्याय: । पिण्डपितृयज्ञस्य स्वगेफलकत्वम् ।

रणे ऽयं शब्दस्तथापि फलकल्पनापरिहाराय कर्मवाच्येव । अत: क्रत्वर्थे इति प्रामे सिद्धान्त: । कालकर्मसाधारणे ऽप्यमावास्याशब्देो ऽपराङ्गशब्दस मानाधिकृत् इह कालयर एव । न च साधारण्यम् । काले रुपठत्वात्कर्मणि च तत्सम्बन्धेन लाक्षणिक्रत्वात् । तस्मात्कर्मसमभिव्याहाराभावाद्विश्वजि न्यायेन" स्वगेकामनियेाज्यकल्पनयण स्वर्गफल: पिण्डपितृयज्ञ इति ।

ननु ज्ञानविधिर्यदि ब्रह्मभावफल: कथं तर्हि भाध्ये ऽमृतत्वकाम स्येत्युक्त तचाह ब्रह्मभावश्चेति । अमृतत्वशब्देनां ब्रह्मभावनिर्देशस्य ८४ । २१ प्रयेाजनमाह अमृतत्वं चेति । प्रच भाष्यकारेण ब्रह्मज्ञानं विधेयमिति निटेंशाट् ट्रष्टव्य इति विध्युदाहृतेश्च प्रमाणज्ञानविध्यङ्गीकारेण पूर्वपक्ष इति भ्रम: स्यात् तन्निवर्तयति अत्र चेत्यादिना । दृशेरिति । द्रष्टव्य इति वाक्योपात्तदृशिधातारुपलब्धिवचनत्वेनेापासनाऽनभिधायकत्वादित्यर्थः । स्वाध्यायविधेरर्थावबेधपर्यन्तत्वातेनैव श्रवणजन्यज्ञानस्य प्रापित्तत्वादित्य

। भावनया ऽधेयं जन्यं वैशद यस्य तत्प्रत्यदतं तथा ।

वाजिनमवादिति । यया ऽमिवार्थविहितदध्यानयनाद्वाजिनमप्रयोज- ८५ । ६ कमानुपङ्गिकतया जायते णवमदृष्टरूपामृतत्वाय विहिताटुपासनात्साक्षात्कारे नान्तरीयकत्तया जायतइति त्तदुत्यादनं न विधेयमित्यर्थ ।

चतुर्थे स्थितम्-णक्रनिध्यते: सर्व समं स्यात् । त्तग्रे पयसि दध्या नयति सा वैश्वदेत्र्यामिंदता वाजिभ्यो वाजिनमित्ति प्रयते । तच संशय : । । क्रिमामिदतेव दध्यानयनं प्रयुञ्जीतेत वाजिनमपीति । तचेकस्माट्टध्यानयना त्ययस: सकाशादामिदतावाजिनयेर्निप्पते: सर्वमामिदतादि प्रयेजकं स्यादिति प्राप्रे सिंट्टान्त: । संसर्गरसनिष्यतेरामिदता वा प्रधानं स्यात् । । अच हि दधिसंस्टं पय एव प्रकृतं देवतासंबन्धि निर्टिश्यते सा वैश्वदेवीति । न पुनस्तत्ता निष्पत्रं किं चित्तच नयतेर्द्धिकर्मकत्वाद्यत्प्रति दथ्यार्नीयते त्य आनयनस्य संस्कार्यम्* । संस्कार्यमेव प्रयेजकम् । सस्कृत्स्य च पयस


+ ज्ञानविधेर्थटि त्रात्मभावः फलमिति २ पुः पा• । * अम्लशब्देनेति २ पुः पा• । संदेह इति २-ते. पु. या

संस्कार्यमिति २ पुः नास्ति ।

५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

आमिदात्वात् तस्याश्च स्त्रीत्वात्स्त्रीलङ्गमविरुद्धम् । ननु यदि दधिसं स्कृतं पय एव रूपभेदे ऽप्यामिंदवा भूत्वा दध्यानयनं प्रयुञ्जीत तर्हि वाजिन मपि दथिसंयुक्त य एवेति किं न प्रयुञ्जीत । नेत्युच्यते । संसर्गरसनिष्यते दथिसंस्रष्टस्य पयसे येा रसः तस्यामितायामुपलम्भाटूपभेदे ऽपि त्स्यामस्ति संस्ट्ठं यय इति अनुर्मीयते । रूपाभेटे ऽपि तक्रययसेरिव रसभेदेोपलम्भाट् न वाजिने तस्य कटुतिक्तरसत्वादित्ति हेतुद्वयविवरणेन पूर्वकृतेनेत्र ८५ । १0 यन्यस्य व्याख्यात्तत्वमाह अथवत्तयात ।

वेदान्ता यद्युपासां विदधति विधिसंशोधिमीमांसयैव
प्राच्या तर्हीतरितार्था इति विफलमिदं ब्रह्मजिज्ञासनं स्यात् ।
अप्यत्युच्चातिनीचेा जनिमृत्तिभयभागु वैथर्थसाध्यमेत
कर्मत्ये: स्वर्गपश्वाद्यत्तिमथुरफलैः केा ऽपराध: कृते। नः ॥

कालमित्तत्तया तत्साध्यफलनमपि सातिशयमनित्यं च स्यादते न विधिय रत्वं वेदान्तानामिति तात्पर्यम् अत्ता न कर्त्तव्यशेषत्वेन ब्रह्मोपदेशे , । १४ युक्त इत्यन्तस्य भाष्यस्य दर्शयति पुण्यापुण्येत्यादिना । भाष्ये यद्वि धया जिज्ञासेति धर्मस्य प्रावि तन्त्रे विचारितत्वोक्तिरुपास्तेरपि विहिताया पास्तिफलभागसमाप्रावधर्मफलं भाक्तव्यमिति दर्शनाय । चेादनाल्नच्क्षणत्वो क्तिर्यगवद्विहिताधास्तेषैर्मत्वायै । एवं शरीरवागित्यादिविशेषणानि कर्म फलवटुपास्तिफलस्य शरीरोपभाग्यत्वादि प्रसञ्जयितुम् । सम्पत्त्यनेनास्मा लोकादमुं लेकमिति सम्यात्त: । कामे दृष्टं श्रोतम् । पूतं स्मात् वाप्यादि । दत्तं दानमिति । श्रात्यन्तिकामिति । देवदत्तस्यात्यन्तिकमशरीरत्वं देव पलतितं स्वरुपमिति यावत् । विधयेपास्तिाबादिनं प्रति तत्फलस्य मातस्य । १९ नित्यत्वादिप्रसञ्जनमिष्टप्रसङ्ग इत्याशङ्कह एतदुक्तांमांत । उपास्तिविधे: फलं ब्रह्मात्मत्वमुताविद्यानिवृत्तिर्विद्योदये बेवि बिक्रल्य क्रमेण निराकरोति


६९
विश्वजिन्याय: ।

त्वया ऽपीत्यादिना । उपासनाऽपूर्वमपि चेत:सहकार्यतश्च विध्यवकाश ८५ । २० इत्यर्थः । ऐहिकस्य मटेनसुखवन्न विधिफलत्वमित्याशङ्कयाह दृष्टं चांते । कारीर्यादिनियेगा इन् जन्मनि नियत्सस्यटुदिफला: चिचादि नियेगफलं पश्वादि भुवि भाग्यमर्पोह वा जन्मान्तरे वा भवति । तत्कार्यामिति । तटपूर्वकर्तव्यत्वेनावबेद्धं नार्हतीत्यर्थः । अपूर्वं चेत्र साक्षात्कारोपयेागि तहर्युपासनक्रियैव तटर्थं विधीयतां नेत्याह न च तत्काम इति ।

विश्वजिन्न्यायेनेति । विश्वजिता यजेतेत्याद्ययुताधिकारं लि ८६। १६ ङ्गप्रकरणालब्धाधिकारं चादाहरणम् । निषेधे हि सामथ्र्यात्प्रवृत्तन्निये ऽधि कारी लभ्यते अङ्गविधिषु तु प्रकरणाद् इति न चिन्त्ये ऽधिकार: । एवं सर्तीह संदेहः किं नियेोज्यो ऽध्यायितां न वेति । तच लेकेि द्वारं द्वार मित्यादं क्रियया विना कारकाभिधानाऽपयेवसानादत्ता ऽध्याहार विषयेण कार्यस्यान्विताभिधानपर्यवसानादनयाहारे प्राग् उच्यते । अचाप्य रुप्यम् । नरव्यापाररुरूपा च कृतिः सा च यथा स्वसाध्यथात्वर्थनिरुप्यैवं स्वा प्रयनरनिरुप्या । तदेवं कृते: कर्त्तयि कार्ये कृतिद्वारा संबन्थित्वेन निरुपक इति तमन्तर्भाव्यैव नियेगर्थी: । न चासावबुट्टा ऽमन: कार्येण संबन्धं स्व तस्तेन संबध्यते स्वसंबन्धिकार्यंबेड़ा च नियेाज्य इति सेो ऽध्याहार्य इति स्थिते चिन्ता किं सर्वेषामध्याहार उत्त राकस्येति । तचाऽऽविशेषात्सर्वेषा मित्ति प्राग्रे उच्यते । राकेनाक्राइशान्तेरेकस्येति । एवं स्यिते विचार: किं यस्य कस्य चिनियेाज्यस्याध्याहार उत्त स्वगेकामस्येति । त्वचाविशेषादनियम इति प्राग्रे उच्यते । स स्वर्ग: स्यात्सर्वान् प्रत्यविशिष्टत्वात् ? । स्वर्गकाम एवाध्याहार्य: । विशेषा हि गम्यते । पुरुषाणां सुखाभिलाषित्वात् । दु ट्स निवृतेरपि तचैवान्तर्भावात् । टु:खनिवृतिस्तु न सुखाऽविनाभूत्ता । सुषुपे स त्यामपि तस्यां सुखजन्मादशेनात् । अनवच्छिन्नस्य सुखस्य स्वगत्वात् तस्य


सस्याटिफला इति ३ पुः पा• । एक द्वारमिति नास्ति २ पुः । $

जे. मू* श्र- ४ या ३ सू' १५

७०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

च सर्वसुखविशेषान् प्रत्यविशिष्टत्वाद्विशेषे च मानाभावात्स्वर्ग एव नियेज्य विशेषणं स्यादिति । कृत्वा चिन्तयम् । यः सचायाबगुरेत्स विश्वजित्वा यजे तेति सचप्रवृत्तस्याबगुरणे॥परमे निमित्ते प्रायश्चित्ततया विहितत्वेन साधिक्रा रत्वादिति ।

यात्विकलेति । स्वाभाविकनित्यवान्यात्मकस्य ब्रह्मात्मत्वस्य सा ध्यत्वं व्याहतमित्यर्थः । भाष्ये कटस्यनित्यमिति विशेषणं न परिणामिव्यव छेदाय सिद्धान्ते तन्नित्यत्वासंमते: । अत्ता वैयध्यैमित्याशङ्कयाह परे हीति । परभ्रान्तिब्यैवच्छेदयेत्यर्थः । इदं तु त्यत्वे पारमार्थिकत्वं हेतूकृतं तत्तादा घटेत् यदि यत् पारमार्थिकं तदवि कृत्तमिति ब्या:ि स्यात् त्वदथं परिणाम्मिनित्यस्य भ्रमसि.टुत्वमाह परेिरणा मीति । परिणामे हि पूर्वरूपत्यागेन रुपान्तरापति : । तच पूर्वरुपस्य सर्वात्मना त्यागेन रूपान्तरोत्यतै। जात्तस्य प्राक्तनरूपत्वं व्याहृतमत्तो ऽनि त्यत्वमित्युक्त शङ्कत एकददात् । य एकदेशे नश्यति स धर्मिणः सत्रका शानि इति पते न धर्मिण: परिणामः किं त्वेकदेशस्य स चानित्य इति 29 । १५ न परिणामिनित्यत्वसिद्धिरित्याह भिन्नश्चेदिति । नश्यत्तश्चैक्रदेशस्य ध म्येभेदे सर्वात्मना वस्त्वपगमात्र नित्यत्वमित्याह श्रभेदे इति । पक्षद्वये। त्क्तदेोषपरिहारायैकमेव कार्यकारणात्मकं वस्तु तस्य कार्याकारेण परिणामित्वं तानि च कार्याणि भिन्नानि कारणाकारेण च नित्यत्वं तच्चाभिन्नमिति शङ्कते भिन्नाऽभिन्नामिति । यत्प्रमाणविपर्ययेण विरोधेन वर्तते तच विरुद्ध मिति संप्रत्यय इत्यनुषङ्ग । एकस्य कार्यकारणरूपेण द्यात्मकत्वे प्रमाण माह कुण्डलमिति । द्विरवभासेति । हेम हेमेति वा कुण्डलं कुण्ड लमिति वेत्यर्थः । अपर्यायानेकशब्दवाच्यत्वेन हेमकुण्डलयेभेद: सामाना धिकरण्याचाभेद इत्युक्ते हेमत्वस्य कुण्डलव्यक्तयान्नित्वाद्वा कुण्डलाकारसं स्यानस्य कनकाल्वस्य चैकद्रव्याग्रितत्वेन वा सामानाधिकरण्यं नाभेदादि त्याशङ्क व्यभिचारयति ग्राधारेति । आधारेति दृष्टान्ते सिट्टौ भेदाभेदै। ८८ । १ दाष्ट्रान्तिके येोजयति तथा चेति । लेाके कार्यस्य कुण्डलाटेः कारणात्म क्रत्वात्परमकारणस्य च सत्त: सवेच हेमवदनुगमात् सन् घट इत्यादिसामा नाधिकरण्यवशेन जगत: कार्यस्य सत्ता कारणरुपेणाभेटे व्यावृत्कार्यरुपेण

=30

७१
आत्मन: परिणामिनित्यत्वनिरासपूर्वकं कूटस्यनित्यत्वसाधनम् ।

च भेद इत्यर्थः । भेद् इति । किं रूपादिवढ़ावरूपे धर्म उत्तैक्याभाव । ना- ८८ । ६ दद्य: । ऐकान्तिकाभेदानिषेधात् । द्वितीयमाशङ्काह किमयं कार्येति । तत्त्वे नेति । कटकत्ववर्द्धमानकत्वरुपेण तयेारितरेतराभेदप्रसङ्ग इत्यर्थः । का यस्य कारणाभद च सवक्रायाणामकाकायात्मकत्वप्रसङ्गः एककायस्य सवत्रका भिन्नेन कारणेनाभेटादित्याह श्रापि चेति । एवमेक्र कार्यात्मकत्वादितर कार्याणां तस्य च कारणादभेदादाऽसिट्टावैक्रान्तिकाद्वैतापात् इत्याह तथा तेत । कटकस्य हि द्वे रुपे स्तो हाटकत्वं कटकत्वं च । त्च हाटकरुपेणास्य कुण्डलादिभिरभेट इष्ट एव न कटकरुपेण व्यावृत्तत्वात्त स्येत्ति प्रस्मृतपराभिसंधिः स्वप्रक्रिया शङ्कते अथेति । सिद्धान्ती तु कट कहाटकयेारभेदाद्धाटकस्य कुण्डलादिष्वनुवृत्तेरभेदे कटकस्यायेि तैरभेदः स्यादिति पूर्वोक्तमेव परिहारं स्मारयति यदि हाटकादिति । कटकस्य कुण्डलादिष्वनुवृत्त्यनभ्युपगमे तेष्वनुवृत्तहाटकादभेदाभाव: स्यादिति प्रति जानीते नानुवत्तते चेदिति । अनुवृत्ताइावृत्तस्य भेदे व्याप्रिमाह ये हीति । उपनयमाह नानुवत्तेत्तङ्कति । अर्थाटेतुसिट्टिद्रष्टव्या । निगम यति तस्मादिति । कुण्डल्लादिषु हेमानुवृत्या यदि तदभेदात्कटकादी- ८९ । १ नामनुगमः तदा सत्तानुवृत्त्या तदभिन्नवस्तूनामित्तरेतराभेटापतेव्यैवहारप रिपूव इत्याह सत्तेति । इति! विभागे न स्याद् इत्यस्य प्रत्येकं संबन्धः। इह चौरे इदं दधि नेदं तैलमिति संसर्गतदभावव्यवस्था न स्यात् । इदं पटादिकमस्मात् कुडयाद्विद्यते इदं कुङग्रमस्मात्कुडप्रान्न भिद्यते इत्यसङ्करो न स्यात् । इदानीं वसन्ते काले इदं काकिलरुतमस्ति इदमम्बुदध्वानं नेति व्यवस्था न स्यात् । इदं कुम्भावं कम्बुग्रीवत्वादिप्रकारमिदं पटादि नैवमिति प्रकारासङ्करो न स्यादित्यर्थः । उक्तास्ववस्यासु हेतुमाह कस्य चिदिति । कुतश्चिदित्यपि द्रष्टव्यम् । इत्तश्च कार्यस्य कारणेन न वास्तवमैक्यमित्याह श्रापि चेति । निश्चितकनकादभेदात्र कुण्डलादिषु *) । 8 संशय इत्युक्त संशयसम्भवं भेदप्रयुक्तया शङ्कते अथेति । सिद्धान्त्य.वनि


हाटकत्वमेधेतीति प्राय: पुस्तकेष्घलभ्यते परं मूले हाटकमेव इति द्वश्यते + झटकाटिष्विति २ प्र णा कुण्डलादीनामिति २-३ - पा. ।

$ सर्ववस्तूनामिति २-४ पु | इतीति नास्ति २ • ।

७२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

८९ । ६ गममाह नान्विति । हेमनिर्णयेन कटकादीनां निर्णये तदभेद: कारणं तद भावाढ़ेदरूपान्निर्णयक्राभाव औत्सर्गिक्रः प्राय: स कारणस्याभेट्स्य भावा दादाते छटसामर्णीत इव तत्प्रागभावस्तत: कनकनिश्चये कटकादि निश्चयादविनिगम एव न किं तु वैपरीत्यनिश्चय इत्याह प्रत् तेषां कुण्डलादीनां जिज्ञासा तद्विषयज्ञानानि चेत्यर्थ । वस्तुत: कायेकार णयेारभेदाभावं सप्रमाणकमुपसंहरति तेनेति । यदि हेमकुण्डलयेाने भे दाभेटेो तहेि सामानाधिकरण्यं न स्यान्न ह्यत्यन्तभेटे तद्भवति कुण्डलक टकयेारदर्शनात् । नाप्यत्यन्ताभेदे हेम हेंमेत्यनुपलम्भादिति पूर्ववाद्युक्त मनुवदत्ति कथं तहीति । यदि हेम्नः सकाशात् कुण्डलादीनां भेदा भेदै तर्हि तेषामनुवृत्तहेम्नः सकाशाद् अभेदादितरेतरव्यावृत्तिर्न स्यान्न स्याद्व हेनि निणते संशय इति प्रपित्तकेंण मिथेा विरोधाख्येन सामाना 39 । १८ धिकरण्यानुपपत्तिर्क टूषयति श्रथेति । अत्यन्ताभेदे मा नामेापयादि हेमाटेरनुवृत्तिव्यावृत्व्यिवस्था मा च घटिष्ट हेंग्नि ज्ञात्ते कुण्डलादिजिज्ञासा भे दाभेदमते ते किं न स्यात्ताम् । इत्याशङ्क पूर्वोक्तमविनिगममुत्सर्गापवादं च स्मारयति श्रनैकान्तिके चाति । एवं निरुद्धे ऽनेकान्तवादिनि स्वमतेन सामानाधिकरण्यमुपपादयति तस्मादिति । विरोधादन्यत्रबाधे ऽप्यभेदे बाध्य इति सैगत्वमत्तमाशङ्कयाह श्रभेदेोपादानेति । भेद किं धर्मिप्रतियेगिनेव्यैासज्य वर्तते उत्त प्रतियेोर्गिनमपेक्षय थर्मिण्येव । आद्ये थर्मिप्रतियेोगिनेा: प्रत्येकवत्येकत्वापेचेत्युका द्वितीये धम्यैक्यापेदेते त्याह एकाभावे चेति । तत्त: स्वसत्तायामभेटापेदतत्वादेदस्य स एवाभेदे 9, ॥ २४ ऽध्यस्त इत्यर्थः । प्रतीत्तावपि भेदस्यैवाभेदापेक्षेत याह नायामिति । मृत्ति केति प्रति: | कारणमेव सत्यमित्याह प्रते ऽत्यन्ताभेदपरेति । अननंश त्वमाकारभेदराहित्यं नित्यतृप्त्वादीनि श्रुत्युक्तान्येव भाष्ये ऽनूदितानीति नासिट्टानि कायेविलतण[नधिगतविषयलाभात् स्वमते शास्त्रपृथकसिद्धि रतस्तट्ब्रहोत्ति भाष्ये उक्ता ! प्राग्विमेक्तिनित्यत्वात्रियेगायेाग उक्त : । इदाना


बेटान्तकल्पतरौ [अ. १ पा. १ स. ४ अधि. ४ न सद्भावादिति ५ पुः पाः । $ एवमिति नास्ति न पुः ।

| श्रुतेरिति १-५ पुः युतिशब्द्वे नास्ति २ पुः ।

७३
आत्मदर्शनेपासनादीनां प्रधानकर्मत्वम।

तत्साधनज्ञानस्य केवलदृष्टार्थत्वाच्च स उच्यतइत्याह तदेवामित्या- ९० । १३ दिना । उपपादद्य इत्यस्य निवारिका इत्याह इत्यनेन संबन्ध: । एवं फलस्वभावेन नियेगाभावमुका फलिज्ञानस्वभावेनाप्यच्यत्पइत्याह आविद्याद्धयेति । स्वत इति । विहितक्रियारुपेणेत्यर्थ । न्यायसूचे देोषे रागादि: प्रवृति: कमे । प्रारेराप्यत्वसाम्ये ऽप्यध्यासात्सम्पदे। भेदमाह्व मन इति । आरोप्यप्रधाना सम्पदधिष्ठानप्रधानेना ऽध्यास : । आरोपित्तस्त ट्रावा ब्रह्मादिभावेो यस्य तन्मनआदि तया । चन्ह्यादीनि इत्यादिशब्दात्सू यैचन्द्रादये। गृह्यन्ते (वागादीनेिति । चतु:श्रेाचमनांसि संवृज्य उद्यम्य लयं गमयितुं चालयित्वेत्यर्थः । संचरणादिति । उद्यमनादित्यर्थः । ये । हि यदुद्यच्छति तत्स्ववशत्या संवृणेतीति +) सात्मीभावादिति । ९२ । १७ साम्येन कारणात्मत्वोपगमनादित्यर्थः । यदद्यपि प्रतै स्वापे प्राणा: संवर्ग उक्तः तथापि न्यायसाम्यालयस्य चाच प्रकटत्वात्ग्रायणमुदाहृत्तम् । अग्न्यादे रुपलक्षणात्सर्वप्रयत्वं वायुप्राणयेरुपास्यमित्याह सेयामिति । दशा शागतं दशदिगतम् । संवगेदृष्टान्तं निगमयति । यथांते । दाष्टान्तिक माइ एवमिति । वृंहणक्रियया देहादिपरिणमनक्रियया । श्रात्मदर्श नेपासनादय इति । दर्शनं प्रमिति: । एतच्च प्रमाणज्ञानं विधेयमिति मत्तमवलम्ब्येोक्तम् । आदिशब्दो दृष्टान्तभूत्तमनआदद्युपास्त्यर्थः ।

स्तुतशस्त्रवदिति । भेदलक्षणे ऽभिदधे-स्तुत्तशस्त्रयेास्तु संस्कारो ११ । १६ याज्यावद्वेवताभिधानत्वात् । श्राज्यैः स्तुवते प्रउगं शंसतौति स्तुत शस्त्र समाम्नाते । प्राज्यप्रउगशव्दी स्ते॥चशस्त्रविशेषनामनी । प्रर्गी शस्त्रमप्रर्गोत्तमन्त्र साध्यम् । ते किं देवताप्रकाशनाख्यसंस्कारार्थत्वेन गुणकर्मणी उत्ता पर्वार्थत्वेन प्रधानकर्मणी इति संदेहे गुणसंबन्धाभिधानाद्रणिन्या देव


न स्वत इति इति प्रतीकाकारः २ पु ( ) एतन्मध्यगग्रन्यस्याने संवृज्य उठाम्य लयं गमयितुं चालयित्वेत्यर्थः । संवरणोदति । उटामनादित्यर्थः । ये द्धि यदुटद्यच्छति स स्ववशत्तया तत्संवृणेतीति । वागादीनिति । चत्रुःश्रेोत्रमनांसि इति व्युत्क्रमेण पाठः = पुः । ऽ नियमयतीति १ पुः पाः । | जै. सू. प्र. २ पा• १ सू. १३ । देवताभिधानाटिति ३ ए . पा ।

१ अप्रर्गीतसाध्यमिति १-३ पु. या

७४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

ताया अभिधानेन याज्यावत्क्रतूपयेगिटेवतास्मरणस्य दृष्टत्वाङ्गणकर्मत्वे प्रापे सिट्टान्त: । अपि वा स्तुतिसंयेागात्प्रकरणे स्तैतिशंसती क्रिये। त्पत्तिं विदथ्यात्ताम् । स्तुतिरिह विहिता यूयते स्तैत्ति शंसति । स्तुतिश्च गुणाभिधानेन स्वरूपप्रकाशनम् । यया विशालवक्ता: दचिययु वेत्ति + । यचाभिथानविवक्षा न तच स्तुतिं प्रतमा यष्टया ये विशालव प्रति स्तेाचवशस्त्रे विदध्यात्तामिति । एवमिहात्मेपासनं प्रधानकर्म आत्मा भूता भव्यशेष इति । अवेतितमिति निष्ठया आज्ये कर्मण्यवेदतणं गुणीकृ &२ । १८ तम् । भाव्युपयेोगमाज्यस्याह दर्शपूर्णमासेति । पधानमन्त्रणमन्त्रवटत्कर्षे वारयति प्रकरराणिना चेति । ग्रहणे हेतुमाह उपांश्विातेि । सर्वस्मै वेत्ति वाक्यात्सर्वार्थमप्याज्यमुत्पत्तावविहितद्रव्यकेापांशुयागाङ्गम् । आग्नेयादीनामु त्पतिशिष्टपुरोडाशादद्यवरेधात्सत्यप्यचाज्यभागादाङ्गेष्वाज्यनिवेशेन प्रधानहवि ष्टमिति । ट्रव्यसंस्कारकस्य गुणकर्मत्वे जैमिनीयसूचमुदाहरति यैस्त्विति । यैरवधातादिभिट्रेव्यं चिकोष्यते संस्कर्तुमष्यते गुणास्तच प्रतीयेत ट्रव्ये गुण भूतं कर्म प्रतीयेतेत्यर्थः । आत्मेपास्त्यादेः संस्कारकर्मत्वं प्रकरणाद्वाक्याद्वा भवद्भवेन्नाद्य इत्याह दृष्टान्तवैषम्यपूर्वकं दर्शपूर्णमासेति । न द्वितीय इत्याह न चानारभ्येति । यद्ययामिति । विधित्वाभावे हि पर्वपक्तोप न्यासे वर्णित इति ।

सुवर्ण भार्यमितिवादिति ऽ । शेषलक्षणे ऽभिहितम्-अद्रव्य &३ । १२ त्वातु शषः स्यात् | । तस्मात्सवणें हिरण्यं भाय दुवेणो ऽस्य भातृव्ये भवतीत्यनारभ्याधीते संशयः । किं शेभनवणेहिरण्यधारणं क्रत्वङ्गमुत्त पुरुषधर्म इति । तच फलकल्पनाभयात् क्रतुनिवेश: । दुर्वर्ण इत्यादि त्वेवंक्रामशब्दविरहान्न फल्नपरम् । न च सचवद्विपरिणाम: वा ।


मुटार्ण हिरण्यं भार्यमितियद्वितीति २ पु. । मूलेप्येव पाटस्तस्मिन् एस्तके । | जै- मूः श्र- ३ पा. ४ सू• २७ । ग्रद्रव्यदेवतात्वात्तु शेयः स्यादिति शब्बरस्वामिलि खितः पाठः । उपरितनस्तु पाठेो वार्तिकेोक्तः साधुत्तर् इति परिमलग्रन्थादवसीयते ।

"ा सक्तवद्विपरिणाम इत्यपि क् तित्याठः परिमलदर्शनादवसीयते ।

७५
सुवर्णधारणादीनां पुरुषथर्मत्वाधिकरणम् ।

क्रत्वङ्गत्वेन गत्सिम्भवात् । तथा च वैदिककर्मत्वसाम्यादग्निहेोचादि प्रकरणनिवेश इति प्रा अटूद्रव्यत्वाद् द्रव्यदेवतासंबन्थराहृित्यान्न स्वतन्त्रं कर्म किं तु क्रतुशेष इति सूचार्य: । सिद्धान्तस्तु । अप्रकरणे तु तद्धर्म स्तते। विशेषात् । तद्धर्म: पुरुषधर्म एवंजार्तीयकः । यत्ता ऽप्रकरणे ऽयमाम्नात्त: प्रकरणार्थीताट्टम्माद्विशिष्यते । न चाहवनीये जुतीति हेमा नुवादेनाहवनीयविधानवत्क्रत्वनुवादेन धारणं विहितं येन साक्षाद्वाक्येन क्रतुसंबन्धि भवेद् नाप्यव्यभिचारिंक्रतुसंबन्धाश्रयद्वारा वाक्यात्पर्णमर्यौताव त्क्रतुमुपनिपतेत् । सुवर्णधारणस्य लेनाके ऽपि विद्यमानत्वेन क्रत्वव्यभिचारा भावात् । तस्माद्विनिये।गभङ्गेन हिरण्यसाधनकं धारणं वाक्यशेषगत्फलाय विधीयते इति पुरुषधर्म इति । एवमिहाप्यात्मसाधनकटदर्शनेनामृतत्वं न केवलम इत्क्षत्री

रादिरसविशेष ण्वानभिधेय: प्रतीयते अपि तु सर्ववाक्यार्थपि । तथा सति ब्रह्माप्यनभिधेयमेव वेटान्ततात्पर्यगम्यमित्याह एवमन्य- ९३ । २१ त्रापीति । गामानयेत्ति हि वाक्ये गवानयनकर्तव्यता ऽर्थ: सेो ऽपि साथारण इति न विववित्तगवानयनं वक्ति वाक्यं प्रकरणादिव शेनं त्वर्थात्तत्सिद्धिरिति । अदूरविप्रकर्षेणेति । साक्षादनभिधानादस्ति विप्रकर्षे । स चाटूरे वस्तुगतध्वमेपरामशेद्वारा वस्तुविशेषस्य लक्षणया प्रतिपादनादित्ति प्रत्यगात्मत्वेनाविषयतया प्रतिपादयति । भाष्यं व्याच ध्वाणा वेदान्तानामटूरविप्रकर्षण वस्तुबाधकत्वमुपपादयति त्वंपदार्थ हीति । व्याप्रेातीति । यत्तदविद्याविलसितमित्यर्थः । तत् त्वच सत्तां त्यर्थः । अविषयीभतेादासीनतत्पदार्थस्य प्रत्यगात्मनश्च तत्त्वमसीति सामानाधिकरणयेनास्य संसारिण: प्रमातृत्वाभावात्तनिवृत्ता प्रमित्या प्रमेयं व्या प्रोतीत्येवमभावस्य निवृत्तौ वय: प्रकारा निवर्तन्तइत्यर्थे । विगलितेति । ९४ । ६ विगलिता परावेन वृत्तिर्वक्सेनं यस्य स विगलितपरागवृत्तिस्तादृश: प्रत्य कमापनो ऽयं यस्य तद्विगलितपरागुवृत्त्यर्थं तस्य भावस्तत्वमेतत्तदस्त त्यदस्य त्वटा काले भवति । कदेत्यत् आह त्वमिति हीति । तदा


७६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

तत्पदेन । एकार्थस्यैव व्याख्या विशुद्धेति । श्रान्तरश्लोके मध्य &४ । १२ श्लेाक्रः । परपत् ज्ञांते । साध्यश्चन्माता ऽभ्युपगम्येतानित्य एव स्यादिति भाष्येणापादितवानित्यत्ता ऽन्नदात् नित्ये ऽपि माक्षे ऽविदद्यानिवृत्तिसंस्कार वेलाया: समीपे विकृत: । तच हेतु: प्रतिबहुलेति । समुल्लसन्तः फेन पुञ्जस्तबका! यस्य तस्य भावस्तत्ता । पेोतेन दीव्यति व्यवहरतीति पैतिकः । अशुट्टिब्रह्मणि सत्युताऽसती प्रयमस्तु भिन्नाभिन्नविकल्प नाभ्यां निरसनीय: । चरमं निरस्यति न त्विति । अनावद्याविद्याम लेति । शङ्कितुर्वास्तव्यविद्या ऽभिमतेति । ननु नित्यशुद्धत्वादात्मनि न हेयत्वसम्भव इत्युक्त कथं शङ्का ऽत आह एतदुक्तमिति । ब्रह्मणि नाविदद्या किं तु जीवे सा चानिर्वाच्येत्युक्तमध्यासभाष्ये । तथाविधा च ज्ञाननिरस्येत्युपास्तिवैिफलेनेत्यर्थः । निधर्षणव्याख्यानम् इष्टकेति । एतत्र &६ । ६ धात्वर्थे संयेगविभागावेति मत्तमाश्रित्य ! श्रन्याश्रया त्विति । यदपि स्पन्दरूपा भावना चैचाश्रिता दर्पणस्येोपकरोत्ति तथापि संयेग विभागाख्यधात्वर्थद्वारा तैौ च नात्मनीत्यर्थः । संयेोगविभागातिरिक्तधात्व थैपक्षे ऽपि समानं धात्वर्थस्य संयेोगविभागद्वारा ऽतिशयजनक्रत्वात् । न चात्मनि क्रियाजन्यातिशयसम्भव इति । तदा तच्छब्देन बाध्येरन्नित्युक्तं बाधनं परामृशति तट् अव्यवहित्म । अनित्यत्वमात्मनः प्रसज्येतेत्यत्तं त्वनित्यत्वं व्यवहित्तमिति । नन् देहादावहंविभ्रमवत्त इव संस्कार्यत्वमिति कथमु । स्वत एव किं न स्यादत्त आह अनाद्यानेिवेाच्येति । नन ना विद्यामाचेपहिँते सुषुववृद्यवहारसिद्धिरत आह स्थूलांते । स्यूलसूदमाणि च तानि यथाक्रमं शरीरेन्द्रियाणि । आदिशब्दात्प्राणादय: । संहत्तत्वमपि न ९६ । १२ तटस्थत्वेन तत्संयागित्वं किं तु तच प्रविष्टत्वमित्याह तत्संघातेति । प्रवेशे ऽपि न भेदेन प्रतिभासमानत्वेन किं तु ऐक्याथ्यासेनेत्याह तदभे देनांते । अङ्गरागश्चन्दनाद । फलितमाह तेनेति । देहादावैक्येना


श्रन्तरालेनाक इति ९ पु. या + श्रतिबहनेति मु• भा- पु. पाठः

  • समुल्लसिताः स्तबका यस्येति = पुः पा

समुल्लसन्तः स्तबका इति ३-५ यु. या श्रविशुद्धिरिति १ पुः पा• ।

| विकल्पाभ्यामिति २-तैः युः पाठ । *ा तत्सङ्गित्वमिति ३ पुः पा• ।

७७
ब्रह्मज्ञानस्याअविधेयत्वम् ।

याफलभाकमन्यस्येति न यभिचार इत्यर्थः । आरोपितसंस्कारान्न फलभाक मिति शङ्कामहमप्रत्ययस्य रूप्याद्यथ्यासवैलक्षण्येन परिहरति सांव्यवहा- &६ । १६ रिकेति । स्त्र प्रस्रवणे इति धातमभिप्रेत्याह श्रविगलितामिति । क्रेि यानुप्रवेशद्वारान्तरं मेाते भवत्विांत शङ्कायां भाप्ये तदभावप्रतिज्ञेव भाति न हेतुरित्याशङ्कयाह एतदुक्तामिति । न च विदिक्रियाविषयत्वेनेति भाप्ये ज्ञानाविषयत्वस्याक्तत्वात्पुनः शङ्कतर व्यय इत्याशङ्क पारहारान्तराभिप्रा यतामाह अयमर्थ इत्यादिना । यदवादि पूर्वपक्षे ज्ञानस्य भावार्थत्वाद् मिति । वस्तुता विदिक्रियाया: कर्मभावानुपपत्तेरित्यर्थः । औपाधिकं तु कर्म व्याख्यायते तदा पचवर्तीतिबज्जानातीति पर्वापरीभावप्रसिद्धिर्बुश्चिकित्सा स्यादिति । वैलक्षण्यान्तररामेिति । ज्ञेयवैलवण्यं प्रागुक्तमिदानीं ज्ञानस्या विधेयत्वं वैनतण्यमुच्यत्तइति । यच विषये या वस्त्वनयेदता चेाद्यते तच सा क्रियेति तच्छब्दाध्याहारेण येोजयितुं यचशब्दार्थमाह यत्र विषये इति । ध्यानस्य वस्त्वनपेतामुवा पुरुषेच्छार्थीनत्वमुपपादयति न हि यस्यै इति । वपट्टरिप्यन् हेत्ता विध्यर्थानुष्ठानात्प्राक् प्रमाणवशाट्याने न सिध्यति । त्त:* पुरुषेच्छावशवत्तींत् िशब्टज्ञानाभ्यासेो वा त्तस्येव साक्षात्कारयर्यन्तत्ता 9 । ३० येन्तत्ताशब्देत्क्तसाक्षात्कारस्याविद्यापनये प्राप्त्वादित्यर्थः । क्रियाया: क चि द्वस्तुस्वरूपविरोधित्वं प्रमाणज्ञानाद्वैलक्षण्यमाह क चिद्धस्तुस्वरूपविरे धिनीति । वस्तुतत्रत्वमपाकरोतीति । अनेन ज्ञानमेव तत्र क्रि येति भाष्ये क्रियाशब्देन क्रियागत्तमवस्तुत्पन्त्रत्वं लदयित्वा प्रतिषिध्यत इति व्याख्यात्तम् । अत एव हि भाष्यकारे ब्रह्मज्ञानं न चादनातन्त्रमित्ति दा न्तिके चेचादनातन्त्रत्वं प्रतिषेधति न व्रीत्ति न क्रियेति । अत: क्रियात्व मभ्यपेत्य ज्ञाने विधेयत्वं न मृष्यत्तइति गम्यते । सांप्रदायेिकं गुरुमखा- ९.८ । १८ ध्ययनादि । विधि: कार्ये विपये येषां ते विधिविपया: । य: समर्थ: शक्त: स


७८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

क्रर्ता य: कर्ता स कर्मण्यधिकृत: स्वामी येा ऽधिकृत: स नियेगं स्वकी यतया बुथ्यमाने। नियेाज्य: स च तचैव वर्णितरुपे विषये भवति तस्मि त्रसति न भवतीत्यर्थः ।

&& ॥ ३ उक्तविषयत्वस्य श्रवणादावभावमाह न चैवमिति । प्रवणं हि ब्रह्मात्मनि त्वमसिबाक्यस्य तच्छब्दयुत्यादिपर्यालेनाचनया तात्पर्यावगम: । अस्य च विषयविशेषावच्छिन्नप्रत्ययस्याऽनवगमे तत्कर्तव्यत्ववेधायेगात् । अवगमे च श्रवणस्यैव जातत्वात्युन: कर्तुमकर्तुमन्यया वा कर्नमशक्य त्वात् । एवं मननस्यापि विषयविशेषनियतयुक्यालेाचनस्यावगतस्य कर्नु मशक्यत्वादिति । उपासनस्यापि ययाग्रवणमननं प्रत्ययावृतेरवगमे द्वि विारावृत्तेरवश्यम्भावाद्विधित्सित्तार्थस्य ज्ञातस्य न पुन: कर्तव्यत्वं दर्श नस्य त्वशक्यत्वं स्फटमिति । श्रन्यतः प्राप्ता इति । दर्शनार्थे कर्तव्यत्व नान्वयव्यतिरेकावगत्तान् श्रवणार्टीननुवदन्ति वचांसि त्तुङ्गतप्राशस्त्यत्नदतणया तेषु रुचिमुत्पाद्यानात्मचिन्तायामरुचिं कुर्वन्ति प्रवृत्त्यतिशयं जनयन्तीत्यर्थः । प्रकृतसिडपर्थ सिद्धे वस्तुनि वेदान्तप्रामाण्यसिद्धार्थे सिद्धे वस्तुनि सङ्ग तिग्रहविरहादि दूपयितुमित्यर्थः । उपनिषदां सिट्टवेधक्रत्वे आतिग्रे पुरुप स्येपनिषङ्गम्यत्वर्सिट्टवत्कारो भाप्ये ऽनुपपत्र इत्याशङ्क तटुपयेागिन्याय १०० । ३ सामथ्र्याट् दद्येतित इत्याह इदमत्रेति । परनरवर्तिशब्दार्थावबेाधलिङ्गस्य प्रवृते: सिट्टवस्तुन्यसंभवान्न व्युत्पत्तिरित्युक्तमु अज्ञातसङ्गतित्वेनेति । तचाह कार्यबेाधे इति । यदुक्तमर्थवत्तयेति तत्सिटपुचजन्मादिबाधे ऽपि हर्प प्रियेाजनलाभात्र शब्दानां कार्यपरत्वं नियच्छत्तीत्याह अर्थवत्तैवामिति । श्राखण्डलादीनाम् इन्द्रादीनां चक्रवालं समूहः । चैतानि शेोधितानि कन चैत्तमयानि सैवर्णानि शिल्नात्तलानि यस्य स तया । प्रमटवनानि प्रम टाभि: सह नृपांणां फ्रॉडावनानि तेषु विहारिणां संचरणशीलानां मणिम यशकुन्तानां रत्रमयपक्षिणां निनदः शब्दः । श्रभ्यपणे निकटम । प्रतिपत्रं जनकस्य पितुरानन्दनिबन्धनं पुचजन्म येन स तथेक्तिः । सिन्दूरञ्जितपु वपदाङ्गत्तः पटः पटवासः स एवापायनमुपहारा लाटाना प्रसिद्भ । महा त्पलं पदम् । श्रथैवतैवमिति श्लेाकभागं व्याचष्ट तथा चेतेि । अनेन


६७८ ८

व्युत्पत्तिसिद्रिरिति २ पुः पा• ।

७९
वेदान्तानां शास्त्रत्वसाधनम् ।

सिद्धस्याप्यप्रतिपित्सित्तत्वाप्रतिपिपादयिषित्वे प्रत्युत्ते । शास्रत्वं हित शासनाद् इत्येतद्दद्याचष्ट एवं चेति । प्रवृत्तिनिवृत्याश्रयणं हि शास्त्रे १०१ । १५ पुरुषार्थाय तं तु वेदान्ता अन्तरेणाप्यायासं ज्ञानादेवानयन्तीति भवन्तितरां शास्त्रार्णीत्यर्थः । तात्सिद्धामिति । तच्छब्देन तस्मादर्थन सिटुशञ्टव्यत्प त्यादि परामृशता वयमाणहेतेारसिद्धिरुडूता । ज्योतिष्टोमादिवाक्ये बाधं परिहरति विवादेति । भूतार्थविषयाणीति । न कार्यविषयाणीत्यर्थ इतरया भूतार्थप्रतीतिमाचजनकत्वसाधने सिट्टसाधनात् प्रमितिजनकत्व स्य साधने हेतेो: साध्यसमतापात्तात् । यत्तच्छब्दावपि प्रस्तुत्पभूतायें परामृ शत्प: । उपेपसर्ग: सामीप्यार्थमाह । नीत्ययं निश्चयार्थ: । सदेरर्थमाह सवासनामिति । वस्त्वक्रियाशेषं वेदान्तविषयं दर्शयितुं भाष्ये विशेष णानि प्रयुक्तानि व्याचष्ट अहंप्रत्ययेत्यादिना । भाष्ये ऽसंसारि इति त्वंप दलनच्यनिर्देश: ब्रहमति तस्य ब्रह्मत्वमुक्तम् । क्रियारहितत्वमसंसारित्वं व्यवहि तमप्यनन्यशेषत्वमुत्पादद्याद्यभावे हेतुत्वे न संबन्धयति अतश्चेति । उत्प- १०२ । ५ त्यादिभिराप्यं साध्यम् । सत्क्तवे। हि प्राङ् न विनियुक्ता: । न च हेमेन रक्ता शेषा उपयेद्रयन्ते ते न संस्कार्या इति विनियेगभङ्गे । हामप्राधान्यमिति । अनन्यशेषत्वे स्वप्रक्रारस्थत्वं हेतुत्वेन येIजयति कस्मादिति । शवं सि द्धार्थव्युत्पत्तिसमर्थनेापनिषदां ब्रह्मात्मैक्ये प्रामाण्यमुक्तम् । इदानीं भवत्व न्यच सिद्धे पुचजन्मादा सङ्गतिग्रहे। न ब्रह्मण्यविषयत्वादते न तचापनिष दिना । स्वयमप्रकाशत्वेन स्फुरत्यात्मनि समारोपित्तदृश्यनिषेधेन लक्षणया शक्यं शास्त्रण निरूषणमिति भाघ्याभिप्रायमाह यद्यपीत्यादिना ।

ननु प्रमाणान्तरमिते तथाविधस्य निषेधात्कथमात्मन्युपाधिनिषेध द्वारा लवणा ऽत्त आह न हि प्रकाश इति । भासमाने भासमानं निषेधयमि त्येतावन्न तु मानेन भासमाने इति वेयथ्यात्तदिह स्वता भात्यात्मनि तत्सा तिक उपाधि: शक्यनिषेध इति तदवच्छेदकेा ऽपि न न भासत्तइत्यन्वय: । न केवलं निषेधमुखेनैवाविषयनिरुपणमपि त्वात्मादिपदैरयिं व्यायाद्यभिधान


मात्रेति नास्ति = पु तन्न श्राहेति १ पु + तया विधिनिषेधस्य निधिादिति २ पुः ।

$ निषेध्यं न सु इति ३ पु• या

८०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

मुखेन परिच्छेदाभावेोपलतित्स्वप्रभ आगत्मा लक्षणीय: स चात्मपदयुक्तान्नेति बाक्यादात्मेत्ति निरुप्यते ब्रह्मपदयुक्ताच्चायमात्मा ब्रहमेत्यादेर्बहमेति निरु १२ ! २२ प्यतइत्याह तेनेति । इतिरिदमध्ये । य आत्मा इदं न इदं नेति चतुर्थे न केवलमधिष्ठान त्वेन प्रपञ्चसत्ताप्रदत्वादात्मसत्यत्ा ऽयि तु तत्स्फुरणप्रदत्वाचेत्याह अपि घेति । संस्कार्यत्वनिरासप्रस्तावे सार्दी चेतेति मन्त्रादाहरणेन प्रत्युक्तत्वा दिति भाघ्याथै: । न ह्यहंप्रत्ययविपयेत्यादिभाष्यमात्मनेा ऽनधिगतत्वेनैोप निपदत्वोपपादनार्थं तदवतारयति एतदेवेति । भाष्ये तत्सादतीति वि थिकाण्डानधिगत्तत्वमुक्तम् । सबैभूत्स्यत्वेन बैट्टसमयानधिगति: । विन श्यत्सु सर्वेषु भूतेषु स्थिता न विनश्यतीत्यर्थः । सावयव आत्मत् िविवस नसमयानबिगति: । समत्वेन जौवेत्यतिवादिपञ्चराचवतन्त्रानधिगति: । कूट स्यनित्यत्वेन कारणादादितवानधिगतिरेक:' सर्वस्यात्मेति वर्णित्तम * । अ न्यता ऽनधिगतिमुवा बाधाभाव उक्त: अत इति । अधिगते हिँ बाधे नानाथगत्तइत्यथः । अथ वा सत्रस्यात्मत्वन प्रत्याख्यातु न शक्य प्राप निषदस्य पुरुषस्यानन्यशेयत्वादिति भाष्यं तदद्योसावुपनियत्स्वित्यादिना वि व्याख्यात् नेपनिषदत्वं विवृतम् । अनन्यशेषत्वविवरणाय विधिशेषत्ववं वेत्ति भाष्यं तदनुपङ्गेण व्याचष्ट न शक्य इति । विध्यशेषत्वे आत्मत्वादिति हेतुं व्याचष्ट कुत इत्यादिना । मा भूद्विधेयकर्मशेषत्वेन विधिविषयत्वमा त्मनः स्वत एव विधीयतां निषिध्यत्वां चेत्याशङ्कामपनेतुं न हेय इति ११ । ६ भाष्यम् । त्वचापि हेतुत्वेनात्मत्वादित्येत्तदद्योजयति श्रापि चेति । अनन्य शेषत्वे स्वतेा विधेयत्वाभावे चात्मत्वं हेतुरित्यपिचशब्दार्थः । श्रत इति । भाष्येत्तादेव हेतेरित्यर्थः । तमेवाह सर्वेषामिति । ननु बटादिविना शस्य मृदादैो दर्शनात्कथं पुरुपावधि: सर्वस्य लयेा ऽत आह पुरुषे होति । कल्पित्तस्याधिष्ठानत्वाऽयेागादात्मतत्त्वमेव तत्तदवच्छिन्नमनिर्वाच्यविश्वेादय व्ययहेतुरित्यर्थः । ननु पुरुये ऽप्यनिर्वाच्य इति नेत्याह पुरुषास्त्चिाति ।


वर्णित इति २ ए. या विश्वादयाऽप्ययतुरिति ३ पुः पा

छेतुरपीति ३ पुः पाः ।

८१
आत्मने। वेदान्तंकवेदद्यत्वादिनिरुपणयन्य: ।

अनन्तेा ऽनर्वाधि: । विकारे नास्तीत्यस्तं भेटाऽभेदविचारे । धर्मान्यथा त्वविक्रियाया अभावमुका तट्टेत्वभावमप्याह श्रापि चेति । भाध्ये यत १०५ । ४ एव धर्मांन्यथात्वाभावेो ऽत्त एव नित्यशुद्धादिस्वभाव । परुषावधि: सर्वस्य लय इत्यच श्रुत्मिाह तस्मात्पुरुषादिति । कल्पितस्याकल्पितमधिष्ठान मित्युक्तयुक्ति परामर्श त्तस्माच्छब्दः । निरतिशयस्वतन्त्रतया विधिशेयत्वा भावे श्रुतिमुट्टाहृत्य मानान्तराऽगम्यतया वेदान्तकवेद्यत्वे श्रुतिमुदाहरति तं त्वेति । तस्य वेदस्येत्यर्थः । ननु तर्हि धर्मावबेार्थनमिति वक्तव्यं तचाह धर्मस्य चेति । ननु प्रतिषेधानामनुष्ठयावेोधकत्वात्कथं कर्मावबेधप्रये। जनता ऽत्त प्राह * प्रातिषिध्यमानेति । शाबरवचनवदाम्नायस्येति सूचे आम्नायशब्दे! विधिनिषेधपर इति सिध्यति । विकल्पमुखेन परिहारान्तरं चाह श्रापि चेति । द्रव्यगुणकर्मणां तच्छब्दानामित्यर्थः । क्रियार्थ त्वादित्यचानर्थक्यमित्यच चाथैशञ्टो ऽभिधेयपर: प्रयेजनपरे वेत्ति विक्र ल्यादयं निरस्य द्वितीयं निरस्यति यद्युच्येतेत्यादिना । ननु चादना १०५ । २० हि भूत्तं भवन्तं भविष्यन्तमित्येवं जातीय शक्रोत्यवगमयितुमिति शाबर वचसि विधिवाक्यस्य भूतादिबेधित्ता भाति न द्रव्यादिशब्दानां क्रिया प्रयेजनता ऽत आह कार्यमर्थमिति । कार्यान्वितभूत्तबेधित्व विधिवा क्यस्य कथं सन्यायेन ब्रह्मवाक्येष्वक्रियाशेषभूतवस्तुबेथित्वसिद्विरत्त आह श्रयमाभिसंधिरिति । कार्यान्वितबेधित्वनियमः शब्दानां किं व्युत्य तिबलादुत प्रयेजनार्थमु । तच केवलभूतवस्त्ववगमादपि प्रयेोजनसिद्धिमुन्न रच बदयति । न तावहात्यतिबलादित्याह न तावदिति । कार्यार्थे कार्यशेषे । ननु कार्यान्वितपरत्वनियमाभावे पदानामतिलाघवायान्वित्तपर त्वमपि त्यज्यतामत आह नापीति । तत्कि.मदानां विशिष्ट पदशक्ति नैत्याह स्वार्थमिति । १०६ । १०

अयमभिसंधि: । पटैः यदाथै एवाभिधीयन्ते अर्थान्तरान्वितत्तया उपलक्ष्यन्ते । अन्यथा स्वरुपमाचातिरोििवशिष्टाभिधाने गैौरवं स्यात् । नन्व भिहित्पार्थस्वरुपाणां विशिष्टरनविनाभावात्कथं लक्षणा । न हिँ गवार्थस्यान यत्यन्वयाविनाभाव: चारयतेिनाप्यन्वयात् । न चार्थान्तरमाचान्वये नच्य: ।


बेाधनं प्रयेोजनं तत्राहेति २ पु• पा- । +

जं• सू. श्र• १ या. २ सू. १ ।

५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

तस्य व्यवहारानुपयेगात् । तन्न । अनविनाभाविभिरपि मञ्चैः पुरुषलक्षणात् । ननु मा भूदनविनाभावनियमस्तथापि वाच्यस्य लव्येण संबन्धो वाक्यार्थ चानन्वये वाच्यः । मज़ा हि संबद्धाः पुंभिर्न च वाक्यार्थे ऽन्त्रीयन्ते । ययाह शालिकनाथः ।

वाच्याथस्य च वाक्रयाय ससगानुपपांत्ततः ।
तत्संबन्धवशप्राप्तास्यान्वयाल्लक्षगोच्यते ॥ इति ।

तदिह गामानयेत्यादै न श्रौत्तार्थस्य वाक्यार्थेनानन्वयः । नाप्य न्वित्तस्य लक्षस्यास्त्यभिधेयेन संबन्धो ऽन्वितस्यान्वयान्तराभावात्तत इत् न लक्षणेति ।

अचोच्यते । मुख्यार्थपरियहे ऽनुपपत्तिस्तावलक्षणाया निदानं तच यथा पटेन पदार्थलक्षणायां वाच्यार्थस्य वाक्यार्थ संबन्धानुपपत्तिः एवं वाक्यार्थप्रत्ययेद्देशेन प्रयुक्तस्य पदवृन्दस्य ये ऽभिधया अनन्वितपदार्था स्तषां वाक्यार्थाभावानुपपत्तिरेवान्वितलक्षणाया निदानम् । न चान्वित्तरुपयस्या भिधेयस्वरूपेण संबन्धानुपपत्ति: । विशिष्टस्वरूपयेास्तादात्म्यस्य कस्यापि स्वीकारारु । नन्वेवमप्यभिहिताथैरर्थान्तररान्वितलक्षणायां कथं नियमः । अर्थान्तराणामानन्त्यात् । तदुच्यते " ।

आकाङ्काऽसत्तियेोग्यत्वसहितार्थान्तरान्वितान् ।
पदानि लक्षतयन्त्यर्थानिति नातिप्रसङ्गिता ।

प्रयेागस्तु गेपदं गामानयेति वाक्येनानयत्यन्वितगेात्ववाचकम् पदत्वातुरगपदवदिति ।

१०६ । ११ एतत्सर्वमाह एकेति । एष्क्रप्रयेोजनसिद्धापये॥गित्वं हि पदार्था नामितरेत्तरवैशिष्ट्रयमन्त्रेण न घटते ऽत्तः प्रयेाजनवत्वायैकवाक्यत्वाय च लक्षणया ऽन्वितपरत्वं पदानां वाच्यमित्यर्थः । ननु विशिष्टाना मप्यर्थानां भेदात्कयमेकवाक्यता ऽत् प्राह तथा चेति । गुणभूत् नानापटाथैविशिष्टप्रधानाथैस्यैश्यादेकवाक्यत्वमित्यर्थः । पदानामनन्विता


  • उच्यते परिहार इनि १ ए. पा ।
    ८३
    अन्विताभिधानवाटाक्षेपयन्य: ।

थेपर्यवसाने ऽन्वितपर्यवसाने च भट्टसंमतिमाह यथाहुरिति । यदा १०६ । १२ लक्षणया येाग्येतरान्वितपरत्वं पदानां पदार्थानां च लक्षणायां द्वारत्वेन तत्परत्वं तदा वेदान्तानां कार्याऽनन्वित्तब्रह्मपरत्वोपपत्तिरित्याह एवं च सतीति । भव्यार्थत्वेनेति भाष्ये भव्यशब्दो भवनकर्तृवचनत्वादुत्पाद्यमा चपरो भा भूदित्याह भव्यमिति । भाष्ये भत्तस्य क्रियात्वप्रतिषेधस्य प्रसक्तिमाह नन्विति । भव्यसंसर्गिणा रूपेण भूतमपि भव्यमित्यच किं कायै भव्यमुत क्रिया । उभाभ्यामपि भूतार्थस्य नैक्यमित्याह न तादा त्म्येति । कायै हि साध्यतया प्रयेोजनं भूतं साधकतया प्रयेजयतीति प्रवृ तिनिवृत्तिव्यतिरेकेणेत्यादिभाष्येण कार्यान्वयनियमभङ्गेन कूटस्यनित्यवस्तूप टेशस्य समर्थितत्वे ऽपेि कार्यान्विते व्यत्पत्तिनियममभ्यपेत्यापि परिहार न्तरं वक्तुमुक्तशङ्कामनुवदतीत्याह शङ्कतइति । अङ्गीकृते कार्यान्वितव्यु त्यत्तिनियमे कूटस्यनित्येपदेशानुपपतिरित्याह एवं चेतेि । भवतु कायै न्विते भूते सङ्गतिग्रहस्तथापि स्वरुपं तव प्रतीयतएव विशिष्ट ऽपि स्वरूप सद्भावात् । तत्त: किंमत आह तथा चेति । स्वनिष्ठभूतविषया इति । कार्यानन्वित्तभूत्तविषया इत्यर्थः । न त्वनन्वित्तविषयत्वमेव । अन्विते पद तांत्पर्यस्य समर्थितत्वात् । ते च वदत्यमाणेदाहरणेषु दृश्यमाना नाध्या हारादिभि: फेशेनान्यथयितव्या इत्यर्थः ।

स्यादेतत् । कार्यान्विते गृहीतसङ्गतेः पदस्य कथं शुट्टसिद्धाभिधायि न हि गेत्व. गृहीतशक्ति गेपदमभिदधाति तुरगत्वमत आह न हीति । १०७ । । एवं मन्यते कार्यान्वये न शब्दार्थः किं तूपाधि: । तथा हि । कर्तव्य तातदभावावगमार्थीनत्वात् प्रवृत्तिनिवृत्योः प्रवृत्तिनिवृत्तिसाध्यत्वात्प्रयेज नस्य तदर्थीनत्वाञ्च विवदताप्रयेrगयेा: प्रयेगार्थीनत्वाच्च वाक्यार्थप्रतिप ऽता विरहयापि कार्यान्वयं प्रयेोगभेटे भवति भूतं वस्तु पदवाच्यम् । कथ मपरया भवतां प्रमाणान्तरगृहीतकार्यान्वितगृहीतसङ्गतिकपदवृन्दस्य बेटे ऽपूर्वान्विताभिथायित्ता । तदिदमुक्तमुपहितं शतशे दृष्टमपि तदेव व चिट नुपहितं यदि दृष्टं भवति तदा तददृष्टं न हि भवति किं तु दृष्टमेव

भवतीति

८४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

०७ । ११ श्रटवीवर्णकाद्य इति । तदद्यथा अस्ति किल ब्रह्मगिरिनामा गिरिधर ।

चेयम्बकजटाजूटकलनाय विनिर्मिता ।
याण्डुरेव एटी भाति यच गेदावरी नदी ॥

सकुसुमफलचूतरुद्धधर्म-
द्युतिकरपातवनालिशषूपजाते ।
तमसि हरकिरीटचन्दनुन्ने
धवलनिशा इव भान्ति वासराणि ॥ ईत्यादय इति ।

क्रियाऽनिष्ठा इति अकारप्रश्लेष : । अभ्युपेत्य कार्यान्वयनियमं पर्यहार्षीदिदानीमभ्युपगमं त्यजति उपपादिता चेति । एवं तावद्युत्पत्ति विरोधं परिहृत्य निष्प्रये॥जनत्वचेचाद्यमुद्भाव्य परिहरति यदि नामेत्या १०८ । ३ दिना । समुच्चयासम्भवादप्यथैश्चक्रार: शङ्कदद्योती तामेवाह यद्यपीति । एवं तावद् द्रव्यगुणादिशब्दानां विधिवाक्यगतानां केवलभूतायैतामापाद्य सद्वद् ब्रह्मापि शब्टगेोचर इत्युक्तमिदानीं तु निषेधवाक्यवद्वेदान्ताः सिट्टः परा इत्याह अपि चेत्यादिना । यच कृतिस्राचैव कार्यम् । निषेधेषु कृतिनिवृत्तौ तइ कार्य निवर्ततइत्युका कृतेरपि तड्यापकधात्वर्थनिवृत्त्या निवृत्तिमाह कृतिहीत्यादिना । न घटवत्प्रतिक्षणं समाप्तः किं तु यच तीतिवत् पूर्वापरीभूत्त: । सच भवत्यादाविव नात्मलाभ किं तु कर्नुर न्यस्योत्पाद्यस्यौदनादेस्त्यादनायामनुकूलः प्रयत्रविषय: । सच हेतुमाह साध्येति । न द्रव्यगुणे कृत्तिविषयावित्यच हेतुः साक्षादिति । तचापि तटुत्पादनानुकूले। व्यापार: कृतिविषय इत्यर्थः । भावार्था: कर्म शब्टास्तेभ्य: क्रिया प्रतीयेतेष ह्यर्था विधीयते इति द्वितीयगतमधिकर 3) । १४ णम् । अच गुरुमतेनाथै सङ्कलयति द्रव्येति । अचावमर्शपौत्यन्तः पूर्व पक्ष: । अयमर्थः । पदस्मारितानन्वित्तार्थेषु निमित्तेषु भावान्वितावस्था नैमितिकी तस्यrमस्ति सिद्धयेोरपि द्रव्यगुणये: क्रियान्वयेन साध्यता


अपि चेति २ पुः पा• । 1 सें. मू• अ

२• पा• ९ सू* १

८५'
वेदान्तानां सिद्धपरत्वम् ।

ऽते द्रव्यगुणभावार्थवाचकशब्दानामविशेषेण साध्याथैवावकत्वात्साथ्यार्थ विषयत्वाच्च नियेोगस्याविशेषेण नियेोगविषयसमपेकत्वमिति राट्टान्तमाह भावस्येति । भावशब्दस्येत्यर्थः । कार्यवमर्श इत्यनुषङ्गः । भावशब्दां हि स्वत्त एव साध्यरूपां क्रियामवमृशति । ट्र-यादिशब्दास्तु क्रियायेोगद्वारा द्रव्यादीन्साध्यतया ऽवमृशन्ति । किमित्यत आह भावार्थेभ्य इति । १०८ । १६ नियेागे हि साक्षात्कृतेरविषय: सँस्तद्विषयत्वाय स्वावच्छेदकत्वेन साक्षा त्साध्यस्वभावं भावार्थमाकाङ्कति । तत्राभे च न क्रियायेगद्वारा साध्यस्य द्रव्यादेस्तद्विषयता युक्ता' ! अते । भावार्थशब्देभ्य एव यजर्तीत्यादिभ्यो विषयविशिष्टाऽपूर्वाधिगतिरिति भावनावाचिभ्यो ऽपि भावा भावनेत्यादिभ्यो नापूर्वथिगतिरिति कर्मशब्दा इत्युक्तम् । क्रत्वर्थवाचिभ्यः कर्मशब्देभ्यो ऽपि याग इत्यादिभ्यो नैवापूर्वाधिगतिरिति भावार्था इत्युक्तम् । अत्ता धात्वर्थे परक्तभावना येषु भाति यजेतेत्यादिषु तेभ्यो ऽपूर्व प्रतीयेतेष हि भावना साध्यो पूर्वलक्षणे ऽयै विधीयतइति सूचार्य: । ननु ट्रव्यगुणा विधीयेते दधिसान्तत्ये! । तच त्तयेारेव कार्यावच्छेदकता स्त आह न च दध्नानि । आघार: दारणम् । सान्तत्यमविच्छिन्नत्वम् । यदि दध्यादावपि भावार्थे विधेयः तर्हि न्यायधिरोथ इत्याशङ्कयाह न चैतावतेति ।

ज्योतिष्टोमे यूयते सोमेन यजेतेति । तया ऐन्द्रवायचं गृह्णाति मेचा: वरुणं गृह्णाति आश्विनं गृङ्गार्तीति ! तच संशय : किमैन्द्रवायवादिवाक्ये विहितानां सेोमरसानां यागानां च यथाक्रमं सेोमेन यजेतेति सेमयागश ब्दावनुवदितारावुत् ट्रव्ययुक्तस्य कर्मणे विथाताराविति । तचेन्द्रवायवादि वाक्येषु द्रव्यदेवताख्यरूपप्रतीतेर्यागानुमानादितरच रूपाग्रतीतेः समुदायानु वाद इति प्रामे द्वितीये| राद्धान्तितम् । नानुवादत्वमप्रत्यभिज्ञानात् । लता वचनेा हि सेोमशब्देो न रसवचन: । ऐन्द्रवायवादिशब्दास्तु रसानभिदथ तीति न तदनुवादी सेोमशब्दः । न च यजेतेति प्रत्यवे यागे तदनुमा अत्त प्रायभावात्र यजिरप्यनुषार्दीधा । तस्मात्सोमवाक्ये यागविधिरित्तरच रसाना


तल्लाभे च तत्क्रियायेोगद्वारा साध्यस्य ट्रव्यावेस्तद्विषयसा ऽयुक्तेति १ पुः पा• ।

  • इति शठधे नास्ति १ पुः । * दधिसंतते इति १ पुः पा

| जे• सू• ऋ- २ पा• २ सू* १७-२0 ।

अनुवाठ इति २-३ पुः पाः ।

८६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

मिन्ट्रादिदेवताभ्यो ग्रहणान्यपकलपनानि विर्थीयन्तइति । एवं यथा सेोमे नेति बाक्ये विशिष्टवि:ि णवं दधिसान्तत्यादिवाक्यानि यदि द्रव्यगुणविः शिष्टहेमाघारविधार्योनि तर्हि अग्निहेचाधारवाक्ये लद्विहिँतहेामानामाचा राणां च समुदायावनुवदेत्तां तया चाधिकरणान्तरविरोध इति शङ्का ।

तथा हि द्वितीये स्थितम्—आधाराग्निहेवमरूपत्वात् । आघारमाघा रयत्यूध्वमाघारयति संतत्तमाघारयति तथा ऽग्निहाचं जुहेति दधा जुहोति पयसा जुहेर्तीति : श्रूयते । तच संशयः । किं संतत्तदथ्यादिवाक्यविहितानामा धारहेामानामाघाराग्निाचवाक्ये समुदायानुवादिनी उतापूर्वेयेराघारहे।मये। र्विधातृणी इति तचानुवादिनी अरुरूपत्वान्न ह्यच दधिसान्त्वत्यादिवाक्यविहि तहेमाघारेभ्यो विशिष्टं रूपमस्ति । हेमाघारमाचं तु प्रकृतमुपलभ्यते । अत्ता ऽनुवादत्वे प्रापे राडान्त: । विर्थी इमै स्यात्तामाघारयतिजुहातिशब्दा भ्यामनुष्ठयार्थप्रतीतेः । तत्संनिधौ श्रुतस्य सांतत्यस्य दध्यादिवाक्यस्य वि शिष्टविधित्व गैौरवप्रसङ्गेन तद्विद्दितभावार्थानुवादेन गुणविधानार्थत्वादिति ।

हन्त |नेतेन विरुध्येत सांतत्यदध्यादिवाक्ये भावार्थविषयं कायेमि १०८ । २२ त्यभ्युपगम: । तच हेतुमाह यद्यपीति । यद्यपि सन्तादिवाक्ये साक्षात्कृ तिविषयत्वाद्भावार्थस्य तदवच्छिन्नमेव कायै यद्यपि च कार्यं प्रति साक्षादवि षयावनवच्छेदकै। ट्रव्यगुणे तथापि भावायै प्रत्यनुबन्धतया ऽवच्छेदकतया विधीयेते । तच हेतुमाह भावार्थे हीति । तत्किं भावार्थे द्रव्यादिश्च विधेय: तर्हि वाक्यभेद: । नेत्याह तथा चेति । तर्हि सन्तादिवाक्यानि विशिष्टविधयः स्यु: स्याञ्चाग्निहेवाद्धिवाक्यमनुवाद । तचाह एवं चेति । यद्यप्यच विशिष्टविषये विधि: प्रतीयते तथापि भावार्थद्वारा द्रव्यादिकमपि विषयीकरोति तच संक्रान्तो यदि भावार्थमन्यतेा विहितं न लभेत तर्हि गैरवमप्युररीकृत्यंश विशिष्टं विदर्थीत्ताथ लभेत् तत्त उपपदाकृष्टशक्तिर्दूव्या दिपरो भवत्यनुवदति तु भावाथेम् । तदाहुः ।


जै. सू. श्र• २ पा• २ सू. १३.। ग्राघाराग्निहेत्रे अश्रूयत्वादिति २ पुः । एस्टये ऋजुमाघारयतीति पाठे ऽधिकः

  • पयसा जुतातीति नास्ति तैः पुः । $ ङ्गीकृत्येति २ पुः पाः ।
    ८७
    श्राघाराग्निहेोचाधिकरणम् । विधेर्भावार्थविषयत्वम् ।

सर्वचाख्यात्तसंबद्धे यूयमाणे पदान्तरे ।
विधिशक्यपसंक्रान्ते: स्याट्रातारनवाटता ॥ इति ।

तदिहाग्निहेचादिवाक्यत एव भावार्थलाभाद् द्रव्यादिपरता मीमांस कैकदेशिनः । आग्नेय इत्यादैो ट्रव्यदेवतासंबन्धो विधेय इत्याहुः । तचाणि सिद्धस्य न विधेयत्वमित्युक्तमतिदिशति एतेनेति । एकदेशी. संबन्थस्य १०९ । ८ भावनावच्छेदकत्वेन विधेयत्वं शङ्कत नन्वित्यादिना । ननु ययाश्रुतभ वत्यथै एव विधीयतां किं संबन्धविधिनेत्याशङ्कय भवत्यर्थस्य कर्ता सिद्धे ऽसिद्धेः वा । प्रथमे विधिवैयर्थ चरमे नियेाज्याभावाद्विध्यभाव इत्युका किं तर्हि विधेयमिति वीक्षतायामाह तस्मादिति । प्रयेज्य उत्पादद्य: । तद्दे पारो हि भवनम् । तस्य हेि व्यापारं भवतिधातुर्विशिनष्टि भवतीति । भवनं च नेत्पादकव्यापारमन्त्रेणेति भवनाविनाभते भावकव्यापारो विधेय इत्यर्थः । नन्वित्यादिना चेदद्यच्छलेन सिद्धान्तौ मीमांसकैकदेशिनं टूष यति । भवतु लतिभावनाया विधानं तस्यास्तु न संबन्धो विषयस्तस्य दध्यादिवत् साक्षात्कृत्तिविषयत्वाथेयागादित्यर्थः । नन्वव्यापारो ऽपि घटादि करेत्यर्थरुपभावनाविषये दृश्यते ऽत आह न हीति । यदि दण्डादि. , । १८ विषयेया हस्तादिव्यापार: कृतिविषयस्तर्हि कथं यटं कुर्विति धटस्य कृतिक घटार्थामिति । घटविषयव्यापार एव कृतिसाथ्यो घटस्ट्रेश्यत्तया प्रयेजनमिति कर्मत्वनिर्देश इत्यर्थः । यदि संबन्धो न वि धेयस्तहाग्नेयवाक्ये किं विधेयमत आह सिद्धान्त्येव श्रत एवेति । प्रत्य क्तस्य हविषो देवतासंबन्धासम्भवाद् यागः संबन्धातिः । ननु यजेरप्ययुमः त्वात्कथं विधेयता ऽत प्राह श्राग्नेयेनेति । यागेनेत्याग्नेयपदस्य लक्य ११० । ९ निटदेशे भावयेदिति भवतिपदस्य । यत एवाग्नेयवाक्ये यागविधिरत एण्वान वाटे यजेतेति प्रत्सम । अन्यथा संबन्ध एव प्रयेतेत्यर्थः ।

उक्त द्वितीये-प्रकरणं तु पैर्णमास्यां रूपाऽवचनात् । एवं समाम नन्ति । यदाऽऽग्नेयेो ऽष्टाकपालेो ऽमावास्यायां पैर्णमास्यां चाच्युत्ता भवति उपांशुयाजमन्त्रा भवति! ताभ्यामेतमग्नीषोमीयमेकादशकपालं पैौर्णमासे


+ अन्तरा यजति द्रति २-३ पु• या

अन्तरायतीति ते. पु

८८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

प्रायच्छत् । ऐन्द्रं दध्यमावास्यायामैन्द्रं पये ऽमावास्यायामिति । तथा य एवं विद्वान् पैौर्णमासों यजते स एवं विद्वानमावास्यां यजतइति । तच संटे हः किमिमैो यजत्तौ कर्मणारपूर्वयेर्विधातारावुत प्रकृताग्नेयाटियागानां समुदा यस्यानवदिताराविति । तचाभ्यासात्कर्मान्तरविर्थी । न च द्रव्यदेवते न स्त: । श्रावाज्यस्य साधारण्यान्मान्त्रवणेिकडेवतालाभाच्च । श्राज्यभागक्रमे हि चत्त म्रा नुवाक्यास्सन्ति । द्वे आग्नेय्ये द्वे साम्ये ते च क्रमाट्टलीयसा वाक्रयेना उज्यभागाभ्यामपछिदद्यानये: कर्मणार्विधास्यते । एवं हि समामनन्ति । वाचैत्री पैर्णमास्यामनूच्येते वृधन्वर्ती अमावास्यायामिति । वृवध्रपटवत्या वाचैः वृधन्वत्पदवत्यै वृधन्वर्तौ । तस्मात्कर्मान्तरविधि: । इत्येवं प्रापे ऽभिधीयते । प्रक्रियतइति प्रकरणं प्रकृतानि कर्माणि पैर्णमास्यमावास्यासंयुक्तवाक्ययेरा लम्बनम् । कुत्त: । रुपाऽववनात् । श्रेावाजयलाभे ऽपि देवता न लभ्यते । न च मन्त्रवणेभ्यस्तलाभस्तेषां क्रमादाज्यभागशेषत्वात् । यत् वाक्यं बलीय इति सत्यं बलवदपि न क्रमस्य बाधकमविरोधात् । क्रमावगत्ताज्यभागाङ्ग भावस्यानुवाक्यायुगलद्वयस्य पैौर्णमास्यमावास्याकालयेोर्विभागेन प्रयेगव्यव स्यापकत्वात् । कालेन होमै शब्दै रुढो न कर्मणि कालद्वयेापहितकर्मसमु दायद्वयानुवादस्य च प्रयेोजनं दशेपूणेमासाभ्यामित्यधिकारवाक्यगत्तद्वित्वेप पादनम् । तस्मात्समुदायानुवादाविति ।

उत्पत्यधिक्रारयेारविसंवादार्थमप्याग्नेयादिवाक्ये यागविधिरभ्यपेय ११० । २ इत्याह अत एवेति । अचाप्यधिकारविधैो यजेत इति दर्शनात्प्रागि यागविधिरित्यर्थः । कृतिनिर्वत्यैस्य धात्वर्थस्यैव नियेगावछेदकतेत्युप संहरति तस्मादिति । विधिर्नियेग: । एवं नियेगकृतिभावार्थानां व्याप्य व्यापकत्तामुवा व्यायकनिवृत्त्या व्याप्यनिवृत्तिं निधेप्याह तथा चेत्यादि ना । निषेथेषु भावार्थपादनर्मिष्टप्रसङ्ग इत्याशङ्कयाभ्युपगमे बाधकमाह एचं चेति । नामधात्वर्यये । हि नज: पर्यदासकता । न हन्यादित्यादेो त्वाख्यात्तयेोगात् प्रतिषेधा भाति तचानीक्षणवलक्ष्य: पर्युदास इत्येके देोषे

८८ १9 । १५ प्रजापतिव्रतन्यायं * विभजते निषेधेषु तदभावाय नेतेति । तच


८९
प्रजापतिव्रतनयायः।

हि तस्य ब्रह्मचारिणा व्रतमित्यनुष्ठयवाचिव्रतशब्टापक्रमादेकस्मिंश्च वाक्ये प्रक्रमार्थीनत्वाटुपसंहारस्याग्यात्तयेगिना नञ्जा प्रतीते ऽपि प्रतिषेधे ऽननु ठेयत्वाटुपेदयते । धात्वर्थयेगेन च पर्युदासेो लक्षणीय: । तथा चेक्षणविरो धिनी क्रिया सामान्येन प्राप्रा तद्विशेषबुभुत्सायां च सर्वक्रियाप्रत्यासन्न संक्रल्य इत्यवगतम् । ईक्षइति तु संकल्प ईक्षणपर्युदासेन नाद्रियते' त्तते ऽनीक्षणसङ्कल्यलक्षणा युक्ता नेवं निषेधेषु संकेताचकमस्तीत्यर्थः । एवं निषेधेषु भावार्थाभावमभिधाय तद्दह्यप्रकृतिनियेोगयेारभावमाह तस्मादाति । तदयं प्रयेग: । विमतं न नियेगावच्छेटक्रमभावत्वात्संमत्तवदिति । क्रियाशब्द इति । विभागभाष्ये ऽक्रियार्थानामानर्थक्याभिधानादिह क्रिया - ११० । ३३ शब्ट: कार्यवचन: प्रकार्यार्थानां ह्यानर्थक्यं नियेगवादिना मत्तं न भावार्थवेि षयाणाम् । नयेगस्याप्यभावार्थत्वादिति निषेधेषु भावार्थाभावान्न कार्यमित्युक्त तच हेत्वसिद्धिं शङ्कते स्यादेतदिति । विधिश्रुतिसिडो नियेोगे विषयं भावार्थमातिपतु स एव कः । न तावटुननादिस्तस्य रागप्रापेः । अनुपात क्रियाविधा च लध्वणाप्रसङ्गात् । अत प्राह न च रागत इति । लक्षणया हननविरोधी यत्रो विधय: प्रयेजनलाभे च लक्षणा न देधायेत्यर्थः । इत्याहेति । अस्यां शङ्कायामाहेत्यर्थ । व्यवहितान्वयेन व्याकुर्वन् भाष्य मुदाहरति न चेति । भाष्ये नज इति पदम् अनुरागेणेत्यधस्तनेनमा प्राप्रक्रियार्थत्वमित्युपरितनेन च संबध्यते । स्वभावप्राप्रहन्त्यर्थानुरागेणेति नेदमनुवादस्यं तथा सति हिं सर्वमेव भाष्यं प्रतिज्ञापरं स्यात्स्वभावप्राहः न्त्यर्थानुरागेण यन्नजेो ऽग्राक्रियार्थत्वं तत्रेति । तच न युक्तम् । नजश्चेवत्यु त्तरभाष्यस्य चशब्दयेोगेन शङ्कनिरासित्वाद्धेत्वदर्शनात् । तन्मा भूदिति पृथक्कृत्य हेतुभागमाकाङ्कपूर्वकं प्रये॥जयति केनेति । क्रिमिह विधेयं हन १११ । ८ नादि वा नञ्जयै वा विधारकप्रयत्रो वेत् िविकल्य क्रमेण दूषयति हनने त्यादिना । अच विधारकप्रयत्रविधिराशङ्कित: स एव च निराकर्त्तव्यः । इतरतु पक्षद्वयं परस्य शाखासंक्रमनिरासाथै दूषितम् । ननु नजअर्थश्चेत्र वि धीयते तर्हि हननं नास्तीत्यादाविव सिद्धतया प्रतीयेतेत्याशङ्कयाह प्रभा वश्चेति । रागप्राप्रकर्तव्यताकहननलक्षणप्रतियेगिगतं साध्यत्वमभावे समा


पर्युदासेन चाद्रियत इति २ पुः । पर्युदासेन नन्ना श्राष्ट्रियते इति तैः पु

९०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

रोप्यतइत्यर्थः । कर्तव्यत्वाभावाधस्य निवर्तकत्वमयुतं सत्यपि तस्मिन्ह १११ । २१ ननगतदृष्टसाधनत्वप्रयुक्ततिकर्तव्यताया अनुपायादित्युत्तरभाष्यस्य शङ्कामाह ननु बेधयात्विति । औदासीन्यस्य प्रागभावतया कारणानपेक्षत्वादथ्याह रतिं पालनेति । निषेधेषु नञ्समभिव्याङ्गतविधिप्रत्ययेन प्रकृत्यर्थभूत्सहनना दिगततुद्रेष्ठोपायत्तामनपबाथ्य संद्रत"गुरुत्तराऽदृष्टाऽनिष्टोपायता ज्ञाप्यते ऽते। निवृत्युपपतिरिति वक्तुं लेोके विधिनिषेधयेष्टिानिष्टोपायत्वबेोधकत्वं व्यु त्यतिबलेन दर्शयति अयमभिप्राय इत्यादिना । प्रवर्तकेषु वाक्येषु इत्यतः प्राक्तनेन ग्रन्थेन इन्दूदयगत्तद्दित्तसाधनत्तायां न प्रवृत्तिहेतुत्ता । प्राक्कृतभुजगाङ्गलिदाने च नाधुना निवृत्तिहेतुत्वं तत्ता विशिनष्टि कर्त्त व्यतेति । कर्तव्यतया सहैकस्मिन् धात्वर्थे समवेताविष्टानिष्टसाधनभावै। ११२ । ८ ते तथेत्तौ । फलेच्छाद्वेषयेारुक्तविधसाधनभावावगमपूर्वकत्वाभावादनेका न्तिकत्वमाशङ्काह प्रवृत्तिनिवृत्तिहेतुभूतेतेि । दृष्टान्त साध्यविकलता माशङ्का न जात्विति । शब्दादीनामपर्वपर्यन्तानां ये प्रत्ययास्तत्पर्व विच्छाद्वेषं बालस्य मा भूत्तां प्रत्यचव्यवहारे सर्वेषामभावादित्यर्थे । पचती त्यादै प्रतातापि भावना न प्रवर्तिकेति चेत्रझाल्यानवच्छिन्नेत्युक्तम् । इत्यानु पूव्र्य सिद्धः कार्यकारणभाव इत्यन्वयव्यतिरेकप्रदर्शनपरम् । इष्टे त्यादिसिद्धमित्यन्तमिष्टानिष्टोपायत्ताऽवगमस्य प्रवृत्तिनिवृत्ती प्रति हेतुत्व प्रदर्शनपरम् इति विवक्तव्यम् । ननु कर्तव्यतेष्टसाधनत्वविशिष्टव्यापारः परः शाब्दो ऽस्तु किं धर्ममाचपरत्वेनात आह अनन्यलभ्यत्वादिति । व्या पारो लेाकसिद्ध इति न शब्दार्थ इत्यर्थः । ननु हननादिषु प्रत्यवदृष्टसा ११३ । ६ धनत्वकर्तव्यत्वयेर्निषेदुमशक्यत्वात्कथमभावबुद्धिरिति भाष्यमत आह निषेध्यानां चेति । दृश्यमानमर्पोष्ट बहुदृष्टानिष्टोदयावहत्वादनिष्टमित्यन थैहेतुत्वज्ञापनपरं वाक्यम् । एवं च पयुदासपच्तादस्य न विशेष ' इति न शङ्कयं श्रुतेष्ठोपायत्वाभावोपपत्तये ऽनिष्टोपायत्वकल्पनात् । त्वन्मते श्रुतं परि त्यज्याश्रत्तविधारकायत्रविधिकल्पनादिति । आर्यातिर्भावफलम् । प्रवृत्त्यभाव मित्यस्य व्याख्या निवृत्तिमिति । उदात्तस्तत्क्रियायां 6 मयेपरन्तव्य


- 80 प्रनपत्राध्यमांनेनेति १-५ - या. । प्राक्तनभुजङ्गाहुलीति तैः पुः २ पुः पा । + विधिप्रतिषेधयेोरिति २ पुः पाः ।

$ उठामक्रियाया इति २ पु । उटमनक्रि

९१
अक्रियार्थानामपि वेदानां विध्येकघाक्यतया प्रामाण्यम् ।

मिति बुट्टा " निवते न तु प्रवृतिप्रागभावमाचमित्यर्थे । यथेाक्ताभावबुद्धेः रौदासीन्यस्थापकत्वे ऽपि वणिकत्वात्तङ्कसे हननेोद्यम: स्याच्छश्वत्तत्सं तते च विषयान्तरज्ञानाऽनुदयप्रसङ्ग इति शङ्कते स्यादेतदिति । यथा ऽग्निः पुनज्र्वालेापजनननिदानमिन्धनं दहनुपशान्ता ऽपि भवति भाविनीनां ज्वालानामुदयविरोधी एवमभावबुद्धिः वणिक्रतया स्वयमेव शाम्यत्यपि हन नादद्यहितेपिायत्ताऽनवबेथं दग्ध्वा तन्निदाना उपरितनी: प्रवृत्ती रुणर्डीति । भाष्यार्थमाह तावदेवेति । न ह्यभावबुद्धिरौदासीन्यस्यानादिनः स्यापः ११३ । १४ नकारणं येन तदभावे कारणाभावादिदं न भवेदपि त्वपवादनिरासिंकेत्याह एतदुक्तमिति । अनादित्वादेोत्सर्गिकमैादासीन्यं तचापवादनिवर्तकासन्नि थावप्यात्सर्गिकस्येनि दृष्टान्तमाह यथेतेि । कमठः कूर्मः । यदैोदासीन्यं तत्प्रागभावरूपत्वादुक्तमपि न निवृतिहेतुस्ततः कर्तव्यत्वेन प्रसक्तक्रियाप्रत्-ि येगिकनिवृत्तिरूपेण विशिष्टं निवृत्युपयेगि यद्धन्यात्तत्रेति प्रसक्तक्रियानि वृत्तिरुरूपता चेदिासीन्यस्य न सबैदा क्रियाप्रसङ्गाभावात् । अतः काकवदुप लक्षणम् । तादृश्या निवृत्येायलच्यैदासीन्यं विशिनष्टि भाष्यकार इत्याह ॐादासीन्यमिति । ननु केयं प्रसक्तक्रियानिवृति: । न तावट्टननादिप्रा गभावो ऽनादित्वादेव तद्वेधनस्यानुपयेागात् । नापि तड्रस: । प्रसक्तक्रि याया अनुदयेन ध्वंसायेगात् । उच्यते ।

हननेादातखङ्गादे: परावर्तनमुच्यते ।
निवृत्तिरिति तस्मिन् हि हननं न भविष्यति ।

एषा च निवृत्ति: नजर्थबेधफलं नजर्थस्तु हननगतेष्टसाथनत्वाभाव एवेति । भाष्ये जेमिनीयमानर्थक्याभिधानं क्रियासंनिधिस्याथैवादादिविषयमि त्युक्तम् । तदानायस्य क्रियार्थत्वादिति हेतेस्तद्वलेनाक्रियार्थानामप्रामा रण्यपूर्वपक्षतस्य विध्येकवाक्यत्वेन प्रामाण्यमिति सिद्धान्तस्य च तद्विषयत्वो एलक्षणार्थमित्याह पुरुषार्थानुपयेोगीति । स्वयं! पुमर्थब्रह्मावगमपरत्व- ११४ । ४ मुपनिषदामसिद्धमित्याशङ्क भाष्यव्याख्यया परिहरति यद्पीत्यादिना । अवगतब्रह्मात्मभावस्येति भाष्ये ऽवगतिशब्दाभिप्रायमाह सत्यमिति ।


  1. निवृत्तिरूयत्धेनेति १ पुः पाः ।

| स्ययमिलि नास्ति-२ पु ।

  • निरूणच्द्रीत २ पुः तैः पुः पा- ।

$ श्रतदर्थानामिति २ पुः । श्रस्रगतिशब्दार्यमिति ३ पुः ।

६१

९२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

साक्षात्कारस्य स्वरूपत्वान्न निवर्तकतेति रुपवाह ब्रह्मसाक्षात्कारश्चेति । आत्मानमपि स्वसाक्षात्कारम् इति श्रवणादिसंस्कृत्तमनेनाजन्यश्चेत्साक्षा स्कार: कथं तर्हि वेदप्रमाणञ्जनितेति भाष्यभत्त प्राह श्रत्र चेति । अशरीरत्वं देहपातेोत्तरकालमिति शङ्कायां सशरीरत्वस्य निमित्तवणेनम युक्तमित्याशङ्कयाह यदीति । यदि सशरीरत्वं मिथ्यात्वाज्जीवत्त एव ज्ञानेन निवत्यै तह्मशरीरत्वमप्यभावत्वात्तयेत्याशङ्का न तत्त्वतः शरीर संबन्धो ऽभावेपलक्षितस्यात्तथात्वादित्याह यत्पुनरिति । भाष्ये तच्छ ब्देन न ह्यात्मन इति प्रस्तुतात्मपरामर्श इत्याह तादितीति । शरीर ११५ । & संबन्धस्येत्याद्यसिट्टेरित्यन्तं भाष्यं व्याचष्ट न तावदिति । शरीरसंब न्धस्य धर्माधर्मयेरित्यादिग्रसङ्गादित्यन्तं भाध्यं विवृणेत्ति ताभ्यां न्विति । आत्मनि स्वते ऽसिद्धाभ्यां धर्माधर्माभ्यां जन्यशरीरसंबन्धं प्रति प्रीयमाणे धादी सिद्धे शरीरसंबन्धे धर्मादिसंबन्ध: तत्सिद्धौ शरीररादिसंबन्थ इति परस्पराश्रयं स्वपक्षे प्रापयतीत्यर्थः । थर्माधर्मव्यत्यो: शरीरसंबन्धव्य तेश्चेतरेतरहेतुकत्वे यद्यपीत्तरेतराश्रयं तथापि न दोषेो ऽनादित्वा दिति सत्कायेवादी शङ्कते यद्युच्येतेति । तच नित्यसत्येव्यैक्यो नै हेतुहेतुमत्ता ऽभिव्यक्तयोस्तु कादाचित्क्योंरितरेतरार्थीनत्वे एकस्य अग्र सिटेरन्थपरंपरातुल्या ऽनादिकल्पना| स्यादित्याह श्रन्धपरम्परेति। सत्कार्यवादी व्यक्तिभेदेनेतरेत्राप्रयं परिहरीत्याह यास्त्विति । किं त्वेष इति । इदानीन्तनशरीरसंबन्धहेतुरित्यर्थः । पूर्व एवात्मशरीर संबन्धो विशेष्यते पूर्वधर्माधर्मभेदजन्मन इति । पूर्वाभ्यां “धर्माधर्म , 1 १८ विशेषाभ्यां जन्म यस्य स तथेक्ति: । एष त्विति । वर्तमान इत्यर्थः । आत्मन्यथ्यासप्रस्तावेक्तयुक्तिभिनेकेपि क्रियासंबन्थ: कथमनन्तव्यक्तिसंभव इति परिहरति इत्याह त प्रत्याहेति । देहात्मसंबन्धहेतुमैिथ्याभिमान प्रत्यक्ष इत्युक्तम् । तदातिप्य समाधत्ते ये त्चिति । प्रसिटुवस्तुभेद स्यान्यचान्यशब्दप्रत्ययै भ्रान्तिनिमित्ताविति प्रतिज्ञाया संशयनिमित्तशब्ट


६२ अभिधीयमाण इत्यसङ्गतः पाठः २ पुः । + । व्यक्तो रति १ पु• पा ऽ इतरेसराश्रय इति ९ पुः णा

वा प्रतिज्ञायामिति २-३ पु. पा• ।

९३
त्र्प्रवगतब्रह्मतत्वस्य न संसारित्वम् ।

प्रत्ययेrदाहरणं भाष्ये ऽनुपपन्नमित्याशङ्क भ्रान्तिशब्देन समारोप उक्तः । अस्ति च संशयस्यापि समारोपत्वमित्याह तत्र तु पुरुषत्वामिति । ११६ भ्रान्तेरप्युचित्तनिमित्तापेक्षणादकस्मादित्ययुक्तमित्याशङ्कयाह शुक्रुभास्वर स्येति । साधारणधर्मिणि दृष्ट किं तन्माचं विपर्ययकारणमुत्त सादृश्या दिदेोषमिलेिसम् । नाद्य: ! धवलभास्वररूपस्य शुक्तिरजतसाधारण्ये सति व्यवहितरजतनिश्चयात् प्रागेव संनिहितशुक्तिनिश्चयप्रसङ्गादित्यभिधाय द्वितीयं दूषयति संशयेा चेति । समाने धर्मा यस्य स तथेत्क्तः । दृष्ट ऽपि साधारणे धर्मिणि निश्चय: स्यादादन्यत्तरकेटेिनिर्णायकं प्रमाणं स्यास स्याशुत्वइव शाखाददणन बाथक वा प्रमाण काटयन्तरमुपलभ्यत् यया तचेव पुरुषत्वविपरीते निश्चेष्टत्वादि नैवमिहेत्याह उपलब्धीति । उप संशये वा युक्त इत्यधस्तनेनान्वयः । ननु विशेषद्वयस्मृतै संशय इह तु रजतमेव स्मृतमिति विपर्यय एवेति तचाह विशेषद्रयेति । अत्र हेतु माह संस्कारेति । इतिशब्दो हेतै। । उद्भट्टः संस्कारो हि स्मृतिहेतुस्तटु ट्रोथहेतुश्च सादृश्यम् । तस्य द्विपृष्ठत्वेन शुक्तिरजतेोभयनिष्ठत्वेन हेतुनेा भयचेत्तत्सादृश्यं तुल्यमिति यते। ऽत: संशय एव युक्तः । न च रागाद्व पर्ययेा विरक्तस्यापि शुक्तौ रजत्वभ्रमादिति । एषा ऽच संशयसामग्यक्षपादेन वर्णिता समानानेकधर्मपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्यात्तश्च विशे षापेदों विमशे: संशय इति । समानधर्मः साधारणधर्म : । अनेकस्माद्या वृत्तौ साधारणे ऽनेकधर्म: । एवमिह विपर्ययनियामकं दृष्टं नास्तीत्युपपा दद्याकस्माच्छब्द एवमभिप्राय इत्याह अत इति । कथं तर्हि दृश्यमानवि पर्ययनियमस्तचाह अनेनेति । दृष्टटं हेतुं प्रतिषिध्य कार्यनियमं प्रतिजानता भाष्यन्नारेणादृटं कर्म हेतुत्वेनार्थादुक्तमिति । । ननु तट िसमं किं न स्यातवाह तचेति । श्रतिस्मृतीरिति । युतिं स्मृतिं चेत्यर्थः । साक्षा त्कारो हि दृष्टं फलं त्तादथ्यें मननादेवेदनु भाष्यकारों विथिं न मृध्यत् ११७ । 8 इत्या


  • तत्र हीति १-४ पु- पाः ।

पुनीः स्मृतीश्चेत्यर्थ इति ३ पुः पा पुरुषविपरीतेति २ पुः पाः ।

  • * ॥ १२
    ९४
    वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
     

अचैके वदन्ति । अदृष्टप्रवणादेरवगत्युपायता कृतश्रवणादीनामपि केषां चिदिह साक्षात्काराऽसमुन्मेषात् तात्कालिकश्श्रवणादिविथुरवामदेवा देरप्यपरोक्तज्ञानसमुदयाच्च जन्मान्तरकृत्तस्य च विधिमन्तरेण साथनभावा नवकल्पनात् । श्रवणादिविध्यनभ्यपगमे च तद्विध्युररीकारप्रवृत्तप्रयमसूचत ढ़ाष्यकदर्थनादयुक्तस्तदनभ्युपगम इति । तच न तावदनुष्ठितसाथानस्येह फलादशेनं तद्विधिव्याप्तम् अनवरतं वैशेषिकाद्यसच्छास्त्रग्राविणामप्यपटुम तीनां केषां वित्तच्छास्त्रार्थानवबेधदर्शने ऽपि तच्छ्वणविध्यभावात् । नापि ४ भषे धनमुपाज्ये भुवि निखन्य प्रमौतस्येह जन्मनि तदादाय भागान भुञ्जानस्यापि प्राग्मवीयथनेपार्जनायाः संप्रतिनफलार्थमविहिताया अपि हेतुभावेपलम्भात् । प्रथमसूचं तु शास्त्रीयविषयफलनिरूपकं न विधिविचार परमिति । किं च ।

प्राधान्यं प्रवणादेर्न भवतामपि संमत्तम ।
गुणकर्मत्वमचैव भाष्यकृद्भिर्निजुङ्गवे ॥
यदि ह्यवगतं ब्रह्मान्यच विनियुज्येतेत्यादिनेति ।

११७ । ८ इत्युक्तमधस्तादिति । गान्धर्वशास्त्राभ्यासवटपूर्वानपेक्षया सा तात्कारहेतुतेत्तेत्यर्थः । गुणकर्म द्युपयेच्यमाणशेये यथा ऽवधातादि उप युक्तशेषे वा यया कृत्प्रयेोजनप्रयाजशेषाज्यस्य हविषु चारणं प्रयाजशेषेण हवष्यभिचारयेदिति विहितम् । तदिहात्मन उपयुक्तोपयेोदयमाणत्वाभावान्न तद्विषयं मननादि गुणकर्मत्याह तद्पातिं । न च प्रवणादिसंस्कृतस्यात्मन साक्षात्कारजन्मन्यस्तूपयेोग इति प्रवणादिगुणकर्मत्वसिद्धिः अपूर्वापयेगिन एव गुणकर्मत्वाद् दृष्ट तु साक्षात्कारे ऽपूर्वभावेन तदयेोगादिति । ननु बाह्यक्रियाविधि: प्रयमकाण्डे गते मानसज्ञानविथिविचाराय पृथगारम्भ इति शङ्कायाहार्थेमारभ्यमाणं चेति भाष्यम् । अहं ब्रह्मास्मीति वाक्यस्य तदर्यस्य चेत्सरप्रमाणावसानत्वमयुक्त नित्यनिवृत्तिप्रसङ्गादित्याशङ्क ज्ञानपर इतिशब्द 9, । १९ इत्याह इतिकरणेनेति । विधीनामद्वैतज्ञानविरोध्यं दर्शयति विधये


ऐहिक्रश्रवणादीति २ यु. या ।

  • श्रवणे ऽपीति २ पुः पाः ।
    ९५
    देहेन्द्रियादिष्वात्माभिमानेना न गैण: किं तु मिथ्या ।

हीति । अयंशा भावना हि धर्म: । तद्विषया विधयः साध्यादिभेदाधिष्ठ नास्तद्विषया: । अपि चैते ऽनुष्ठेयं धर्ममुपदिशन्तस्तदुत्पादिनः पुरुषेण तम नुष्ठापयन्तीति साध्यधर्माधिष्ठानास्तत्प्रमाणार्नीति यावदते नित्यसिद्धाद्वैत ब्रह्मावगमे तेषां विरोध इत्याह धर्मेत्पादिन इतेि । न हीति हेतु भाष्यस्य प्रतीकेोपादानम् । न हीत्यादिनित्रैिषयाणीत्यन्तं भाष्यं व्याख्याति अद्वैते हीति । विधेयनिषेधा वाक्यार्थभेद: साध्यसाधनादिपदार्थभेद स्त म्भाद्यर्थभेदश्चाद्वैत्तावगते न भवतीति भाष्यार्थ : । आग्रमातृकाणीत्येतङ्का चष्ट न च कर्तृत्वमिति । ज्ञानकर्तृत्वमित्यर्थः । निर्विषयाण्यग्रमातृका णोति बहुत्रीही विशेषणपरौ । तया सति हि विषयप्रमातृनिषेधयेहेतुत्व सिद्धिः । भाष्ये चकारः करणनिषेधार्थ इत्याह तादिदामिति । भाष्यस्य प्रमाणशब्दो भावसाधनत्वेन ज्ञानवाची तत्तश्चकारेण करणनिषेधः । पुचा दावहमित्यभिमाने गोणात्मा चेत्तर्हि मुख्यात्मना किं गुणसाम्यमत्त आह यथेति । वार्हौंकेा नाम देशविशेषस्तनिवासी तच्छब्दोक्तः । पुचादेरुपकार कत्वारोपाद्य आत्माभिमानस्तस्मिन्निवृत्ते ममत्वबाधनेत्याह गैाणात्मन इति । प्रवणादिप्रमाणबाधमुका प्रमित्यभावमाह न केवलमिति । बे। थीतीनन्तपाठेो व्याख्यात: । सम्यन्तस्तु निगदव्याख्यात्तः । नियतप्राक्तत्वं हि कारणत्वं प्रमाचादिश्च ज्ञानकरणं तस्मिन् सकृटुदितत्त्वसाक्षात्कारान्नि वृत्तेनार्दू ज्ञानानुवृत्तिरित्यर्थपरत्वेन प्रथमाई व्याख्याय प्रमातृलये फलिने ऽभावाद् मेदवस्यापुमथैतेति शङ्कां द्वितीयार्डव्याख्यया निरस्यति न च प्र- ११६ मातुरिति । अन्वेष्टव्यः परमात्मा ऽन्वेष्टुः प्रमातृत्वेापलतिाचिदेकरसान्न भिन्नस्ततेो ऽथ्यस्तप्रमातृत्वबाध ऽप्युपलति आत्मेव पापदेषादिरहिते ऽन्विष्टा विदितः स्यादत्ता नेत्क्तदेष इत्यर्थः । ननु यद्यन्वेष्टरात्मभूत्तं ब्रह्म किमिति तर्हि संसारे न चकास्ति तचाह उक्तमिति । प्रमाचादेस्तत्व ज्ञानहेतुत्तां सिटुवत्कृत्य ज्ञानात्तन्निवृत्तै हेत्वभावात्फलाभाव उक्त: । स न बाध्यस्य प्रमाचादेः प्रमानुत्पादकत्वापात्ताद् इति शङ्केत्तिरत्वेन तृतीयशाकं व्याख्याति स्यांदेतदिति । यदलीकं तन्न प्रमाहेतुरिति व्यातिं प्रशिथिल यत्ति एतदुक्तमिति । य उत्पद्यते ऽनुभवा न स पारमार्थिकेा य: पार

माथैिकेो न स उत्पद्यते ऽतश्चाप्रमाणात् कथं. पारमार्थिकानुभवेोत्पत्तिरित्य

९६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

यमिष्टप्रसङ्ग इत्याह न चायमिति । वृत्तावपि प्रतिबिम्बितचिदंश: सत्ये ऽस्ति तत उक्तम् एकान्तत इति । ननु वृत्तिरूपसाक्षात्कारे ऽल्लीकत्वाद विदद्यात्मकः क्रथमविद्यामुच्छिन्द्यादविद्या वा कथं स्वविरोधिनं तं जनयेदत आह १७ अविद्या त्विति । अलीकस्यापि सत्यविषयत्वादविद्यानिवर्तकत्वेापपति : । दृष्टं च स्वोपलब्धव्याघ्रादीनां स्वापादानाऽविदद्यानिवर्तकत्वमिति भाव अविदद्यामयी वृतिर्यद्यविद्यामुच्छिन्द्यात्तामेव स्वनिवर्तिकामविद्यां जनयेद्वेभ यथा ऽप्युक्तमार्गेण न का चिदनुपपत्तिरित्यर्थः । विदद्यां वृत्तमविद्यां च कार्यकारणभावेन सहिते ये वेद से ऽविद्यापादानत्वेन तन्मय्या वृत्या तटु पादानं मृत्युमविद्यां तौत्वा स्वरूपभूतविदोपलतिममृतमश्नुतइति श्रुते ६६ रयः ॥

भाष्योदाहृतश्रुतये व्याख्यायन्ते उत्तरचापि तत्तदधिकरणसमाप्रै। श्रुतये व्याख्यास्यन्ते । सदेवेति । सदित्यस्तित्तामाचमुक्तम् । एवशब्दे ऽवधारणार्थ: । किं तदव.श्रयतइत्यत्त आह इदमिति । यदिदं व्याकृतं जगदुपलभ्यते तदये प्रागुत्पत्तर्विकृतरूपपरित्यागेन सदेवासीत् हे साम्य प्रियदर्शनेति श्वेतकेतुः पिचा संबेाध्यते । मा भूत्स्थूलं पृथिवीगेलकादी दम्बुद्धियाह्य प्रागुत्पत्तेः अन्यतु महदादिकं किमासीन्नेत्याह एकमेवेति । स्वकार्यपत्तिमन्यत्रासीदित्यर्थः । मृदा धटाकारेण परिणमयितृ कुम्भकारवत् त्यात्मा परमकारणं वै इति जगत: प्रागवस्यां स्मारयति । इदमित्यादि पदव्याख्या पूर्ववत् । तदिति प्रकृत्त आत्मा परामृश्यते य इन्द्रा मायाभिर्भ पुरुरूप ईयत्तइत्युक्तः । नपुंसकप्रयेोगस्तु विधेयब्रह्मापेदतः । तदेतदेव यद् ब्रह्म तट्टा किंलक्षणमित्यत्त आह श्रपूबेfमांते । नास्य पूर्व कारणं विद्यतइत्य एवैम । प्रकायेमित्यर्थः । तथा नास्यापरं कार्ये वास्तवं विदत्इत्यनप रम् अकारणमिति यावत् । नास्यान्तरं जात्यन्तरमु अन्तराले विद्यत इत्यनन्तरम् । दाडिमादिवत्स्वगत्रसान्तरविधुरमित्यर्थः । एवंविधमन्य दपि कूटस्थमेतदनात्मकतया बाह्यमस्य न विदद्यतइत्यबाह्यमिति । यत्


विठां चरमवृतिमविटां चेति २ पुः थाः । विटात्तिमविदां चेति ते. पु. पा. ।

+ मा भूत्तत्स्यूलमिति २ पुः पा• । ; स्वकार्यमध्यपतितमिति २ पु• या . ।

९७
अतीत्ताधिकरणान्तरागतानां भाष्यनिर्दिष्टश्रुर्तीनां व्याख्या।

रस्ताद् दृश्यमविदद्यादृष्टीनामब्रहव प्रतिभासते तत्सर्वमिदममृतं ब्रहमेव वस्तुत इत्यर्थः । तया पश्चाद्रविणत: इत्यादिमन्त्रशेषेण सर्वात्मत्वमवगन्त् व्यम् । संपतत्यस्मादमुं नाकं फलभागायेति सम्यात्त: कर्म तदद्यावत्तावदुः षित्वा श्रावर्ततइति । इंटं श्रेोत्तम तमात्मानं वैषयिके एवं परमार्थते। ऽशरीरं शरीरेष्वनवस्येष्वनित्येष्व वस्थितं नित्यं महान्तम् । महत्वमापेविकमित्याशङ्कयाह विभुम् । मन्तू मन्तव्यभेदनिषेधार्थमाह आत्मानमिति । ईदृशमात्मानं मत्वा धोरे श्रीमात्र शेचित् ि । प्राण: क्रियाशक्ति: यरमाथैते न वेिदद्यते यस्य से ऽप्राण: । तया ज्ञानशक्तिमन्मने यस्य नास्ति से ऽमना : । क्रियाशक्तिम तप्राणनिषेधेन तत्प्रधानानि कर्मेन्द्रियाणि ज्ञानशक्तिमन्मनेनिषेधेन त्वत्प्र धानानि ज्ञानेन्द्रियाणि च सविषयाणि निषिद्धानि । यस्मादेवं तस्मा छुभ शुद्ध इति । स्वमाद्यवस्याकृतकर्मस्वकत्तात्मेत्युक्त स यत्व वित्यश्य त्यनन्वागतस्तेन भवतीति पूर्ववाबये तच हेतुरुच्यते असङ्ग हीति । मूतै हि मूर्तन्तरेण संसृज्यमानं सृज्यते । आत्मा स्वयं पुरुषे न मूर्त: । अते न केन वित्स्टच्यतइत्यसङ्गः । अते। न कर्त्तति सुखदुःखाञ्च कृतात् कार्यप्रयञ्चाद् अकृतात्कारणाद् अन्यच पृथभूतभूतादे कालादन्यच तेनानवच्छेदयं चेत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतस: प्रश्न: । अस्य विटुपे ऽप्रवृत्फलानि कर्माणि तस्मिन् परावरे ब्रह्मणि आत्म ब्रह्मणा: स्वभावमानन्दं विद्वान् ! यदस्मिन्देहे जलसूर्यवत् प्रविष्टं ब्रह्म जीवाभिध्यं तदाचार्येण बेाध्यमानमात्मानमेव विधूतकल्पनमवेद् विदित् वत् । किं साङ्खमतइव द्वैतमध्ये । न । अपि तु अहं ब्रह्माद्वितीयमस्मीति । तस्माटेव विज्ञानादविद्याकृतासर्वत्वनिवृत्या: तद् ब्रह्म सर्वमभवत् । यस्मिन् सर्वाणि भूतानि आत्मेवाभूद्विजानत इति य: सर्वात्मभावो विद्याभिव्यक्त उक्तः त्वचात्मनि तच चाज्ञानकाले आत्मैकत्वं पश्यत: केा मेोह श्रनन्दागमं इति २ पुः पाः । नाचिकेतस इति ३ पुः पा• १ श्रनिटाक्षताऽसर्वज्ञत्वनिय्त्येति २ पुः पा तत्प


९८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

दलद्रयं ब्रह्म एतदात्मभावेनावस्यित्तमहमस्मीति पश्यन्नेतस्मादेव दर्शना दृषि: वामदेवाख्यः परं ब्रह्म अविद्यानिवृत्तिद्वारा प्रतिपत्रवान् किलेति । हशब्टेो व्यवधानेन संबन्धनीय: । स एतस्मिन्दर्शने स्थित: सर्वात्मभाव प्रकाशकानहं मनुरित्यादीन्मन्त्रांश्च ददर्श भारद्वाजादय: षङ्कट्टषयः पर विद्याप्रदं पिप्पलादं गुरुं"विदद्यानिष्क्रयार्थमनुरुपमन्यदपश्यन्त: पादये। प्रणम्य प्राचुः । त्वं ह्यस्माकं पिता ब्रह्मशरीरस्याजराऽमरस्य विदद्याया जनयितृत्वाट् इतरौ तु शरीरमेव जनयत: । जनयितृत्वमपि सिद्धस्येवा विद्यानिवृत्तिमुखेनेत्याह यस्त्वं न: अस्मानविदद्यामहेोदथे: परमपुनराव तिलतणं पारं तारयसि विद्यालवेनेति प्रश्नापनिषत् । प्रतं ह्येव मे इत्यादि च्छन्दागश्रुति: सनत्कमारनारदसंवादरुपा । तचापि तारयत्वित्यन्तमुपन्न मस्यं वाक्यं शेषमाख्यायिकेापसंहारस्यं वाक्यान्तरम् । मम भगवट्ट शेभ्येण भगवत्सदृशेभ्य: इदं श्रुत्तम् । यत्तरति शेाकं मनस्तापमकृता थैबुद्धिमात्मविदिति । सेो ऽहमनात्मवित्वाच्छोचामि अतस्त्वं मां शाक्र सागरस्य परमन्तं भगवांस्तारयतु आत्मज्ञानेाडुपेनेति । वल्कलादिवचिव तरञ्जके रागादिकषाये मृत्ति: चालितेो विनाशिता यस्य ज्ञानवैराग्या भ्यासक्षारजलेन तस्मै नारदाय तमसेो ऽविद्यालक्षणस्य पारं परमार्थतत्त्वं दर्शितवान् ।

संवर्गविद्यायां यूयते । वायुर्वाव संवर्गे । यदा वा अग्निरुद्धायति उपशाम्यति वायुमेवाप्येति प्रलीयते| । यदा सूर्ये ऽस्तमेति वायुमेवाप्येति । यद। चन्द्रो ऽस्तमेति वायुमेवाप्येति । यदा ऽय उच्छुष्यन्ति वायुमेवापियन्ति वायुहॅवैतान्सर्वान्संवृड़े इत्यधिदैवम्वा । अथाध्यात्मम् । प्राणे वाव संवर्ग यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चतु: प्राणं श्रोचं प्राणं मन इति । तद् ब्रह्मविदि तत्कार्यादन्यदेव । अष्टा अपि अविदितात्कार णात् अथि उपरि अन्यदित्यर्थः । येन प्रमाचा इदं सवै वस्तु विजानाति लेाकः तं केन कारणेन विजानीयात् करणस्य ज्ञेयविषयत्वात्प्रमातरि वृत्य


६८ गुरुमिति नास्ति १ पुः । + श्रञ्जरामरणस्येति ३ पुः पा• । * छान्दोग्येतिपा. २ पुः पा•। $ अविटपाख्यस्येति ३ पुः पाः । | प्रलीयते इति २ नास्ति ।

प्र४िटैवतमिति २ पु• पाः ।

९९
अतीताधिकरणान्तरागतानां भाष्योक्ष्त्तीनां व्याख्या ।

नुपपत्तेः । तस्मात्माता ऽपि न ज्ञेयः किमु तत्सार्तीत्यर्थः । यद्वाच। शब्देनानभ्युदितम् अप्रकाशितम् । येन ब्रह्मणा सा वागभ्युद्यते प्रकाश्यते इत्यविषयत्वम् उपन्थस्याह तदेवात्मभूत्तम् प्रमातृत्वादिकल्पना अपे होत्येवकारार्थ: । ब्रह्म महत्तम*मिति त्वं विद्धि हे शिष्य यटुपाधि विशिष्टं देवत्तार्दीदमित्युपासते जना: इदं त्वं ब्रह्म न विटौति यस्य ब्रह्मा मत्तमविषय इति निश्चय: तस्य तद् ब्रह्म मत्तं सम्यगु ज्ञातं यस्य पुनर्मतं विषयत्तया मत्तं ब्रहमेति मतिर्न स वेद ब्रह्मभेदबुट्टित्वात् । एते। विद्वदविद्वत्यक्तावनुवदत्येवमेवेति नियमार्थम् । अविज्ञातमिति । विष यत्वेनाविज्ञातमेव ब्रह्म सम्यग्विजानतां विज्ञात्तमेव विषयतया भवति । यथावदविजानतां दृष्टश्चतुर्जन्याया: कर्मभूताया द्रष्टारं स्वभावभूतया नित्य दृष्टया व्यापारं दृश्यया ऽनया न पश्ये:| । विज्ञातेबुटुिधर्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत् । तयेजीवपरयेार्मध्ये एकेा जीव: पिप्पलं कर्मफलम् अन्य: परमात्मा ऽभिचाकर्शीति पश्यत्येव नाति । आत्मीयं शरीरमु श्रात्मा शरीरादिसंयुक्तमात्मानमित्यर्थः ।

एकेा देवा गूढ: छन्न: सर्वव्यापित्वं न गगनवत् किं तु सर्वभूता न्तरात्मा कर्माध्यक्तः क्रमेफलप्रदाता सवेभूतानामधिवासेो ऽधिष्ठानम् । सातित्वे हेतुश्चेतेति । वेत्तन्यस्वभाव इत्यर्थः । केवलेना दृश्यवर्जित निर्गुणे ज्ञानादिगुणवान् न भवति । स आत्मा परित: समन्तात् अगात्सर्व गत्त: । शुक्रमित्यादय: शब्दा: पुंलिङ्गत्वेन परिणेया: स इत्युपक्रमात् । अकाये। लिङ्गशरीरवर्जित : । अभ्रणे ऽक्षत्त: । अस्त्राविर: शिरारहितः । अत्राऽस्राविरत्वाभ्यां स्यूलदेहराहित्यमुक्तम् । शुक्र इति बाह्याशुद्धिविरह उक्त: । शुटु इत्यान्तररागाद्यभावः । अपापविद्धो धर्मोऽधर्मरहितः । भाष्ये ऽनाधेयातिशयत्वनित्यशुद्धत्वये।: पूर्वसिद्धवदुक्तहेत्वोः सिद्धिमेते मन्त्रौ दर्शयत इति बेटव्यम् । आत्मानं साक्षिणमयं परमात्मा ऽस्मीत्य परोक्तत्तया जानीयाचेत् कश्चित्युरुषश्चेच्छब्दः आत्मसादतात्कारस्य टुर्लभ


महत्त्वमिति २ पुः पा• । + डटं त्वं मनसा ब्रह्मति २ पुः पा मत्तमिठं ब्रहमेति २ पुः पाः । $ श्रयं प्रतीकः १-२ पुः नास्ति

| न ठूत्रग्रया ऽनया पश्येरित १ पुः पाः ।

१००
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

त्वप्रदर्शनार्थ: । स स्वव्यतिरिक्तमात्मनः किं फलमिच्छ्: कस्य धा पचाटे कामाय प्रयेाजनाय त्वदलाभनिमित्ततया शरीरं संतप्यमानमनु त्डुपाधि सन् संज्वरेत् संतप्येत । निरुपाध्यात्मदर्शिने नान्यदस्ति प्रयेजनं नाप्यन्यः पुचाििरत्याक्षेपः । य आत्मा चतुर्थे ऽथात श्रदेशे नेति नेतीति वाक्येन विश्वदृश्यनिषेधेन व्याख्यात्तः स एष पञ्चमे ऽध्याये निरूप्यत्इत्यर्थः । यथेन्ट्रियादिभ्यः परं परमासीत्रैवं पुरूषादस्ति किं चित्परं सा पुरुषलक्षणा काष्ठा ऽवधि: सूत्मत्वमहत्वादेः सैव गतिः परः पुरुषार्थः । यस्योदा हृतसविशेषब्रह्मणे पृथिव्येव यस्यायतनमित्युपक्रम्योपन्यस्त्वानामधिष्ठानं तमैपनिषदमुपनिषद्भिरेव विज्ञेयम् । विशेषणस्य व्यावर्तकत्वादयमर्थौ लभ्यते । पुरुषं तुवा त्वां पृच्छामि हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः । अच ब्रह्म समश्नुत्तज्ञति पूर्ववाक्ये जीवन्मुक्तिरूक्ता । तव देहे वर्त्तमानेा ऽपि पूर्ववत्र संसारीत्यच दृष्टान्त : । तत्तच यथा ऽििनल्बैयिनी अहित्वगु वल्मीकादै। प्रत्यस्ता प्रतिा मृत्ता प्राग्वदहिना ऽऽत्मत्वेनानभिमत्ता शीत वर्तेत एव मेवेदं विद्वच्छरीरं मुक्केन पूर्ववदात्मत्वेनानभिमत्तं शेते । अथायं सूर्यस्या नीधे जीवन्मत्तः शरीरे वर्तमाने ऽप्यशरीरः । अहिरपि हि त्यक्तत्वचा संयुक्तो ऽपि तामहमिति नाभिमन्यते । अशरीरत्वादेषामृतः प्राणिति जीव तौति प्राण: निरुपाधि: सन्नित्यर्थः । एवं च ब्रहँदैव तत्र ब्रह्मतेज एव विज्ञानज्योतिः परमार्थविवेकते ऽचतुरपि बाधित्तानुवृत्या सचक्षुरिवेत्यादि श्रुत्यन्तरयेजना ॥ {{|center=इति चतुस्सूची समापा ।}}


s: स्यस्वरूपव्यतिरिक्तमिति २ पुः एाः ।

  • श्रज समन्वयाधिक्ररणं चतुर्थे संपूर्णम् । अत्र-तत्तु समन्वयात् ४ इत्येकं मूत्रम् ।
    १०१
    ईदत्यधिकरणम् ।

परमा परमानन्दबेथसलक्षणाञ्चित्तम् ।
यमाश्लिष्यति सर्वज्ञतं तं वन्दे पुरुषेोत्तमम् ॥

ईक्षतेनार्शब्दम् ॥५॥

कार्यान्वयमिति श्लोकपूरणार्थ एवङ्कारः । स्वयं पुरुषाय १२० । ३ इति संबन्थ: । यदि सर्वज्ञे वेदान्तप्रामाण्यं सिद्धं किमधिकरणान्तरेणात् आह तचेति । सर्वत्रे जगत्कारणे समन्वयप्रदर्शनेन चेत्तनं तदित्यए क्षिप्रम् । तदाक्षिप्य समथ्यैतइति सङ्गतिः । प्रयेजनं तु तत्वमसीति तच्छब्दवाच्यप्रधानैक्यसम्पति: पूर्वपदे सिट्टान्ते तु चेतनस्य ब्रहक्य मिति । जीवाणुव्यतिरिक्तेति कारणस्य जीवव्यतिरेकेण जीवा एव स्वकर्मद्वारा कर्त्तार इति मत्तं निरस्तम् । अणुव्यतिरेकेणागुसङ्कातवादः । चेतनग्रहणेन प्रधानवादः ? परमाणव इति सिट्टान्ताद्वेद इति । आदिग्रहणेनेति । सांख्यादय इति भाष्ये इति । अनुमानवाक्येति । सिद्धान्त अनुमानानि वाक्यानि च बीजमन्यच तु तदाभासा इति । ज्ञानेति । * । १९ सर्वजननशतिसर्वविषयज्ञाने ब्रह्मणे न स्त: कतस्तस्य ज्ञानक्रियाशतयभा किंचिन्माश्वजननशक्तिः किंचिन्माचज्ञानशक्तिर्वा न संभघत्ति कत्तस्तस्य सर्वविषयजननशक्तिः सर्वविषयज्ञानं च भवेत्ताम् । शक्तिद्वयाभावे हेतुमाह अपरिणामेिन इति । कार्येन्नेये हि शक्ती कार्यं च ज्ञानक्रेिये नास्य स्तो ऽपरिणामित्वादित्यर्थः । प्रधाने तु परिणामित्वादस्ति संभव इत्यर्थः । न न्वपरिणामिन्यपि ज्ञानगुण: प्रयत्रगुणश्च किं न स्यातामत आह एकत्वा चेति । एकरूपत्वान्निर्गुणत्वादित्यर्थ । अथ वा ऽपरिणामित्वं साधयति निरवयवत्वादिति यावत् । ननु चेतनत्वादपरिणाम्यपि सर्वज्ञमत आह स्वरूपेति । श्रवृत्तिक सर्वविषयपरिणामरहितम् । नन्वावृत्तज्ञाना जीवा ब्रह्म तु अनावृत्तं किं न सर्वज्ञमत्त आह न च स्वरूपेति । ज्ञानकर्तृत्वं हिं ज्ञातृत्वमित्यर्थः । अङ्गीकृत्यापि स्वरूपस्य कार्यतामाह कायेत्वे चेति । स्यादेतत् । कथयमचेत्तनं चेत्तनानधिष्ठितं प्रवर्तेतात आह भेागेति । पुरुषा- १२१ । ऽ थेन प्रयुक्त आदितश्चासावनादि: प्रधानपुरुयसंयेोग: प्रधानस्य पुरुषं प्रति पा


श्रयं श्लेोकः केषुचित्युस्तकेषु नास्ति

१०२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

१२१ । ११ शङ्कः साकर्यार्थमेकच लिखति तदैक्षतेत्यादिना । वृद्धाः शबरस्वा मिनः । यज्ञपुरुषस्य शिरो ह वा आग्नेये। इदयमुपांशुयाज इति प्रथाना ग्नेयप्रायबचनात् प्रष्टवानकर्मापांशुयाज इत्युका लेकेि ऽप्युटाहरति यथा गज्येत्यादि । श्रज्ञ्यः श्रेष्ठः । कथं नित्यस्य जीवस्य प्रधाने लये ऽत आह प्रधानांशेति । प्रथानस्यांशस्तमेगुणस्तस्योद्रेके जीवे। निद्रां कुवैस्तव मग्न इव भवत्यत्तश्च विवेकाभावालयेपचार: प्रमाणविपर्ययधिकल्पनिद्रास्मृत्य इति सूचोक्ता निद्रा ऽत्ता ऽन्या वृत्तये ऽभावं प्रत्ययन्ते प्रतिगच्छन्त्यस्मि त्रित्यभावग्रत्ययस्तमस्तदालम्बना जीवस्य या वृति: सा निट्रेति पातञ्जल सूचाष्ट: । सर्वेवज्ञ प्रस्तुत्येति । ज्ञ: कालकालेा गुणी सर्वविदद्य इतीति प्रधानकारणपचते ऽपि येाजयितुं शक्यतइति सर्वशक्तित्वं तावत्प्रधानस्या प्युपपद्यते इति च भाष्ये ऽपिकारदर्शनादनवधारणेनाच पूर्वपक्ष इति के १२२ ।, चिद्दाचक्षते तहावर्तयति अपिकाराविति । इह हिँ गैरणश्चेदितीतणे गैौणत्वशङ्का मुख्येचतणवत्ता ब्रह्मणः कारणत्वासंभवनिश्चयवत शव । तथा च नानवधारणम् । तत्परतयैव वेदान्तवाक्यानि येजयतीति च भाष्यं विपर्ययेणा पूर्वपक्तं दद्योतयति । यदा येागेश्वर्यात् सत्त्वं निरतिशयेत्कर्षे भवति तदा तत्सर्वज्ञत्वे बीजं भवतीति सूचार्थे : । निरतिशयतां सत्वस्य तात्कायज्ञानस्य निरतिशयसाधनेनेोपपादयति यत्खाल्विति । कुवलं बदरम् । ज्ञानत्वं निरतिशयकिंचिदप्रितं सातिशयवृत्तिजात्तित्वात् परिमाणत्ववदिति समुदाया

। निरतिशयत्वे कथं सर्वविषयत्ता । न हि नभ:परिमाणं सर्वविषयमत्त

आह इदमेवेति । ज्ञेयभूम्ना हि ज्ञानभूमा तते। निरतिशयत्वं सर्वविषयत्व लेकेितेनेति पुनरुक्तिपरिहारः । चकारो विशेषवाची सुशब्दसमानार्थः ।

नन्वनुमानसिट्टानुवादिषु वेदान्तेषु कथर्मीदतिश्श्रवणाद् ब्रह्मनिर्ण १२३ । १४ यस्तचाह नामरूपेति । प्रवेदयिष्यते तर्कपाटे । पैर्वापर्येति । पै.र्वापर्यमुपक्रमेोपसंहारौ । परामर्श मध्ये निटेंश: । एभिर्यदाम्नाये


या• सू" श्र• २ या- २३ ॥

१०३
ईक्षत्यधिकरणाम् ।

मुख्यवृत्त्या वदेत्तदेव जगट्टीजं स चाम्नायश्चेत्तने मुख्यो न प्रधान इति । भवतु ब्रह्मणि प्रकृतिमंख्या प्रत्यय कथं मुख्य इति श नन्विति । अत एव नित्यज्ञानत्वादेव । यदवाद्ययरिणामित्वान्न ज्ञानं १२४ । ब्रह्मण इति त्वाह यद्यपि चेतेि । उपाध्यपेचनं ज्ञातृत्वं गेोणमित्याशङ्कय पारमार्थिकेतितृत्वासंभवादिदमेव मुख्यमित्याह परैरपीति । चैतन्यसा मानाधिकरण्येनेति । यचात्मनि स्वरुपभूत्तं चेतन्यं तचेव ज्ञातृत्वोप लब्धेस्तस्य च परिणामानभ्युपगमात्परैरित्यर्थः । ननु किं चित्तिशक्तर्जातृत्वेन प्रधानविकारा एव ज्ञास्यन्ति नेत्याह न हीति । भवतु कापिंलमते ऽत्नीक ज्ञातृत्वं भाट्रे तु तात्विक तदनभ्युपगच्छतस्तव गेोणं स्यादत्त आह नित्यस्येति । अस्तु तर्हि न्यायमते वास्तवमत्त आह कूटस्थेति । औपाधिकर्मीक्षणकर्तृत्वमित्यच श्रुर्ती दर्शयति तथा चेति । जात्ज्ञानेनाप लतितं तद्विषयनानारूपव्याचिकौयेावद्भवति । अयं धर्मद्वययेग उपचय: । तते ऽत्रमभिजायत्तइत्येतइह्याचष्ट व्याचिकीर्षायां चेति । उत्पन्न व्याचिकीर्षया नामरूपप्रपञ्चस्य व्यक्तिरभिजायत्तइत्युका ऽत्रशब्देन नाम रूपमुच्यते त्च निमित्तं प्रसिद्धान्नगुणयेगमा साधारणमिति । अन्ना- १२ । ३ दिति क्रमार्था पञ्चमी व्याचिकीर्षितत्वानन्तरमित्यर्थः । हिरण्यगर्भस्सृष्टि सूत्मभूत्तस्टष्टयनन्तरमिति द्रष्टव्यम् । मर्णीनामिव सूचं जगतः विधारकः सूवात्मा । समुदाये सिस्मृतिते प्रथममेकदेशेात्यतौ निदर्शनमाह यथेति । मन इत्यादावपि पूर्वपूर्वसर्गे ऽनन्तरमिति द्रष्टव्यमित्याह तस्माचेति । मनश्राख्यामिति । व्यष्टि मन इत्यर्थः । सङ्कल्पादिवृतिव्यक्तीकरणात्मकं तत्कारणमिति यावत् । सत्यमित्यस्यार्थमाह श्राकाशादीनीति । स्यला नीत्यर्थः । तेषु हि पृथिव्यादिभूत्वयम् अपरोदतत्वात्सद्वाय्वाकाशैा परेराक्त त्वात्सत्यमात् सत्त्वशब्दप्रयागः । कमस्टष्ट सद्दद्ववत्कृत्य श्रुत्या कमसु चेत्युक्त तामाह तेष्विति । समी निमित्तार्था । ज्ञानमयम् इत्यौपाधिक मीक्षणमुक्तम् । अत्रात्प्राण इत्यच पञ्चम्या: क्रमार्थत्वस्वीकारादिहापि तत्प्रस ङ्गमाशङ्कयाह पूर्वेस्मादिति । नियतपूर्वकालवर्तित्वं कारणत्वं तच्छब्दार्थ , । १५


भाट्टमते इति ५ पुः पाः । $ याचिकीर्थयामिति ३ पुः ।

१०४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

१२६ । १५ कालवर्तित्वेन कार्यत्वमेतच्छब्दार्थ इत्याह एतादिति । नाम देवदत्त इत्यादि । रूपं शुक्रादि । मुमुलेाश्चेति । तन्निष्ठस्येति सूचार्यानुकर्षः । अयथाभूतप्रधानात्मत्वोपदेशश्च मुक्तिविरोर्थी । यदवादि यत्प्राये प्रयत्त इति तचाह संशये चेतेि ।

द्वितीये स्थितम्-विशये प्रायदर्शनात् । वत्समालभेत वत्सनि कान्ता हि पशव इत्यच किंमालभत्तियेजिमत्कर्माभिधान उत्त स्पशेमाचव चन इति संशये वायव्यं श्वेतमाल्नभेतेत्यादावात्नभत्ति : प्राणिाद्रव्यसंयक्ती यजिमत्कर्मभिधानेा दृष्ट इतीहापि तथात्वे प्राग्रे राद्धान्त: । वायव्याटै। द्रव्यदेवत्तासम्बन्धाद्यागप्रतीतेयेजिमत्संज्ञयनाभिधायालभत्ति: । इह तु न ट्रव्यदेवत्तासम्बन्धाभावात् किं तु गेदेहिनादिसंस्कारकर्मसंनिधै। श्रवणात् । स्पर्शमावसंस्कारकर्मवचन इति ।

प्रकृते वैषम्यमाह इहत्विति । ब्राह्मण: अयनमाश्रयेा यस्य स्वयं त्वाभास इति आरोपे सादृश्यनियमभङ्गाय मरीच्युदाहरणम् । चेत्नभेटा रोये चन्द्रभेद: । पातञ्जनादिमते ऽप्याह न चेति । तन्मते कार्याणा मधिष्ठातुरुपादानाञ्च भेटात् श्रुतै। च तदभावादित्यर्थः । चेत्तनं कारण। मित्ति प्रतियाद्ये तत्सत्वोक्तिरनर्थिकेत्याशङ्कयाहा सदिति । अधिकरणा नुक्रमणे उक्तो ऽर्थे । भाष्यारुढः क्रियते तथापीतेिति । सिट्टान्ते ऽप्य निर्ब.च्या चिगुणा* ऽस्ति माया तत्त उक्तं पारमाथिकेति । तेनापीति । चेतनकारणेनात्मन एव बहुभवनकथ्यनेनेत्यर्थः । आकाशेयक्रमस्टष्टिपुत्या तेज:प्रायम्यश्रुतेर्वियदधिकरण सिद्धान्तो नास्तीति कृत्वा चिन्तयैव विरो ३० । ३० धमाह यद्यपीति । छान्दोग्ये हि तासां चिवृतं विवृतमेकैकामकरोदिति त्स्मृिणां देवतानां तेजेजाऽबनानामेव चिवृत्करणमनन्तरं वादयति न गगनए वनयेास्तच च तेजः प्रथममिति स्वरूपेोत्पत्तावपि तटुपचार इति ।


जै• सू- श्र• १ पा• ३ सू. १६ !

अनिर्याच्यत्रिगुणेति = पुः पा

१०५
पञ्चीकरणविवृत्करणप्रक्रिये ।

संप्रदायाथ्वना पर्द्धीकरणं यदद्यपि स्थितम् ।
तथापि युक्तियुक्तत्वाद्वाचस्पतिमतं शुभम् ॥
पृथिव्यबनलात्मत्वं गगने पवने च चेत् । ।
रूपवत्वमहत्त्वाभ्यां चातुषत्वं प्रसज्यते ॥
अर्टभूयस्त्वत: तित्याद्यविभावनकल्पनेः ।
व्यवहारपथा प्रामा मुधा पञ्जीकृतिर्भवेत् ।
अनपेक्षय फलं वेदसिट्रेत्येघेघ्यते यदि ।
चिवृत्कृति: श्रुत्ता पञ्चीकृत्तिर्न क चन युता ।

तस्मात्सुष्ठच्यते तेजेाऽबन्नानामेव त्रिवृत्करणस्य विवक्षित

पञ्जीकरणमेवम् । पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते । तत् एकैकमर्ड चतुर्टा क्रियते । ते च चत्वारो भागा इतरभूतेषु चतुर्यु निक्षिप्यन्ते । तचाकाशस्य स्वार्टन भूत्तान्तरागत्पादचतुष्केण च पञ्जीकर णम् । एवं भूत्तान्तरेषु येोजना ।

चिवृत्करणे तु चीणि भूतानि द्विधा विदायै प्रतिभूत्तमेकैकमटै द्विधा प्रस्फोटयेतरभूत्तद्वये येोजनमिति ।

अभ्युचयाय श्रुत्यन्तरोदाहरणमित्याह एकामिति । ब्रह्म चतु- १२८ । ५ ष्पादिति । क चिच्च षोडशशंक्रफल पुरुषं प्रस्तुत्येत्यस्य भाष्यस्य व्याख्यानम् । पशे: पादेषु हि पुरत: खुरै पृष्ठतश्च द्वौ पाष्णैिस्थानीयाववयवा दृश्येते । तद्वत्परमात्मन्यपि चतुष्यात्वेन घेोडशकलत्वेन च पशुरुपकल्पनयेापासनम् ।

इदमुदाहरणमच न संगच्छते । प्रश्नोपनिषदि हीहैवान्त: शरीरे सेम्य स पुरुषेो यस्मिन्नेता: षोडश कला: प्रभवन्तीति प्रस्तुत्य स ईदाञ्चक्रे


युक्तिटू द्रष्टत्वाटिति २ पुः पा + पवने ऽपि चेटिति = प. एा• । अभिभायत्वक्रल्यने इति ५ पु. या $ इतरेषु भूतेष्विति २ पु• पाः । | इवान्तःशरीरे सेाम्य स पुरूप: तस्मित्रेताः येोडशा कलाः प्रभवन्तीति प्रस्तुत्य स ईक्षा ऽचन्ने कस्मिन्वहमुत्क्रान्ते उत्क्रान्ता भधियामि क्रस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति प्रश्नेा पनिपटि प्रस्तुत्येति भाष्यार्थः । ताश्च क्रला:म प्राणमसृजत प्राणाचक्रच्द्रां त्रं वायुज्यैतिरायः पृथि ीमिन्द्रियं मनेाऽचमचाद्वीर्य तपेा मन्त्राः कर्म लेका लेोकेषु नाम चेति याक्रयशेयगत्ला विवक्षितताः निबन्धकर्ता तु कलाशब्टस्यावयययधनत्वात् कथयमब्रह्मावयव्याः प्राणादये ब्रह्मणः कला इत्याशङ्क श्रुत्यन्तरे प्राच्याटिटिगुणन्नतिसस्य जगतः कल्नात्वसंपादनात्कलात्यमित्याह-ब्रहनचतुष्पाद

त्यादिना- द्रति एतदग्रे प्रसिद्धेतीति (१०६ पृ.२० पं) प्रतीकपर्यन्त्यन्यस्थाने पाठः २ पुस्तके ।

१०६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

कस्मिब्धहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्या मीति स प्राणमस्पृजत् प्राणाच्छूटुां खं वायुज्यैत्तिरापः पृथिवीमिन्द्रियं मने। ऽन्नमन्नीयै तपा मन्त्रा: कर्म लेनाका लेोकेषु नाम चेत्ति पठते । छान्दोग्ये तु दिगाद्यवयव: ऐोडशक्रल्न उपास्यो न च तच स ईक्षाञ्चक्रे इति प्रवणमस्ति ।

तस्माद् न्यायनिष्ठं शास्त्रमिति द्योतयिसुमनुदाहरणमप्युदाहृतम् ।

परब्रह्मप्रमित्यर्थां स्मृष्टिमाश्रित्य शासति ।
उपासनानि वेदान्ताप्त एतटुदाहृतम् ॥

या हि कला: प्रश्ने परमात्मप्रमित्प्रियेजनास्त उत्पन्ना इंत्यक्ता साभिर्विशिष्ट: छान्दोग्ये स एवेोपास्य उक्त । त्वच यदद्यपि ग्रट्टादयश्छा न्टोग्ये न पठिता नापि दिगादय: प्रश्ने न च गुणायसंहारः सगुणनिर्गुणत्वेन विद्याभेदादुपसंहारे चाथिक्रसङ्गापतौ घेडशकलत्वभङ्गात् । तयापि पृथिवी न्द्रियमन:प्राणादय: कियन्त: समा उभयचापि दिगाटयस्त लेनाकेष्वन्तर्भवन्ति न च यावत्सष्टावुत्तं तावत्सर्वमुपास्तावुपसंड़ियते येन संड्या ऽतिरिच्यते । उपयेगेि तु त्वस्मात्प्रश्नच्छान्दोग्ययेोरेकत्वात् षोडशकलस्य शक्यते वक्तुं दिगाद्यवयवं षोडशकलं प्रस्तुत्य स ईक्ताऽक्रे इति प्रयत्तइति । एवं च निर्गुणप्रकरणे कलाशब्दप्रयागे। ऽन्यचोपास्यत्वाभिप्राय: सन् सेोपयेाग इति ।

कला: घेोडश भूतानि प्राणे ऽचतं नाम कर्म च ।
प्रट्टा लेनाकास्तपे मन्त्रा मनेा वीयै शरीरकम् ।

१२८ । १२ प्रसिद्धेति । लवणाया एव निरूढत्वायै प्रयेगानुगमे न वाचक

समे स्थितम्-इतिकर्तव्यताविधेर्यजत्त: पूर्ववत्वम् । सैार्यदिष्व नाम्नानादनितिकर्तव्यताकत्वे प्रामे उच्यते । यथा लेकेि शाकादिषु सिद्धेषु वदत्योदनं पचेति त्तयेह सिद्धटुवत्कृत्य सामान्येनेतिकर्तव्यतां करणं विहि तम् । तस्याश्च विकृत्तिष्वविधे: सैर्यादीनां विकृतियागानां दर्शादिप्रकृ त्तिविहितपूर्वेतिकर्त्तव्यतावत्वमिति ।


अतिरिच्येतेति ३ पुः याः । + चेति नास्ति ३ यु ! तटये ३ पुस्तके-निबन्धकर्ता-इत्यादिद्यन्थे ऽधिक उपरि लिव्रतः ।

जै• मू" श्र' ७ या ५ मू• १

१०७
ब्रह्मणाः कलाषोडशकप्रदर्शनम् । तस्य चोपासनार्थत्वम् ।

समुदाचरणं व्यक्ति: । तेषामपि हैरण्यगर्भाणां मते केशैरवि- १२६ । ६ दद्याऽस्मितारागद्वेषाऽभिनिवेशैर्थर्माऽधर्मकर्मणां विपाकेन तत्फलेन आशयेन फलभागवासनया अस्पृष्टस्य पुरुषस्यैव प्रकृष्टसत्वोपादानं सर्वज्ञत्वं नाचेतन स्येत्यर्थः । न चैतदपि भेदमतं प्रद्धेयमित्याह तदापि चेति । इदं ताव दित्यादिदेषेस्तीत्यन्तं भाष्यं ब्रह्मणि प्रकृत्यर्थस्येवणस्याञ्जयप्रदर्शनपरम् । ज्ञाननित्यत्वइत्यादिना प्रत्ययार्थानुपपत्तिमाशङ्क परिड़ियते । तदभिप्रायमाह एतदपीति । अनुपहितनित्यचैतन्ये कर्नत्वाभावादित्यर्थः । सवितृप्रका श्यस्य रूपादेर्भावादसत्यपीति भाष्यायेगमाशङ्क विकल्पमुखेनावतारयत्ति किमिति । सवित्तरि कर्मास्तीह तु नेति वस्तुत एव कर्मभाव उदाहर णाद्वषम्यमभिमत्तम् उत्त दृष्टान्त कमे विदद्यते विवतितं च दाष्टान्तिके तु तच द्वितीये विक्रल्ये कि स.वत्ता प्रकाशयत्तीत्यस्मादैक्षतेत्यस्य दाष्ट्रान्तिकस्य वैषम्यमुत्त प्रकाशत्त इत्यस्मात् ! आदद्यमभ्युपगमेन परिहरति तदा प्रका शयतीत्यनेनेति । न द्वितीय इत्याह प्रकाशते इत्यनेनेति । न ह्यत्रेति । अकर्मक्रत्वात्प्रक्राशतेरित्यर्थः । एवं च सत्यक्षतेत्येतदीक्षणं , करोतीत्येवंपरं न त्वालेाचयतीत्येवमर्थमिति । प्रक्राशतइति कर्तृत्वव्यप देशदशेनादित्ययमेव भाष्यपाठ : साधुर्न जिन्त: । श्राद्यविकल्पयेोर्मध्ये प्रथमं प्रत्याह अथेति । ऐन्तेत्यच कर्मविवक्षामुपेत्य प्रकाशतइतिवत्क तत्वनिटश उपपादित इदानीमविवदता ऽप्यसिद्धेत्याह विवक्षितत्वाचेति । न खल्वस्माकं छ चिद्धास्तवं दृश्यमस्त्यते ऽध्यस्तयेव कर्मत्वस्य वित्रक्षे तु प्रधानस्य सर्वज्ञत्वे साक्षिणी सत्वोत्कर्षे येगिसार्वज्ञप्रसिद्धिः त्य ष्ट । १७ लतन्त्रे प्रसिद्धत्वाद् इत्येवमयै यत्प्रसादादित्यादिभाष्यं तद्दाचष्ट यस्येति । तत्त ईश्वरप्रणिधानात्प्रत्यगात्माधिगमे ऽन्तरायस्य रेगादेरप्यि भाव इति सूचार्थ: । वस्तुते नित्यस्येति । औपाधिकत्वेनानित्यत्वस्यो क्तत्वादिति । कारणाऽनपेत्तामिति । कर्ममाचमुपाधिमीचणमपेक्षतते न शरीरादीति भावः । स्वरूपेणेति । अन्वयेनेत्यर्थः । ज्ञानाभिव्यक्तये


कर्तव्यं १३० । ६

सार्वज्ञयस्येति = यु- णा

१०८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

नास्तीत्याह श्रावरणादीति । ज्ञानमेव बलं सामथ्र्यमुपाध्यवच्छिन्नफलेा त्यतै तेन बलेनेन फलभूतानुभवस्य कारणं क्रिया सा च * न प्रधानस्येत्याह प्रधानस्य त्विति । अभिनिवेशस्यैव मिथ्यबुद्धित्वात्कथं तस्यैव तं प्रति हेतुत्वमत आह पूर्वेणेति । ननु लयलन्तणा ऽविद्योपादानमस्ति कथं माच गाणश्चदिति सूचसंबन्धिभाप्यमनुक्रमणिकायां व्याख्यात्तमित्युपरि १३१ । २

तनभाष्यं व्याचष्ट शङ्कातरत्वनत्यादिना । यः सदाख्यः ण्षेो ऽणिमा ऽणार्भाव: । भावभविचेरभेदादगुः । एतस्यात्मने भाव शेत्तदात्म्यम् । अयमपि प्रयेोगे भवितृयर: । एतदात्मकं जगत् । सत्येन त्वधरशु गृहुतेः मेोक्तवत्सत्यब्रह्मज्ञस्य मेाव उक्तः तां परशु गृह्णातीत्यच । उक्यं प्राण अथैवादप्रकल्पितेनेति । एतानि वाव तानि जातींषि य एतस्य सत्तोमा इति प्रकाशकत्वाञ् ज्ये तिष्ठन रूतिविवृदादिस्तुतिसमुदायकत्वात्क्रतैो ज्योतिः शब्दः । हे श्वेतकेतेो पुच तमप्यादेशम् आदिश्यते इति शास्त्रा चापदेशगम्यं वस्त्वप्राचा: पृष्टवानसि त्वमाचाय येन प्रतेन शास्त्रते ऽश्रुतमप्यन्यच्छुतं भवति मतमन्यन्मतं तर्कता येन मतेन अविज्ञातम निदिध्यासितं विज्ञातं भवति येन विज्ञातेनेति अन्यज्ञानादन्यत्र ज्ञेयमिति । एचप्रश्न: कथं न्विति । नान्यत्वं कार्यस्य कारणादित्याह यष्टा साम्येति । ये विकारः स वाचारम्भणां वाग्गालम्बनम् उच्यते परम् । नामधेयं नाममाचं नार्थ इति । मन:शब्दवाच्यो भवतीति । लढ्ये भवति । एवमेव खलु साम्य तन्मन इति स्वप्रपन्यासवाक्ये अर्थवादस्यापि स्वपि तिनामनिर्वचनस्य यथार्थत्वाय हृदयादिनिरुक्युदाहरणम् । तस्य हृदय शब्दस्यैतस्त्तिं निर्वचनम् । अशनायापिपासे सेाम्य विजानीहि इन्युप क्रम्याशित्स्यात्रस्य ट्रर्वीकरणेन नयनाज्ञ्जरणादापे ऽशनाया: । एकवचनं छान्दसम् । ट्रावकेादकापनयनाच्छेषणाटूदन्यं तेज । प्राकारः छन्दसः । प्राणाः चतुरादय: । यथायत्नं यष्टयागेलिकम् । प्राणेभ्यों ऽनन्तरमा


व्या

  1. तमादेशभित्ति १ पुः प्रा• । श्रादेशमित्येतदग्रे मा माम् इत्यधिकं २ पु ।

$ लच्या भवतीति २ पुः पा

१०९
उत्तरसूचसंदर्भाक्षेपः ।

दित्याद्या अनुग्राहकदेवा: । लेाक्यन्त इति कालेा विषया: । करणाधिपानां जीवानामधिप: * ॥

भाष्ये जन्मादिसूचमारभ्य वृत्तानुवादः प्रतिज्ञासूचसिट्टवत्कारेणे त्याह ब्रह्म जिज्ञासितव्यमिति होति । वेदान्तानां ब्रह्मपरत्वे सिद्धे १३२ । १५ ऽपि प्रमाणान्तरैरविरोथार्थमुत्तरसूचारम्भमाशङ्क तेषां ब्रह्मण्यप्रवेशमाह तचेति । अच भाष्यं द्विरुपं हीति तटयुक्त निरुपाधिन एव जिंज्ञा स्थत्वादित्याशङ्कयाह यद्यपीति । यदि सेपाधिकरुपस्य निरुपाधिकी देशशेषता कथं तर्हि उपास्तिरिति तचाह क चिदिति । अवा न्तरवाक्यभेटेनेापाधिविवक्षयेापासनविधिरित्यर्थः मेक्षत ! उपास्तीनामपि साधनत्वव्यावृत्तये फलान्तराण्याह तदुपासनानीति । अभ्यदयार्थानि प्रतीकेापासनानि दीनि । एतानि विष्धेयत्वाद्यद्यपि कर्मकाण्डे वक्तव्यानि तथापि मानसत्वेन विद्यासाभ्यादिहार्थीतानीत्यर्थः । गुणभेदे ऽपि गुणिन एकत्वादुपासनात्तत्फ लभेदाभाव इति शङ्कते स्यादेतदिति । न विशेषणमाचमुपाधयः किं १३३ । १० त्वप्पाचमिव सवितुरवच्छेदकाः ! तचोपहितभेद इति भाष्याभिप्रायमाह रूपाभेदे इति । यद्यपीत्युत्तरभाष्यं पूर्वेण पुनरुक्तमिव भाति तदपैन स्क्वाय तन्निरस्यां शङ्कामाह नन्विति । स्थिते ऽप्युपहितभेदे नेपासन विधिरथैवान्निरतिशयेश्वरस्य प्रत्युपाध्यवस्यानेापासकस्यापि स्वत एवै श्वर्यादत्त श्रेोपाथिकानां मध्ये एक उपासका ऽपकृष्टो ऽपरमुपास्यमुत्कृष्ट मिति तारतम्यं सूचयन्त्य उपासनविधिश्रुत्तय: कथयमित्यर्थ: । वस्तुत स्वत:ासद्दश्वया ऽप्युपासक उपाथानकषादनाभव्यक्तीश्वयस्तम्प्रत्यावभू तेश्वयै विशुडोपाधिमद् ब्रह्मोपास्यमिति परिहाराभिप्रायमाह यदद्यापीति । 9 । १६ माचम् । गन्थवेदिषु प्रकयेवद्ववादिष्वत्यन्तप्रकर्षवदिति ।


अत्र पञ्चमम् ईक्षत्यधिकरणं समाप्तम् । अत्र सूत्राणिा ७-ततेर्नाश श्चेचात्मशब्दात् ६ तविष्ठस्य मातापदेशात् ७ हेयत्वावचनाच्च ८ स्वाप्ययात् ९ गतिसामान्यात् १0 श्रतत्वाच्च ११ ।।

अधस्याने उपासकस्येति २ पुः पा• । $ कथयमित्थं घटतऋत्यर्थ इति = पुः पा

११०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.६
 

अविशेषेण वेदान्तानां निर्विशेषे ध्रह्मणि समन्वय: साधित्स्त स्य क चिटुिरण्मयवाक्यादावपवादः क चिदानन्दमयवाक्यादावपवादाभास प्रायौ त्तदपवादश्च प्रतिपादद्य इत्यध्यायशेष प्रारभ्यते ।

श्रानन्दमया ऽभ्यासात् ॥ १२ ॥

ननु ता आप ऐन्तन्तेत्यादद्यब्रह्मसंनिधिमपबाध्य मुख्येवितृ ब्रह्म निर्णीतमिह कथ्यमन्नमयाद्यब्रह्मसंनिधिपाठादानन्दमयस्याब्रह्मत्वशङ्का ऽत श्राह गैाणेति । अनादिगैोणेक्षणप्रवाहपाते ऽपि जगत्कारणे मुख्यमीक्षत णमिति युज्यते मुख्यसंभवे गैणस्यानवकाशत्वात् । अतस्तच विशयानुदये प्रायपाठे ऽकिंचित्करः । अच तु मयटेो विकारप्राचुर्ययेयार्मख्यत्वे सति विकारार्थग्रहणे प्रायदृष्टिवैिशेषिका प्राचुर्यार्थत्वाहावर्तिकेत्यर्थः । एवं च पूर्वाधिकरणसिद्धान्ताभावेन पूवपचोत्यानात् प्र-युदाहरणत्नवतासंगतिरपि सूचित्ता । संशयर्बीजं च मयटेो विकारप्राचुर्यसाधारण्यमुक्तम् । प्रयेाजनं च

भास्करोकिमाशङ्कयाहू न चेति । विकारो हि द्विप्रकारः कश्चि च्छुक्तिरुप्यादि: स्वरूपेणाथ्यस्तः कश्चित्तु प्रतिबिम्बधटाकाशादिरुपांधते। विभक्तस्तच प्राणादापाधिविभक्त आत्मा तद्विकारः । अथ वा भृगु वल्यक्ताधिदैविक्रात्रादीन्प्रत्याध्यात्मिका अन्नमयादय: केाशा विकारा इति । विकारसंनिथे: सर्वान्तरत्वलिङ्गेन बाधमाशङ्काह चतुष्केाशति । आन त्प्रथमं निरस्य द्वितीयं निराचष्ट न चास्मादिति । यथा बलवान्देवदत्न इत्युक्त यज्ञदत्ताद्यपेदवमेव बलवत्वं सिंहादीनां त्तते ऽपि बलवत्वमनु क्तमपि गम्यते तथा ऽनन्दमयस्येतरंकाशापेक्षतमान्तरत्वं ब्रह्म तु त्तते। ऽप्यान्तरभनुक्तमपि गम्यत्इत्यर्थः । ब्रह्मत्व लिङ्गाभासं निरस्य जीवत्वे १३५ । ५ लिङ्गमाह न च निष्कलस्येति । श्रुतिमप्याह नापीति । सशरीरस्य प्रियादि दुर्वारमित्येतावत्ता कथं मयट: प्राचुर्यार्थत्वे ब्रह्मत्वानुपपत्तिस्त्क्ता तवाह प्रशरीरस्येति । एवमुक्ते ह्यशरीरे ब्रहमणि नाप्रियमित्युक्तं भवति । तथा च दु:खगन्थदोती प्राचुर्यार्थं मयङ् न संभवतीत्युक्त स्यादित्यर्थः ।

आनन्दप्रातिपदिकाभ्यासलिङ्गात्कयमानन्दमयस्य ब्रह्मत्वं वेयधिकरण्या

१११
आनन्दमयाधिकरणम् ।

दिति शङ्कानिराकरणायें " भाष्यमानन्दमयं प्रस्तुत्येति तदिदमनुपपनं पुच्छब्रह्मणः प्राकरणिकत्वाटत आह श्रानन्दमयावयवस्येति । ननु १३५ । १३ ज्योतिषेति कर्मान्तरविधिर्नाभ्यासे। ऽत्त आह कालेति । वसन्तकालगुण संक्रान्तत्वान्न कर्मान्तरविधिरित्यर्थः । देवदत्तादेरपि + बलवत्वं सिंहादेर्म नान्तरसिद्धम् । श्रानन्दमयादान्तरे वस्तुनि न मानान्तरं नापि श्रुतिरित्य भिप्रेत्याह न हीति । दृष्टान्तवेषम्यं शङ्कते तादथ्यदिाति । मुख्यास न्धर्तीदर्शनाविरोधेनानुगुण्यं चेदचापि तुल्यमित्यर्थः । ये ऽपि पूर्वपक्षे प्राचु यैर्थत्वमुपेत्य टु:खलवयेोग आपादित: सेो ऽप्युपाधिवशादित्यर्थात्परिहृत्त इत्याह प्रियादीति । एवं च विकारशब्दादिति सूचं व्याख्यातम् । त् कृतवचने मयट् । तदिति प्रथमासमर्थात्ग्राचुर्यविशिष्टप्रस्तुत्वचनाभिधाने गम्यमाने मयडिति सूचार्थः । वचनग्रहणात्प्राचुर्येवैशिष्टयसिद्धिः । तादृश स्यैव लेनाके मयटा ऽभिथानादिति ।

मान्त्रवणैिक्रमिति सूचं भाष्यकृद्भिः सत्यं ज्ञानमनन्तमिति मन्त्रप्र स्तुतं ब्रह्मानन्दमयवाक्ये निट्टिश्यते प्रकृतत्वादसंबद्धपदव्यवायाभावाचेति विवृतं तचेत्रेतरचार्थप्रत्यभिज्ञानाभावाट् मन्त्रब्राह्मणयेाव्याख्यानव्याख्येयभा वस्याविशदत्वात्ग्रकारान्तरेण सूचं व्याचष्ठ अपि च मन्त्रेोति । यथा मन्त्र: १३६ । ऽ प्रयागेयाय एवं केशचतुष्कवाक्यमानन्दमयब्रह्मप्रतिपत्युपायस्य देहादिव्यति रेकस्य समर्पकत्वाङ्गौण्या वृत्या मन्त्रउच्यते आनन्दमयवाक्यमुपेयप्रयेागविधा यिब्राह्मणवटुपेयब्रह्मप्रत्यायकत्वाद्राह्मणं विववित्तम् । तयेाश्चेतरोत्तरचार्थग्र त्यभिज्ञामाह मन्त्रे हीति । परब्रह्मणोतित्वत्तदुपाधिभ्य: प्रविविच्य निटेिंष्टमित्यर्थः । न चेवं प्राणमयाद्यन्तरात्मने। विज्ञानमयस्यात्मत्वापतिस्तस्मादान्तरोपदेशादिति भावः । सूत्रकारग्रहणं व्याख्येयभाष्यानयेच्तत्वसूचनार्थम् । भाष्ये ऽपि महाप्रकरणपन्यास: सूचार्था न मन्त्रब्राह्मणतया व्याख्यानव्याख्येयभावेो ऽत एवाह अन्यथा हि प्रकृत्तहाना प्रकृतप्रक्रिये स्यात्तामिति । मन्त्रब्राह्मणयेाश्चेत्यपि भाष्यं प्रकरणप्रदर्शनपरमेवे

  • "त्यविरुद्धम् । सैाचं तु मान्त्रवर्णिक्रपदं विवक्षितत्तं कृतं टीकाकृता ।

१११ + इदमिति नास्ति २- ३ पुः । द्ववदत्तादर्पीति २-३ पुः । $ या . म. प्र. १ पा. १ म• १३

  • ा क्याः सू- श्र• १ पा• १ म. १८
    ११२
    वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.६
     

ननु सर्वस्रष्टत्वाद्यनेकहेतूपदेशे वाक्यभेद: स्यादत. आह १३६ । १० सूत्रामिति । सूचस्य विश्वतेमुखत्वमलङ्कार इत्यर्थः ।

नन जीवादन्यत्वान्नानन्दमयस्यं प्राह तस्मादिति । आनन्दमया ह्यात्मशब्दाचेतनस्तस्य च जीवत्वर। हित्ये ब्रह्ममत्वं सिद्धमित्यर्थः । णकत्वे ऽपि परजीवयेरौपाधिकभेदाल आह न चिति । स्वतन्त्रोपाधिभेदे चेतनभेद : परंब्रह्मणस्तू जीवे। { ऽविद्यायां विभक्तः स त्वविदद्यावछित्र एव स्यलसदमोपाधिभ्यामवच्छ्ि दद्यतइति न स्वस्माद्वैपाधिकेा ऽपि भेद इत्यर्थः । सूचारुढेो हिँ स्वरुपेणापि मिथ्या जीवे तु भेदमाचं कल्पितं न स्वरूपमत्तः कल्पितत्वमाचे दृष्टान्त १३० । ३० इत्याह अत्रैवेति । ब्रह्मानन्दमयं प्रत्यवयव उत्त प्रधानमिति यच्छब्रह्म शब्दाभ्यां संशये मुष्येक्षणाद् ब्रह्मनिर्णयेन गैोणप्राय पाठे। ऽपबाधित इह तु पुच्छशब्दस्यावयवमात्बे आधारमाचत्वे च लावणिकत्वसाम्ये सत्यवयव प्रायदर्शनादवयव इति सङ्गतिः ।

यदुक्तमानन्दमयस्याङ्गं ब्रहोति तत्र । श्रुतिबाथप्रसङ्गादिति वदन् सिद्धान्तस्य बीजमावपत्ति ब्रह्मपुच्छामिति । बलाबलविवेकाय पूर्वोत्तर पंक्तयुक्तीर्विभजते तत्र किमिति । उपेक्षयापि प्रायपाठं कथं चित्प्रचुरा नन्दवाचि चानन्दमयपदं कल्पितमपि ब्रह्मण्यप्रसिडं स्ताकदुःखानुवृत्त्या एतेरित्यर्थः । कया चिट्टत्यति । अल्पत्वनिवृत्तिलक्षणयेत्यर्थः । ननु प्रचुर प्रकाश: सवितेत्तिवटल्यंत्वनिवृत्तपरः किं न स्याद् उच्यते । यच प्राचु विशिष्टपदार्थप्रतीत्स्तिचैवं भवति । यच्च पन: प्राचुयेमेव पदार्थेन विशेष्यते। तच विरोधिन ईषदनुवृत्ति: प्रतीयते ब्राह्मणप्रचुरो ऽयं ग्राम इत्यादै । तथा च आनन्दमयपदे ऽपि प्रधानंप्रत्ययायै प्राचुर्ये प्रति आनन्दस्य विशेषण त्वाद् दुर्निवारा दुःखानुवृत्तिरिति । तचापिशब्दबलाद्विरोध्यनुवृत्ति प्रतीयते मानान्तरेण तु तदभावावगमे प्राचुर्यमल्पत्वनिवृत्तिपरं कल्प्यते । १३८ । १४ तस्मान्मयडयस्य मुख्यस्य त्याग : । कृतबुद्धयः शिक्षितबुटुय: । विदा


११३
वेदसूचयेर्विरोध सूचाणामन्ययानयनेक्तिः ।

ङ्कुर्वन्तु विवेचयन्तु । विभागमाचेणैव सिद्धान्तप्राबल्यमुन्मीलयत्वित्यर्थ । उक्तविवेकं स्फारयत् िप्रायेति । मयङ्किकारे ऽमुख्यो ब्रह्मशब्दः परब्र ह्मणि मुख्य: । अभ्यस्यमानानन्दशब्दश्च प्रकृत्यर्थएवं मुख्येा न मयडर्थे । पूर्वेपते तत्रितयलङ्कनम् आनन्दमयपदस्यान्नमयादिविकाराप्रायपाठयरिं अनुगुणं तु मुख्यचित्तयमित्यर्थः । ननु यथा पूर्वपते मयट्छुतिबाथ एवं सिद्धान्ते पुच्छश्रुतिबाधस्तचाह पुच्छपदं हीति । लाङ्गले मुख्यं पुच्छपदं न करचरणाद्यवयवमाचे आनन्दमयस्य चात्मने न मुख्यलाङ्गलसंभव इत् । अपि च पुच्छशब्देनाधारलक्षणा प्रतिष्ठत्युपपदसामथ्याच्छूत्यनुमत्ता ब्रह्मणास्त्विति । अर्थात्प्रतिष्ठात्वसामथ्र्यादित्यर्थः । यदुक्तमुपाविशालिग्र यादियेग: प्राचुर्यप्रयुक्तटुःखलेशान्वयश्चेत्ति तचाह बाङ्मनसेतेि ।

गुणे त्विति । यथा ह्यग्नीषेोर्मीये पशात्रेकपाशके ऽदिति: पाशान् १३९ । १४ प्रमुमेकेंतानित्यदिति: पाशं प्रमुमेकेोतमिति च मन्त्रा श्रुतै। तच बहुवचन वान्मन्त्र: किं प्रकरणादुत्क्रष्टव्ये न वेत्ति विशये बहुवचनस्यासमवेत्तार्थ त्वादुत्कर्षे प्रोग्रे विशेष्यप्रधानभूत्तपाशवाचिप्रातिपदिकस्याग्नीषेमीये समवे त्तार्थत्वात् तदनुरोधेन बहुवचनं पाशगुणत्वेन तद्विशेषणभूत्तबहुत्ववाच कमन्याय्यया लक्षणया पाशावयवैलक्षयतीति नवमे निरितम्-विप्रति पतै विकल्पः स्यात्समत्वाद् गुणे त्वन्याय्यकल्पनैकदेशत्वादिति । उत्कर्षे त्याशप्रातिपदिकस्येाभयच समत्वात् । गुणे प्रत्ययार्थे त्वन्याय्यकल्पना न तद्वलान्मन्त्रात्कर्ष: प्रत्ययस्य पदैकदेशत्वात्प्रातिपदिकपारतन्त्र्येणात्कर्षक त्वायेगादित्ति सूचार्थः ।

एवमिहापि प्रधानश्रुतिविरोधे गुणभूतसूचाण्यध्याहारादिभिनेया नीति


यिठन्धिति २ पुः पा • संशये इति २ पु• पा

$ पाशाब्टेो नास्त् ि३ युः ।

११४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.७
 

पदानि तानि सति वेदविरोधसम्भवे तदर्थान्येव सूचेष्वित्यवगन्तव्य मिति ।

पराण्यपीति भाष्ये येषु सूचेषु व्याख्या ऽतिदिष्टा तान्यल्पवक्तव्यत्वा त्प्रथमं येोजयत्ति यत्सत्यमिति । तद्धेतुव्यपदेशाचेति सूचव्याख्यानपरमथि विकारजातस्येति । अवयवश्चेत् कथं क्रारणमुच्येत । तच हेतुमाह न हीतेि । आनन्दमयस्तावद्विकारस्तदव यवो ब्रह्मापि विकारः स्यात्परिच्छिन्नत्वात् त्याभूत् सन्न विश्वहेतुरित्यर्थः । चिन्ताप्रयेोजनमाह तस्मादिाति । आनन्दमयविकारस्यावयवो ब्रहट्रेति कृत्वेत्यर्थः । तेन ब्रह्मणा ऽवयवेन येागेो यस्य स तथेयाक्त: ॥

१४०।१७
अन्तस्तद्धमेपदेशात् ॥ २० ॥

निर्विशेषं परं ब्रह्म साक्षात्कर्त्तुमनीश्वराः।
ये मन्दास्ते ऽनुकम्प्यन्ते सविशेषनिरूपणे
वर्शीकृते मनस्येषां सगुणब्रह्मशीलनात् ।
तदेवाविर्भवेत् सादादपेतेोपाधिकल्यनम् ॥

पित: । इदानीमपवादचिन्तार्थत्वेनाधिकरणमवत्तारयन् प्रघट्टकसङ्गतिमाह पूर्वस्मिन्निति । यद्यप्यपवादापवादत्वात् पुच्छब्रह्मचिन्ता प्रात्तद्वेनविचार संनिधै कर्नु युक्ता तथाप्यवान्तरसङ्गतिमालेाच्य कामाच नानुमानायेचे|त्ति प्रथाननिरासस्येदतत्यधिकरणानन्तरं बुद्धिस्यतां चापेदय प्रयमं कृत्वा । आदि त्यपदवेदनीये। जीव उपास्यत्वेन न तूपतिप्यत्तइत्यनुषङ्गः । इह रुपवत्वस वैपायविरहाभ्यां संशये पूर्वच मुख्यचिंतयाख्यबहुप्रमाणानुसारान्निर्विशेषनि णैयवद् रूपवत्वादिबहुप्रमाणवशात्संसारी हिरण्मयः पुरुष इत्यवान्त्रसङ्ग


  1. उच्यते इति २ पुः पा ।
  • अत्र प्रष्ठमानन्दमयाधिकरणं संपूर्णम् । तत्र सूत्राणि ८-प्रानन्दमयेो ऽभ्यासात्

१३ विकारशब्दात्रेति चेत्र प्राचुर्यात् १३ तद्धेतुव्यपदेशाच्च १४ नेतरोऽनुपपत्तः १५

| व्या• मू* श्र* १ पा* १ सू' ९८ ।

११५
अन्तर्राधिकरणम् ।

तिमभिप्रेत्य पूर्वपदतं सङ्कलयति मर्यादेति । सर्वपाप्मविरहस्यान्यथासिद्धिः १४१ । ३ माह कर्मेति ।

इन्द्रस्य वृचवधेन ब्रह्महत्याप्रवणादस्ति देवानां कर्माथिकार इति भारतीविलास : । तन्न । गवां सचासनप्रवणात् तेषामप्यथिकारप्रसङ्गात् । असम्भवस्तूभयच तुल्य: । न ह्यन्ट्रे दधनि इन्द्रस्याधिकारसम्भवः । न च निषेधाधिकारो न ह वै देवा न्यायं गच्छन्तीति श्रुतेः । अय प्राकृतस्यैव पापस्य फलानारम्भकत्वमेत्तच्छुत्यर्थः तर्हि तदेव पाप्मोदयस्यालम्बनमस्तु कर्मानधिकृत्तत्वात्तेः तत्ग्रदर्शनार्थत्वादिति । अमुष्मादादित्यात्पराञ्च । न ह्यनाधारस्येति भाष्यं व्याचष्ट अनाधारत्वे चेति । नित्यत्वामिति स्वमहिमप्रतिष्ठितत्वस्य व्याख्या । कथं नित्यत्वेनाऽनाथारत्वसिद्धिस्तचाह अनित्यं ह्रीतेि । तर्हि तत्तं एवानाथारत्वसिद्वैः किं सर्वगतत्वेनात्त आह नित्यमपीति । नित्यमपि असर्वगतं चेत्पन्न भवत्याधाररहितं यत्ता यद्व - , स्तु तस्माचित्यादधरभावेनावस्थितं तदेव तस्य नित्यस्येा परिस्थितस्या धारो भवति तस्मात्सर्वगतत्वमपि नित्यत्वविशेषणत्वेनानाधारत्वे हेतुर्व क्तव्य इत्यर्थः । सर्वात्मत्वसर्वदुरितविरहये: स्रपवत्वादिभ्य: किं बलमत अप्राह अव्यभिचारेिभ्यामिति । न ब्रह्मणे ऽन्यच त्ये: सम्भव इत्यर्थः । ब्रह्मणि सर्वात्मत्वसम्भवमाह सर्वेति । रूपवन्वादेब्रह्मण्यपि संभवाइभिचा रमाह विकारवादिति । कार्योपहितमित्यर्थः । सर्वदुरितविरहमुदाहृत वाक्येनापि प्रमिमीते नामेति । पाप्मभ्य इति अपादाने पञ्चमी । तत्त सर्वे पाप्माने ऽपादानं यस्यादयस्य तस्य भावस्तत्ता तट्रपेणादय उद्रम उच्यतइति । रूपवत्वं तादृशेन रूपविशेषेणापदिश्यतइत्यन्वयः । ननु हिर रामयत्वं कथं तद्धि शरीरस्यात्त प्राह विकारस्य चेतेि । नन्वविकारि- १४३ । ५० ब्रह्मपणे मायामयं रुपपं वक्तव्यं तत्तश्च मिथ्यार्थप्रकाशकतया शास्त्राऽऽप्रामाण्य मत्त आह न चेति । यथा लेाके मायाविदर्शित्तमायानुवादिवाक्यं प्रमा णमेवं शास्त्रमपि । प्रामाण्यं तर्हि कटा स्यादत प्राह श्रापि त्वितेि ।


तदिति नास्ति २ पुः । अपिशब्द्रेा नासिप्त २ पु + नित्यस्येति नास्ति ३ पुः ।

$ प्रदर्शितेति ३ पुः याः ।

११६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.८
 

मायां मिथ्याबुद्धिं कुर्वेदशास्त्रं स्याद् न तु तां करोति तस्या: प्रागेव सिद्धत्वादित्यर्थः । विभूतिमत्स्वेश्वरावस्याने सार्वात्म्यविरोधमाशङ्कार्भि १४३ । ६ व्यक्तिमाचं तच सत्ता तु सर्वेचेत्याह सर्वेति । नाक कामेशितृत्वश्रवणा देव मनुष्यैरीश्वराज्ञां विना ऽशितुमपि न शक्यमित्यन्तः पाराध्यैन्याय: । सैव तत् सामेति । तच्छब्दैश्चाक्षुषयुरुषांपरामर्शः । कटगादिविधेयापेक्षया स्त्रीलिङ्गनिर्टश: १ । उक्यं शस्त्रविशेष : । तत्साहचर्यात्सामस्तोच काक्या दन्यच्छस्त्रं ब्राह्म चये वेदा: पृथिव्यग्न्याद्यात्मके चेत्यादिभाष्यमु । तच कटगधिदैवं पृथिव्यन्तरिक्तद्युनवचादित्यगत्तशुक्रभारूपा साम चाग्निवाय्वादि त्यचन्द्रमआदित्यगतपरः कृष्णाख्यमत्तिकृष्ण|स्पात्मक्रमाम्नातमियमेव गग्नि: सामेत्यादिना । अध्यात्मं च कटावाक्चक्ष: श्रोचादिगरुशुक्रभालक्षणा तावटुक्ता । साम च प्राणच्छायात्ममनेातिस्यकृष्णभारूप**माम्नात्तम् वागेव प्राण: सामेत्यादिना । एवमात्मके कट्टक्सामे तस्य गेष्ण्यौ पर्वणी ॥

१४३।११
त्र्प्राकाशस्तल्लिङ्गात् ॥२२॥

लिङ्गाद् ब्रह्मनिर्णयस्य तुल्यत्वात्पुनरुक्तिमाशङ्काह पूर्वस्मिन्निति श्रुतिप्राप्नभसेो लिङ्गेन बाथार्थे। न्याये ऽधिक इत्यर्थः । इदमुक्तं न भूता काश उपास्यत्वेनेति । यद्यप्यस्मिन्यन्ये पूर्वच सेोपाधिकब्रह्मण उपास्ति चिन्ता ऽच तु त्स्योङ्गीथे संपत्तिचिन्तेति विशेषप्रदर्शनं भाति तथापि न तथा ऽर्था याह्म: । हिरण्मयवाक्ये ऽपि तस्मादुङ्गीथ इत्यु:ीयसंपतेस्तुल्यत्वात् । तस्माटेतटपि असाधारणधर्मवत: तुल्यां#मेवानूदितम् । आकाशब्देो नभ पर उत्त ब्रह्मपर इति रूटिनिरुढप्रयेगाभ्यां विशये पूर्वेचाव्यभिचारिलिङ्गा दन्यथासिटुिरूपवत्वादिं नीत्तमियं तु श्रुतिर्लिङ्गान्नान्यययितव्येति प्रत्युदा हरणलक्षणसंगत्ति: । प्रधानत्वहेतुं व्याचष्ट अस्येति । तदानुगुण्येनेत्येताद्व १४४ । ३ वृणेति सर्वाणीति । प्रथमत्वे हेतुं व्याख्याति प्रापि चेति । ननु


त्वां मायामिति २ पु• पा + सर्धलेाकेति २ पुः प्रा पुरुषेति नास्ति ३ पु $ स्त्रीलिङ्गादिनिर्देश इति १ पुः पा | ऊष्णाख्याऽतिक्षष्णेति १ युः पा• । १ तावदुक्तोति नास्ति २ पु ।

वेदान्तकल्पतरौ [प्र. १ पा. १ अधि. ८ धर्मवत्तस्यमिति अत्र सप्तमम् अन्तर्राधिकरणं समाप्तम् । अत्र मूत्रे २-अन्तस्तद्धर्मपदेशात् २0 भेद ३ • पा

$ व्याचष्टे इति २ पुः या• ।

११७
प्राकाशाधिारणम् ।

परबलीयस्त्वन्यायेन प्रथममाकाशं बाध्यताम् अत आह एकवाक्य- १४४ ! s गतामिति । निरपेक्ष परं पूर्व बाधते एकवाक्यनिविष्टशब्दानां तु पूर्वानु रोधेनेत्रार्थप्रतिपतिस्तद्विरुद्धार्थसमर्पणे वाक्यभेदापतेरित्यर्थः । यदेष + आकाश आनन्द: इत्यादै ब्रह्मण्याकाशशब्दो गैोणेा दृष्टस्तद्वदिहापि स्यादित्याशङ्काह न च क चिदिति । याद्भांसि जलचरा: । यादांसीति प्रयेोगे गङ्गापदाभिधेयस्य वाक्यार्थान्वयसम्भवान्मुख्यत्वं न त्विह नभसे वाक्यार्थान्वय आनन्त्याद्ययेोगादत्त आह संभवश्चेति । मुख्यानुगुण्येन गुणानां नयनस्योक्तत्वादित्यर्थः । अस्तु तहिं ब्रह्मणि मुख्यस्तच वक्तव्यं मेिं ब्रह्मनभसेोर्मुख्यम् उत ब्रह्मण्येवेति । नाद्य इत्याह अनेकार्थत्वस्येति न हि द्वितीय ] इत्याह भक्तधा चेति । ननु नभसि गैण: ब्रह्मणि खूढ किं न स्यात्तचाह्य तत्पूर्वकत्वाचेति । प्रश्नोत्तरयेारेकार्थपर्यवसानसामथ्र्या लक्षणं लिङ्गसूचगत्तलिङ्गशब्दार्थमभिप्रेत्य सिद्धान्तयति सामानाधिक रण्येनेति । नन्वैक्राथ्यै ऽयि प्रश्नोत्तरये: प्रतिवचनस्थाकाशशब्दानुरोधा त्प्रश्नोपि मुख्याकाशपरोस्तु तचाह पैर्वापर्येति । प्रश्नोत्तरथेरर्थत शब्दत्तश्च पूर्वापरत्वेनानुसंधानादसंजातविरोधप्रश्नानुसारेण चरममुत्तरी नेयमित्यर्थः । अनेन प्रथमत्वे हेतेरसिद्धिरुक्ता प्राधान्यं तूपन्नमविरोध सत्यकिञ्चित्करमित्युक्त प्रधानत्वे ऽपीति । आकाशपदस्य प्रधानार्थत्वे ऽपि गेोणत्पा अपेिशष्टान्न नभस: प्रथानत्वमपि तु पृष्ठस्य सर्वकारणस्यैवेत्यर्थः । प्रधानत्वे ऽपीत्येतङ्काचष्ट यद्यपीति । सामानाधिकरण्येनेत्येतद्विभजते यत्पृष्टमिति । अस्तु प्रश्नोत्तरयोरेकवियत्वं प्रश्नविषयस्तु नभ इति नेत्याह तादिहेति । १४५ । २

यतु कश्चिदाह । दाल्भ्येन स्वगेलेनाकः सामप्रतिष्ठत्युत्ते शालावत्ये ऽप्रतिष्ठत्वेन तद्वषयित्वा पृथिवीलेलाक: सामाश्रय इत्यूचे । प्रवाहणस्तु त्म न्तवत्वेनाटुषत् । तहस्य लेकिस्य का गतिरिति शालावत्ये। ऽपृच्छत् । तच पृथिवीकारणमाचं पृष्ठं न सर्वलेनाकगति: । तस्मात् ।


  • एय वाक्यगत्तमिति भामतीपुस्तके श्रशुछद्रं मुद्रितम् । + अथ यदेष इति २ पु. प्रा. ।
  • प्रानन्द इति नास्ति. २ पुः ।
    ११०
    वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.६
     

पूर्वापरपरामर्शरहितैः प्राज्ञमानिभिः* ।
कल्पितेयं गतिनैषा विदुषामनुरञ्जिका ॥ इति ।

तच्छुतिभावानववेधविनृम्भित्तम् । त्या हि । पृथिवीमाचकारणस्यापां प्रसिट्टत्वेन प्रश्नवेयष्टयेादस्येति च सर्वनामयुते: प्रकरणाष्ट्रलीयस्या: सर्वका यैविषयत्वोपपत्तेः । यस्तु प्रथमप्रश्ने दालभ्यकृते ऽस्यशब्दः स पृथिवीपरोस्तु न प्रतिष्ठां लेनाकमत्तिनयेदिति पृथिव्या एव तदुत्तरे ऽभिधानात् । द्वितीये तु शालावत्यकृते न तथा किं चिदस्ति सङ्कोचकम् । किं चाभिधत्तामयमप्य स्यशब्द: पृथिवीमेव तथाप्यन्तवत्वदेषायनिनीषया प्रश्नप्रवृत्तः पृथिवीमा चकारणनिरूपणे तदसिद्धेः । काकेभ्यो रदयतामन्नमितिवदयमस्यशब्द: सर्व कायैपर: । तया च पूर्वापरेत्यादिरूपालम्भ उठुलकुटन्यायमनुहरतीतिः ।

१४५ । ६ पैर्वापर्यंत्येतच्छङ्कोतरत्वेन विवृणेति न चेात्तरे इति । यद्यपि कारणविषयप्रश्नस्त पृष्टमित्युक्तम् । कथं न युक्तमत् प्राह प्रश्रस्येति । यथा ह्ययुचंचा क्रियतइत्यच विध्युटेशगता अप्यूगादिशब्दास्त्रये वेदा अजायन्तन्युपक्रम गत्तमयैवादस्यमपि वेदशब्दमेकवाक्यत्वसिद्धार्थमनुरुन्धाना कटगादिजाति वचनतां मुञ्जन्तो वेदलक्षणlर्थ इति निर्णात् वेदेो वा प्रायदर्शनादित्यच । एवमचाप्येकस्मिनु वाक्ये ऽस्य लेोकस्य का गतिरिति सर्वकारणत्वा विस्टायां बुद्वै तद्विरुद्धार्थस्य वाक्यैक्यविनाशिनेा निवेशायेगादाकाशपदं परमकारणे गैणमित्यर्थः । ननु निर्णीत्ताथै उपक्रम उपसंहारमन्यष्ययेन्न प्रश्नोपक्रम: संदिग्धार्थत्वादिति तचाह न चेति । प्रश्न: स्वविषयव्यव स्यित्त एव न चेत् तच वक्तव्यं स निर्वेिषय: पृष्टादन्यविषये घा । नाद , ॥ १३ इत्याह श्रनालम्बनत्वेति । न द्वितीय इत्याह वैयधिकरण्येति । एवं तावत्प्रश्नप्रतिवचनवाक्यसामध्ये तलिङ्गादिति सै।वहेतुवचनार्थ इति व्याख्याय वाक्यशेषस्यलिङ्गपरतया व्याख्यान्तरमाह प्रापि चेत्यादिना । सर्वेषां लेनाकानामित् िप्रश्नोपक्रमादित्ति उत्तरे सर्वाणीति दर्शनात्। प्रश्नस्यः षष्ठन्तलेनाकशब्दो ऽस्येति सर्वनामसहपठिता व्याख्याय निष्टि


प्राज्ञाभिमानिभिरिति २ पु. पाः । * श्रभिदधात्विति २ पुः पा- । अनुसरतीति २-३ पुः णा $ विधेयसमर्पका इति २ पुः पाः ।

| वेटत्वलक्षणेति = पुः पा

११९
प्राणाधिकरणम् ।

इति । इदं च प्रश्नस्य सर्वेकारणविषयत्वे लिङ्गम् । इतरथा हुयुत्तरे पृथि व्याकाशात् समुत्यदद्यतइति स्यात्तन्ममाचकारणस्य पृष्टत्वादिति । ननु साम्ये विरोधिनां भूयसां न्याय इह तु प्रधानमाकाशशब्दार्था नाप्रधानैर्भूयेभिरपि बाध्येत । यदाह कश्चित् ।

त्यजेदेकं कुलस्यार्थे इति राद्धान्तयन्ति ये ।
शेषिबाथे न तैष्टमात्मार्थे पृथिवीमिति ॥ इति ।

तचाह न चाकाशस्य प्राधान्यमिति । नन शेष्यथैत्वाटाका- १४६ । ५ शपदं प्रधानार्थमत्त प्राह तथा चेति । उपक्रान्तं प्रधानं ब्रह्म विशिंषत्रा काशशब्द: प्रधानार्थ न तु गगनमभिदधदित्यर्थः । अपि चेति भाष्योक्ता न्तवन्वप्रतिपादिकां श्रुतिमाह श्रन्तवादितेि । आस्तां प्रश्नोपक्रमानुरोध प्रतिवचने ऽपि वाक्यशेषगताऽनन्यथासिंटुब्रह्मलिङ्गादाकाशपदं गैोणमिति भाष्यार्थमाह तत्रैव चेति ।

उीथे कुशलास्त्रय: शालावत्यदाल्भ्यजैवलय: कथामारेभिरे । शालावत्येा दाल्भ्यं पप्रच्छ का साम्नो गति: कारणमिति इतर आह स्वर इति । स्वरस्य प्राण: प्राणस्यान्नम् अन्नस्याप: अपां स्वग: वृष्टस्तत्त प्राग तेरिति दाल्भ्ये प्रत्युक्तवति स्वर्गस्यापि मनुष्यकृतयज्ञाद्यधीनस्थितिकत्वा दप्रतिष्ठितं वे किल ते दाल्भ्य सामेत्युका अयं लोकः स्वर्गस्य गतिरिति शालावत्य: प्रतिजौ । तं राजा जैवलिराहान्तवद्वै किल ते शालावत्य साम कारणमिति तस्य लाकस्य का गतिरिति पृष्टो राजा आकाश इति हेावाच ज्यायान्महत्तर: परमयनमाश्रय: परायणं परेवरेभ्य: स्वरादिभ्ये ऽतिशयेन वरः परोवरीयान् । स चाकाश उङ्गथे संपाद्योपास्यत्वादुद्रीथ: ॥

१४६।१८
त्र्प्रत एव प्राणाः ॥२३॥

अतिदेशत्वात्सैव सङ्गति । अय वा ऽनन्तवस्तुथरत्वादुपक्रमेोपसंहा रयेारस्त्वाकाशवाक्यं ब्रह्मपरमच तु ब्रह्मासाधारणधर्मपरोपक्रमेोपसंहारा दशेनान्न ब्रह्मपरतेत्ति सङ्गतिः । अथ वा ऽऽकाशवाक्यानन्तर्यात्प्राणवाक्य स्येति सङ्गतय: । विषयप्रदर्शकभाष्यउङ्गीथइत्यत्तं तटुङ्गीथप्रकरणे प्रासङ्गिकं


परंखरेभ्य इति २ पुः । परंपरं वरेभ्य इति ३ पुः ।

+ अत्र अष्टमम प्राकाशाधियकरणं संपूर्णम् । तत्र मूत्रम् १ -आकाशस्तल्लिङ्गात् २२ ।।

१२०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.६
 

प्रस्तावापासनमिति कययितुमित्याह उद्भीथेति । पुरस्ताद्धि परोवरीयांस मुङ्गीथमुपास्तइत्युक्त परस्ताचायात्प: शैक" उीय इति अत: प्रस्ताव वाक्यं यद्यपेि विषयस्तयापि प्रकरणशुद्धार्थमुीयग्रहणमित्यर्थ । श्लोकस्य पूर्वार्द्ध व्याचष्ट ब्रह्मणे वेति । न ह्याकाशाद्वायूदय: प्रत्यक्षादियेाग्येा ते। १४७ । १२ वाक्यशेषाह्यक्तो ब्रह्मनिर्णय: । उत्तरार्द्ध विवृणेति इह त्वित्यादिना । इह सर्वाणि ह वति वाक्ये इत्यर्थः । भागप्रत्यासतेरिन्द्रियाणां भूतसारत्वं ततः प्रधानेन सर्वभूत्लक्षणया भूतात्पत्तिलयै वायाविति प्रत्यक्षानुगृहीत्या व्याख्येयमिति । कतमा देवताङ्गीयमन्वायत्तेत्यादित्य इति होवाच कत्तमा प्रतिहारमित्यन्नमिति देवते अभिहिते । कार्यकारणसंघातरूपे झाति । शरीरिंगवित्यर्थः । अन्नमपि तदभिमानिटेवता स्वत एव निश्चायकत्वा त्स्वविषयज्ञानेत्यादे मानान्तरं नायेवेंत निश्चयपूर्वकत्वाइबहारस्य स्ववि षयव्यवहारे नापेक्षते ऽसंवादिनेा वाक्यस्य स्वविषयेनादाढ रुपइव चक्षतुषः संवादिनेा न दाठ्यै चक्षुष इव द्रव्ये त्वसंवादिना इति येन प्रमाणानां संवादविसंवादावप्रयेज का तेल यदा वै पुरुष इति वाक्यादिन्द्रियमाचस्य सुखिमये वायुविकारे संवेशनेाङ्गमने भबेताम् । न त्वेतावत्ता सर्वभूता त्पत्तिलयैौ तदाप्रयैौ येाजतुि शक्यैा त्येास्त्च वाक्ये प्रतीत्यभावात् । १४८ । १० अथ पुनरिन्द्रियसारत्वात्सर्वेभूतलक्षणा त्वचाह प्रतीतैा वेति । ननु कथं ब्रव भवेद्यावत्ता सुप्रै वायुविकारे लय: प्रमाणान्तरसिद्धस्तचाह न वेति । ऽपि यदि सर्वभूतलय: प्रतीयेत तर्हि वाक्यशेषाद् ब्रह्मनिर्णय इत्यर्थः । एवं तावत्स्वापवाक्यस्य भूतलयत्वमाश्रित्य तदनुसारेण सर्वाणि ह वेति वाक्यं वायुविकारे सर्वभूत्तलयं वक्तौति शङ्का निरस्ता । इदानीं तस्य ययाष्ट्र तेन्द्रियलयमाचएरत्वमाप्रित्य तदनुरोधेनेदमीन्द्रियलयपरं व्यालयायते तया च न ब्रह्मलिङ्गसिद्धिरित्याशङ्का न च मानान्तरेति। सर्वभूत संवेशनस्य वाय्वाश्रयत्वयेोजनायामुत्तं दूषणमिन्द्रियमाचलयपरत्वयेजनाया


प्रतीयतइति ३ पु- णा

+ टीति नास्ति २ पु

१२१
प्राणाशब्दस्य वाय्वादिविकारत्वनिरासग्रन्थः ।

मपि संचारयति स्वत:सिडेति । ननु वाक्यभेदमभ्युपंत्य संवादिवाक्य- १४८ । ५७ बलादित्रसङ्कोचं न वदामेो ऽपि त्वक्रवाक्यतामत्त आह न चास्येति । यदा वै पुरुष इत्यस्य संवर्गविद्यागत्त्वात्सर्वाणि ह वेत्थस्योद्रीयविदाग तत्वादित्यर्थः । अभ्यपेत्याह एकवाक्यतायां चेति । नन्वेकवाक्यत्वे कुत्ता विनिगमना यत्तस्तद् ब्रह्मपरं न पुनरिन्द्रियमाचवलयपरमित्यत आह इन्द्रियेति । श्रवयुत्यवाद एकदेशस्य विभज्य कथनम् । सर्वोत्पत्तिलयै हि सर्वाणि ह वेत्यच प्रतीते। त्तचत्यसर्वशब्दानुरोधेन इन्द्रियमाचोत्पतिल यकथनमेकदेशानुवादत्वेन यटिघ्यते ।

एकं वृणोत्तइत्यादावार्षयवरणे सर्ववापूर्वत्वाद्विधिमाशङ्क वर्तमानां यदेशत्वाद्विधि: कल्य: । सर्वच च तत्कल्पने सकृच्छतस्य न चतुरो वृणी तइत्याद्यथैवादस्य प्रतिविध्यावृत्ति: स्यात्सा मा भूदित्येकच विधिकल्पना तवापि चीन् वृणीतइत्यचेव । तया सति हि शते पञ्चाशदितिवट् द्वौ वृणी तइत्याद्यन्तर्भावादनुवादः स्यादिति षष्ठ' राद्धान्तिमेवमचार्योत्यर्थः ।

चिन्ताग्रयेोजनमाह तस्मादिति । भाष्ये वाक्यशेषशब्द एकवाक्य- , । ३१ त्वपरः । इह हि स्त्रवाक्ये ब्रह्मलिङ्गं दृश्यते ऽनादित्यसंनिधानं वाक्यान्त रसापेक्षतमतः स्ववाक्यस्थलिङ्गं प्रबलमिति भाष्यार्थमाह वाक्यादिति । वाक्यस्य संनिधानादच प्राबल्यं निरुप्यतइति न भ्रमित्तव्यमच ब्रह्मवार्चि पदाभावेन वाक्यत्वाभावात् । कतमा सा देवतेति चेतनवाचिदेवत्ताशब्दो पक्रमात् सैषा देवतेत्युपसंहाराच्च चेत्तनपरं वाक्यं न वायुविकारपरम् । अश्य प्राणाभिमानिनी देवत्ता लच्येत तईि तवापि सम: प्रतित्यागेो मम त् वाक्यशेष: सार्तीत्यभ्युचय

चाक्रायण: फिल कवृषिनाय राज्ञो यज्ञमभिगम्य ज्ञानवैभवमा त्मनः प्रकटयितुकामः प्रस्तोतारमुवाच हे प्रस्तोत्त: या देवत्ता प्रस्तावम न्वायत्ता तां चेदविद्वान् मम विदुषः संनिधै। प्रस्तोष्यसि मूर्द्धा ते वियति ष्यतीति । स भीतः पप्रच्छ कत्तमा सेति प्रत्युक्तिः प्राण इति । प्राणमभिलच्य संविशन्ति लयकाले उत्पत्तिकाले उज्जिहते उङ्गच्छन्ति ।


+ कतमा सा देवतेति ३ पु• या• ।

अत्र नयमं प्राणाधिकरणं संपूर्णम् । तत्र सूत्रम् १-अत एव प्राण: २३ ॥

१२२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.१७
 
१४६।४
ज्योतिश्चरणाभिधानात ॥ २४ ॥

यदिदमित्यनुभूयमानत्वमुक्त तद्दद्याचष्ट त्वग्ग्राह्यणेतेि । तस्यैषा दृष्टियैचैतदस्मिन् शरीरे स्यशैनेाष्णिमानं विजानाति तस्यैषा श्रुतिर्यचैतत्कणावपिंथाय निनदमिव शृणेोतीति वाक्यं व्याचष्ट तत्र शारीरस्येति । नन्वौष्ण्यद्येषेपलब्थ्योः कथं तस्येति ज्योति:संबन्धनि द्वैशात आह तल्लिङ्गेनेति । औषुण्यधार्षालिङ्गेनेत्यर्थः । गमकसंबन्धि नेार्गम्यसंबन्धोपचार इत्यर्थः । श्लोकं परयति गैणेति । नन्वौत्स र्गिकेो ऽपि मुख्यसंप्रत्यय आकाशप्राणशब्दवदपेोदद्यतामत् आह वाक्य स्थेति । तच हि वाक्यशेषस्यब्रह्मलिङ्गाङ्गौणत्वा ऽच तु वाक्ये ब्रह्मलिङ्गं नेपलभ्यते प्रत्युत तेजेालिङ्गमेवेोपलभ्यते अत् उत्सर्गे ऽनपेदित् इत्यर्थः । अनेन सङ्गतिरुक्ता । नन पर्वच गायचीवाक्ये तावानस्येति ब्रह्म

  • । २७ लिङ्गमस्त्यत आह वाक्यान्तरेणेति । न हि वाक्यान्तरस्यालिङ्गात्स्व

वाक्यस्या श्रुतिर्मुख्यार्थत्यच्यावयितुं शक्येत्यर्थः । अभ्युयेत्य वाक्यान्तरेण नियममाह तदर्थेतेि । दिवि दिव इति च समीपञ्चमीभ्यां प्रत्यभि ज्ञानविच्छेदान्न वाक्यान्तराथै इह ग्राह्य इत्यर्थः । वाक्यस्येत्येतद्दाचष्ट बलवदिति । तेजेलिङ्गमेव दर्शयति दीप्यतइत्यादिना । किमुपेढू लनाय निरासायै वेपन्यस्तमत्त आह इह तन्निरासेति । निरासकारणं हि प्रा:ि । न चान्तस्तद्धर्मायदेशादिति निरस्तस्याच प्राििरत्यर्थः । भवत्वेकदेशस्य मर्यादा न समस्तस्येत्याशङ्कयाह तस्य चेति । न समस्तं तेज उपास्यं किं त्ववयव इत्यर्थः । वाक्यान्तरेणेत्येतइह्याख्याति : न च पादे ऽस्येति । तदर्थां प्रतिसन्थित इत्येतद्दद्याचष्ट न च वाक्यान्तरे १५३० । २२ इतेि । अस्यैव व्याख्यानान्तरमाह श्रापि चेति । गायच्याश्छन्दोवच नत्वेन सन्देहाद्वाक्यान्तरस्य ब्रह्मार्थत्वं साध्यं न सिटम् । अप्रतिसन्धित इत्यस्याप्यनिश्चयादित्यर्थः । तेन वाक्यान्तरेण यदत्त: पर इति वाक्यं ब्रह्म परतया नियन्तुं कथं शक्यमिति येोजना । तमेा ज्योतिरिति भाष्ये त्तमेो ग्रहणप्रयेोजनमाह तेज इति । अर्थाचरकत्वेनेति । अनुद्धत्तस्यशैत्वेन


व्यक्त ]

व्या सूः प्र• १ या ५ सू- ३०

१२३
ज्येतिश्चरणाधिकरणम् ।

त्तमसे नयनरश्मिनिर्गमनप्रतिबन्धकत्वाऽयेगादर्थप्रकाशनप्रतिबन्धकत्वेन निरोधकत्वं तमस इत्यर्थः । सिद्धान्त्येव पूर्वपक्षतादेतेपक आदेता । एकदेशी पूर्वपक्षयेकदेशी । न प्रयाजनान्तरेति भाष्यस्यायमर्थ: । प्राणिकर्मनिमित्ता स्टष्ठि: सप्रयेजना तचाऽचिवृत्कृतं तेज उपास्यर्थ स्मृष्टमिति न शक्यं वा प्रयेजनान्तरप्रयुक्तस्यैवादित्यादिवदुपास्यत्वसम्भवे तस्य सृष्टिं प्रत्यप्रयेज कत्वाद्वाजिनस्येव दध्यानयनं प्रतीति । तासां विवृतं विवृत्तमिति भाष्यं व्याचष्ट एकैकामिति । तेजआदिभूतं प्रति सामान्यप्रवृत्ता विवृत्करणश्रुति- १५१ । १० रुपास्यमानतेजेविषयत्वेन सङ्कोचयितुं न युक्ता तत्तान्यच नेतुमयुक्तत्यर्थः । तेजश्रादीनि परोक्षत्वसाम्याद्वेवता: । त्रिवृतं विलितम् । न वयं वाक्या न्तरस्यलिङ्गातेजःपुतिं बाधामहे अपि तु तटुपहितश्रुत्येत्याह सर्व नामेति । प्रसिडं प्रज्ञातम् । प्रसाध्यं नाद्यापि ज्ञातम् । यदा यच्छब्द प्रज्ञातवचनस्तदा गायचीवाक्यनिद्वेिष्टं ब्रह्म परामृशतीत्याह प्रसिद्धीति । तडलादिति । यच्छब्दश्रुतिबलादित्यर्थः । तेनेति । येन पूर्ववाक्यस्यम पकर्षति तेनेत्यर्थः । ननु दिवि दिव इति च रूपभेदान्न पूर्ववाक्यस्य ब्रहण इह प्रत्यभिज्ञा ऽत: सर्वनाम तं न परामृशेदत आह प्रधानं हीति । प्रातिपदिकार्थ इत्यध्याहार्यम् । प्रातिपदिकार्थे दौस्तावटुभयच समा सा हि प्रधानं गुणस्तु विभक्यर्थः । तस्माद् गुणे त्वन्याय्यकल्पनेति विभक्तिवैरुप्यं नेयमित्यर्थः । यदवादि छन्दोभिधानात्सन्दिग्धं प्राचि वाक्ये ब्रहणेति तचाह ब्रह्ममेति । गायचीवाक्ये चिपाद् ब्रह्म न तु इत्यर्थः । यस्या - तचव चछन्द ** । २१ हिताग्नेरग्निर्गुहान् दहेदग्नये तामवते पुरोडाशमष्टाकपालं निर्वपेदित्यच दहे दिति विधिविभक्ति: प्रसिद्धार्थयच्छब्दोपहता गृहदाहलक्षणनिमित्तपरा। आचर्छ दिति च विधिविभक्तिः स ऐन्द्रं पञ्शरावमेादनं निर्वपेदिति विधास्यमाननि र्वापंनिमित्तं हविरार्तिमनुवदति । उभयं दधिपय: ।

वचनानि त्विति । ज्योतिष्टोमगतसेामेषु शेषभदो विध्यभावात्र विद्यतइति प्रामे सर्वतः परिहारमाश्विनं भक्षयति तस्मात्सर्वा दिश शृणार्तीत्याद्यथैवादा प्राप्त्वाचताऽनुवादायेोगाद्विधायकानि वचनानीत्युक्त


दधिuयर्सी इति वक्त युक्तम् । न टधियथश्रादीनीत्येकयट्रावनिवे

१२४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.१०
 

तृतीये । णवं प्राप्यभावे प्रसिद्धार्थत्वं सर्वनाम्नो ऽपनीयतइति यदाग्नेयइति तुल्यन्यायत्वाटुदाहृतम् । कायेज्योतिरुपलति इति भाष्योक्तलक्षणायां १५२ । १४ संबन्धमाह ब्रह्मविकार इति । ननु वाक्यस्थज्योतिर्लाभे प्रकृत्तहानं न देोपे ऽत आह प्रसिद्ध्यपेक्षायामिति । यच्छुतेर्विषयगवेषणे प्रकरण प्रामपि प्रसिद्धं ग्राह्यं न स्ववाक्यगत्तमपि प्रस्तोष्यमाणमपूर्वमसिद्धेरित्यर्थ । शास्त्रवशादन्यदृष्टयालम्बनं प्रत्तीकम् । केचेयज्योतिये। ब्रह्मप्रतीकत्वे म्रह्म संबन्धमाह कैाचेत्यं हीति ।

न च भूतपृथिवीति । एवं हि यूयते । गायची वा इददं सर्व भूतं यदिदं किं च वाग्वै गायची वाग्वा इदं सर्व भूतं गायति च चायते च या वै सा गायचीयं वाव सा येयं पृथिवी या वै सा पृथिवीयं* वाव सा य दिदं शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिता यद्वै शरीरम् इदं तदाटुदयम स्मिन् हि प्राणाः प्रतिष्ठिता इति । पृथिव्या भूत्ताधारत्वात्सर्वभूत्तमयगायचीत्वं शरीरवृदययेभूतात्मकप्राणाश्रयत्वाङ्गायची । ता एवमन्यार्थत्क्तवाक्प्राणस हितैर्भतादिभि: षड़िथा गायचीति

१५४ । १५ गायत्र्याः सवेच्छन्द् इति । एवं हि यूयते । चतुरचत्राणि छन्दांस्यये समभवन् तेषु जगती सेोमाहरणाय गता चीण्यक्षराणि हित्वा आगच्छत् । एकं हित्वा चिष्टबागत्वा । गायची तु गत्वा तानि गलित्तानि चत्वायत्तराणि सामं चाहूतवती । तत: सा ऽष्टाक्षरा ऽभवत्तयैष सवनचय मतन्वत याज्ञिकाः । माध्यन्दिने सवने चिष्टभा प्रार्थिता गायची तामया यत् । सा च गायच्यदत्रैरष्टभि: स्वीयैरेव शिष्टस्त्रिभिरक्षरैरेकादशाक्षरा ऽभवत् । त्ते जगत्या प्रार्थिता गायची तां तृतीयसवने उपाहूयत् । सा च स्वीयेनैकेन प्राचीनैश्चैक्रादशभिरक्षरैःादशाक्षरा ऽभवदित्युवकोपसंहृतं तस्मादाहुर्गायचाणि वै सर्वाणि सवनानीति। द्विजातीनां द्वितीयजन्मजननीत्वं प्रतं गायच्या ब्राह्मणामस्ट्जदिति । चिष्टभा राजन्यं जगत्या वेश्यम् इति ।

केन चिदच प्रसिद्धा चिपाट् गायची न प्रत्यभिज्ञायते ऽस्याश्चतु ध्यात्वादित्युक्तम् । तन्न । षडच्वरैश्चतुष्यदेो ऽप्यष्टाक्षरैस्त्रियात्वोपपत्तेरिति ।


१२४

प्रा धे सा एयिर्धीति नास्ति २ पुः ।

१२५
गायच्यास्त्रिपात्ववर्णनम् ।

स्वात्मनीति यावत् त्रयः पादा इति । अल्पं प्रपञ्चं पादमपेक्ष्य स्वरु पमपरिच्छिनत्वात् चय: पादा इति दिर्वीति वाक्यशेषवशात् । चिंपादिति मन्त्रयदस्य व्याख्यान्तरमाह अथ वेति । यद्यते ज्ञायते यभिस्तुरीयमिति विश्वतैजसप्राज्ञास्त्रय: पादाः । एते यस्य तत्रिपातुरीयं स्वपादद्वारा गगने ऽवस्थितमिति मन्त्रार्थ: । ननु चियाट् ब्रह्मणः अयं वाव सः इति कथं भूताकाशैक्यपदेशे ऽत आह तडीति । उपलब्थिस्यानस्तुत्यर्थ ब्रह्म- १५५ । ९ त्वोक्तिरित्यर्थः । बाह्यानिति । शरीराद्वद्दिष्टानिति । ननु चतुष्यात्वगु राणयेगाङ्गायचीशब्दों ब्रह्म गमयति कथमभिहितमिति भाष्यनिट्टेशे ऽत्त श्राह ब्रह्मपरत्वादिति । ननु पूर्वघापि विकारानुगतं ब्रह्म गाय चीपदेन लक्षणया त्यात्ययेण गमित्तमत्त : केा विशेष उच्यते । गैोणे प्रयेागे ऽभिध्यगते गुणस्तात्पयेालभ्यते लक्षणायां तु संबन्धं निमित्तीकृत्यार्था न्तरे तात्पयेमिति गायच्याख्यस्य ब्रह्मणे हृदि स्थित्स्योपासनाङ्गत्वेन द्वारपालादिगुणविद्धायै तस्य हेत्यादि वाक्यं तदर्थतेो ऽनुक्रामति हृदय स्येत्यादिना । प्रागादिदिग्गत्ता हृदयकमलासुषये द्वाराणि तत्स्था: प्राणा दिवायवे द्वारपालास्ते च चतुरादिकरणयुक्ता आदित्यादिदेवैरधिष्ठिता इति समुदायार्थ: । प्राणशब्ठं निर्वक्ति प्रायणकाले इति । स आदित्य इत्यनन्त रनिद्विष्टचक्षुष आदित्यत्वं नेाच्यते किं तु प्राणस्येत्याह स एवेति । कार णमाह श्रादित्य इति । अधिष्ठाचधिष्ठययेोरैक्यापचार: । श्रेोचद्वारा चन्द्रमा व्यानस्याधिष्ठाता । एवमुत्तरचापि करणद्वारा वाय्वधिष्ठातृत्वं देवतानां द्रष्ट व्यम् । अपश्वासस्याऽपानस्य मुखे वाक्संबन्धाद्वाकमित्यर्थः । सेो ऽग्निरिति श्रुता वाचेग्नित्वमुक्तं तच हेतुमाह वाग्वा इति । तत्पर्जन्य इति । १५६ । ८ पर्जन्येा वृष्टयात्मकेो देवस्तन्निमित्ता आप: तया मनेानिमित्ताश्च मनसा स्पृष्टा आपश्च वरुणश्चेति श्रुतेरते मनसः पर्जन्ये ऽधिष्ठाता । उदानवायु:ा सामान्यात्मक: सहायकत्वे वर्तते तस्य च वाय्वाधार आकाश: परमेश्वरे देवतेत्यर्थः । हास्य ब्रह्मणः पुरुषा: प्राणादय: । यदादावुक्त प्रथानप्रकृतः


स्वात्मनि त्रयः यादा इति १-५ पुः पा इटं घाव स इति ३ पुः पा $ विकारान्तरानुगतमिति २ पु. पाः ।

उदानस्य वायुरिति २-३ पुः याः ।

१२६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.१०
 

त्यर्थप्रत्यभिज्ञानुरोधेन प्रत्ययाथैवैषम्यं नेयमिति तदुपद्धर्शकं भाष्यं व्याचष्ट १५६ १३ यदाधारत्वामिति । श्रवाग्भागेति । यदा मुख्यमाधारत्वं वृक्षायस्य विवतितं तटा वृत्तायात्परतः श्येन इति येागे श्येनशब्दो वृक्षायलग्नश्ये नावयवादपरितनावयवावच्छिन्नावयविलक्षक इत्यष्यै । अस्मिन्यते दाष्टं न्तिके ब्रह्मणः श्येनवदवयवाभावाद्विव इति श्रुतिं लवणया व्याचष्ट एव मिति । शक्यते च दृष्टान्ते ऽपि वृक्ताग्रादित्यवधिश्रुतिर्लक्षणया नेतुमयभा गादोषदर्वाभागापरत्वे तदा दान्तिकेन साम्यमिति । यदा त्वनैाएाधिकं ब्रहह्माकाशास्पृष्टं विवक्षित्वा पञ्चम्येव मुख्या तदा सप्रमी सामीप्यसंबन्धं लक्षय सीत्याह यदा त्विति । अत एवेति । यत: सर्वमर्यादा मुख्या ऽत एवे त्यर्थः । या तु दिवि दात्तनवतीति व्याख्या तस्यां नामी व्याख्या विकल्या : । अत् एव तदपरितेषादय वेत्युक्तमिति । तावानस्य महिमेति । गायची वा इदं सर्वे भूतमित्यादिना भूतपृथिवशरोरहृदयवाक्प्राणमयं षडुविधा चतु ष्यदा गायचीत्युक्तम् । अस्य गायच्यनुगतस्य ब्रह्मणस्तावान्महिमा विभूति परमार्थतस्त्वयं पुरुषस्तते । ज्यायान्महत्तरः तदेवाह सर्वाणि भूतान्यस्य पाद । अस्य चिपादमृतं दिवि दद्यात्वनवति स्वात्मन्येव स्थितम् । यष्या कार्षापणश्चतुर्द्धा विभक्त राकस्मात् पादात्पादचयीकृता महानेवं पुरुष पुरुषार्थरूप: प्रपञ्चान्महानित्यर्थः ।

ते वा एते इति । संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्रादये वायै लीयन्ते । अध्यात्मं च वाक्चतु:प्रेाचमनांसि प्राणे संहियन्तइत्युक्तम् । ते बायुना सह पञ् आध्यात्मिकेभ्ये ऽन्ये । प्राणेन च सहाधिदैविकेभ्ये ऽन्ये पञ्च । एवं दशसन्तस्तत्कृतम् । अचापि चतुरायकदूतगत्तचतुरङ्कव त्सन्ति चत्वारः पदार्थ: यङ्कायवत्रय: ह्यङ्कायवट्द्धौ एकायवदेकः । दूते च चतुरङ्कः कृत्सञ्जत: स च दशात्मकः । चतुष्वङ्गेषु चये ऽन्तर्भवन्ति एवं स चिषु ों तथा सति नव द्वयेोरेक: इति दशं । वाय्वादये ऽपि दशसंख्यत्वा देवं कृतम् । सैषेति विधेयाभिप्राय: स्त्रीलिङ्गनिर्देश : । दशसंख्यत्वाद्विराट् अन्नम् । दशाक्षरा विराडन्नमिति हि श्रुत्ति: । कृतत्वादन्नादिनीकृते ह्यन्न


स्वशाब्द्वा नास्ति २ पु + पादात् त्रीकत्त इति ३ पुः याः ।

$ वागाटये ऽपीति २ पुः पा

१२७
इन्द्रप्राणाधिकरणम् । प्रातर्दनाधिकरणं वा ।

भूता दशसंख्यान्तर्भूता । अतस्त्वामतीव अत्ता ऽन्नादत्वेनापि गुणेन वायवादय उपास्या इत्यर्थ: ॐ ॥ ॥ २८ ॥ १५७ । १

प्राणास्तथानुगमात् ॥२८॥

अनेकेति । अनेकेषां लिङ्गान्यनेकानि च तानि लिङ्गानि वा प्रति पदार्थमनेक्रार्नीत्यर्थः । तेषामेकत्वेन प्रतिभासमानवाक्ये समावेशे किं बल वत् । किम्ममूनि सर्वाणि समबलानि उत्तैकमेव बलवद्यदा चैकमेव बत्नव त्तदा कस्य निङ्गिनेा लिङ्गं बलवत् किं ब्रह्मण उत्त प्राणादेरित्येतदच चि न्त्यते । एतच्च प्रागत्त एव प्राण इत्यच न चिन्तितम् । तच हि ब्रह्मनि ङ्गात् प्राणश्रुतिर्नता न तु ब्रह्माब्रह्मलिङ्गानां बलाबलमित्यर्थः । ज्येति र्वाक्ये ऽपि यच्छब्देन समाकृष्ट ब्रह्मणि तलिङ्गन्तेजलिङ्गाटूलवदित्युक्तम् । न तथेह किं चिन्निर्णयकारणमिति तेनाप्यगता चिन्ता ऽत एव सङ्गति: । अय वा दिवि दिव इत्यच प्रथानप्रकृत्यर्थमनुरुध्य प्रत्ययार्थी नोत: एवमिहापि स्वतन्त्रप्राणादिपदार्थभेदप्रतीतैो तत्सापेक्षत्वेन गुणभूतवाक्यार्थप्रतीतेर्युक्तम न्यथानयनमिति भिन्नेापासनविध्युपगमेन पूर्वपचेतात्थानस्य वच्यमाणत्वात्स ङ्गति: । बहूनीतिां । बहुग्रहणमनेकानि च लिङ्गानीति संग्रहे समासप्र दर्शनार्थम् । एवं च प्राणादिषु प्रत्येकमपि बहुलिङ्गदर्शनाद् भूयसां न्याये नाप्यनिर्णयादाकाशस्तलिङ्गादित्यनेनाप्यगतार्थत्वमुक्तम् । अनन्यथासिद्ध ब्रह्मलिङ्गानुसारेणेतरेषामन्यथासिद्विवदन्तस्तद्धर्मोपदेशादित्यनेन पुनरुक्ति शङ्कते स्यादेतदित्यादिना । देवतालिङ्गस्यान्यथासिद्धिमाह तथापीतेि । शास्त्रदृष्टया तूपदेशवा इति सूचाथै मनसि निधायाह इन्द्रदेवताया , । १८ इति । ध्यानजसाक्षात्काराभ्युपगमेा वाचस्पतेरेतत्सूचाथैवेधादिति कैश्चि दयुक्तमुक्तम् । यत्तः ।

अपि संराधने सचाच्छास्त्रार्थध्यानजा प्रमा ।
शास्त्रदृष्टिर्मता तां तु वेति वाचस्पति: परम् ॥


अत्र दशमं ज्येतिश्चरणाधिकरणं संपूर्णम् । तत्र सूत्राणि ४-ज्योतिश्चरणाभिधा नात २४ छन्टेऽभिधानात्रेति चेच तथा चेतापेणनिगदात्तथा हि दर्शनम् २५ भूतादिपाढव्यपदेशेोपपत्तेश्चैवम् २६ उपदेशभेदात्रेति चेत्राभयस्मिचविरोधात् २० ।

  • प्रयं प्रतीका नास्ति ३ प. ।

| व्या• सू- प्र• ९ पा• १ सू• २० ।

१२८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.११
 

वसत् इति द्विवचनश्रुत्या : सहेत्क्रमणादिलिङ्गानुगृहीत्येापास्य भेदप्रतीतेर्न वाक्यस्य ब्रह्ममाचपरत्वनिर्णय इति वदनु पूर्वपक्षतसंभवमाह १५८ । १५ अत्रेाच्यतइति । तस्य प्राणस्य प्रज्ञात्मना जीवेन सहायास्यत्वमुक्तमि त्यर्थः । ब्रह्माणि प्राण इति । स एष प्राण आनन्दो ऽजर इत्यच प्राण शब्दो ब्रह्मवाचीत्यर्थः । भवतु पदार्थावगमपूर्वकेा वाक्यार्थावगमस्तथापि गामानयेत्यादाविवैक्रवाकव्यता किं न स्यादत प्राह पदार्थानां चेति । गुणप्रधानयेग्यपदार्थावगमे भवत्वेकवाक्यता इह तु सहेत्क्रामत्त इत्या दिभि: स्वातन्त्र्यावगतेर्वाक्यभेद इत्यर्थः । हेतुः पदार्थाववेधा हि घाक्रया थैबेधे ऽत एव स गुण: । उद्वेश्यस्तु वाक्यार्थप्रत्यय: प्रथानम् अता न प्रतीतैकवाक्यत्वभङ्ग इति सिद्धान्तयति सत्यमित्यादिना । ज्ञानश क्तिमती बुद्धिः क्रियाशङ्गिमैश्च प्राणः । यदि प्रत्यगात्मेपाधौ भे देन निर्टिौ न तु जीवग्रागौ स्वातन्त्र्येण कथं तर्हि प्राण एव प्रज्ञा १२८ १५९ । १९ ऽत आह श्रत एवेति । ननु जीवाणब्रह्मणामुपास्यत्वे यदि पूर्वे पक्षः कथं तर्हि जौवमुख्यप्राणलिङ्ग'सूचावतारकपूर्वपदतभाष्ये ब्रह्मपरत्व निधे ऽत्तं आह ब्रह्मवाक्यमेवेति । ब्रह्मपरत्वनियमेमा निषिध्यताङ् त्यर्थः । एतत्सूचपूर्वपदभाष्यण्व प्राणस्य प्रज्ञात्मत्वमुपपादयितुं प्रतेित्यादि प्राणान्तराणीति । न मुख्यप्राण स्यितै। स्यितेस्तदुत्क्रान्तावुत्क्रान्तेस्तत्प्रतिष्ठानीन्द्रियाणि । एतत्सूचपूर्वप तोपसंहारभाष्यं तस्मादिह जीवमुख्यप्राणयेरन्यत्तर उभैा वा प्रतीयेयातां न ब्रहोति तदप्युपासनाचयपरतया नियमयति जीवेति । अन्यतरत्वपत उप क्रममाचमस्थिर इत्यर्थः । नन वयाणामपासने कथमभाविति निटेशे ऽत श्राह ब्रह्म त्विति । उभये: प्राप्यर्थे ऽयं निर्देशे न ब्रह्मव्यावृत्त्यर्थः । तर्हि न ब्रझेति कथमत आह ब्रहबैचेति । एवमेत्ता भूतमाचा इति वाक्य स्याथैत उपादानेन ब्रह्मलिङ्गस्यान्यथासिाटप्रदर्शकं जीवमुख्यप्राणलिङ्ग


  • ाय
    इन्द्रप्राणाधिकरणाम् । प्रातर्दनाधिकरणां वा ।

सूच"सिट्टान्तभाष्यं दशानामित्यादि तहाचष्ट पञ्चेति । श्रुतेो भूत्तमाचा. १६० । ९ शब्दे; द्वन्द्वसमास: भूतानि च माचाश्चेति । भूतानि पृथिव्यादीनि पञ्च माचा: शब्दादय: सूत्मभूत्तानि च यज्ञेति दशेत्ययै: । प्रज्ञामाचाराणां चेति भाष्ये दशानामित्यनुपञ्जनीयं चशञ्टादित्यभिप्रेत्य व्याचष्ट पञ्च बुद्धी न्द्रियाणीति । पञ्चबुद्धय इति । पञ्चेन्द्रियजनिता बुट्टय इत्यर्थः । अचापि द्वन्द्व एव । प्रज्ञाबुद्धय: मंयन्ते शब्दादय आभिरिति मावा इन्द्रि यागिा । पूर्वोत्तरव्याख्यया: सूचार्य विभजते पूर्वमिति । उपासनाचविध्यप्रस ङ्गादिति पूर्वच व्याख्या ऽच त्वेकम्या उपासनायास्त्रिविथत्वाद् न वाक्य भेद इति व्याख्येत्यर्थः । किंमुपासनाचयविशिष्टं ब्रह्म विधीयते उत्त ब्रह्मवि शिष्टमुपासनाचयं किं वा तदनुवादेन तदाश्रित्योपासनाचयमिति । नाद्य इत्याह युक्तामिति । न द्वितीय इत्याह वाक्यान्तरेभ्यश्चेतिः । विशेषण ब्रह्मण: संनिधे प्राप्त्वाद् न तद्विशिष्टोपास्तिविधिरित्यर्थः । तत्स्तृतीय पद: परिशिष्यतइत्याह तदनूद्येति । तं दूषयत् ितस्य चेति । ब्रह्मा- , । ३५ नुवादेने॥पासनविधावकविशेष्यावशंकारादुपासनानां च परस्परमसङ्गात्प्रत्यु पास्ति विध्यावृत्यापत इत्यर्थः ।

दिवदज्ञादिवचोपासनाइयं घिधेयमत्त शकवाक्यत्वे ऽपि नानावाक्यत्वमविस् टुम् । अपि च नैव वाक्रयभेद: प्राणादिचितयधर्मविशिष्टकेोपासनविधेरि त्याडु । तन्न । यत्तः ।

अगत्या कल्यो ऽपूर्वत्वाद्वाक्यभेटे। हि धारणे ।
इन्द्र ब्रह्मातिरेकेणा नाअपूर्वार्थावधारणा ॥

उपक्रमे॥पसंहारैऋयादवगते शकवाक्यत्वे सर्वात्मत्वधिवक्षया प्राणा जीवधर्म। ब्रह्मणि स्तुत्यर्थे निद्वेिष्टा इति शक्यते येाजयितुम् । सर्वात्मत्वं च सृष्टिधात्रयसिटुं शक्यमनुवदितुं न त्वेवमुपरिधारणमन्यत: प्रमित्य


मात्रशाठ्टः इति ३ पु• था एवेतीति प्रतीकेः दृश्यते १ पुः ।

$ अमङ्गतत्स्राविति २ पु. या. । ! प्राकरणिकत्ये ऽपीति २ पुः पाः ।

१३०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.११
 

शक्रयानुवादत्वाद्वाक्यभेदस्तच कल्पित्त: । श्रवणादिविधिस्त्वनिष्टो यज्ञादिवि धिरपूर्वेत्वाद्विषमः ।

यच चित्तयधर्मविशिष्टमेकमुपासनमिति तदपि न । इह हि किं जी वप्राणा स्वधमावाशष्य पुनस्ताभ्या वाशष्ट ब्रह्मापास्यामष्यत् । उताऽरुणांक हायर्नीवत्सर्वविशेषणविशिष्टब्रलोपासनां विथाय पाष्णैिकेा जीवप्राणयास्तटु र्माणां च विशेषणविशेष्यभावा विशिष्टविधिसामथ्र्यात्प्रमीयते" इति । नादद्यः । जीवप्राणये॥: स्वधर्मान् प्रति विशेष्यत्वं ब्रह्म प्रति विशेषणत्वम् इति बेरुप्यात् । न चरम: । प्राणादीनां विप्रकीर्णत्वादेकविशिष्टप्रतीत्ययेगादिति ।

दिवेदासस्यापत्यं दैवेदासि: । धाम गृहम् । अरुन्मुखानिति । रौति यथार्थ शब्दयति इति स्ट् वेदान्तवाक्यं तच मुखं येषां ते रुन्मखा तेभ्यो ऽन्ये अरुन्मखा: । शालावृकेभ्यो ऽरण्यश्वभ्य: । अस्तित्वे चेति । प्राशुशञ्टवाच्यस्य परमात्मनेा ऽस्तित्वे प्राणानामिन्द्रियाणां नि:श्रेयसं जीव नादिपुरुषार्थसिटि: । एवमेवैता इति । पृथिव्यादीनि शब्दादयश्चेन्द्रि येषु तज्जन्यज्ञानेषु च विषयत्वेनार्पिता: प्रज्ञा बुद्धये। माचा इन्द्रियाणि प्राणे परमात्मन्यांपैतानि नेमिवद्विषया: । अरवदिन्द्रियबुट्य: । नाभिवदात्मा । तान्वरिष्ठ इति । प्राणा: किलास्मासु कः श्रेष्ठ इति निर्दिथारयिषव प्रजापतिं जगमुः । स श्राह यस्मिन् उत्क्रान्ते इटं शरीरं पापिष्ठमिव भवति स प्रेष्ठ इति । तधेयेत्ति वागादय उच्चक्रमु । तथापि शरीरमव्यग्रमवर्त्तत प्राणेविक्रमिषायां शरीरकरणेष्वनवस्यामामुवत्सु यान् श्रेष्ठंमन्यान् चतुरादीन् प्रेष्ठः प्राण उवाच प्राणापानादिभि: पञ्चधा ऽऽत्मानं स्वं विभज्यैतदिति क्रिया विशेषणमित्यमित्यर्थः । वाति गच्छतीति वानं वानमेव वाणम् । वा गतिग न्थनयेr: । अस्थिरं शरीरमित्यर्थः । तस्मादेतदेवेति । उत्थापयति शरीरा दिक्रमित्युक्यम् । अथ यथेति । अस्या जीवलनच्तणाया: प्रज्ञाया: संबन्धोनि भूत्वा सर्वा सर्वाणि भूतानि तद्दृश्यत्वेन कल्पितानि वस्तुत एकं भवन्ति अस्या गकमङ्गं फल्नरूपं चेतन्यं स्वविषयेापाधिना टूटुहट्रेचित्तवती । तस्या दुग्थाया


अधि. १५

+ तन्मखे येषामिति = प. या

१३१
अतीताधिकरणगत्तानां भाप्यनिर्दिष्टश्रुतीनां व्याख्या ।

प्रज्ञाया उपरि विषयत्वेन नामलक्षणा भूत्तमाचा भूत्तसूत्मं प्रतिबिहृितम् । उप हिंतचेतन्यद्वारा स्वरूपे द्रष्टत्वाध्यासमाह प्रज्ञया द्वारा वाचं समारुह्य वाच्यं करणं प्रति कर्तत्यथ्यासमनुभूय त्या करणेन सर्वाणि नामान्याप्रोत वक्तृत्वेन कर्मेन्द्रियप्रवृत्तिरपि चैतन्यार्थीनेति प्रज्ञादेह उक्त: । ता वा इति । भूतानि शब्टादयश्चाधिग्रज्ञम् । प्रज्ञाशब्द इन्द्रियाण्यप्युपलनत्यत् िइन्द्रियेषु तज्जज्ञानेषु च दश प्रज्ञामाचा: इन्द्रियतज्जप्रज्ञा : अधिभूतेषु ग्राह्यग्राहक्रयेार न्योन्यापेक्षत्वात् कल्पित्तत्वमते द्वैतं त्वदित्यर्थः ।

इति श्रीमदनुभवानन्दपूज्यादशिप्यपरमहंसपरिव्राजकाचार्यभगव दमलनानन्दविरचिते वेदान्तकल्पतरौ प्रथमाध्यायस्य प्रयम: पाद:१ ॥

अधिक्ररणानि सत्राणि अस्मिन् पादे ०८९ ॐ००


  • उपतिमुपहितचैतन्यमिति २ पुः पाः ।

+ अत्र एकादशम् इन्द्रप्राणाधिकरणं प्रातर्दनाधिक्ररणं वा पूर्णम । तत्र सूत्राणि ४ प्राणास्तथानुगमात् २८ न वाकुरात्मापदेशादिति चेदध्यात्मसंबन्धभूपा ह्यस्मिनु २८ शास्त्रदृष्टया तूपदेशेो वामदेववत् ३०र्जीवमुख्यप्राणलिङ्गात्रेति चेत्रेापासनाचैवि ध्यादाश्रितत्वादिह तद्रागात् ३१ ।।

  • श्राचार्येति नास्ति १ प• । $ चरणा इति ३ पु.
    अथ प्रथमाध्यायस्य द्वितीयः पादः ।
२६१।१७
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥

प्रथमपादे स्पष्टब्रह्मनिङ्गवाक्यान्युदाहरणम् । द्वितीयतृतीययेास्त्व स्पष्टब्रह्मलिङ्गानि । तयेस्तु प्रायश: सविशेषनिर्बिशेषब्रह्मलिङ्गक्रवाक्रयविषय तया वा येागरूढिविषयत्या वा ऽवान्तरभेद: । श्राधिकरणसिडरान्तेति । यत्सिद्धावर्थादन्यसिद्धिः सेो ऽधिकरणसिद्धान्त : । यदार्थान्तरस्कूद्धा अपि शत्र्दा ब्रह्मलिङ्गाट् ब्रह्मयपरत्या व्याख्यातास्तर्हि कैब कथा मनेामयत्वादित्नङ्गेषु । सर्वकर्मत्वादि ब्रह्मनिङ्गं तत्कथं जीवपरत्वशङ्का वाक्यस्या'त आह पूर्व पत्नाभिप्रायं त्विति । क्रतुमित्यादिवाक्येनेत्यारभ्येत्यर्थ । तलमिति । तल्यमित्यर्थः । तस्मिन्ननिर्तीति तदनन् । क्रतुध्यानं तत्प्रधानम्तन्मध्य । मनामयत्वादीनां प्रकृत्तब्रह्मनैरपेदव्यसापेक्षतत्वाभ्यां संशयमाह तत्रेति । या दान्तरत्वादेव नाबान्तरसङ्गति : । स्ववाक्येोपात्तधर्मविशिष्टजीवेोपासनानुवा देन शमविधिपरत्वान्न सर्वे खल्विति वाक्यमुषास्यसमर्यकमित्याह क्रतुमिति । १६२ । ९१ प्रागप्रतीतायाः क्रतुग्रवृत्त: कथ्यमुपासतेत्यनुवादस्तचाह तथा चेति । ननु सङ्कल्पविधेरुपास्यसापेक्तत्वाद् ब्रह्मण उपास्यत्वम् अत्त आह एवं चेति । सापेक्षतस्य गुणविध्यर्थमाग्रयदानायेगान्मनेामयत्वादिभिरेवापेक्षतापूरणमित्य थैः । स्याटेत्पन्मनामयत्वादिमद् भ्रहमेवास्त्वित्यत्त प्राह मनेामयत्वादि चेति । उत्पत्तिशिष्टत्वं कर्मस्वरूपप्रतीतिसमयावगत्त्वम् । यदि न ब्रह्मा पास्यं किमर्ये तर्हि ब्रह्माभिधानमित्यत आह न चेति । हेतुवनिगद्यत्त इति त्थेक्ति

च लच्क्षणाप्रसङ्गादन्नकरणत्वं शूर्पहेोमे हेतुरुपदिष्ट । त्वया च यद्यदत्रकरणं दव्यैदि तेन तेन हेत्तव्यमिति प्रापय राद्धान्तितं प्रमाणलक्षणे । शुषं हेि


1

त्तछद्रमोत्त ५ युः प्रा• ।

१३३
सर्वज्ञप्रसिद्ध्मधिकरणाम् ।

हेमकरणं तृतीयाश्रुत्या गम्यते विंध्यैस्य च न हेत्वयेदता । तस्मात् शूर्पस्तुति: । यत्त हेतै। हिशब्दप्ररिति । तन्न । न हि सादबाटव्र्यादिना शक्य मनं कर्तुम् । अथ शक्यं प्रणाडा कथं तर्हि श्रुतिवृत्तित्ता हेतुवचनस्य । ननु शूर्पस्तुतावपि लक्षणा स्यान्न हि तेनापि सादवाटत्रं क्रियते । अट्टा । स्तु,तहनुवादत्वाद्ययाप्रापि लवणां सहेत्त न विधिरपूर्वार्थत्वादिति ।

समास इति । प्राणा: शरीरमस्येति बहुव्रीहिर्विग्रहवशादन्तर्गर्भि- १६३ । ९ तसर्वनामाथैवान्सर्वनाम च संनिहित्वावलम्बीति समासः संनिकृष्टमपेक्षते तेन सर्वनामश्रुत्त्रैिहापास्यत्वे मानमुक्ता । ननु न जेचेतिर्बाक्यवदिह वा १३३ मृश्यत् शमविधिस्तुत्पिरादपि इति । ब्रहोपादाने वाक्यशेषस्थलिङ्गसामञ्जस्यमाह तथा चेति । तदभिधानं समासाभिधानम् । तटुित्तार्थ इत्येतद्दद्याचष्ट तत्र मनेामयपदमिति । एष मनामयशब्देा जौवे शव निविष्टावयघायें। न तु ब्रह्मणि तस्य मनआदिविरहप्रतिपादनादित्येतच न युक्तम् । कुत्ता न युक्तमत आह तस्यापीति । विकाराणां चेति । विकारविशेषाणां जीवानामित्यर्थः । विकारत्वं जीवानामवच्छेदापेदवं यदि जी द्वारा ब्रह्मणे। मनेमयत्वं तर्हि जीवे एव मनेमयपदं मुख्यमिति त्व्व समासाकाङ्काया परिपूरकमिति शङ्कते स्यादेतदिति । बलाऽबलविवेक्राय पद्मविभागं करोति १६४ । १ तदेतदिति । अधिष्ठानल्लिङ्गः सर्वकर्मत्वादिभिस्तदभिन्नर्जीवानां तद्वत्वपचे निङ्गवदिति । एते लाभमाह तथा चव ब्रह्मालिङ्गानामिति । ज्ञायमानेन ऽपि सत्वात् । विषयस्य तु रूपेणासाधारणेन ज्ञायमानेन समारोप्यं न स्प


१३४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.१
 

जदधिष्ठानाऽसाथारणरूपज्ञाने सति समारोप्याभावादित्यर्थ । प्रस्तुते ऽविष्टा १६४ । १० नासाधारणरूपज्ञानमस्तीत्याह तस्मादिति । ननु यद्युक्तरीत्या मनेामय वाक्ये ऽपि ब्रह्मलिङ्गात्तत्प्रतीतिस्तर्हि कथं भाष्यकारः सूचविवरणावसरे इह च सर्वे खल्विदं ब्रहोति वाक्येापक्रमे युक्तमित्येवाह न पुनर्वाक्यशेषे ऽपि सर्वकाम इत्यादिधर्मवत्या युत्तमित्यत आह एतदुपलक्षणायेति । भाप्ये त्वपेौरुषेयशब्देन न कर्चभाव उक्तः किं तु पुंस्वातन्त्र्याभाव: । विव वाभावाभिधानमपि स्वातन्त्र्यनिषेधार्थमित्याह तथा चेति । उपाटानेन फलेनेति भाध्ये उपादानं नाम परियहेा न तपादेयत्वम्ट्रेशयप्रतियेगि । वियज्ञे दण्डमाह श्रन्यथेति । किं चिद्विधातुं सिद्धवनिर्दैश्यमुट्टश्यत्वम् । अनुष्ठेयत्वेन निद्वैश्यत्वमुपादेयत्वम् । उद्वेश्याऽविवक्षायां ग्रहं संमाष्टत्यचाद्वे श्यग्रहस्यात्रिघचा स्यात्तथा च चमसादेरपि संमार्गप्रसङ्गः स चायुक्त

चमसाधिकरणे' हि प्रकृतयागसंबन्धिसेोमपाचस्याविशेषेण+ ग्रहप दस्य चेपलक्षणार्थत्वेन चमसानामपि संमार्गमाशङ्क सिद्धान्तितं केवलं संमा गैविध्ययेगादुद्वेदश्येन भाव्यं तच्च ग्रहशब्देन समर्पितम् । न च चमसलक्षणायै। ग्रहशब्द: । यागावान्तराऽपूवेसाथनत्वस्यान्तरङ्गस्य तेन लच्यमाणत्वात् । व्रीहियवयेयास्त्ववान्तराऽपूर्वभेदाभावाष्ट्रीहीन् प्रेोदतीत्यच व्रीहिशब्दो यवेापल क्षणार्थ इति युक्तम् । ततश्च ग्रहेष्वेव संमार्ग इति ।

ननु एरिंग्रह उद्वेश्यत्वेन विधिपरिगृहीत्तस्तर्हि तदेकत्वमपि पश्वेक्रत्व १६५ । ४ वद्विवक्षितं स्यादत आह तद्भतं त्विति । ग्रहगतं त्वेकत्वं यहान्प्रत्यवच्छे दकत्वेन रूपेण न विवक्षितम् ! युक्ता हिँ पशुना यजेतेत्यचोपादेयविशेषणत्वा देकत्वविवक्षा । एकप्रसरतया शक्रपशुविशिष्टयागविधिसम्भवात् । अत्र तु ग्रह त्वैकत्वाद्वेशेन संमार्गविधावुट्टिश्यमानयेI: परस्परमसंबन्धाझहे एवेोद्वेश्येन पर्यवसानाञ्च प्रत्युद्धेश्यं वाक्यपरिसमा:ि स्याट् ग्रहं संमाष्टि तं चैकमिति तत्तश्च वाक्यभेद इत्यर्थः । बेटे ऽप्यपादेयत्वेनाभिमतं विवक्षितत्तमित्यादि .ाष्ये विघ तिताऽविवक्षितत्तशब्टनिर्दिष्टच्छानिर्दछे गैण्या वृत्या इत्याह इच्छाऽनिच्छे चेति । के गुण इति । स भाष्येत्क्त इत्याह तादिदामिति । जीवस्य


साधनस्येति ३ प. पा ।

१३५
त्र्प्रत्रधिकरणाम् ।

ब्रह्मणे भेदाऽभेदाभ्यामुभयश्रुत्युपपत्तेराक्षेपाऽयेगमाशङ्कयाह न तावादिति । भेदाभेदथेरन्यतरबाधे स्यिते विनिगममाह तत्रेति । वेदान्तात्पर्याट द्वतं तत्त्वमित्ति कुत्त: प्रत्यवादिविरोधाद् अत्त आह दैतग्राहिणश्चेति । विधिमाचव्यापारत्वात्ग्रत्यक्षतस्य तत्पर्वकत्वाच्चान्येषामित्यर्थः । तडराधनात्। तैर्वदान्तैर्बाधनात् । तस्माज्जीवभेदाऽप्रमिते:सूचानुपपत्तिरित्याह तथा चेति । औयाथिकभेदानुवादित्वेन भेदश्रुतीनां सूचस्य चापपतिमाह अनाद्यावि दद्येति । तादृशां " चेति । अविदावच्छिन्नानामित्यर्थः ।

अनादित्वेनेति । जीवाऽविद्ययेोबजाङ्करवटेतुमत्वे| जांवाऽनिः १६६ श्चेतरेतरत्न्त्रत्वमविदद्यात्तत्संबन्धयेारिवाविरुटुम् । स्वामित्ताविद्याश्चित्तत्वे जीवस्यात्माप्रयमिति चेत् किमत्त: । उत्पतिज्ञप्रितिबन्धेन हुयात्माग्रयस्य देषत्ता । न चानयेोरुत्पत्तिरनादित्वात् प्रत्तीत्तिस्तु जीवस्य स्वनस्तटुलाद १३३ विरोधस्य टुप्प्रसञ्ज नत्वात् । अपि च नैव कुण्डबदरवदधरोत्तरीभावे जीवाविद्ययेारमूर्त्तत्वादवच्छे द्यावच्छेदकत्वं तु तचेतरेतरापेतं प्रमाणप्रमे

अधिष्ठानं विवन्तानामाश्रये ब्रह्म शुक्तिवत् ।
जीवाऽविंदद्यादिकानां स्यादिति सर्वमनाकुलम् ।

न वेशेष्याgदिति सूचे प्रकृतिप्रयेगादेवेष्टसिद्वैः प्रत्ययप्रयेोगे। ऽतिशयद्ये । स्तनाय । तमेवाह तथा हीति । अतिशयस्य भावः प्रत्ययायैः न तु विशेष स्वरुपभाव इत्यय


तादृशानां चेति २-पुः पा

  1. एतटग्रे इति श्लाक इत्यधिझै २ पुः । $ व्या . मू- प्र• १ पा• २ मृ• ८ ।

| अत्र प्रथमं सर्वत्रप्रसिटधिकरणं संपूर्णम् । तत्र सूत्राणि ८-सर्वेत्र प्रसिद्धोपदेशात् १ विवक्षितगुणापपत्तेश्च २ अनुपपत्तेस्तु न शारीरः ३ कर्मकर्तृव्यप्रदेशाळ ४ शब्द

व्यामवच्च ७ संभागप्राप्तिरिति चेत्र वैशष्यात् ८ इति ॥

१३६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.१-३
 
१६६।१९
त्र्प्रत्ता चराचरग्रहणात् ॥९॥

यस्य मृत्युरुपसेचनम्मादनमिप्रधृतवत पूर्वमन्त्रप्रकाशितेापायवान्थया बेट् इत्यमन्यस्तट्रहित्: के वेद । थच से। ऽत्ता कारणरुये। वर्तते ते निर्विशेषमात्मानं के वेटेत्यर्थः । पूर्वाधिकरणान्त परमेश्वरस्याऽभात्कृतात्तेरिंह न सेा ऽतेति सङ्गतिः । विषयवाक्ये अतुरश्रवाद तेति सूखायेगमाशङ्कयाह अत्र चेाति । भातृत्वलक्षणमतृत्वं नाग्निपरमा त्मसाधारणम् । कथं संशय इत्याशङ्का अत्तृत्वं चेति । यदा भाक्तत्वम तृत्वं तदा न परमात्मशङ्केत्याह न च प्रस्तुतस्यापीति । तयेारन्य इति । जीवात्मनेा भेत्तृत्वप्रतिपादनाच न परमात्म्मशङ्केत्यर्थः । फलित त्रादिभेत्तृत्वं पूर्वपक्षिणा साध्यम आह ब्रह्मदत्त्रादि चेति । स्वशरीरं भागायत्तनम् । छागादि कस्य चिद्भाग्यम् । यदि न भेत्तृत्वात्संशय: कुत् १६७ । ८ स्तहत् आह श्रथ त्विति । अत एव पूर्वमुक्तं संशयमित्युक्तम् । अव च भवति संशय इति उक्तम् । भात्कृतेति । अतृतेत्यर्थः । वनितादिषु भात्तृत्वे ऽपि संहर्तृत्वाभावात् । अतृत्वस्य भात्तृत्वात्मत्वप्रसाधनेन पूर्वपद मुपपादयति श्रत्रैादनस्येत्यादिना । श्रादनस्य भेग्यत्वात्प्रयमं भेत् त्व"प्रतीतिरित्यघ संबभ्राम भारतीविलासः । न हि मुख्य श्रेदना ब्रह्मदत्ने न चेपचरितैोदनाङ्केतृत्वप्रतीति : । यदाह ।

उपमैव तिरोभूत्तभेद्धा रूपकमिष्यते ।
अलङ्कारो रुपकाख्य: कठवलोकवेरथम् ॥ इति ।

कल्पते । यथा यस्य मृगयाविनेदमृगा: परनरपत्तय इत्युक्ते दाचिय एव प्रतीयते न श्रेचियः कश्चिट् ब्राह्मण णवमिहेति । ननु प्रलये जीवनाशात्कथ वायस्य परमात्मन: संहर्तृत्वायेगात् अग्निरेव संहर्त्तत्या टु यदि त्विति । तवापि


१३७
गुहाप्रविष्टाधिकरणाम् ।

भाक्त प्रादनशष्ट: स ममापीत्याह न तहीति । कस्तहँदनस्तचाह अपि त्विातेि । श्रादन इत्यनुषङ्गः । अपि चेदनशब्दस्य लाक्षणिकस्य संनिहेि तमृत्यूपसेचनपदानुसारेणैोदनगत्तविनाशित्वधर्मलक्षणार्थत्वाद् ब्रह्मच्चापल तिजगद्विनाशकर्तेश्वर: प्रतीयते न जीव इत्याह न चेत्यादिना । यदवा दद्यादनपदात् प्रथमं भाक्ता भार्तोत्ति अन्॥ह न चैादनपदादित्यादिना । श्रादनपदस्य भक्तवाचिने भाग्यमावपरत्वेन तवापि जन्यवृत्याग्रयणानद्र भ्यामितरव्यावृत्यर्थत्वं वाक्रयस्य किं न स्यादत्त आह अन्यानिवृत्तरिति । पञ्चपञ्चनखादैो हिँ मनुध्यादिनिवृत्ति: परिसंख्याफनम् । तया चानर्थनि वृत्ति: । इहान्यनिवृत्तिरनर्थिका पुरुषार्थविशेषाऽनवगमादित्यर्थः । माये पाधे: परस्यास्ति संहर्तृत्वमित्याह तथा चेति ।।

१३८।१८
गुहां प्रविष्टावात्म.नै हि तद्दर्शनात् ॥११॥

ननु लक्षणया पिबदपिबत्ता: पिबन्तावित्ति निदशेापपत्त: पूवेपदसि इट्टान्तपक्षाऽदेतेपे च वाक्यस्य निर्विषयत्वप्रसङ्गाद् श्रादेतेषायेगमाशङ्कयाह और त्सर्गिकस्येति । अयं हि आदेता पिबन्तावित्यस्य मुख्यमर्थम् औत्स गिक्रमबाध्यं मन्यते प्राकृतसुपर्णविषयत्वं च वाक्यस्य पदान्तरं कल्पयि प्यत इति मन्यते ऽत्त प्राचेतप इत्यर्थः । लक्षणां वतुं मुख्यार्थाऽयेागमाह श्रध्यात्मेत्यादिना । अन्या पात्तारै पक्षिणेो न शक्ये । कल्पयितुं चेत्तर्हि बुद्धिजीवैौ जीवपरै स्त। नेत्याह बुद्धेरित्यादिना । स्रष्टीरुपदधार्तीति १६ । ऽ समात्रायैकया ऽस्तुवत्त प्रजा अर्थीयन्त प्रजापतिरधिपत्रािसौतिस्मृभिर्भ रस्तुवत् ब्रह्मास्टजतेत्यादय: स्ऋष्यस्रष्टिमन्त्रा यानातास्तच सृष्टीरुपदधा तौति यदि स्टष्टिमन्त्रकेष्टकानामुपथाने विधानं तहींष्टकासु स्पृष्टयस्टष्टिमन्त्र कत्वविशेषस्यादद्याप्यनवगमात्सर्वा एव स्वष्टिमन्त्रकास्तच सृष्टिपादरहितमन्त्रा णामानर्थक्यं स्यात्तन्मा भूदिति स्टष्टिशब्दः स्वष्टयस्मृष्टिसमुदायं लक्षयित्वा तत्समुदायिन; सर्वान्मन्त्रान् लक्षयति ण्वमचापि बिच्छन्द: स्वार्थस्याऽबि


अत्र द्वितीयम् श्र नधिकरणं मंपूर्णम् । तत्र भूत्रे २-ऋत्ताचराचरयहणात् ह प्रकार

| प्रजापतिरधिपतिर। सोटिति नास्ति ३

१३८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.३-४
 

त्संस्टष्टतां पिबदपिबत्समुदायमिति यावन्तं लक्षयन्त्स्वार्थे पिबन्तमञ्जहदित् रत्रयेIगलवणं समुदायं प्रति समुटार्यीभूतपिबदपिबत्परो भवति न पिब त्येव वक्ते नापि लदतयन् गङ्गाशब्दवत्स्वायें त्यजेदित्यर्थः ।

१६९ । १० अप्रस्तु वति । प्रत्ययस्य मुख्यत्वम् प्रकृतिस्तु पिबतिः स्टष्टिन्यायेन | प्रकृतिमुंख्या प्रत्ययस्तु बुद्धिं वगतं कर्तृकरणासाधारणकारकत्वमाचं लक्षय नश्यत्य वेदान्तकल्पतरो [ अ. १ पा. २ अधि. ३- 8 य त्ति ठानुसारेणाऽनित्यबस्तुपरत्ववदिहापि पिबच्छब्दस्य संनिहितगुहाप्रविष्टादि दानुसाराद् बुद्धिदेवज्ञपरत्वमित्याह नियतेति । अस्य जीवस्य या द्विती यत्ता द्वित्वाथारता सा ब्रह्मणैव तद्धि चेत्तनत्वात्सरूपं न तु बुद्धा त् अचेतनत्वेन विसदृशत्वादित्याह ऋतपानेनेति । ननु संनिहितगुहाप्रविष्ट पटाद्वद्धिद्वितीया किं न स्यादत्त आह प्रथममिति । वचनविरोधे इति । अक्तौत्यस्य मुख्यकर्तृत्वसम्भवे करणे कर्तृत्वेपचारो न युक्त इति न्यायस्य सते आगच्छति । चेत्तनस्य विज्ञस्याऽभेाक्तत्वं ब्रह्मस्वभावत्तां वक्यामीति १७२ । ३ श्रुति: प्रवृतेति भाष्यमुपपादयन्मन्त्रार्थमाह अनश्चन्निति । बुट्टेरन्या थे। जीव: से ऽनश्नन्नभात ब्रह्म सन्नभिपश्यतीत्यर्थः । अस्मिन्स्वात्ते ये स्वय मेघ श्रुतिरनुपपत्तिं शङ्कते त्तमाह यदीति । चिते: छाया चित्प्रति बिम्बं तदापत्येति । सुकृतस्य कर्मण: चटतं सत्यमवश्यम्भावित्वात् फलं पिबन्ताविति संबन्धः । लेकेि शरीरे । गुहां गुहायां बुटैः । परमे बाह्याका शापेक्षया प्रकृष्ट हार्ट नभसि परस्य ब्रह्मणे ऽद्धे स्थाने चिर्नचिकेते ऽग्नि श्चिते यैस्ते तयेता: । तं टुट्टशैमिति । गूढं छनं यया भवति तथा ऽनुप्रविष्टम् । क्षेत्यत आह गुहाहिँतं बुदैः स्यितं गङ्गरे अनेकानर्थसङ्कटे त्तिष्ठतीति तथेत्क्तः । पुराणं चिरन्तनं विषयाइवत्या मनि मनसे येाजन

मथ्यात्मयेग: त्स्याधिगमेन प्राया मत्वा साक्षात्कृत्य । मुण्डके द्वा सुप

१३९
त्र्प्रन्तराधिकरणाम् ।

नाख्यानेा स्वप्रकाशरूपत्वा"त्समानमेकम् उच्छेद्यत्वाद् घृत्तं शरीरं परिष्व क्तवन्ते । अन्य शक्रः पिप्पलं कर्मफलं संसारस्याश्वत्यत्वेन रूपितत्वात् । समाने वृदइति न कस्य चित्समथै। ऽहं दीन इति सम्भावना ऽनीशा जुष्टम नेकैर्योगमार्ग: सेवितम् । अन्यं प्रपञ्चविलक्षणम् । ईशं यदा पश्यति प्रपञ् च महिमानं विभूत्तिं मायामयीमस्येवेति यदा पश्यति तदा वीतशेके भवतिः ॥

१९२।१२
त्र्प्रन्तर उपपत्तेः ॥१३॥

(अच च दर्शनस्य लैकिकत्वशास्त्रीयत्वाभ्यां संशय: ) ( । इयं च सुखविशिष्टब्रह्मप्रकरणं नास्तीति कृत्वा चिन्ता । अत्तश्च वच्यमाण:| सर्वना मायै: । स च मनेामयतटुितायैवट् न सं.दग्धे दृश्यतइत्यस्य निश्चा यकत्वादित्याह एष इति । उपक्रमवशादित्यनेन सङ्गतिश्चेत्ता । एतं श्लेकं विभजते ऋतमिति । कनीनिका ऽतितारकम् । भिन्नेवक्तृत्वेन वा क्ययेर्न नियम्यनियामकत्वं चे-कथं तद्दग्निभिर्गतिं वच्यतीति शेषाद्वार कृते ऽत्त आह श्राचार्यस्त्विति । बाधकान्तरेति । अनवस्यितेरसम्भ घाचेति सूचित्तबाधकान्तरदशेनाय चेत्यर्थे । नन्वक्षणोत्याधारनिर्देशाद जीव देवते किं न स्तामत्त आह श्रन्तस्तछमेति । य एष इत्याटे: प्रयमप्र तस्यापि सापेक्षत्वान्न चातुषत्वसमर्पकत्वमित्याह श्रनिष्पन्नोति । य एष इति श्लेनाक्रः परित: । य इत्येष इति च सर्वनामनी विशेष्यापेदतत्वात्स्वते। निष्पन्नाभिधाने । अनिष्पन्नमपयेवसित्तमभिधानं ययेास्ते तया । ततश्च संनि हित्वपुरुषादिपदस्यायै विशेष्यं प्राप्याभिधातृर्णी वाचके भवेताम् । किमते। ऽत आह संनिहिताश्चेति । कुतस्तदर्थस्य अपरेराक्तता चाक्तयतेत्यर्थः । १०३ । १० स्वरसत इति । अनेन छायात्मनि येजनाक्रेशे वारित्र : । व्याख्यातं चेति । अधिकरणावसानभाष्येणेत्यर्थः । तदुपादते सिद्धवदिति । तह्या ख्याति विदुष इति । विदुषो विषयस्तेन निष्पाद्या शास्त्राद् येपलब्धि सा परोक्षा ऽपि प्रत्यचेति स्तूयतइत्यर्थः । उपचारे निमित्तमाह दृढतयेति ।


  1. अत्र तृतीयं गुहाप्रवेशाधिकरणं संपूर्णम् । तत्र सूत्रे २-गुहां प्रविष्टावात्मानै

हि तट्टर्शनात् ११ विशेषणाच्च १ ( ) एतन्मध्यगे यन्ये नास्ति ५ पुः ।

| वक्ष्यमाणामिति ३ पु. एा

१४०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.४-५
 

एातं संयट्टाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्तीति श्रुतिमीश्व १७४ । १८ रस्य फलनभाक्तन्वभ्रमत्र्यावन्नेन व्याचष्ट वननीयानीति । जीवान्प्रति सङ्गच्छमानानि यानि वामानि तानि येन हेतुना सङ्गच्छन्ते स सं2ट्टामः । एतं र्हीयस्यैतं निमित्तीकृत्येत्यर्थः । एष उ शव वामनीरित्यस्यार्थमाह स एवेति । संयट्टामत्वं फलेनात्पादकत्वमाचं वामनीत्वं तुल्यप्रापक्रत्व मिति भेदः । एकस्याननियम: स्थानान्तराऽव्यापकत्वम् । कमल्नस्य गेच कामलस्तस्यापत्यं कामलायन: । टूनमानसं परिताप्रमानसम् । पृथिव्य ग्रिरिति । उपक्राशलं गार्हपत्ये ऽनुशशास पृयिव्यनिरन्नमादित्य इति इमाभिश्चत्तम्रस्तनवे य एष आदित्ये पुरुषेो दृश्यते सा ऽहमस्मीति । तथा ऽन्वाहार्यपचनेा ऽनुशशास आये दिशेशा नक्तचाणि चन्द्रमा इति मम तनवे। य एष चन्द्रमसि पुरुषे दृश्यते सेो ऽहमस्मि तथा ऽहवनीये ऽनुशास प्राण: आकाशे दद्यावेिद्युदिति मम तनवे य एष विद्युति पुरुषे दृश्यते से हमस्मीति । न चैतत्प्रतीकत्वमिष्टमिति । एषा सेोम्य आत्म विदोत्यनिभि: कं खं ब्रहयेत विदद्याया विद्यात्वेन परामर्शादित्यर्थः । भा यगतसमयशब्दार्थमाह लेनाकिस्यति । विशेषणविशेष्यभावे ऽथैये: शब्दयेास्तु सामानाधिकरण्यम् । तथा च भाध्यायेगमाशङ्कह तदा रिति । सुखस्य वाचक: शब्दः सुखशब्दः । किं चिदधिकमिति । प्रतिस्थानसंयट्टामादिगुणं च पूरयित्वेत्यर्थः । ईोणे लज्जावान् । अपज्ञा १७९ । ऽ याऽपहुत्य । श्रावत्तमिति| ! जन्माद्यावृत्तिं पुंसां करोति इत्यावतै। मनुष्य लेनाक उच्यतइत्यष्टं: । श्रथात्तरणांते । श्रात्मानं जगतः सूर्ये त्तपञ्श्रा टिना सह अन्विष्याहमस्मीति विदित्वा त्तमभिजायन्ते प्राप्त न्ति । शत्तत्स यैष्यं ब्रह्म प्राणानां व्यष्टिभूत्वानां हिरण्यगर्भभूतं सट् आयतनम् । अग्निर चैिर्टवत्ता ज्योति: सूर्य: । अहरादये ऽपि देवता:ा ।


१४0 गेात्राणत्यमिति २ पुः या• ।

  1. प्राणा इति २ पुः पाः । $ सैम्येति ३ पुः पा

| शत्तत्प्रतीकस्याने तत्कर्तति प्रतीकग्रहणं पुः २ । श्रत्र चतुर्थम् अन्तराधिकरणं पृर्णम् । तत्र सूत्राणि ५.-अन्तर उपपत्तेः १३ स्थान दिव्यपदेशाच्च १४ सुखविशिष्टाभिधानादेव च ५ श्रुतेपनियत्कगत्यभिधानाच्च

१७०

१४१
त्र्प्रन्तर्याम्यधिकरणाम् ।
१५७।३
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥१८॥

अशरोरस्य नियन्तृत्वासम्भवासम्भवाभ्यां संशय: । पूबेच स्थाननिद्रे शेपपादनाय पृथिव्यादिस्थाननिर्देशे दृष्टान्तत्तस्तस्याक्षेपात्सङ्गतिः । अश रीर: परमात्मा नान्तर्यामी घटवत् । ननु स्वशरीरनियन्तरि शरीरान्तर हित तक्षणिा अनैकान्तिकता ऽत्त प्राह स्वकर्मेतेि । न नियम्यातिरिक्त शरीरराहित्यं हेतुः किं तत् शरीरेण भेत्कृत्वेनाऽनन्वयः । तदा तु स्वकर्म जटेहेन ताट्टक्संबन्धवानेव तं देहं तेन द्वारेणान्यच्च वास्यादि नियच्छतांत्ति न व्यभिचार इत्यर्थः । अचेतनत्वमुपाधिमाशङ्क मुक्त चेत्तने साध्यवत्यप्यु पाध्यभावात्साध्याऽव्यामिभिप्रेत्याह प्रवृत्तीति । नियमनं शरीरिणे। न चेतनमाचस्य मुक्त तदभावादित्यर्थः 1 विपक्षे दण्डमाह न हीति । ननु जन्मादिसूचे उभयकारणन्वप्रतिपादनान्नियन्तृत्वं सिद्धमत् प्राह तदनेनेति । पारिशेष्याजीव एवेति । अन्तर्यामीति वक्ष्यमाणेन संबन्ध: । पूर्वपक्ष मुपसंहरांते तस्मादिति । क्रिमशरीरत्वं यतेो नियन्तृत्वाभाव: । नियम्या. १८१ । १८ तिरिक्तदेहरहित्वं वा देहसंबन्धाभावे वा देहे भाक्तत्वाभावे वा । नाद्य इत्याह देहेति । देहादैः निष्टि तत्स्वामी तक्षादिर्बट्टिस्थो ऽस्येत्युक्त: । अय वा तस्माज्जीवात्मेवेत्युपसंहारस्यो जीवात्मा परामृष्ट । अस्य स्वदे हादिनियमेन देहाद्यन्तरमते। नैक्रान्तिकतेत्यर्थः । द्वितीयं शङ्कते तादिति । परस्यापि देहादिसंबन्धाभावे ऽसिद्ध इत्याह तदविद्येति । तद्विषयत्वा दविदायास्तटविदद्यात्वम् । तृतीये तु सेपाथिकतेव मुक्तस्य पराभेदेन पत्र त्वान्न साध्याव्या:ि । अतीतकालतां चाह श्रुतीति । यदवादि जीवस्य नियन्त्रन्तराभ्युपगमे ऽनवस्येति तचाह न चेति । औपाधिकस्य ह्यनैपाधि केश्वरनियम्यत्वमभ्युपेतं नानुपहितेश्वरस्य नियन्त्रन्तरापादकमित्यर्थः । जीवपरभेदाभावे कथं लैकिकवैटिकव्यवहारो ऽत्त प्राह श्रविद्याकल्पि तेति । एवं चेति । बहुत्वाज्जीवानां नियम्याधिदेवादिषु प्रत्यभिज्ञा न स्यादित्यर्थः । एकत्वे ऽन्तर्यामिण एकवचनश्रुतिमाह एकवचनमिति । १८२ । १४ श्रभेदेपीति । औपाधिकभेदाभावे ऽपीत्यर्थ । अधिकरणेणापक्रमे विषयवि वेचकमधिलेाकमित्यादि भाष्यं तद्विभजते पृथिव्यादीति । य: पृथिव्यां


१४२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.६
 

तिष्ठत्रित्युपक्रम्य माध्यन्दिनपाठे य: स्तनयित्रौ त्ष्ठिन्नित्यन्तं शारीरश्चोभ १४२ कायेकरणसंघाते दशनादिवृत्यविरोधादित्याह आत्मनीोति । पृथिव्यां तिष्ठ न्नन्तयेामीत्युत्ते पृथिव्यवयवस्याऽवयविने। ऽन्तर्यामित्वं स्यात्तन्निवृत्तये ऽन्तर इति । पृर्विोदतचवज्ञवारणाय न वेटेति । स ह्यहमस्मि पृथिवीति वेदानियम्य अविज्ञेयं प्रमाणाऽविषय: । सर्वासु दि तु प्रसुप्रमिव ॥

त्र्प्रदृसश्यत्वादिणको धर्मोक्तेः ॥२१॥

अदृश्यत्वादिसाधारणधमदशनात्सशय : । पूर्वच ट्रष्टत्वादिप्रवणान् प्रधानमन्तर्यामीत्युक्तमिह तदश्रवणादतरं प्रथानमिति भाष्येतैव सङ्गतिः । पूर्वपक्षमाह परिणाम इति । येनिशब्दा निमित्तं चेदिति ब्रयादित्यध्या हार: । न विलद्वणत्वादित्यच परिणाममतं कृत्वाचिन्तया परिणामसारूप्य येव्यायिर्निराकरिष्यते अच तु विवर्त्तदृश्ययेा: । परिणामस्तु तचत्य इहानू दित: । भूत्वयेनिर्जड: परिणममानत्वाद्विवर्त्तमानत्वाद्वा संमत्वदित्यर्थः । ननु परिणामिनः कथमक्षरशब्दवाच्यत्वमत्त प्राह स्वविकारानिति । अनुमानयेार्बाधमाशङ्कयाह य इातेि । अतरात्परादिति सामानाधिकरण्यम् । नामरूपेति । शब्दार्थयेबाजमधिष्ठानमात्मा तद्विषयतया त्स्याधिष्ठानत्वे सहकारित्वेन शक्तिभत्यं भत्तानां सत्तमं कारणं तस्मिन ! संटेहभाष्यस्यप्रधान शब्द वर्तयति प्रधीयत इति । क्रियतइत्यर्थः । अचेतनानामिति भाष्यं १८४ । १0 न प्रायदर्शनमाचपरमित्याह सारूप्येति । ननु न च स्मात्तमिति प्राच्य धिकरणे प्रधानं दूथितं द्रष्टत्वाद्यसंभवन्यायसाम्याटचेत्नमव्याकृतं टूषितप्रा यमिति तच्छङ्का न युक्ता प्रधाने त्वप्रामाणिकत्वमधिकमिति शङ्कते स्याद् तदिति । बाधकं दृष्टत्वादि । ईक्षत्यादिचिन्तया ऽप्यपुनरुक्तिमाह तेनेति । उपचतां ब्रह्मणेो जगदोनित्वमित्यक्षम् । उपचारे निमित्तमाह आविदद्येति ।


८ + अत्र पञ्चमम् अन्तर्याम्यधिकरणं सम्यर्णम् । तत्र सूत्राणि ३-अन्तयाम्यांधदेवाiांद्र

तद्धर्मव्यपदेशात् १८ न च स्मार्तमतद्वर्माभिलापात् १९ शारीरश्चोभयेऽपि हि

१४३
अदृश्यत्वाद्यांधकरणम् ।

अधिदद्याशत्या विषयीकृत्पत्वेन तदाश्रय इति तथेत्क्तम् । द्वितीयश्लेाक्रस्य द्वितीयाद्धं व्याचष्ट अथेति । सति चेत्तनपरत्वे वाक्यस्य ब्रह्मपरत्वं दुर्नि बारमिति पूर्वपताभावमाशङ्काह ब्रहैमवति । यदुक्तम् अतरात्परस्य सर्वज्ञत्वमदतरं तु प्रथानमिति तत्रेत्याह अत्रस्येति । यट्भूत्तयेनिमि- १८४ । २० त्यदरस्य जगद्योनिभावमुवा य: सर्वज्ञ इत्युपक्रम्य तस्मान्नामरूपादि जायत्तइति जगदद्योनिभाव उच्यते । उपादानप्रायपाठा च पञ्चम्या न निमित्ता र्थत्वं तच उपादानत्वप्रत्यभिज्ञालिङ्गनैकवाक्यत्वे सति वाक्यप्रमाणात सर्वज्ञ एव भूत्यानिरित्यर्थः । विश्वयेनिथैदतरं तत्सर्वविदवेदिति विधीयते । यद्यच्तरशब्दवाच्यभूतयेने: सर्वज्ञत्वं कथं तर्हि सर्वज्ञस्याच्वरात्परत्वमुक्त तचाह अत्राादिति । यद् यस्मादथे । न चातरशब्दप्रत्यभिज्ञानाद् भूत येनिरेवातरादिति निद्वेिष्टति वाच्यम् । प्रथमश्रुते य: सर्वज्ञ इति वाक्ये सर्व ज्ञस्य जगदुपादानत्वप्रत्यभिज्ञया ऽस्य बाध्यत्वाद्यनाच्तरं पुरुषं वेद सत्य मिति पुरुषस्यातरशब्देन निद्वेदयभाणत्वाच । वितस्त्विति श्लेनाक्रस्य द्विती यार्ट व्याचष्ट अपि चेति । प्रयेजनमाह ज्ञेयत्वेनेति । भागव्यतिरिक्त इति भाष्यस्य व्याख्या भागा इति । ननु ऋतुषु यजन्तौति कर्तरि ििप संप्रसारणे कटत्विक्शब्दः । यज्ञसंयोगे गम्यमाने पतिशब्दप्रातिपदिकस्य नकारादेश: स इकारस्यान्त्यस्य तते। डोपि कृते पर्वी । उक्ताभिप्रा यामिति । विवर्त्तत्वेन सारूप्याऽनपेक्षेत्युक्ता ऽभिप्राय: । प्रधानादित्य- १८६ । १६ पीति । यद्यपि भाष्ये शारीरप्रधाननिराकरणतया हेतुट्टयं क्रमेण व्याख्यातं तथापि पुरुषशब्दस्य प्रधानव्यावतेकत्वादाद्यहेतुरपि प्रधानवारणार्थ इति । अक्तरमव्याकृतमित्यादिभाष्यस्यायमर्थ: । शब्दार्थयेबीजमधिष्ठानं तस्य शक्ति सहकारित्वात् । सा चेश्वरमाश्रयते विपर्यीकरोतीति ईश्वराश्रया त्स्याथि ठानत्वे उपाधिभूत्ता ऽवच्छेदिका शुतेरिव तद्विषयमज्ञानम् । अविकार इति छेट: । तस्माद्वाचस्पतिमतं भाष्यविस्टुमिति कैश्चिदयुक्तमुक्तम् । किञ्च ।

शतट्राष्यार्थतत्त्वज्ञा वाचस्पत्तिरगाधर्धी: ॥


१४४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.६
 

प्रथानस्यागमिकत्वे प्रकृतिविकारसास्रप्यादि बहु समञ्जसं स्यादि १८६ । २१ त्यर्थः । असमञ्जसमिति पाठे चेतनस्य जगदुपादानत्वाटि” । रूपोपन्या साच । नेत्राबित्यनुषङ्गः । भाष्ये अदृश्यत्वादिथर्मकस्य न विग्रह इत्या १४ प प्रकरणेन बाधमाशङ्क विग्रहवत्वनिङ्गेन प्रकरणाबाथमाह नेति । ईश्वर पादमिति निवेशेषस्य ज्ञेयत्वेन प्रक्रमाद्विरशमयस्योयास्यत्वेन विग्रहाद विरोधात् । प्राकृत्पपाण्यादिनिषेध णष इति चेन्न । प्रथमस्य वरमेणासंके। चदिति । लिङ्गं सावात्म्यपरं न शरीरादिमन्वपरमित्याशङ्क तथा सति मूडै। दिबहुश्रुतीनां बाधः स्यात्तास्तु प्रकरणाद्वनीयस्य इत्याह न चैतावतेति । प्रकरणमाचेणेत्यर्थः । एवं च हृदयं विश्वमस्य एष सर्वभूतान्तरात्मेति चाचत्ये सर्वनामनी संनिहितरं विग्रहवन्तं गृङ्गीता न भूतयेनिमिति । लिङ्गनिरुद्धे प्रकरणे संनिधिर्विजयते इत्याह सिडे चेति । पुरुष एवे दमित्यादिसवेरुषत्वोपपन्यासे। ऽपि दुद्युमूर्टादिकस्यैवास्तु त्स्य संनिहित् १८७ । १५ तरत्वादत आह प्रकरणादिति । संनिथे: प्रकरणस्य बंल्लीयस्त्वात्पूर्ववद्वाधवानिङ्गाभावाचेत्यर्थः ।

ऊर्णनाभिनूतार्कीटस्तन्तून् सृजते संहरति च । सता जीवत: । येन ज्ञानेन अक्षरं पुस्थं वेट त्वां ब्रह्मविद्यामुषसन्नाय प्रेोवाच| प्रत्र यात् । सर्वविदद्यावेदावस्त्वधिानविषयत्वात्सर्वविद्याप्रतिष्ठा । कर्मनिर्मि तान् परीक्ष्य ब्राह्मणे। निर्वेदमायात्कुयादित्यर्थः । गच्छेदिति वाक्यशे षाद् वैराग्यहेतुमाह इह संसारे ऽकृते लेाका नास्ति । किं कृतेन कर्मणे अत्ता ऽकृतज्ञानाथं दिवि स्वात्मनि प्रकाशरूपे भवे दिव्य बाह्याभ्यन्तरसहित: सबैत्मति यावत् । क्रियाविज्ञानशक्तिमन्मन:प्राणर हितः ! बाहन्द्रियन्निषेथे। ऽप्युपलक्षितः । अत एव शुभ्र: शुटुः । अग्नि दै: । असै। वाव लेनाकेा गेोत्तमाग्निरिति श्रुतेः । स मूट्रा अस्येति सर्वत्र


.

१४५
वेश्वानराधिकरणाम् ।

संबन्धः । यस्यत्यर्थे अस्यशब्द: । विवृत्ता उद्घाटिता: प्रसिट्टा: वेदा: यस्य वाक् वायुयेस्य प्राण: विश्वं यस्य हृदयं मनस्तन्मनसा सृष्टत्वाद् विश्व स्य पादश्येण पृथिवी यस्य जाता एष सर्वभूतगतप्राणानां समष्टितया सबै भूत्तान्तरात्मा । एतस्माज्जायते इत्यनुषङ्गः । तस्मात्परमात्मने। ऽग्निर्यु लेनाकेा जायते यस्य एव समिदिति श्रुतेः । स दाधार दधार ! कस्मे ब्रह्मणे ॥

१८७।१६
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥

अच वैश्वानरः किंमनात्मा किं वा आत्मा अनात्मत्वे जाठरो ऽन्यो वा आत्मत्वे ऽपि जीव: परे वेति संदेह: ।

सार्वात्म्यरुपेोपन्यासादतरं ब्रह्म वणिोत्तमम् ।
जाठरादावनैक्रान्त्यशङ्का तस्य निरस्यते ॥

केो न आत्मेत्युदाहरणभाष्यं छान्दोग्याख्यायिकार्थानुसन्धानेन व्याचष्टे प्राचीनशालेत्यादिना । उट्टालकेा ऽप्युपलच्यते । जन इति ऋषिनामैव । श्रात्मेत्युक्त इति । ब्रहरेत्युक्त तत्यारोच्यनिवृत्त्यर्थमात्मपदमित्यपि ट्रष्ट व्यम् । इक् स्मरणइत्यस्य रुपमध्येषीति । युसूर्येत्यादिभाष्यमादाय व्याचष्ट वैश्वानरस्येत्यादिना । सुतेजस्त्वगुणा द्यौवैश्वानरस्य मूर्द्धा विश्वरूप त्वगुणः सूयः । शष शुक्र एष नील इत्यादिश्यते: । स वैश्वानरस्य चतः । पृथग्गतिमन्वगुणे वायुः प्राण:। बहुलत्वगुण आकाशे देहमध्यम् । रयिर्द्धनम् । तद्भणा आपेो बस्तिस्यम् उदकमु । तच पृथिव्यां वैश्वानरस्य प्रतिष्ठानात् । भूपातादिदूषणैरुपासनानां निन्द्येति । मूर्छा ते व्यपतिष्यटित्या दिनकैकेापासननिन्दया तस्य ह वा एतस्येत्यादिना वैश्वानरस्य द्युलेाकादये। मूर्द्धोदय इति कथनेनावयविन: समस्तभावमुपदिश्येत्यर्थ वेश्वानरो ऽहमिति मन्यत इति वैश्वानरस्य भात्तुकुरित्युक्तम् । बृहदयाटि १८८ ।


१९

+ स इति नास्ति २-३ पुः ।

  • अत्र षष्ठम् अट्टश्यत्यादधिक्ररणं पूर्णम् । तत्र मूत्राणिा ३-अदृश्यत्वादिगुणक्रे

धर्मोक्तः २१ विशेएणभेदव्यपदेशाभ्यां च नेतरौ २ रूपेपन्यासाच्च २३ ॥ $ संशय इति २ पुः पा• ।

१०

१४६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.२ त्र्प्रधि.७
 

मन: प्रणीतमिव । इतः प्रणयनाव.धत्वाद् हृदयं गार्हपत्ये ऽत एव तदन

पूर्वपक्षमाक्षिषति नन्वित्यादिना । निश्चित्तार्थेच्छान्दोग्यवाक्येन तार्थन हीति । यथा हि तं चतुर्द्धा कृत्वा बर्हिबदं करोतीति पुरोडा शमाचतुर्द्धाक्ररणवाक्यमेकार्यसंबन्धिना शाखान्तरीयेणाग्नेयं चतुर्द्धा करो चापीत्यर्थः । अथ दर्शपूर्णमासक्रमेण: शाखाभेदे ऽप्यभेदात्तच तथा तहचापि सम*मित्याह कर्मवादिति । न केवलमुपक्रमाद् ब्रह्मनिर्णय उपसंहारादर्पी त्याह न च द्युभूत्विादिकमित्यादिना । प्रतीकेपदेशमुपाध्यवच्छि त्रस्योपास्त्युपदेशं च प्रपञ्जयति तथा चेति । पञ्चपार्टीकृत्तस्तु वाज सनेयिवाक्यस्याप्यात्मेापक्रमत्वलाभे किं शाखान्तरालेनाचनयेत्ति पश्यन्त: १९० । १७ युरुषमनूद्य वैश्वानरत्व विद्येयामत व्याचक्षते तट्टषयति अत एवेति । यत् एवान्त:प्रतिष्ठत्वेन सह समुच्चय: सूचगत्तापिशब्दार्थे। ऽत एवान्त प्रतिष्ठितत्ववत्पुरुषत्वमपि वैश्वानरमुद्दिश्य विधेयं न बिययेय इत्यर्थः । यदि पुरुषमनूद्य वैश्वानरो विधीयते तदा पुरुषस्य दृष्टयाग्रयत्वं स्यादित्या तथा सतीति । किमत्तस्तचाह एवमिति । न केवलं सूचविरोधेि ऽपि तु भाष्यविरोधो ऽपीत्यर्थः । स येा हैतमिति वाक्ये प्रयमनिष्टिाग्न्युट्टेशेन एरुषत्ववेट्नं स गषेो ऽग्निरिति बाक्यस्यार्थत्वेनानूदद्यते तया च तस्या यमेवार्थ: स्थित इति श्रुतिविरोध इत्यर्थः । पुरुषस्य विधेयत्वे यच्छब्दा येगमाशङ्कयाह तस्मादिति । पञ्चपाद्यां तु जाठरे ईश्वरदृष्टिपच्तमुवा येागादग्निवैश्वानरशब्दयेारीश्वरं वृत्तिरिति पक्वान्तरं वक्तमयम् उद्वेश्यवि धेयभावव्यत्यय श्रान्ति इति चिन्त्यमिदं टूषणमिति ।

मूट्रेदिचिबुकान्तावयवेषु संपादित्वस्य कथं पुरुषविधत्वं तेषां पुरु वैकदेशत्वादित्याशङ्क वैश्वानरपुरुषस्य पादादिमूर्द्धान्तावयवानामेषु: संपा १९१ । १३ दनात्पुरुषसादृश्यमित्याह अबावयवसंपत्येति । मूद्धेचिबुक्रान्तराल स्थस्य पुरुषाघयवस्थत्वात्कथं पुरुषे ऽन्तःप्रतिष्ठितत्वमित्याशङ्काह काये


साम्थमिति २ पुः याः । + वैश्वानरमिति ३ पु. या• । ; एष्विति नास्ति २ पु ।

१४७
वेश्वानराधिकरणाम् ।

स्तेष्वन्त:प्रतिष्ठानात्पुरुषे ऽन्त:प्रतिष्ठितत्वम् । अच हेतु: समुदायेति । अवयविन्यवयवस्यान्तर्भावादवयवस्येाप्यवयव्याश्रितेा गृहस्य इव ग्रामस्य इत्यर्थः । नन्ववयवामित्तस्यावयव्यान्नित्तत्वव्यपदेशे दृष्टान्तो वक्तव्यो भाप्य कारस्त्वयवस्यावयविनिष्ठताव्ययदेशमुदाहरति त्रता न निदर्शनतेत्याश ङ्क। अत्रैवेति । शाखार्दीनां समुदाये प्रतिष्ठिता शाखा समुदायमध्यपा त्तिर्नी भवेत् तात्रटेयां च मूर्द्धादिचिबुक्रान्तावयवानां कार्यकारणसमुदाया न्तर्भावे निदर्शनम् । अवयवस्थस्य तु वैश्वानरस्यावयविपुरुषान्त:स्थत्वम थैदेव सिटतीत्यथै: । विश्वषां वा ऽयं नरेा नेता कारणम् ।

भाष्ये वरणा नासीति निरुच्येति । इमामेव प्रसिद्धां भ्रसहितां नासिंक्रां वारयति नाशयतीति वरणासहिता नाशीति निस्चयेत्यर्थः । वरणाशब्दा थैमाह भूरिति । अचि: क्रिल याज्ञवल्क्यं पप्रच्छ य एषे ऽनन्तो ऽव्यक्त १९२ । १९ आत्म। त्तं कथं विजानीयामिति । प्रत्युवाचेतर: से ऽविमुक्ते प्रतिष्ठित इति । अविमुक्तस्य स्थानभूत्वा क्रा वै वरणा का च नाशौति प्रश्नस्य प्रत्युक्तिः सर्वा निन्ट्रियकृतान् देणान्वारयति त्वेन वरणत्ि । सर्वानिन्ट्रियकृतानु पाप्मने। नाशयति तेन नाशीति । नियम्य जीवाधिष्ठानत्वद्वारेण नियन्तुरीश्वरस्याथि शेयजिज्ञासया प्रश्न: कत्तमं चेति । भ्रमध्यमाहेत्रे भवेरिति । प्राणस्य नासि वस्य स च संधिदलेनाकस्य स्वर्गस्य परस्य च व्वहमलेनाक्रस्य संधित्वने। पास्य

के चितु उपासनाबुट्टिर्वारकत्वेन नाशक्रत्वेन च वरणा नार्शी । सा हि प्रकृता न भूर्भुवेोरिति द्विवचनेन वदन्यमाणाया एकवचनायेगाच । अत्त: प्रत्यनभिज्ञेा वाचस्पत्तिरिति वदन्ति । तन्न । प्रच हापासना स्वशब्देन न प्रकृत्ता । तं कथं विजानीयामित्युपसर्जनं विज्ञानं प्रकृत्तमपि न स्त्रीलि ङ्गन्नदशाहस् । तत्तः शञ्दापात्तभूप्रात्पादत्रकाय वात्तं वरणाशब्द इात् श्रुत्य थैज्ञो वाचस्पतिरेव । वैश्वानरमहू केतुं सूर्य वैश्वानरस्य शेोभनमतै।


द्वित्वेनेति २-३ पा

+ नासीति दन्त्यणाठः-३ पुः । एवमग्रे पि ।

१४८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.७
 

विषया भवेम * । स च कं सुखम् । अभिमुखा श्रीश्च । ये भानुरूपेण रोदसी दद्यावापृथिव्यौ अन्तरिक्षतं चात्तत्तान व्यापवान् । रोदसी एव दर्शयति इमां पृथिवीं दद्यामित्ति । प्रादेशमाचमिव देवाः सूर्येौदये अभिसंपन्ना: प्राप्रा उपा सनया यदा तदा ते सुविदिता भवन्ति । अहं कैकेयराजेा युष्मभ्यम् औप मन्यवादिभ्य: एतान् देवास्तथा वक्ष्यामि यया प्रादेशमाचमेवाभिसंपादयेि ष्यामि । अथालेाकानतीत्य स्यिता ऽतिष्ठा दद्यौर्मध्यात्ममारोप्या एवं सुतेजस्त्वादिगुणवन्ता वैश्वानरावयवा आदित्यादयश्चतुरादिष्वारोप्या:+ ॥

इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिवाजकभगवदमलान न्दकृत्त वदान्तकल्पतरौ प्रथमाध्यायस्य द्वितीय: पाद: ॥ १४८ सत्राणि अस्मिन् पादे ३२

१८ ६३


  • भवेदिति ५ पु. पाः । + एतटणे वधः इत्यधिकं २ पु• ।
अत्र मप्रमं वैश्वानराधिकरणे संपूर्णम् । तत्र सूत्राणि ९-वैश्वानरः साधारणश

ब्दविशेषात् २४ स्मर्यमाणमनुमानं स्यादिति २५ शब्दादिभ्येो ऽनः प्रतिष्ठाना चेति चेत्र तथा दृष्युपदेशादसंभवात् पुरूपमपि चैनमधीयते २६ अत एव न देवता भूतं च २७ साक्षादप्यविरोधं जैमिनिः २८ अभिव्यक्तरित्याश्मरथ्यः २९ अनुस्मृतेर्बदरिः ३० संपत्तेरिति जैमिनिस्तथा हि दर्शयति ३१ ग्रामनन्ति चैनम

स्मिनु ३२

त्र्प्रथ प्रथमाध्यायस्य तृतीयः पादः ।
द्युभ्वाद्यायतनं स्वशब्दात् ॥१॥

निर्विशेषब्रह्मलिङ्गनिरूपणं पादार्थमाह इहेति । आद्याधिकरणाम वत्तारयति तत्रेति । आयतनत्वसाधारणधर्मात् संदेहे पूर्वपदं संगृह्णाति पारवत्वेनेति । अमृतं यटु ब्रह्म तद् दुध्वाद्यायतनं कर्हि चित्कदा चि दपि न युक्तम् । आयतनस्य ब्रह्मत्वाभावे हेतुमा पारवत्वेनेति । सेतु त्वस्य यारवत्वेन व्यापेब्रह्मणश्चापारत्वादित्यर्थः । अमृतत्वाभावे हेतुमाह भेदइति । भेदे हि सति संबन्धार्या षष्ठी प्रयुज्यते ब्रह्म चामृतमिति नामृतस्येति षष्ठी युक्तेत्यर्थः । पारं परकूलम् । अवारमर्वाङ्कलम् । ननु विजा बन्धनार्थात्सेतुशब्टव्यत्यत्तेर्जगन्मर्यादाया बन्धरिं ब्रह्मणि प्रयेोगः किं न स्यादत् आह न त्विति । यच दारुणि छिद्रिते निग्राह्याणां पाद प्रेत्तनं तद्धडि: । निगड : शृङ्खला । नन्वमृत्तमयिं ब्रह्मामृतान्तरसंबन्थि नेत्याह न च ब्रह्मण इति । अतो ऽन्यदार्त्तमिति श्रुतेरित्यर्थः । पुरुषं प्रति यावत्तादात्म्यं तावदगच्छद्वस्तुत: परिच्छिन्नं भवति पारवत् ।

अथ त्विति । साक्षादायतनत्वेन श्रुत्युक्तमिति येजना । अव्याकृतं १९४ । ३ हि कारणब्रहोपार्थित्वेन प्रतिपाद्यते न प्राधान्येनेति । तस्य ि कार्य त्वेनेति । देहाद्यवच्छिन्नरुपेणेत्यर्थः । धारणाधेति । अस्य युभ्वाद्याय तनस्यास्य वा तज्ज्ञानस्य यथाक्रमममृतत्वस्य धारणात्साधनाद्वा सेतुत्ता यदद्यपि ब्रहवामृतं तथापि तदज्ञातं न मेोक्त इति ज्ञायमानत्वदशा मभि प्रेत्य धारयितृत्वम् । अत एव षष्ठी । नन्वेवं रूढिर्गतेत्याशङ्क साम्यमाह पूवपचेत् ऽपीति । पारवत्तावर्ज पारथतां वर्जयित्वा । येागमात्रा दिति । षिञ्धात्वर्थयेगादित्यर्थः ।

विधारकत्वमेव सेतुगुणा ऽपि स्यात्तथा च पारवत्तया गैौणी वृत्ती रूढप्रत्यागेन प्रवृत्ता येोगाट् बलिनीति च न शङ्कमिति । अमृत्वस्य ब्रह्मयणे। हेत्वभावात्साधनत्वं ज्ञानस्यायुक्तमित्याशङ्काविद्यानिवृत्तिरमृत्वशब्दार्थ


१५०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. ३ त्र्प्रधि.१-२
 

इत्याह अमृतशब्दश्चेति । द्वयेोरेकस्य च संख्येयानामुपादाने तेषां बहु त्वाद् इोकेष्विति स्यात् । नानार्थसाधारण्येन सकृदुच्चारणमिह त्वन्त्रम् एवं चावृत्तिलक्षणवाक्यभेदे व्युदस्त: । अस्य ब्रह्मणः स्वीया: शञ्दा ते इत्यर्थ । त्च त्वायत्तनवद्धावश्रवणादिति भाप्यं द्युभ्वादद्यायतनस्य" ब्रह्मत्वे सिद्धे तस्य सविशेषत्वनिरासायें त्वत्प्रधानवादनिरासानुपयेििगत्वात्प्रकृतासङ्गतमित्याशङ्क १९५ । ८ हिरण्यगर्भपूर्वपदनिरासार्थत्वेन प्रकृतेन सङ्गमयति स्यादेतदित्यादिना अप्रvथानं ज्ञानं न सर्वनामपरामर्शामिति कश्चित्तं प्रत्याह न चेति ।

यत्त केन चिटुक्तं तं जानधेत्ति ज्ञेयं प्रत्युपसर्जनं ज्ञानमेष इति नि ङ्गनिर्देशान्न चेति । तन्न । सत्यपि ज्ञेयप्राधान्यनिर्देशे ज्ञानस्य फलसाधन त्वेन गुणकर्मत्वाभावात्प्राथान्यात् । पुंलिङ्गं तु विधेयसापेक्षतमिति न किं चिदे त्वत् । तों पयसि दथ्यानयति सा वैश्वदेव्यामिदेवत्याद्वै शब्टलेता ऽप्रधा मित्याह न चेति ।

अविद्यारागद्वेषादीति भाष्ये आदिग्रहणेन प्राङ्नर्दिष्टभयमेाहा बुक्तै। । णते विद्यादय: श्रुतै। वृदयन्यिशब्दार्थ इत्याह हृदयग्रन्थि १९६ । १३ विषाटव्याख्या । परावर इति श्रुत्पिदं व्याचष्ट परामिति । भाष्ये सूचोपात्त मुक्तपदव्याख्यानाय भिद्यते हृदयग्रन्थिरित् िमन्त्रमुदाहृत्य ज्ञानादज्ञाननिवृत्तो ब्रह्मणः प्राप्यत्वमुपस्पृप्यपदार्थ इति च वक्तुं तया विद्वानिति मन्त्र उदा इतस्ततश्चोत्तरमन्त्र विद्वानित्यभिधास्यमानं ज्ञानं पूर्वमन्त्रे भिद्यतइत्यादि कर्मसंयेोगे निमित्ताथैया दृष्ट इति सापम्या निर्दिष्टम् । निष्ठा च नाथैश्चाविदद्यादे: एरेदज्ञानादिछयिलोभावे भिदद्यतइत्यादिना त इत्यभिप्रेत्ये त्याह तस्मिन्ब्रह्मणीति । उत्तरमन्त्रस्यनामरूपशब्दार्थमाह नामेति ।

१) । १८ नाव्याकृतमित्यपीति । साधारणहेतुनिर्देशाट्। अव्याकृत्वाद्याद्यि


| हेतुदर्शनादिति ३ पुः प्राः । + प्रझतेनेति नास्ति २ पु

$ इति च कत्वेति । पु. या

१५१
युभ्वाद्यधिकरणम् ! भूमाधिकरणम् ।

पूर्वएचतत्वेन सूचितमित्यर्थः । न चेोपाधिपरिच्छिन्नस्येति भाष्ये च कारप्रयेगात्सौचचशब्टव्याख्यात्वभ्रममपाकरोति चेचनेति । जीवात्मैव द्यु भ्वादद्यायत्तनमिति न वाच्यमित्यन्वयः । (जीवात्माधिगमायेति । प्रसिद्ध र्जीवस्वरुपमनूद्य ज्ञस्य पारमार्थिकस्वरूपाधिगमायेत्यर्थः)* । प्रकरणेन पठित्तमिति कृत्वा चिन्ता न युक्ता प्रकरणादिति सूचादित्ति केन विदयुक्त मुक्त कृत्वा चिन्ताद्घाटनार्थत्वात्सूचस्य । इदं विश्वं पुरुष एव यस्मि न्यायव्याद्योतं समाश्रितं केि तदिति अत प्राह कर्माग्नहेाचादि । तपेो ज्ञा नम् अर्थात्तत्फलं च । स च पुरुषः परामृतं ब्रह्म ॥

१६८।८
भूमा संप्रसादादध्युपदेशात् ॥८॥

आत्मशब्दाट् दुभ्वादद्यायतनं ब्रहमेत्युक्तम् । तचात्मशब्ट: प्राणे ऽनेकान्त: । सरति शेाक्रमात्मविदित्यचाब्रह्मणि प्राणे येथागादित्याक्षेयिकी सङ्गति: । ख्यायिकामयैते ऽनुक्रामन् विषयं विविनक्ति नारद इत्या दिना । श्राजानासिर्छ स्वभावसिट्टम् । भगवन्तमुपसद्य यटुवाच तटाह श्रनात्मज्ञतेति । प्राणेषु पयेवसिते भूयसि बहुत्तरे प्रश्नेतरे इत्यन्वयः ।

पूर्वापरेति । पूर्वे चापरे च विषया निमित्तं यस्य प्रयेोजनस्य ११ । १८ तान्नरुपणमत्ययः । वरणान्नष्यादना वाङ् नाम्ना भूयसा । वाक्प्ररकत्वा द्वचेवा मना भूय: । कुर्यमिति निश्चयस्य मनसः कर्तव्यादिविवेकः सङ्कल्प कारणम् । तस्य चातीतादिविषयसाध्यग्रयेज्जनज्ञानं चित्तम् । तस्मादपि लैक्रिकविषयाच्छास्त्रीयदेवतादैकाग्यं छायानं फल्नते। भयः । ध्यानस्य विज्ञानं शास्त्रीयं कारणं तस्य मनागतं बलं प्रतिभानसामथ्यै कारणम् । त्स्याप देशात् ५ प्रकरणात् ६ स्यित्यद्धनाभ्यां च ऽ ॥ भेोग्यत्वे स्मरः स्मरणम् । तस्याशा तया हीष्टं तात्पर्येण स्मरति । प्राणे


प्रकाशस्य

5 कारणमिति नास्ति, ३ पुः ।

१५२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. ३ त्र्प्रधि.२-३
 

नामादद्याशान्तसर्वहेतुतया भूयानित्युत्तरोत्तरभूयस्त्वं द्रष्टव्यम् । भवतु प्राणे प्रश्नप्रत्युक्तिपर्यवसानं तथापि न तस्य भूमत्वशङ्का एष त्विति तुशब्देन यन्थं विच्छिद्य भूमेपदेशादित्याशङ्कय विषयप्रदर्शनावसरणव संशयेएथेगि तया पूर्वपक्षसम्भावनामाह प्राणस्येति । सर्वात्मत्वलिङ्गात् प्राण राव भूमा खुशब्दस्तु सत्यप्राणवेदिन एव नामाद्यतिवादित्वाद्विशेषार्थ इति

प्राणस्य भूमत्वे लिङ्गान्तरमाह अपृष्ठ एवेति । यदि प्राणादन्ये त्वात् किं प्राणे भूमेति भाष्ये सामानाधिकरण्याऽयेगमाशङ्कयाह भाव भावित्रेरिति । भाष्यकारेण प्राणसंनिथिरात्मप्रकरणं च संशयर्बीजमुक्तम् । प्रबलटुवैलाभ्यां संशयाऽयेगादित्याशङ्कयाह संशयस्येति । इदं हिँ विशुद्धविज्ञानेन भाष्यकृताक्तमत्ता यथाश्रुतालेनचिभिर्नावज्ञेयम् । उपयति त्वनन्तरमेव वव्याम इति भावः । पर्बयक्तमाह एतस्मिन्निति । ये वै भूमेत्युक्ता भूमा न प्राणादन्यस्य अस्ति भगध आशाया भूय इति प्रश्ना तिरिक्तप्रश्नाविषयत्वे सत्येत्ङ्गन्यस्थभूमश्रूयत्वाद् आशापेक्षप्राणभूमवदित्य नुमानं सूचितम् । आतैिमावस्याद्वेश्यत्वाऽपर्यवसानाद्धविषा विशेषणं सहामहे पर्यवसितस्य ह्यद्वेश्यस्य विशेषणं वाक्यभेदावहं ग्रहस्येवैक्रत्वमिति शबरस्वा मिन आहुः । संशयर्बीजेपपतिमन्नन्तरमेव वक्याम इत्यवादिष्म तामिदा १९९ । १९ नीमाह न चात्मन इत्यादिना ।

निर्णतार्थप्रतीक्रविषयेत्तरवशात् प्रश्ने ऽपि प्रतीकपर आत्मश ब्दश्च नामादिष्वारोप्यमाणब्रह्मविषय; । प्रश्नस्यारोप्याविषयत्वे दूषणमा तदिति । प्रश्नेा यदद्यात्मविषयः स्यात्तदेोत्तरस्य प्रतीकविषयस्यात्तद्वि षयत्वमपृष्टविषयत्वं स्यात्तदा च प्रश्नेत्रयेावयधिकरण्यमित्यर्थः । प्रश्न स्येति यदि पाठे लभ्यते तदा सुगममिति । तदेतदिति । प्रकरणानु कारेण प्रकरणत्वमस्य न निश्चितं संनिधिमाचमात्मशब्दस्येति सूचितम् ।


वेधम्र्यमिति = पु: पा

त्र्प्रक्षराधिकरणाम् ।

प्यांतसंनिधानादुत्यित इत्युक्तमपि च भूमेति भाव इत्यच । अपि तु फलितमाह तदिति । वाक्येन प्राणद्रतस्य पुनरुक्ता प्रयेजनमाह न नामेति । सत्यादिरपम्परयेति भाष्येत्तं सत्यादि दर्शयति श्रत्र चेति ।

एवं चानात्मविद इति । तत्त्वे बुद्धिनिवेशाय नामाद्युपन्यास: । उपा- २०१ । १६ स्तिस्त्वाश्रित्य विहितेत्यर्थः । येपि प्राणात्परं प्रश्नाभाव उक्तस्तचाह न च प्रश्नेति । अनुमानं तु प्राणसमानाधिकृतत्वेन सापाधिवं सर्वप्रकरणस मापा कस्यापि वचनाऽयेगाहाचष्ट प्राणेति । ननु भूम्न आ प्रकरणसमा रिनुक्रर्षे ऽस्तु स एव प्राणः किं न स्यादत्त श्राह संदंशेति । पुरस्तादुः परिणाच्च निर्देश इह संदंशः । प्राणस्यान्यायत्ततेत्या सत्यशब्दश्रुत्या च

बहेर्भाव इति विग्रहे पृथ्वादिभ्य इमनिञ्ज वेतीमनिचुप्रत्यये बहुश ब्दोपरि कृते बहालैपेो भू चव बहेरिति सूचेण बहारुतरेषामिनादीनामिका रस्य लेापे बहा: स्याने भूआदेशे च भूमेति रुपम् ! गाहेयत्ये ह वा एषे ऽपान इत्यादिना अग्नित्वेन निरुपित्तत्वात् प्राणानय: पुरे शरीरे । देवा मन उपाधिके जीव: ! अथ तदा यत्सख्खं तटमिन शरीरे भवति स वा णव णत्तः स्मिन्संप्रसादे स्वप्रान्ते बुट्टान्ते इति स्वप्रजाग्रट्भ्यां सह सुषुप्रे संप्रसादशब्द पठित्त; । उपक्रमेोपसंहारये: शेाकत्तमसेरभिधानाद्विसंवाद इति

२०२।१५
ऋक्षरमम्बरान्तधृतेः ॥ १० ॥

अत्रशब्दस्य वर्णब्रह्मणे रुढिनिरुढेिभ्यां संशये प्राणसार्वात्म्यं न गे।णं प्रणवसार्वत्म्यिवदिति प्रत्यत्रस्याननिरासात्सङ्गतिः । पूर्वपदतमाह श्रत् रशब्द इत्यादिना ।


एतत्प्रतीकस्याने मननेति इति दृश्यते प्रतीकाकारः २ पु

  • अत्र द्वितीयं भूमाधिक्रश्णं संपूर्णम् । तत्र मूत्रे ३-भूमा संग्रसादादधुपदेशात् ८
    १५४
    वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.३-४
     

रुप्यते निरूप्यते इति रुपमभिधेयं स्वार्थे धेयप्रत्यय: । अर्थे : शब्दात्मकत्वानुभवा न ताङ्गम्यत्वकृत्त: । धूमगम्यवहेस्तादात्म्यनवभासा दित्तित्वप्रयुक्तशङ्का ऽपि नेत्याह अपि चेति । ग्रथिताः संबट्टा: । विडास्ता दात्म्येन । शङ्कना पर्णनालेन । पण्णानि पर्णावयवा: । संतृणानि विद्धानि । किं तु परमात्मैवेति । धारयितुमर्हर्तीत्यनुषङ्ग । स्वरुपप्रमाणायैक्रियाः भिर्भदमाह तथा हीति । ननु डित्यो ऽयमिति नामसंभेदे ऽनुभूयते त्त श्राह न च डित्थ इति । यदाथै न शब्टात्मा तर्हि कथयमर्थप्रत्यये २०४ । १ शब्दः प्रतिभाति न हि स तदा स्वेन परेण वाचाथैते ऽत आह संज्ञा त्विति । संस्कारोद्वोधस्य संपात्त उत्पादस्तेनायात्ता प्राया गृहीतसंबन्थै पुंभि: । यत्संज्ञास्भरणामेतेि । श्रन्यहतुकम् अध्यात्मत्वहेतुकम् । ननु स्म माणसंज्ञाया: परोक्तन्वात्तद्विशिष्टो ऽर्थ: कयं प्रत्यक्षः स्यादत्। प्राह संज्ञा दीति । संज्ञिन: प्रत्यक्तत्वं स्मथैमाणा ऽपि संज्ञा न बाध्यते ।

भास्करस्त्वस्यूलमित्यादेर्वर्णेष्वाप्रनिषेधत्वानुपपत्तेरधिकरणमन्यय यामास तदनूद्य दूषयति ये त्वित्यादिना । अम्बरान्तधृतेः प्रधानं न्

यतु कश्चिदाहं भूतभविष्यदाद्याथारत्वादव्याकृतमाकाशं तया च प्रधाननिराक्रियेति । तन्न । त्या सत्युत्तरसूचवैयथ्येात् ।

आकाश इति भूताकाशाश्यस्यात्मत्वावगमात् । अपि च प्रधानस्यापि नभ श्राश्रयत्वसाधारण्यात्तद्युदासाय रुद्धिभङ्ग इति वाच्यम् । तच्चायुक्तम् । अभ , । २१ १नायामपि रुद्वै वाक्यशेयस्यप्रशास्तेर्निर्णयत्नाभादिति । न ह्यवश्यमिति ।


$ धूमे गम्ये इति ३ पुः धा. । | तादात्म्यात ५ पु' या संतृणार्नीति पाठः साधुः । श्राट र्शत्वेन तेषु सर्वेषु पुस्तकेषु उपरितनस्यैव दर्शनात्

यैवेत्रापरि निवेशितम् । मु. भा• पु. द्रष्टव्यम् पृ। २०३ टि• १ ।

१५५
ईक्षतिक्रर्माधिकरणम् ।

प्रैठप्रेष वाटः । संभवति तु प्रारिभिधानानुरक्ताभिधेयस्य तत्प्रकृत्तिकत्वे प्रकृतिविकाराऽनन्यत्वेन प्रलयावस्थवर्णेषु स्थैल्यादिप्रामेरिति ।

प्रपञ्चाधिष्ठानत्वमाचाभ्युपगमाद् ब्रह्मणः प्रशासनाग्रयत्वाऽयेगाद्वाच स्पतिमते सा च प्रशासनादिति सूचमसंगत्वमित्ति के चित् । तन्न । रज्ज्वां भुजगवत् प्रशासनव्यापारस्याप्यारोपात् । हन्त प्रथाने ऽपि तमारोप्य तटपि प्रशासितृ किं न स्यादिति चेत् । नैतत् । चेत्तने दृष्टस्य नियन्त्व स्य जगदैश्वर्यरुपेण चैतनएव समारोपसंभवात् । न हि गजतुरगपत्तिपरिवृते राजामात्ये राजत्वमारोपित्तमिति कुडादावारोप्यते । आरोपितमपि निय न्तृत्वं ब्रह्मर्माण मुख्यमेव ग्रणञ्चुस्थित्यर्थक्रियाकारित्वादकारगत्तहस्वादिवत् । प्रधाने तु गैौणम् । तदिदमाह न च मुख्यार्थसंभवे इति ।

२०५।१८
ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥

त्र्प्रम्बरवधिकाधारा त्प्रणवः पर्युदासि यः ।
तद्धो यमपरं किं वा परमित्यच चिन्त्यते ।

जने जीवे यस्मिन् स ब्रह्मलेनाक्रस्त या तत्प्रा:ि फलं यस्य ध्यानस्य तत्तथा तस्य भावस्तत्वं तत्ता हेतेरपरं ब्रह्म ध्येयमिति गम्यते । ननु परं पुरुषमभिध्यायीत परात् परं पुरुषमीच्वताइतीदतणध्यानयेरेकविषयत्वा व्या• मू, प्र. १ पा• ३ म• ११ । तृतीयाधिक्ररणान्तर्गतमिदं सूत्र म ।

  • अत्र तृतीयम् अक्षराधिझरणं संपूर्णम् । तत्र मूत्राणि ३-प्रक्षरमम्बरान्तधृतेः

१५५ प्राह अर्थेभेदत इति । ध्यानस्य परविषयत्वार्टीक्षणस्य परात्परेरा यस्त द्विषयत्वादेकविषयत्वमसिट्टमित्यर्थः । प्रयमहेतुं व्याचष्ट ब्रह्म वेदेति । २०६ । १ श्रथैभेदत इत्येतच्छङ्कातरत्वेन व्याचष्ट न चेति । अङ्गीकृत्य दर्शनस्य तत्त्वविषयत्वमीदणध्यानयेर्विषयभेद उक्तस्तदेवासिटमित्याह न चेति । ननु युतया पर्यालेाचनमिहेक्षणं तच्च तत्त्ववियमित्याशङ्कयाह न च मन नामिति । किं मननटदर्शनयेरैक्यमत्ताच मननविवक्ता । नाट् इत्याह


श्राधार इति ३ पुः या $ घर्युदासित इति ५ पुः पाः । १०

१८

१५६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. ३ त्र्प्रधि.५
 

२०६ । १० मननादिति । न द्वितीय इत्याह न चेति । ईक्षणध्यानयेरर्थभेदं निराकरोति ईक्षणेति । एकेो ऽर्थ इत्यन्वयः । यदवादि न सर्व दर्शनं तत्त्वविषयमिति तचाह औौत्सगिकमिति । चलतेरीक्षणस्य तत्त्वविषय त्वमैत्सर्गिक्र न चेहापवादः कश्चित् तथा ध्यानस्यापि तत्कारणस्य स्या दन्यथा ऽन्यद् ध्यायत्यन्यत्पश्यतीति हेतुहेतुमत्वासिद्धेरित्यर्थः । प्रकारा न्तरेरणार्थभेदं निराकरोति अपि चेति । समभिव्याहारादिति । स ईक्षतइति प्रकृतापेदनिर्देशादित्यर्थः । तदनुरोधेनोति । प्रमाणद्वयानुरोधे नेत्यर्थ हे सत्यकाम परं निर्विशेषम् अपरं हिरण्यगर्भाख्यं च यद् ब्रह्म तदेतदेव । एतच्छब्दार्थमाह यदेोङ्कारः स हि तस्य प्रतीक: प्रतिमेव विष्णो तस्मात्ग्रणवं ब्रह्मात्मना विद्वानेतेनेोङ्कारध्यानेनायतनेन प्रसिाधनेन पराप रयेरेकतरं यथेपिासनमनुगच्छतीति प्रकृत्यैकमाचद्विमाचेपास्ती उक्षा वक्ति पिप्पलाद: यः पुनरोमित्येतदच्चरं चिमाचमिति । तृतीया द्वितीयात्वेन परिणे। या ब्रहङ्काराभेदेापक्रमात् । तयाविथमतरं सूर्यप्रतिमं परं पुरुषमभिध्या यीत स सूर्य प्रा: सामभित्रैक्ह्यलेाकं प्राप्यते : ॥

दहर उन्तरेभ्यः ॥ १४ ॥

प्रागुदाहृतपरमपुरुषशब्दस्य दहरवाक्यशेषगतेोत्तमपुरुषशब्दवदब्र ह्मविषयत्वशङ्कायामस्यापि ब्रह्मविषयत्वापपादनात्संगति: ।

पूटवंभ्य इतेि । श्रवणमनननिदिध्यासनेभ्य इत्यर्थः । अाधय त्वादिति । ब्रह्मपुरशब्दात्तं देहलक्षणं पुरं जीवस्य युज्यते । तस्य परि च्छिनत्वेनाधेयत्वात् स्वकर्मपार्जितशरीरेण संबन्धविशेषाञ्च ब्रह्मणः पुरा मिति षष्ठीसमाससंभवात् । ब्रह्मणस्तु न युक्तं पुरम् उक्तहेतुद्धयाभावा दित्यर्थः । विशेषादित्येतहाख्याति असाधारणेनेत्यादिना । जीवभेदेो २८८ । १८ जीवविशेषः । श्राधेयत्वहेतुं व्याच्ष्ट अपि चेत्यादिना । तेनाधिकरणेन


तत्कारणस्य तत्वविापयत्वं स्यादिति २ पु या• । + सूर्यान्तरस्यमित् ि२-५ पुः पा ।

  • निपटते इति ३ पु' या । अत्र चतुर्थम् ईदतिक्रमाधिकरणं संपूर्णम् । तत्र सूत्रम् १

१३ $ यरपुरुषेति २-३ पु. पाः ।

| ध्यानेभ्य इति १-२ पु- पा. । पा ग्रह्मम पुरमिति २ पु' या- ।

१५८
दहराधिकरणम् ।

सञ्जनेन बह्मशब्दार्थेनाधेयेन संबन्धव्यम् । समसाभिहितसंबन्धसामने न्यस्याधाराधेयभावएव विश्रमादित्यर्थः । भक्तिपुंस्तेन हि शब्दो मुख्या थीद्भज्यते । यदि चेतनत्वं समं जीवब्रह्मणेस्तर्हि के विशेषस्त जह उपधानेति । भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वमिति भाष्ये बाध्यत्वं तात्पर्यम्यत्वं भक्तत्वे सत्यभिधेयत्वविरोधादित्यर्थः । अन्यस्य ब्रह्मण इत्यर्थः । अनिर्दिष्टायामिति । वेश्माधेयतया निर्गुष्टस्यप्याकाशस्य संदिग्धत्वादनिश्चय इत्यर्थः । उपमानेतेरन्यथासिद्मिशङ्कह तेनेति । २०€। १० स्तनद्यतनत्वादिना युद्धे भेदोपः क्रियते ।

गगनं गगनाकारं सागरः सागरोपमः ।
रामरवणयेथुखं रामरावणयेरिव ॥ इत्यत्र ।

अस्तु तेषाध्यपेक्षया ऽऽकाशे भेदरोपस्तथापि न बाह्याकाशतु ल्यत्वं हार्टकाशस्येत्याह न चेति । यदूनत्वाद्र्दनभसे न बालेने पमेयता हन्ताधिकत्वाद् ब्रह्मणे ऽपि न स्यादत आह न भूताकाशेते । आधेयत्वादित्येतत्प्रत्याह उपलब्धोरिति । विशेषाच्चेत्येतन्निराकरोति तेनेति । मुख्यधेयत्वत्यागे हेतुमाह तथा चेति । नन्वनिर्णीताथेयं वेश्म संनिहितपुरस्वामिना संबध्यतइत्युक्तत्वात्कथं जीवपुरे ब्रह्मसदन लाभे ऽत आय उत्तरेभ्य इति । संनिधिलिंडैर्बध्यत+इत्यर्थः । ननु लिङ्गानि ब्रह्मभेदपराणि नेत्याह ब्रमणे हीति। इह बल्लणि बाधकं जीवे च सधकं प्रमाणं नास्ति ब्रह्मबाधकत्वेन जीवसधकत्वेन चेष्टस्य संनिधेर्दीर्घथादित्यर्थः । अपि चासिह जीवसंनिधिः पुरस्य ब्रह्मसंबन्धो पपादनाद् ब्रह्मशब्देन जीवाऽनभिधानादित्याह ब्रह्मपुरव्यपदेशश्चेति । अथ य इहात्मानमिति भाष्यस्थघृतावनु शब्दार्थमाह श्रवणेति । विदेरर्थ माह अनुभूयेति । साक्षात्कृत्येत्यर्थः । काम्यन्तइतेि कामा विषय: । चार उपलब्धिः । अद्यसंशयस्यपूर्वपक्षमनूद्य सिट्रान्तयति स्यादेतदित्यादिना।

भाष्ये द्यावापृथिव्याद्यन्वेध्यत्वापतिर्ष्टिपादनमिति शङ्कते स्यादे२१२ ॥ २ तदिति । तटं य इहात्मानमित्यात्मशब्टः कथमत आह ताभ्या


अनेति नास्ति । प • । + अन्यैश्यस्यापादनमिष्ट पत्तिरिति २ पु• पा + बाध्य इस ५ यु या ।

ई अधशब्दो नास्मि २ पु ।

१५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.४
 

मिति । तथा च *भूताकाशस्य दहरत्वसिद्धिरित्यर्थः । अस्मिन्कामा इत्यस्मिन् शब्देन द्यावापृथिव्याधार आकाश एव परामृश्यते समानाधारः त्वप्रत्यभिज्ञानाद् न द्यावापृथिव्यौ तया चेष इत्यात्मेति तदुपरितनशब्द भ्यामप्याकाश एव निर्दिष्ट इत्याह अनेन हीति । आकृष्येति भाष्ये २१२ । ७ व्यवधानं सचतम | व्यवहितस्य द्वाकर्षणं तत्कथयति द्यावापृथि व्यादीति । उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते इति पूर्व बाघये आकाशनद्रेशनन्तरं द्यावापृथिव्यादिनिद्रंशद् व्यवधानम् । एताश्च सत्यान्कामान् इत्यात्मशब्दनन्तरं कामनिर्देशात्सर्वेषु लोकेषु कामचारो। भवतीति फलश्रवणं गुणविज्ञानस्यैवेति शङ्कते नन्विति । चकाराद्णुगुणि नीयत्वे समुच्चयावगममात्समुच्चतपास्त्रिफल कामचार इति परिहार्थः ।

पूर्वचाव्यवहितद्यावापृथिव्यावुपेयस्मिन्शब्देन प्रत्यभिज्ञानदा काशमेव परामृश्यतइत्युक्तं तचैत्र हेत्वन्तरमाह अस्मिन्कामा इति चति । लक्षितात्मन एंक्य ऽपि पूई शब्दतो ऽनुपात नेकवचनपरामृश्यते त्यर्थः । यदि दहराकाशस्य विज्ञेयत्वं कथं तर्हि तदाधेयस्य विज्ञेयत्क्षेप देशे ऽत आह तदनेनेति । एतमेव दहराकाशं प्रक्रम्य श्रुतिः प्रववृतइ त्यन्वयः। धनायद्भिः धनैच्छद्भिः यद्यपि सुपुप्रै ब्रमप्राप्तिर्न लेकसिद्धा तथापि वेदसंस्कृतजनप्रसिद्धा वेदस्य तथा तात्पर्यं गम्यतइत्याह तथा पीति । कर्मधारयस्य पष्ठीसमासाद्वलीयस्वाल्लिङ्गपन्यासवैयर्यमाशङ्का २१३ । २ ' भ्यचयार्थत्वेन परिहरति अत्र तावदित्यादिना ।

षष्ठे स्थितम्-स्थपतिनिषादः शब्दसामथ्येत् । रौद्रीमिष्टिं विधा य।नयते एतया निषादस्यपतिं याजयेदिति । तत्र निषदस्थपतिस्तैव र्णिकानामन्यतम उतन्य इति संदेहे ऽग्निविद्यावत्त्वेन समर्थत्वादनिषादे ऽपि निषाददानां स्थपति: स्वामीति शब्दप्रवृत्तिसंभवादन्यतम इति प्राप्त ऽभिधीयते । निषाद एव स्थपतिः स्यात्कर्मधारयश्च समासे निषादश ब्दस्य श्रोता।र्थलाभेन शब्दसमयेत् षष्ठीसमासे तु संबन्धे लक्ष्येत पठ्यग्र वण। समासस्थपष्टीलेपे ऽपि शब्दभावत्वान्नैव पठ्यर्थेबेथ द्वितीयायाश्च


+ Qयिध्याय्युपेक्ष्यति ३ पु• घ7 ॐ सुप्तावित १-२ पु• पारे । ॐ कर्मधारयस्येवेति २-३ पु• पा ॥ ॐ सू• • ६ प• १ सू. ५९ निषादः स्यदिति सेrशः पाठः । =

तथा । चत नात ३ पु• ।

१५९
निषादस्थप्रतिन्यायः । ब्रह्मण त्र्प्राकाशपदव्यवहार्थत्वोपपादनम् ।

प्रत्येकं निषादस्यपतिशब्दाभ्यां संबन्धसंभवे

तदप्याधिक्यमुक्त सूचकारेण चकारं प्रयुञ्जानेनेत्यर्थः । सूचा माह तथा हीत्यादिना । विपक्षताहावृतै। हेतुमाह असंभवादिति । सेतु वैिधृतिरिति श्रुतै। धृत्तिशब्द आत्मशब्दसामानाधिकरण्याद्यद्यपि कर्तृवाची त्यय ।१३८ मयनयति न चेति । रथाङ्गमिति नाम चक्रवाकें लक्षणया संप्रत्येव प्रयु ज्यते । रथाङ्गशब्टपयेयस्य चक्रप्रातिपदिकस्य चक्रवाकशब्दावधवत्वेन निवे शात् । आक्राशशब्दस्य तु ब्रह्मण्यनादिकाले बहुकृत्वः प्रयेगान्निरुढल्नवणे सति नाश्रुतपृष्टी कल्या ।

पञ्चपादद्यां तु रुटिरुक्ता तां दूषयति ये त्विाति । नभसि ब्रह्मणि च रूद्धाभ्युपगमे ऽनेक्रायत्वं नाभसगुणयेोगाद् ब्रह्माण वृत्ति संभत्रे च शक्ति प्रयुज्यते तच स्यावयववृत्तिसंभवे सेतुशब्दस्येव तद्वहिर्भूतगुणवृत्तिरयुक्तत्याहुः । तन्न । आप हृत्य येागं रुढाथै प्रत्यायिते रुढि पुरस्कृत्य कृयादेव गुणयेागादन्य लाभे ऽनपेदय रुमिवयवव्युत्पत्तिकेशस्याऽयुक्तत्वात् । सेतुशब्देो ऽपि सेतुगु णाद्विथरणादेर्बह्मणि वर्तते । भाष्यकृद्भिस्तु सेतुशब्टव्युत्पत्तिरभ्युच्चयार्थमा प्रिला' । अस्तु तहनेकार्थत्वपरिहाराय ब्रह्मण्येव मुख्यत्वमत् आह न चेति । तेनैव विभुत्वादिगुणयेगेन वत्स्यति वृत्ता भविष्यत्याक्राशशब्द इति न वाच्यम् । त्च हेतुर्वेदिकपदार्थप्रत्ययस्य लेनान्नपूर्वकत्वद्वेदे रुट्य प्रतीतेरिति । एत्तत्सिद्धार्थमाह लेाकाधीनेति स्यान्तेन । रुढिवादी २१५ । २ तु प्रसिद्धगुणवृतिवैषम्यं शङ्कते नन्चिति । व्यतिरेकेण निर्देशा दिति । अन्तर्रदय आकाश इति ब्रह्मण्याकाशशब्दप्रयेगादेवाकाशगुणये। गस्य लदयस्य सिट्टा लभ्यायामपि तहातिरेकेण यावान्वा अयमाकाशस्ता श्रङ्गीकर्तति = पुः या नद्यांशस्य पृयग् न निर्देश इत्यच दृष्टान्तमाह न


१६०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.५
 

भवतीति । गङ्गापदेन गङ्गाया: कूलमित्यर्थे विवक्षिते गङ्गापदमेव प्रयु ज्यते न तु गङ्गाया इति लदयसंबन्थं पृथ्यगुवा गङ्गेति प्रयुज्यत इत्यर्थः । २१५ । ६ परिहरति तत्किमिति । आग्नेयाद्वै पैर्णमास्यमावास्याशब्दप्रयेगादेव लक्षयस्य काल्नसंबन्थस्य सिद्धावपि त्तङ्कातिरेकेण पैर्णमास्याममावास्यायामिति च काल्नसंबन्धनिर्देशादुक्तन्याये ऽनेकान्त इत्यर्थः । दृष्टान्ताऽसिद्धिमाशङ्काह न चेति । मुख्यत्वे ह्यमावास्यायामपराहे पिण्डांपतृयज्ञेन चरन्तौत्यचापि अमावास्याशब्दस्य कमणि रूढि: स्यात्तया च पितृयज्ञः स्वक्रालत्वादनङ्गं स्यादित्यधिकरणबाध इति ! अपरं रूठिकारणमाशङ्कते यच्चेति । अन्यच मुख्यत्वेन निश्चित्तस्य शब्दस्यान्यचार्थे प्रयेगे ऽर्थश्चेवदन्यते ऽधि गत: तहेि मुख्यत्वं न चेदमुख्यत्वं गङ्गायां घोष इत्यच हि गङ्गापदादेव गङ्गासंबन्धितौरमनुपपत्त्या प्रेत्ता जानाति तत्तस्तच लक्षणा । आकाश शब्दस्तु यदेष श्रावकाश आनन्देो न स्यादित्यच सत्यं ज्ञानमनन्तमिति वाक्य निश्चिते ब्रह्मणि प्रयुक्त इति वाचकस्तया च टहरवाक्ये ऽपि ब्रह्मवाचक्र 3; । ११ इत्यर्थः । शब्दाटनधिगतार्थप्रत्तातै। लक्षणेत्येतझाभिचारयति सेामेनेति । सेामशब्देो हि लत्ताचन्द्रमसेर्मुख्य+ एतद्वाक्रयार्थान्वयित्वेन सेोमपदादन्यते ऽनधिगतायां लतायामच वाक्ये प्रयुक्त इत्यर्थः । अन्यते । निश्चिते शब्दस्य मुख्यत्वमित्येतदनेक्रान्तयति न चेति । अच हि समुदायानुवादिवाक्य द्वये पैौर्णमास्यमावास्याशब्दै लाक्षणिकै न भवत्ता यागपट्टश्च प्रकृतादाग्ने

वरिवसितुं शुपितुम्! श्रपानिनीषुरपनेतुमिच्छन्ग्रजापतिरुवाचेत्य न्वयः । यथा प्राक्प्रतिबिम्बात्मत्वेन दृष्टनखलेनाम्नां छेदनाटूट्रेमभावादनात्म २१७ । १४ त्वमेवं सर्वस्य प्रतिबिम्बस्य विवक्षितम् । साधु अलंकाराद्युपन्यासेन ! एष श्रात्मेति । देहादद्यागमापायसानीत्यर्थः । देहानुपातित्वाच्छायाया इति । यया खलु नीला नीलघटये।रादशै दृश्यमानयेर्यत्रीलं तन्महाई मित्यते न चछायाया महार्ह त्वमेवं छायाकारटेहस्यैवात्मत्वमिति विरे चने मेने । इन्द्रस्त्वल्यपापत्वाच्छट्टधानतया न प्रतिबिम्बमेवात्मेति


१६१
दहराधिकरणाम् । [उतराधिकरणां वा ।

प्रतिपेदे । एवंकारमेवं कृत्वा । न निर्ववार निधृतिं सुखं नानुबभूव । अणि अच्युपलक्षिते जाग्रति अभिप्रतीतो ऽभिप्रतीतिवान् । चतुर्थपर्यायं प्रतीकत आदते एष संप्रसाद इति । वाचुद्धिशरीराणां कार्यभूते य २२० ॥ ६ अरम्भः क्रिया ततः सम्भव यस्य पाप्मादेरपूर्वस्य स तया । जीवशदी प्रष्टव्य: किमीश्वरमेव मन्यते उत तस्य जीवप्रत्यगात्मत्वमय बा ऽभ्युपेत्ये श्वरस्य जीवप्रत्यवमच वाक्ये ईश्वरप्रतिपादनं न मन्यत इति । नद्य इत्याह पैबीपर्येति । न द्वितीय इत्याह तदतिरिक्तं चेति । रज्यां भुजङ्ग बञ्जगत्परमात्मनि विकल्पितं जीचे ऽपि द्वितीयचन्द्रघट्टेदेनाध्यस्त इत्याह तथा चेति। तृतीयं प्रत्याह एवं च ब्रह्मवतेि । श्रुत्या प्रजापतिवक्ये उक्तमित्यर्थः । भाष्ये ऽन्यसंसर्गेण आत्मने ऽभिव्यक्तिसम्भवे ऽन्यसं€र्गि स्फटिकदृष्टान्तवर्णनमयुक्तमित्याशङ्कयाह यद्यपि स्फटिकाद्य इति । जप कुसुमादिना संयुक्तं भूतलं तेन निकट एव संये।गे। येषां स्फटिकानां ते सयुक्तसंयगस्तदपत्वं तदात्मत्वम्” । तथा च व्यवधानेन संयुक्ता इत्यर्थः । प्राग्विवेकविज्ञानेत्पत्तेरिति भाष्ये वेदनाशब्दार्थमाह वदन इति । अनयू २२२ । २ तस्वरूपस्फुरणमुपसम्पतिशब्दार्थमाह तथा चेति । ननु स्वळूपाभिनिष्यसि वृत्तिः तया ऽपसारिते आवरणे पश्चाज्ज्योतिरुपसंपत्तिः तत्कथं व्यत्क्र मेधा निदेंगेऽत आह अत्र चेति । यदा च विवेकसाक्षात्कारइति । पूर्वं परोक्षज्ञानं शरीरात्समुत्यानमुक्तम् । इदानीं तस्य फलपर्यन्तत्वात्तत्फनं साक्षात्कारो ऽपि शरीरात् समुत्थानत्वनादित इति न विरोधः । नापि एतच्छायामयमिति भाष्यप्रतिबिम्बस्याक्षिपुरुपत्वेन निर्देशघारकमप्रासङ्गि कमिव प्रतिभाति तत्पूर्वपक्षितजीघदृष्टान्तनिराकरणपरत्वेन प्रकृते सङ्गम यति स्यादेतादिति । अक्षिपणीये च्छायात्मा निर्दिष्टः स्वप्नसुषुप्तिपर्यये जीवे ऽतः छायात्मदृष्टान्तेन जीवशङ्क। अहेत्य बिन्दुमध्य हृत्य व्याचष्टे अहमात्मानमिति । अहमिति शब्दोचरमित्यर्थः । ययायुतपटे हे २३ । १३ त्यवधारणथं निपातः । नैव जानातीत्यर्थः । सुने चैतन्यस्य स्फुरणात्स र्वया ऽऽत्मभाननिषेध न युक्तो ऽत औपाधिकस्फूर्तिनिषेधाय निपातस्यावः


- तटात्मत्वमिति नास्ति २ ब + निराकरणेति नास्ति ९ पु॥ ३ पु• ब४शेधितम । ९९ वेदान्तकल्यत्रै [प्र. १ पा. ३ श्राथ. ५ धारणार्थत्वं जानतैव बिन्दुरथ्याहृतः । अविनाशित्वादिति हेतेः साध्या विशेषमाशङ्कयाह अनेनेति । असिंट्टस्यापि हेते: सिद्धिनिट्रेशेन सिद्धिहेतु भूतं प्रमाणं सूचित्तमित्यर्थः । तदेव प्रमाणं दर्शयत्ति य एवाहमिति । २२३ । १९ श्राचायदशाया प्रचायंकल्पा: । न तु सम्यगाचायेास्तन्मत्तमित्ययेः । एकदेशिप्रत्यवस्थानं जीवे दहर इति पूर्वपक्षे ऽन्तर्भावयति यदीति । उक्तं हि पूर्वपति । छायावद्वा* श्रारोपेण स्वत्त एव वा देहादिवियेगमयेदयामृ ताभयत्वादि जीवस्यैवेति एतं त्वेव त्वइत्यतिस्यपुरुषानुक्रर्षणमङ्गीकृत्य इदानीं तु परामर्शस्यान्यविषयत्वेन स एवैकदेशी भूत्वा प्रत्यवतिष्ठत्तइत्यर्थः । नन्वेवं परमात्मा चेदिह निष्टिः स एवेह दहरः किं न स्यात् । अस्तु । जौवा ऽपि किं न भवेत् । अत एव अविनिगमेन पूर्वपद इत्यतीतानन्तरसू वोपक्रमे वर्णिीतं तदिहापि सूचे ऽनुसंधेयम् । नन्वतं व्याख्यास्यामीति परमात्मानं प्रतिज्ञाय कथं स्वप्रसुषुपि २ ४ । १६२ सूत्मे चतुर्थपर्याये वक्ष्यमाणे परात्मनि । अत राव व्याख्यास्यामीति मर्श जीव: परामृष्ट एव तदभेदादत् आह न खल्विति । दृष्ट संभवत्य दृष्टकल्पनानुपपत्तेर्जीवानुवादेन ब्रह्मत्ता बेध्यते नेपा.स्तविधि: । इन्द्रब्रह्म अस्य चेपाधिके जीवे ऽवछिने च नापहतपाप्मत्वादिसंभव इति मत्तम । २ थैमाह तथा हीति । सूचकेापं| परिहरति न च चस्तुत इति । ॐापा धिक्रभेदेन गुणसंक्रर इत्यर्थः । कर्मविध्युपरे,धं वारयति अविद्याकाल्पित मिति । अविद्याकल्पितं कर्तृत्वाद्याश्रित्य कर्मविधयः प्रवृत्ता इत्यच हेतु

  • छायात्मवदिति २ पु' णा . ।
परमात्मयाख्यानमिति २-३ - पा ।

| मूत्रकारं ऽपीति २ पुः । + एवमिति १ पु• पाः ।

$ ब्रह्मचर्यधासानन्तर्यति २ पु• पाः ।

१६३
अनुकृत्यधिकरणम् ।

माह श्राविद्यावादिति । इत्युक्तमथ्यासभाष्ये । अविनिगमपरिहारार्थे जव परामर्शस्यान्यथासिद्धिप्रतिपादकं सूचमवत्तायै व्याचष्ट नन्वित्यादिना । २१ । १८

स वा अयमिति । स वै ईश्वरस्तत्त्वता ऽयं जीव ण्व औपाधिकस्तु भेद इत्याह पुरुष इति । पुरुषशब्दार्थमाह पुरिशय इति । पू: उपाधिः । किमेकस्यामेव पुरि शेते न अपि तु सर्वासु पूर्यु । तमाचायै शिप्याश्चेद् ब्रयु: । तदद्यचेति । तत्तच अवस्थाद्वयप्रापककर्मपरमे सति यच यस्मिन्काले एत्त दिति क्रियाविशेषणम् । एतत्स्वपनम् । सु: स्वापस्य द्विप्रकारत्वात् । स्वप्र व्यावृत्यर्थमाह समस्त इति । उपसंहृत्सर्वक्ररणा इत्यर्थः । अत एव विष यासंपर्कात् संप्रसन्नः । स्वप्रे महीयमान: पूज्यमान: चरति पश्यति भागान् ।

२२५।५
अनुकृतेस्तस्य च ॥ २२ ॥

सम्या: सति विषये च साधारण्यात्संशय: । पूर्वमेतं त्वेव तइ त्येतच्छब्दस्य प्रकृतार्थत्वाद् दहरस्य उर्जत्रत्। निरासि ताटसाधु तचे त्यादा सर्वनाम्नः प्रकृतार्थत्वा नियमादिति त् िशङ्कनिरामात्संगति : । तचेति विषयसमीस्वीकारे तदासयतीति णिजध्याहारप्रसङ्गात्सत्तिसप्रमीमादाय पूर्व पतमाह श्रभानमिति । तस्मातेज:प्रत्यभिभाधकत्वलिङ्गादनुभाननक्षत गानुक्राराच्च तचशब्देन तेजेारूपं पदार्थान्तरं गम्यत्तइति द्वितीयार्टस्यार्थ: । प्रथमाटुं व्याचष्ट बलीयसेति । विमत्तं दित्यनुमानमसूचि । तस्यानैकान्तिकत्वमाशङ्काह ये ऽपीति । भास कत्व सति तेजे।ऽभिभावक्रत्वं हेतुरित्यर्थः । नन्विन्द्रियातिरिक्त स्य तेजसः कथं तेज:प्रक्राशावक्रत्वमत्त आह श्रयते चेवति । अस्य तेजसे । ऽयं विशेष त्ति आग्रित इत्यर्थः । अभिभवानुकारयेारतेजसि ब्रह्मणि श्रुतिवशादा श्रयणे तु गेरवमिति पूर्ववाद्याशय: । ननु तस्य भासेति सर्वज्ञत्वे ब्रह्म


तदिति नास्ति २ युः । + अत्र प्रञ्चमं ठहराधक्ररण मंपूर्णम् । तत्र मूत्राणि ८-दहर उत्तरेभ्यः १४ गति शब्दाभ्यां तथा हि दृष्टं लिङ्गं च १५ धृतेश्च महिन्नों ऽस्यास्मिनुपलब्धेः १६ प्रसिद्धेश्च १० इतरपरामर्शात् स इति चेनासम्भवात् ५८ उत्तराच्चेदाविर्भास्वरूः लायां तु १८ मूः पर्यन्तं पञ्चमं दाराधिकरणम् अग्रे च षष्ठम् उत्तराधिकरणमिति विभागं दृश्यते ।

अधिकरण

१६४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.६
 

२२५ । १२ लिङ्गे कथं तेजः शङ्का ऽत आह सर्वशब्द इति । द्वितीयार्थे व्याख्याति न चेति । ननु मन्त्रस्यतच्छब्दैः प्रकृतं ब्रह्म परामृश्यते ऽत आह तत्रेति । उपरिष्टात्प्रदर्शनीयं घच्यमाणमेव प्रबम्रक्ष्यन्ति* तस्य परामर्श करि प्यन्ति । रागवाचिनः शब्दातेनेति तृतीयासमर्थाद्रक्तम् इत्यर्थे ऽणुप्रत्यये। भवति । यथा काषाय: पट इति । तस्येति यष्टीसमर्थादपत्ये ऽणुप्रत्यये भवति यथैपगव इति । अनयेया: सूचयेास्तच्छब्दौ न प्रकृतार्थ तददर्शनात् । ब्रह्मण्येवेति । यदनुभानं मन्त्रे तद् ब्रह्मण्येव लिङ्गम् । तस्य भारूप इत्या दिश्रुतै। चैतन्यप्रकाशत्वसिद्धेस्तदध्यस्तसूर्यादेस्तदनुभानसम्भवात् । न तेज स्येवम्भूते तस्यालैक्रिकत्वादनिश्चित्तत्वाच वेदे । अपि च तेज:पत्रे उपास्ति कल्पनाददृष्टायै वावयं स्याद् ब्रह्मपक्षे तु प्रस्तुतस्य ज्यातिष: समर्पणा दृष्टार्थत्वमित्याह तस्मादिति । विरेराधमाहेति । अनपेक्षाद्वारकं भा स्यभासकत्वविरोधमाहेत्यर्थः । किं भाने ऽनपेदता तेजस: उत्त भासश्कत्वे इति विकल्प्य क्रमेण ट्रणयित्वा समाधते न हीति । भासमानतेजसा न तेजे। भातीति नियमाद्विरोध इत्यर्थः । आदित्यादेत्रैह्मानुक्राराभावः किं स्वत्ता विसदृशत्वादुत्त तटीयक्रियया सम्मानक्रियाऽनाश्रयत्वात् । आदद्यमनूद्य , प्रत्याह यदीति । निपवनयेारयेदहनयेयाश्च व्यभिचार इत्यर्थः । द्वत्ता यमनूद्य टूषयति श्रथेति । बह्मणः सूर्यादेश्च क्रियासाम्याभावा हेतुना साध्या: तच यदि स्वरुपसाम्याभावे हेतुत्वनेाच्येत तदा यच स्वरूपसा म्याभावस्तचा क्रियासाम्याभावे ऽसिद्ध इत्यथे: । नन्वयसि न * दहनक्रिया कथं बहूितुल्यक्रियत्वमत्त आह वहीति । एकैव दहनक्रिया वहाँ स्वत सैव तत्संश्लेषादयसि समारोपिता ऽत: क्रियासाम्यमित्यर्थः । ज्योतिषां जो तिरिति भाप्योदाहृत्युत्तिं व्याचष्ट ज्येातिषामिति । तेजेान्तरेण तु सूर्य टितेजे! विभात्तीत्यप्रसिद्धमिति भाष्ये इन्द्रियत्वमनापनेनेति विशेषणीयम् इन्द्रियेण सूर्यादिभानादित्याह अनिन्द्रियभावमिति । अय वा २२० । ८ न सूर्यादीनामिति भाष्यं व्याचष्ट सर्वशब्दस्य हीति । अलैक्रिके तेजेजावातै।


१६४ नेति नास्ति $ अनृढति नास्ति १ पु

't इत्यभिप्रेत्यातेति २ पुः पा

१६५
प्रमिताधिकरणम् ।

स्वीकृते सति भास्यवाचिसर्वशब्दस्य वृत्ती रूपरूपिस्पैक्रार्थसमवायिषु संकुचेदलैक्रिकतेजसे रुपादिषु मध्ये रुपमाचप्रकाशकत्वादित्यर्थः । तेन २२७ । १३ रक्तमिति । प्रकृतेः परो यः प्रत्ययस्तस्मिन्योर्थविशेषस्तस्मिन्नन्वाख्यायमान प्रत्ययाधस्तनप्रकृत्यर्थस्यास्ति प्रस्तुत्वमित्यर्थः । एवमनुकारलिङ्गब्रह्मणि सम भानप्रतिषेधं समर्थयते न तत्रेति । णिजध्याहारप्रसङ्ग परिहरति तेनेति । तत्रेति । विषये निर्दिष्टः सूर्यादेर्भानं प्रक्राशकत्तयैव प्राष्ट्रोति तत्त प्रकाशकतयेति नाध्याहाराभिप्रायमपि तु व्याख्या । श्रगृह्य इति प्रतिज्ञाय न हि गृह्यतइति हिशब्देनाग्राह्मत्वहेतुसाथकं दृयूएत्वं श्रुत्या सूचितम् ।

न तत्रेति । न तस्मिनु. ब्रह्मणि भास्ये सूर्यादये। भासक्रत्वेन न भान्त् ि । कुत्ता ऽयमस्मङ्गोचरो ऽग्निर्भाति किं बहुना सर्व जगतमेव परमेश्वरं स्वते भान्तमनुभाति । किं ब्रह्मभानादन्यञ्जडभानं यष्या दीपप्रकाशाद न्यद् घटज्ञानं नेत्याह तस्य भासेति । यथा ऽग्निसंश्लेषादये दहती त्युच्यते एवमधिष्ठानब्रह्मभासैव जगद्विभाति नान्यज्जगद्भानमित्यर्थः ।

२२८।११
शब्दादेव प्रमितः ॥ २४ ॥

अच जीवपरये: समानधर्मादर्शने ऽपि श्रुत्येर्विप्रतिपत्ति: संशय बीजमित्याह नाञ्जसेति । परिमाणविशेषवन्माचवाच्यङ्गष्ठमाचशब्ट: तद्वि शेषे श्रुतिरेव । यद्यच परमात्मा प्रतिपाद्यस्तर्हि परिमाणविशेयेो न मुख्य स्याज्जीवपक्षे ईशानश्रुतिर्न मुख्या ऽत एकच गैणता सा च क्चेंत्यज्ञाना त्संशय इत्यर्थः । प्राक् सति विषये च साधारणसमी न तद्भासयतइति विषयत्वनिषेधकस्मृत्या विषये व्यवस्थापिता तद्वत्परिमाणमपि जैवमैश्वरं वेति संशये ऽङ्गमाचं निश्चक्रर्षेत्ति निर्णात्तायैस्मृत्या जैवमिति प्रत्यवस्यान। त्संगतिः । पूर्वपक्षमाह प्रथमेति । दहरविचारेणापुनरुक्तिमाह श्रापि ? * - चेति । शङ्कानिरासः समुच्चयार्थ: । परमात्मने। ऽल्पत्वे हृत्पुण्डरीक स्यानत्वं कारणं युक्तं स्यानविशेषस्य दहरं पुण्डरीकं वेश्मति निर्दे शादिति येजना । उपाधिं संक्रीत्र्याल्पत्वात्तेरैपाधिकं तत्स्वतस्त्वनन्त


जगटभातमिति २ प. या श्रनुझत्यधिकरणं गृर्णम्

पुण्डरीकाटस्यानमिति २ पुः पाः ।
१६६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.७
 

पर इति सिध्यत्वित्यर्थः । स्वा ये भवति स स्वभविता तदनिर्णया १६६ उदासीने स्वरुपइति मध्यात्मशब्टौ नयै। समुष्टि: सकनिष्ठिकः करो २२९ । १९ ऽरवि: । एतद्वै तादिति । येयं प्रेतइति जीवस्यापि प्रकृतत्वात्तच्छब्टोपपत्ति रपि ट्रष्टव्या । यदवादाङ्कवाक्ये जीवेापक्रमादस्य त्यरत्वमित् ि । तन्न । ततेो ऽपि प्राक् परस्य प्रस्तुत्वत्वात्तत्सापेदतत्वाच्चास्य वाक्यस्येत्याह प्रश्नाति । अङ्गठवाक्यस्यान्यच धर्मादिति प्रस्तुत्परमात्मप्रश्नोत्तरत्वात्प्राथम्यमसिद्धमि त्यर्थः । ब्रह्मण: कथं तर्हि यरिमाणनिटुंशे ऽत्त आह जीवस्येति । उप हितपरिमित्तजीवानुवाटेन विरुद्धांशमपहाय तस्येश्वरैक्यपरं वाक्यमित्यर्थः ।

ब्रहह्मण: यरिमाणेएपादनमफलमुपाधिपरिमित्तजीवस्य ब्रह्मत्वबेधि त्वाद्वाक्यस्येत्याशङ्कयाह जीवाभिप्रायमिति । जीवभावापन्नब्रह्माभिप्राय मित्यर्थः । जीवनिट्रेशवारणमिह वाक्ये न क्रियते तथा सत्यनुवादाभाव प्रसङ्गादित्याह न जीवपरमिति । मनुष्यग्रहणं शट्राटै मातिप्रसञ्जीति २३० । १६ संकाचयति त्रैवर्णिकानिति । अन्त:संज्ञानां स्थावराणां मेादतमिच्छतां चवानर्थित्वात्कर्मण्यनधिकार: । काम्यग्रहणेन शुद्धार्थ नित्येषु कस्य चिन्ममवोरस्त्वधिकार इति सूचयति । तिरश्चां वेदार्थज्ञानादिसामग्यभा वेनाशक्तत्वम् । देवानां स्वदेवत्ये कर्मणि आत्मोद्रेशेन स्वकीयम्य त्यागा येागादशक्ति: । चट्टर्षीणाम् आर्षेयवरणे कट्टप्यन्तराभावादसामथ्यम् ।

एष हि फलार्थे कर्मणि सुखकामस्य| तिर्यगादेरप्यधिकारः स्वर्ग कामश्रुतेरविशेषाचातुर्वण्र्यमधिकरेंति शास्त्रमिति प्रामे सिद्धान्तितम् । चया राणामेवाधिकार : । वसन्ते ब्राहमणे ऽग्नौनादधीत् यीष्मे राजन्य: शरदि बैश्य इति तेषामेवाग्निसंबन्धग्रवणादित्तिथा । सिद्धान्तिनाप्यङ्गष्ठमावसंसा यद्येतादिति


  1. ब्राह्मण इति नास्ति २ पु

स्व:क्रामस्यैप्ति १ युः पा

  • स्वा भवितेत्येव ५ युः दृश्यते ।

बुद्रियुच्यर्थमिति २ पु- घा

१६७
देवत्ताधिकरणम् ।

अङ्गठमाच इति । धैर्येणाप्रमादेन । प्रवृहेटुदद्यच्छेत् पृथ्यक् कुर्यात् मुञ्जान्त:स्येषीकामिव । तं च विवेचित्तं शुक्र शुटुममृतं ब्रह्म विदद्यात् ।

२३१।६
तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥

अधिकारिचिन्तयं यद्यपि न देवादिप्रवृत्त्यर्था तथापि क्रममुक्तिफले। पास्तिषु भागद्वारा मेाष्वक्राममनुष्यप्रवृत्त्यर्थे । इन्द्रियार्थेति कामादेरुपल क्षणम् । ननु स्वयं प्रतिभानावसरे गुरुमुखाद्वेदग्रहणाभावाट्पुरुषार्थत्वं ज्ञान स्यात्त प्राह न खल्विातेि । स्मर्यमाणः फलवद्वह्मावबेधहेतुरित्य नुषङ्गः :: । चतुथ्येन्तशब्दप्रतीतमाचं शब्दोपहितं तादृगर्थेनियमित: शब्दों वा देवता । स्वर्गादिसाधनत्वं यागादीनां लेकेि ऽद्रष्टत्वाद्वेदे ऽप्यदृष्टमिति प्रसज्येत तन्मा भूदित्यर्थः । अदर्शनाट्टाधाद्वेति विकल्पयेरादयं निरस्य द्वितीयं शङ्कते मनुष्येति । देवादये न शरीरिण: मातापितृरहितत्वाद् घटवत् । विपचे दण्डमाह संभव चेति ! यक्रादावनेनक्रान्तत्वमाह हृन्तति । ननु यूकादेः स्वेदाद्यस्ति देहहेतु: न तु देवानां तथा चेच्छामाचं हेतुर्वाच्य: स चायुक्त इत्याह इच्छामात्रात्ते । भूतानाम ङ्कयाह भूतवांशिनां हीति । पर्वतादिव्यवहितानां दूरस्यत्वेन विप्रकृष्टानां २३३ । १९ च भूतानामदशेनाद्वेवादीनामनधिष्ठातृत्वमिति न वाच्यम् । काचाख्यधातुना मेघसमूहेन च च्छन्नस्य दूरस्यस्यापि दर्शनादित्यर्थः । ननु स्वच्छत्वात्काचार्दी नामस्मदादिदृगव्यवधायकत्वं शैलभूभ्यादयस्तु देवादीनां व्यवधायका इत्या शङ्क प्रभाववशात्रेत्याह प्रसक्ताश्चेति । प्रतिबद्धा इत्यर्थः । प्रभवताम् ईश्वराणाम । कति देवा याज्ञवल्क्येत्येतावान्प्रश्न: शाकल्यस्य स हेत्तयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविदाच्यन्ते वयश्च ची च शतेत्या द्युत्तरे एवकारदर्शनात् प्रश्ने ऽपि निविदि कतीति विवक्षितमित्याह वैश्व देवेति । श्रुतिगतवेश्वदेवपदस्य व्याख्या शास्त्रस्येति । ची चौणि सहस्राणि निवेदयते ज्ञाप्यते संख्या ऽनयेति निवित् । एतावन्त इति । यधिकचिइन्द्रियेष् २३४ । १४


१६० विस्तार श्रत्र सप्तमं ( प्रष्टमं वा) प्रमत्ताधिक्रकरणं संपूर्णम् । तत्र सूत्रे २-शब्दादेव प्रमितः २४ हृदपेक्षतया तु मनुष्याधिकारत्वात् २५ । । फलवत्कर्म ब्रामायबेधेति २ - णाः ।

$ मात्रे ऽर्थः शब्दापहित इति २ पु. पा• ।

१६८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
 

२३४ । २१ प्राणश -द्धस्य प्रवृत्तौ निमित्तमाह तद्वात्तित्वादिति । तस्मात्प्राणाद्वत्तिवेतैनं येषां ते तथा । प्रतै। चयस्त्रिंशत्तां पूरणाविन्द्रप्रजापती उक्तौ तैौ च स्तन यितुयज्ञत्वेन व्याख्यातै। पुनः कतम: स्तनयित्रुः कतमे यज्ञ इति पृष्टा यथाक्रममशनरिति पशव इति च प्रयुक्तं त्वटुपपादयति श्रशानारेिन्द्र इ त्यादिना । सा ह्यशनिरिन्ट्रस्य परमेशना परमैश्वर्यम् । अरुपं यज्ञ ट्रव्य त्या रुपयन्तो यज्ञस्य रुपं पशवस्ते प्रजापत्तिरित्यर्थः । षडाद्यन्तर्भावक्रमे णेति भाष्यं व्याचष्ट एतएवेति । पवते पुनाति जगत् । अथ्यर्द्धशब्द एक स्मिन्नपि यैर्गिक: । स ब्रह्म त्यद् इत्याचक्षतइति वाक्यं व्याचष्ट स एवेति । प्रारिङ्गन्यग्रेण चन्द्रादिस्पर्शः । प्राकाम्यमिच्छानभिघात्त: यथा भूमावुट्कइवे। वशित्वं तेषां नियन्तृत्वम् । यच कामावसायिता नाम सङ्कल्पादेव सकलविषयलाभ । अनेकेषां शरीराणां प्राििरति प्रथमाख्या । द्वितीयां विविनक्ति श्रनेकत्रेति ।

२३६ । १३ गोत्वादिवादिति । प्रत्यभिज्ञा हि पूर्बावमर्श: स हि न वस्वादा वदृष्टि सम्भवी अत्त एवेापाथ्यभावः । मन्त्रादिसिद्धे वस्वादाबसै वसुरसावपि पाकयेगेष्विपिाधिकत्वे ऽपि शक्यः सङ्गतिग्रह इत्युत्तरार्थः । आतेपसमा धाने निगदव्याख्याते इत्यर्थः । प्रमाणान्तरापेत्वाक्यत्वादिति । ग्रमाणान्तरापेक्षत्वमेव हेतु: शब्दं प्रति सन्देहात्प्रश्ने स्फोट इति पूर्वयक्ती ब त्वेन सिद्धान्त इति न भ्रमितव्यम् । स्फोटवादिना ऽपि नित्यशब्दाद्वे वाद्युत्पत्त्यभ्युपगमेन सूचव्याख्यानात् । तस्माद्वर्णात्स्फोटाच देवाद्युत्यत्यातेप क्रियते वर्णानामनित्यत्वात्स्फोटस्य चाप्रामाणिकत्वादिति । स्फोटपक्षस्त्वेक्रटे शिन इत्यभिप्रेत्याह श्राक्षिपतीति । नन्वनित्यत्वे ऽपि वर्णानां महाभ त्वट्टेवादिहेतुतेत्याशङ्कह श्रयमिति । यथा ऽग्नयादीनां फल्नकरणत्वा न्यष्यानुपपत्यबसेयमपूर्वमेवं बर्णानामथैर्थीहेतुत्वान्यथानुपपत्तिसिटुः संस्का रः स चार्थापत्ते: प्रागज्ञातत्वादपूर्वमुतं वणोपलम्भजेा वर्णे स्मृत्तिकर इति विकल्ल्य क्रमेण दूषयति न तावदित्यादिना । अथैर्धीप्रसवावसेय २३८ । १0 संस्कार: किमज्ञात: शब्टसहकार्युत ज्ञात्तः ! नादद्य इत्याह न हात्त ।


प्रमाणान्तरापेक्षतत्वादिर्तीति प्रतीकाकारः ५ पुः ।। 1 अर्थप्रतिपत्तेरिति २ पुः या

१६९
शब्दनित्यत्वनिरुपणम् । स्फेटप्रामाण्यविचार : ।

स्वरुपेणाविदितस्याथैर्थीहेतुत्वनिषेधे दृष्टान्तायै: । यया स्वख्येण विदित स्यार्थबुट्या हेतुत्वमेवमङ्गतेो ऽपीत्यर्थः । अविदित्वसङ्गतिरिति हेत्वर्थः । शब्द: सहाङ्गेन ज्ञाता ऽथैर्धहेतुः सम्बन्धग्रहणमपेदय बेोधकत्वाद् धूमवदि अपूर्वसंस्कारो यदा ज्ञातव्य: तदा ऽथैधियः प्रागेव ज्ञेय: कारणस्य तञ्ज ७५ श्रयमाह अर्थप्रत्ययादिति । आग्नेयादीनां त्वनारब्धफलानामेव वेदेन २३८ । १६ फलकरणभावावगमाच्छक्रयमर्यापत्या पूर्वावधारणं वर्णानां तु नार्थीहेतुत्वे मानमस्तीति भावः । भावनाख्यस्त य: संस्कार: स आत्मने वर्णस्य स्वस्यैव विषयस्य स्मृतिप्रसवसामथ्र्यम् । तथ्या चास्माद्वर्णविषया स्मृतिरेव स्याद्यदि पुनस्तते ऽथैर्थी: स्यात्तदा वक्तव्यं किं त्देवायैधीजननशक्तिरुत तते ऽथैर्धीशक्तिरुदेति । न द्वावपीत्याह न च तदेवेति । उभयच क्रमेण निदर्शनमाह न हीति । अपूर्वसंस्कारपते उक्तः परस्यराश्रय: स्फोटे ऽप्युक्ततुल्यं स्फोटे ज्ञाते ऽथैर्थीस्ततश्च स्फोटर्धीरित्यर्थः । सताया हेतुत्वान्नेनरेतराश्रय इत्याशङ्कयाह सत्तेति । नानेति । नानावर्णातिरिक्तै व्कपदावगतेनैनापदातिरिक्तैकवाक्यावगतेश्चेत्यर्थः ! साहित्यमेकत्वम् । नन्वज्ञातेषु वर्णेषु पटवाकचाऽऽप्रतीतेर्न शब्दान्तरकल्पनावकाशः । नैतत् । स्फेटस्य वर्णाव्यङ्गवत्तोपपत्तेः । स्यादेतत् । स किमेकैकवर्णात्स्फुटति किं वा मिलितेभ्य: । नाद्याः । एकवर्णादेव स्फोटव्यक्तौ तत एवार्थसिद्धे रित्तरवैयथ्यात् । न चरम: । वर्णसाहित्यस्य भवतैव व्यासेधाट अत् श्राह तं चेति । समुदितव्यञ्जक्रत्वमनभ्युपेतं प्रत्येकपचे ऽपि न २४० । २ यया रत्रस्य प्रतीन्द्रियसन्निकर्षमभिव्यक्तावपि द्वाभ्यां तिस्टभि: चतस्रभिः पञ्चभि: षड़िर्वा ऽभिव्यक्तिभिर्जनितसंस्कारकृत्तपरि पाकरुपसहकारिसम्यनान्त:करणेन जनिते चरमप्रत्यये विशदं चकास्ति रत्रत्त्वं न प्राक् प्रत्ययेष नपि तैर्विरहिते चरमचेतसि एवं स्फोट: प्रत्येक ध्वनिभिव्येतो ऽपि ध्वन्यन्त्रजनिताभिरभिव्यक्तिभिये संस्कारा


११७०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
 

प्रागित्यर्थः । यदि प्राचीनध्वनिजन्याभिव्यक्तिजसंस्कारसहितचरमप्रत्यय स्फुटस्केटदणैकेा हन्त तहयै ऽपि प्रत्येकं ध्वनिभिर्यज्यतां पूर्वार्थव्यक्ति २४० । & संस्कारसहितमन्यज्ञेतस्तत्वमर्थस्य व्यनतु तचाह न च पदप्रत्ययव दिति । अभिहितश्चेदर्थो नाव्यक्त: सन्दिग्धस्तु नाभिहृित: स्यात् प्रत्यक्षे तु प्रतिसक्रिर्षे विशदाविशदनिश्चयसम्भव इत्यर्थः । स्फाटे प्रमाणे विक ल्पयति एवं हीति । वर्णेषु वाचकत्वाऽनुपपतैा वाचकशब्दप्रसिद्धान्यथा नुपपतिः स्काटे प्रमाणमुत् प्रत्यक्तमित्यर्थः । वर्णेषु वाचकत्वानुएपत्तिमपि विकल्पयति द्विधेति । व्यस्तानामेकैकवर्णानां समस्तानां वा वाचकत्व मिति यत्प्रकारद्वयं तस्याभावाटेत्यर्थः । प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेरिति भाष्यं तच बाधकप्रमाणाभावादेव बाथानुपपत्तेरित्यर्थः । तच सामान्यतेोदृष्टस्यातिप्रमङ्गादप्रामाण्यमभिध्याय वर्णभेदग्राहकं प्रत्यवं बाधकमाशङ्काह न चेदामिति । इदं प्रत्यभिज्ञानं गकारत्वादिज्ञातिक्-ि षयं न गकारादिव्यक्तिविषयमित्येतच्च न युक्तमित्यन्वयः । तासां व्यक्तीनां ग्रतिनरं भेटेपलम्भादिति शङ्काया एव हेतुस्तस्य च समर्थनम् श्रत एवेति । अयुक्तत्वे हेतुमाह यत इति । बहुषु गकारमुच्चारयत्सु ये ऽनु भवेो जायते स किं व्यक्तिभेदावमर्शपुरःसरं जातिविषय उत्तैोपाधिकभेद वदेकव्यक्तिविषय इति नियुणं निरुप्यतां तन्निरुपणे च ध्वन्युषाथिकृत् भेटदमन्तरेण स्वाभाविकव्यक्तिभेदे न भासतइत्यर्थः । व्यक्तिभेदपत्रे च २४१ । १८ कल्पनागैरवमाह तत्रेति । येन वर्णेषु व्यक्तिभेदेा न स्फुटस्त्नेत्यर्थः । यत्प्रत्यभिज्ञानं जाते: प्राष्टयेतइत्यर्थे । व्यक्तिलभ्य भेटज्ञानमित्यर्थः । व्यत्या जातिबुद्धयपादने गेात्वाद्युच्छेदमाशङ्का न चेति । दशवारमु चुरितवानित्येकस्यैव गकारस्योच्चारणेष्वावृत्तिप्रतीते । उक्तक्यस्यान्यार्थ सिटुिमाशङ्कयाह न चैष इति । सोरस्ताडं साविष्कारम् । एवं तावन्त यवेति प्रत्यभिज्ञानादित्यारभ्य यत्प्रत्यभिज्ञानमित्यन्तं भाष्यं व्याख्यातम् । अनन्तरं कथं डोति भाष्यं तद्विशब्दसंयुक्तमपि न पूर्वहेत्वर्थम् । प्रत्यभि ज्ञाया हि भेदप्रत्ययबाधकत्वं प्रस्तुत्वं तद्धेतुत्वे च भेद एव निषेथे नैकस्या

नेनकरुपत्वम् । एकत्वस्य स्फोटवादिना ऽनङ्गीकारात् ।

१७१
शब्दनित्यनिरूपणाम् ।

यत्तु के चिह्नाख्यातारो वर्णेषु भेदाभेदनिषेधे । ऽयमिति वदन्ति । सत्प्रकृतासङ्गतेरयुक्तम् । तत इदं भाष्यं प्रकृते सङ्गमयति चोक इति । उक्तमपि बाधकं गतिनिरूपणय पुनरुत्थापयतीत्यर्थः! गलकम्बलः* सास्न। उपक्रमे उक्तकण्ठादिस्थानधटिता वायवे ऽश्रावण। इति तद्वर्म। बष्वारोपिता न श्रावणाः स्य: । अत उदातादये वर्णधर्म इति मतं यन्यद् बहिरेव दूष यति इदं तावदिति । भवन्त्वस्रावणघ्रायुधर्मः आचणः कथं तेषां २४२ । १५ शब्दधर्मत्वप्रतीतिरत आह ते चेति । ननु किमित्यारोपण स्वत उदात्तादः शब्दस्य सन्तु । नेत्याह न चेति । अनेन आवृत्या कथं हीत्येतदेव भाष्यं परिहारपरतया योज्यते । व्यञ्जकध्वनीति । ध्वनयन्ति व्यञ्जयन्तीति वा यव एव वनय : । अशब्दत्मकः श्रावणे ध्वनिः पदार्थान्तरं वर्णविशे घप्रतीते प्रतीतेरित्युक्तं भाष्ये । सा। जातिविषयत्वेनाऽन्यथासिद्धेत्याशा परि हरति न चाथमिति । तस्य ध्वनेर्भन्नत्वन्न प्रत्यभिज्ञानमस्ति । अते। ध्वन्युल्लेखिप्रत्ययस्य न जातिविषयत्वमित्यर्थः । अङ स्वरेषु । एवं च सतीति । दूषणा/ीकरणवादे छूषणप्रश्नेरुक्तत्वादित्यर्थः । पदबुद्धौ वर्गाल्ले खस्यान्यथासिद्धेि शङ्कते पद्त त्वामिति । एकमभागमभिव्यञ्जयन्तो नानव भागवदिव भासयन्तीत्यन्वयः । नानेवेत्यघयधिभेदभानाभिप्रायम् । भागघ दित्यवयवप्रतीत्यभिप्रायम् । विभागारोपे हेतुमाह सादृश्योपधानेति । सtदृश्यमेवोपधानमुपाधिः । खदृश्ये भेदमुपपादयति अन्योन्येति । ये हि गकारौकारविसर्जनीया गङ्गा औष्ण्यं वृक्षः इति च विसदृशपदव्यऽक्षकास्ते सदृश अपरे णकारादये ध्वनये गैरित्येकं पदं व्यऽक्षयन्ति । ध्वनीनां सादृश्ये हेतुः तुल्यस्थानेति । भिन्नपदव्यञ्जक ध्वनिसदृशध्यनिव्यक्ते २४४ ॥ ११ एकस्मिन्नपि पदे सन्ति भिन्नपदसादृश्यानीति भेदभ्रम इत्यर्थः । ननु पद न्तरेषु किंयतां ध्वनीन विसदृशत्वात्कथं व्यञ्जकसादृश्यमत उक्तं प्रत्येक मिति । गकारादीनामुभयत्र प्रत्येकं पदव्यञ्जकत्वाद् गैरित्यच गकारादी नामस्ति भिन्नपदव्यञ्जकगकारादिसादृश्यमित्यर्थः । एकविधप्रयत्नजन्यध्व नीनां न पदे भेदारोपहेतुतेति प्रयत्नभेदेत्युक्तम् । विभागारोपे ऽपि कथं वर्ण


९७९ गलेति नास्ति २ पु• । + सादृश्येयधनभेदमिति २ पु •

  • एकधेत्यारभ्यैतदन्तो यन्यः नन्वित्यादिग्रन्यात् पूर्व लिखितः २ पु•।
    ११७२
    वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
     

२४४ । १६ रूपित्पदप्रतिभानमत्त प्राह कल्पिता एवेति । व्यञ्जक्रवर्णात्मत्वं व्यङ्गग्रभागेष्वारोप्यत्तइत्यर्थे । एतदपाकरोति तत्किामिति । औपाधिक्रत्व स्वाभाविकत्वाभ्यामेक्रत्वनानात्वे व्यवस्थापयति अथ वेति । नन्वचोपाध्य भाव उक्तस्तचाह तस्मादिति । एकप्रत्यक्षानारोहे ऽप्येकस्मृत्तिविषयत्वं वर्णानामुपाधिरित्यर्थः । उपचारे हि सति निमित्तानुसरणं न तु निर्मिता नुसारेणापचार इति न धवखदिरादिष्वतिप्रसङ्गः । एतेन समुदितानां वर्ण बालेन स्वस्यैकस्मृत्याख्ठवर्णानां मध्यमवृद्धं प्रत्येकार्थधीहेतुत्तामनुमायैकपदत्वाध्यवसायान्नेतरेत्तराश्रयमित्याह न हीति । राजेति क्रमप्रयेोगे जारेंत्ति" विपरीतक्रम: । बहुभ्यो युगपदक्रम: प्रयेग: । यावन्तो यत्सङ्काका: । यादृशाः यत्क्रमादिमन्त: । ये च यत्स्वरुपाः । भाष्य पङ्गिबुद्धौ पिपीलिकाक्रमवत् स्मृतै। वर्णक्रमसिद्धिरित्युक्तं त्वदातिप्य २४५३ । १८ समाधते नान्वित्यादिना । नित्यानां न कालतेा विभूनां बा न देशत क्रम: । पदावधारेति । राजा जारेत्यच क्रम उपाय: । गैोगेौमानित्यच न्यनातिरिक्तत्वे । स्वरो भाषिकादि: पञ्जनाः इत्यादै । वाक्यं पदान्तरसम भिव्याहारः । यया ऽश्वो गच्छतीति न लुङन्तमाख्यातम् । क्रियान्तरोपा दानात् । श्रुतिरुद्भिदे यागनामपरत्वं समानाधिकरणयुतिगम्यम् । स्मृति र्युगपत्सर्ववर्णविषया ! वृद्धव्यवहारे चेत्यादिकल्पना स्यादित्यन्तं भाष्यम्

शास्त्रयेानित्वाविरोधायाह स्वतन्त्रस्येति । नित्ये वेद इति । अवान्तरप्रलयस्यत्वं नित्यत्वमते दृष्टन व्यभिचारे भारतीविलासेोक्तो ऽन श्रत रत्र न ह्यनित्यादिति वर्णितानुकूलत्वे ऽयचित्यात्प्रलया वस्यायामविद्यमानान्न जगदुत्यक्तुमर्हति । तदानीमसत्ता नियतप्राक्स ज६ दित्यर्थः । कर्तुरस्मरणात्सिद्धमेव नित्यत्वमनेनानुमानेन दृढीकृतमित्यर्थः ।

समाननामेत्ति सूचं महाप्रलये जातेरभावाच्छब्टार्थसंबन्धानित्यत्व २४६ । १३ माशङ्क परिहारार्थम् । वेदस्य वाक्यरूपस्येत्यर्थः । ननु जीवानवस्थाने


जरेति २ पुः । एवमग्रे ऽष । + नामत्त्रमिति ३ पु• पा• नामपदत्वमिति १ पु. पा• ।

अविटामानं नैत्ति ३ पुः । ई व्याः मू' अ* १ पाः ३ मू’ ३० {

१७३
भावरूपाऽविद्यासाधनम् ।

ऽपि ब्रह्म अभिधानादिवासित्तमत्यत आह । न च ब्राह्मण इति । निरविदास्याविदद्यासिद्धप्रमाणानाश्रयत्वात्र तज्जवासनाश्रयत्वमित्यर्थः । अष्टा नपेच्य वासना: श्रह्म जगत्सृजेत्तचाह ब्रह्मणश्चेति । अध्यापकाध्येची रुच्चारयितृत्वाट्राष्ये ऽभिधातृग्रहणेनेक्तिरित्यर्थः । सदमेणेत्यस्य व्याख्या शक्तिरूपेणेति । कर्मविदेतपिकाविद्याभ्रान्तयस्तासां वासनाभिरित्यर्थः ।

भ्रमात्संस्कारत्तश्वान्या मण्डूक्रमृटुदाहृते ।
भायरूपा मत्ता ऽावदद्या स्फट वाचस्पत्तारह

श्रप्रज्ञातं प्रत्यक्षत: । अलक्षणमननुमेयम् । अप्रतक्यं तर्का. ३४७ । १० ऽगेोचरो ऽविज्ञेयमागमत् : । साविसिंट्टस्य ह्यज्ञानस्यागमादिभिरसत्वनि वृति: क्रियते ।

ननु किं भावरूपया ऽविद्यया प्रयेोजनम् । अज्ञात्तशुक्तिब्रह्मवित्र त्वन्न रजतजगद्भमासदः । अज्ञातत्वस्य च ज्ञानाभावादुपपत्त । तन्न । स्वयम्प्रभप्रत्यगुब्रह्मणः स्वविषयप्रमाणानुट्ये ऽपि यथावत्प्रकाशापत्ता जग ट्भ्रमाभावप्रसङ्गात् । न हि स्वयम्प्रभं संवेदनं स्वविषयप्रमाणानुट्यान भाति । यद्यपि शुक्ति स्वत एव जडामविद्या नावृणाति त्यापि त्स्थानिवा यभाव रुपरजतापादानत्वेनेष्टव्येति भावरूपाविदा सप्रयेाजना । प्रमाणं तु डित्य र्तिक्रा प्रमात्वाद् डपित्थप्रमावत् । ये तु प्रमा स्वप्रागभावनिवृत्तिरेव न तु निवर्तिकेत्ति मन्यन्ते तान् प्रति निवर्त्तिकेत्यस्य स्थाने निवृत्तिरिति पठित् व्यम् । न चैतदसमवेतत्वमेतदन्यसमवेत्तत्वं चेापाधि: । तत्सखादीनामेत निष्ठप्रमाभावत्वरहितानादिस्वप्रागभावनिवक्रत्वेन साध्ये विदद्यमाने ऽपि उपाध्यभावेन साध्यत्र्याििरति त्वदुक्तमर्थ न जानामीति व्यवहारान्यथानु पपत्तिश्च मानम् । न च प्रमाणते न जानामि किं तु जाने इति व्यपटे शायै: । त्वया सति केा मदुत्ते ऽर्थ इत्युक्ते ऽनुवटेन च शक्रोत् ि । न च सामान्येन ज्ञाते विशेषते ऽज्ञातम् । सामान्यस्य ज्ञातत्वात् । विशेषस्य चाबुट्टस्याज्ञानव्यावर्तकत्वेन प्रतिभासायेगात् । प्रमित्तत्वे चाज्ञात्तत्वव्य।


प्रागभाव इति ३ युः पा. ।

१७४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
 

द्यात्तात् । स्मृतत्वे चानुवादापात्तात् । मम तु भावरुपाज्ञानस्य सांवषयस्य तस्मिन्नध्यस्ते। भासत्तइति वाच्यम् । स्वप्रभे भावरुणाविद्यात्रेिधानमन्तरेणा पराक्रान्तं चाच सरिंभिरिति ।

ते चावधिमुचित्तकालं प्राप्य पूर्वसमाननामरूपाणि भूत्वो*त्पद्यन्त परमेश्वरेच्छा ईश्वणाम

ईक्षितु: परमेशस्य वाचस्पतिमुखेाङ्गतेः ।
निजुहूवे परेशानमसावित्यतिसाहसम् ॥

ईश्वण्णं च जीवाज्ञातस्येश्वरस्य विवन् आकाशादिवदिति न प्रमातृ त्वेनाविद्यावत्वप्रसङ्गः । कूर्माङ्गानां दर्शनादर्शनमाचं नेात्यतिरित्युदाहरणान्त २४७ । २0 रमाह यथा वेति । घना निबिडा : । घनाघना मेघा: । तत्कृतासारेण सन्तत्तधाराबर्षण सुहितानि चूंहितानि इत्यर्थः । अविद्याया: पूर्ववासनाप्रय त्वेन जगत्कारणत्वें ब्रह्मणा जगत्क्रारणत्वविरोधमाशङ्कयोपकरणस्य स्वात न्याविघातक्रत्वेन परिहरति एतदुक्तमिति । ततश्चानादित्वं संसारस्ये त्याह न च सर्गेति । उपपदद्यते चेाक्तन्यायेनानादित्वमित्यर्थे । गवं पद पदार्थसंबन्धे विरोथं परिहृत्य सम्ग्रदायविच्छेदाद्वाक्यनित्यत्वविरोधमुक्तम नवदति स्यादेतदिति । भाष्यस्यसुषुदृिष्टान्तस्य वैषम्यमाशङ्कयाह यद्य पीति । लीयते ऽस्यां सवेक्राये.मति लयत्नत्रणा ऽविदा विरोध: । यजमानेा भाविन्या वृत्या यदा ऽन्नरिटार्नीमग्नये निर्वपति तदा भविष्यदद्यतनाग्न्योस्तुल्यनामत्ता । नन किंमिति भाविन्या वृन्या यजमाने ऽग्न् रुच्यते ऽग्निदेवतैवाग्नये निर्वपतु नेत्याह न हीति । सत्व घा स एवास्माभिरुद्वेष्टुं शक्यते यागकाले इति प्राचीना वृथा स्यादित्यर्थः ।

देवादीनां स्वमिश्रविद्यास्वनधिकारे ऽपि ब्रह्मविदद्याधिकारसम्भवा २५० । २० दातपायेगमाशङ्क विकल्पमुखेन सूचमवत्तारयति ब्रह्मविद्यास्विति । मधुविद्यावाक्यं प्रतीकत आदते श्रसाविाति । तहाच्ष्ट देवानामित्या । भ्रमरैर्निवृत्तं भ्रामरम् । दा: स्वर्गस्तिथैग्गतवंशे इवादित्यं मधु हिं


भूसार्नीति १ पुः पाः ।

१७५
देवादीनां ब्रह्मविद्यायामधिकारसमर्थनम् ।

तच लग्नमित्यर्थः । अन्तरिक्षतमपूप इति श्रुतिं व्याचष्ट आदित्यस्य हीति । अपूपव्याख्या पटलमिाति । प्रसिद्धं मध्वपूपसाम्यमाह तत्रेति । मुत्तिनिष्टिपञ्चामृतान्याह यानि चेति । एवं ह्यामनन्ति तस्यादित्यस्य ये २५१ । ११ प्राञ्जो रश्मयस्ता एवास्य प्राच्यो मथुनाडग्र: कट्टच ण्व मथुकृतः क्ऋत्रेट् एव पुण्यं ता अमृता आपस्ता वा एता कटच: एतमृग्वेदमभ्यतपैस्तस्याभित प्रस्य यशस्तज इन्द्रियं वीर्यमन्नादां रसेो ऽजायत तद्दक्षतरत्तदादित्यमभिते ऽम्प्रयत्नद्वा एतदद्यदेत्तदादित्यस्य रोहितं रूपमित्यादि । मथुनाडो मध्वा थारच्छिद्राणीत्यर्थः । व्यक्षरद्विशेषेणागमङ्गत्वा चादित्यस्य पूर्वभागमाश्रित वदित्यर्थः । ता अमृता आप इत्येत्तङ्काचष्ट यानि चेति । यादृङ् मथु करैर्निर्वत्यैते मधु तदाय: । त्ताश्चामृतसाधनत्वादमृता इति श्रुत्यत्रार्थः । कच एव मधुकृत्त इत्येत्तहाचष्ट यथा हि भ्रमरा इति । मन्त्रै:* प्रयुक्त कर्मफलात्मकं रसं स्रवर्तीत्युचां मधुपयसाम्यम् । अष्टय ये ऽस्य दक्षिणा इत्या दिश्रुतिं व्याचष्ट अथास्येत्यादिना । यर: कृष्णमित्यमृतं श्रुतैः निर्द्धि तद्रश्म्यपाधिकमित्यभिप्रेत्याह प्रतिकृष्णाभिरिति । चतुर्थपयाये ऽथर्वाङ्गिरसे । मधुकृत इतिहासपुराणं पुण्यमित्युक्तम् । तचाथर्वाङ्गिरसम सुमेभ्य आकृत्याग्नौ हुत्तममृतमयर्वमन्त्रा आदित्यमण्डलं नयन्तीत्यन्वय । इतिहासपुराणमन्त्रप्रयेोग्याभ्यं कमाह तथा ऽश्वमेधेति । कर्मकुसुमादा - २५२ हृत्येत्यनुषङ्गानभ्यते । ननु कथयमितिहासादिमन्त्राणां वाचस्तोमसंबन्यो ऽत आह अश्वमेधेति । पारिवेा यदृच्छया बुट्टिस्यमन्त्रशंसनम् । सर्वाण्याख्यानानि पारिवे शंसन्तीति प्रवणादैतिहासिकान्यपि गृह्यन्तइति भाव ।

विकल्पेनाच विज्ञेयं पुण्यभ्रमरचिन्तनम् ।
इतिहासपुराणास्थमथ वा ऽथर्ववेदगम् ॥


  • तटप्येषाधिकमिति ३ पुः पा• । वेदान्तव्कल्पत्रे [ अ. १ पा. ३ अधि. ८

न च यथाश्रुत्तं शक्यं घटयितुमितिहासपुराणाथर्वणमन्त्रयेरसाधा रणसंबन्धाभावादत्त: कुसुममधुकरचिन्तनैक्रप्रयेजनानां कर्ममन्त्राणामगत्या विकल्प इति । अथ ये ऽस्येIध्र्वा रश्मयस्ता एवास्ये टुं मथुनाडयो गुह्या २३२ । १३ ण्वादेश। मथुकृते ब्रहमेव पुष्पमिति । पञ्चमपर्यायं व्याचष्ट ऊध्वा इति । १६ गेप्यत्वमुक्तम् । व्याख्यातां मथुविदद्यामुपसंहरति ता एता इति । नाडी निट्रेशे ऽमृताद्युपाल् क्षणार्थ: । थशआद्यमृतस्याचाक्षुषत्वाद्वष्ठति ज्ञानमाच विवक्षेत्याह उपलभ्येति । युताविन्द्रियमिति तत्साकल्यविवदता' इन्द्रिय माचसंबन्धस्य सिंट्टत्वेन फलत्वाभावादित्याह इन्द्रियसाकल्येति । अनं च त्दाद्यमतुं येrभ्यं वस्वादुपजीव्यान्यमृतानि । विजानतामित्यादि भाष्यार्थमाह न केवलमिति । एकस्मित्रादित्ये उपास्येापासकभावे। विरुटुः । वस्व दैौ तु स च प्राप्यप्रापक्रभावश्चेत्यर्थः । देवादीनां सर्वेषां सर्वविद्यासु किमधिकार उत्त यथासंभवमित्ति विकल्य प्रथमं निरस्य द्वितीयं २५२ । ११ शङ्कते यद्युच्येतेति । भाष्ये वाक्रवशेषप्रसिद्धिः । पुरस्तादुदेत्ता पश्चादस्त मेतेत्यादि: । हें इन्द्र ते दतिणं हस्तं जगृम्भ गृहीत्तवन्तो वयम् । इमे रोटर्सी इन्द्र यदि गृङ्गसि तर्हि ते तव काशिर्मुष्टि: मुष्टा संमातइत्यर्थः । मुष्टिप्रकारमभिनयति इदिति । इत्यमित्यर्थः । तुविग्रीव: गृयुीव वयाच्छिद्रं सावकाशादर इत्यर्थः । अतणवान्धसे ऽन्नस्यापयुक्तस्य मदे हर्षे सति इन्द्रो वृचाणि शचून् जिघ्रते हतवानिति प्रस्थितस्योपकल्पितस्य कस्य हविषे भागमद्धि सेामस्य सुत्तस्य भागं पिब चेत्यर्थः । ईशानामैश्वर्य देव ताया दर्शयतीत्यनुषङ्गः । इन्द्रो दिव: स्वर्गस्येशे ईष्ट इति सर्वचानुषङ्गः । अपां पातालस्य । वृधां वीरुधां स्थावराणामु । मेधिराणां मेधावतां जङ्गमानामिति यावत् । प्राप्स्य रक्षणे तमे येोगे चाप्राप्रापणे इन्द्र ईष्ट ऽत्ता हव्य इन्द्रो यष्टव्य इत्यर्थे । हे इन्द्र जगता जङ्गमस्य तस्थुष स्थावरस्य चेशानं स्वदृशं दिव्यज्ञानं त्वां स्तुम इत्यथे: । वरिवसितारं पूज यितारम् । आहुतिभि: हुतादेो देवान् प्रीणयति । हुतमदन्तीति हुतादः । तस्मै हाचे प्रीता देवा इषमत्रमूञ्जे बलं च प्रयच्छन्तीति ।

विवक्षयेति २ पु. या

१७७
मन्त्रार्थवादवाक्येभ्ये देवतादीनां विप्रहृषत्वावगम: ।

विग्रहे हविषां भाग ऐश्वयै च प्रसन्नता ।
फलप्रदानमित्येतत्पञ्चुकं विग्रहादिकम् ॥

ये सिद्धवादिनेो मन्त्रा न ते विधिवतमा इति तत्स्वरूपमेव श्रुत्यादि भिरेन्टोत्यादिभिस्तच तच कर्मणि विनियुज्यते ऽतेा न प्रमाणं चेत्तर्हि किमु चारणमाघेाययेगा अविवक्षितार्था नेत्याह दृष्टे प्रकारे इति । नन्वनधिग- २५ । १६ तमेयाभावे कथं दृष्टार्थत्वम् अत आह दृष्टश्चेति । प्रयेगसमवेता द्रव्य देवतादि: स च विधिभिात इति समाये: । मन्त्राश्च विधय इव निरपेक्षा देवत्तादद्यभिदधतीति नाप्रमाणम् । ननु स्मृतेरविहिताया: कथय द्वार त्वमत्त आह स्मृत्वा चेति । सामथ्याद् द्वारतेत्यर्थः । ननु यथा देव त्तास्मरणे मन्त्राणां तात्पयेम एवं देवत्ताविग्रहादावप्यस्तु विग्रहादेरपेि मन्त्रपटेरवगमादत आह औत्सर्गिकी चेति । उट्टिश्य त्यागस्य हि देवतास्वरूयमेवायेतितं न विग्रहाटि तद्वोधकपदानां तु उत्सर्गप्राप्रमप्यर्थए

श्वित्री त्वगामयवान् । निर्णजनं शेrधनम् । श्बेतेो वस्त्रं धावति शेाधयतीति विवदतायामित्तः श्वा धावति गच्छतीति नार्थर्थीरिति । वेदे ऽपि न तात्पर्याट्| विनार्थीरित्याह न चेति । यदि तात्पर्याच्छाञ्ट श्रीस्तर्हि प्रत्यवादिष्वपि तथा स्यादत्त आह न पुनरिति । भाष्यकृद्धि निषेधेषु पदाऽन्वयेकयादवान्तरवाक्यस्याग्रहणमित्युक्तमयुक्तं साध्याऽविशि ष्टत्वादित्याशङ्कान्वयभेदे दण्डं नञ्पटवैयथ्र्यापतिमाह श्रयमभिसन्धि रिति । अन्वयमुका व्यतिरेकमाह न हीति । उपसंहरति वाक्यार्थे त्विातेि । मा भूत् स्वार्थमाचाभिधाने पर्यवसानं किंमतस्तचाह न च नञ्वतीति । एवं पदैकवाक्रयतां सेोदाहरणां दर्शयित्वा विध्यथैवा देषु वाक्यैक्रवाश्यतामाह यत्र त्विति । ननु विधिद्वयस्येषा वाक्ये कवाक्यता ऽत आह लेाकानुसारत इति । क्रया गैोर्देवदत्तीया यते। २५9 । १० बहुक्तरेत्यादैौ बहुवीरत्वादेरावाक्यावगतेर्विध्यर्थवादयेरप्यस्ति वाक्यैक वाक्यतेत्यर्थः । ननु कार्यान्वित एव पदार्थस्तत्कुत्ता ऽर्थवादपदानां पृथग


न विधध इयेति = पुः पाः । + न प्रमाणम् इति २ पुः ।

  • उठदेशत्यागस्येति ३ पुः पा• । $ इत्यर्थ इति ३ पु• एाः । | तात्यर्थमिति ५ पुः पा ।
    १७८
    वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
     

न्वये। ऽत आह भूतार्थेति । कुतश्चिद्धेितोरिति ये वाक्यस्य वाक्यान्त रेकवाक्यत्वे हेतुः सूचितस्तं विवृणेति इह होतेि । अनेन भिन्नवाक्यार्थ ययैवसायेिनां पदानां का नु खल्वयेचेति शङ्का वार्यते । स्वाध्यायविधि स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थप्रकाशकत्तां यदि नानेष्यद् न प्रापयेत्तते। भूतायमाचएयवसिताः सन्ता ऽर्थवादा विध्युट्टदर्शनकवाक्यता नागामध्यन् युरित्यर्थः । ननु यदि लक्षणायामभिधेयविवक्ता कथं तर्हि विरुद्धार्थार्थवा २५9 । २१ देषु सा स्यात्तचाभिधेयस्य विरुद्धत्वादेव विवक्षानुपपत्तेस्तचाह अत एवेति । अथ वा ऽथैवादेषु स्वार्थविवक्षाया इदं गमकमुक्तम् इतरथा हि गेणाल म्बनचिन्ता मुथा स्यादिति । यथा प्रमाणान्तराऽविरोधस्तया ऽसूचयट् गुण वादस्त्विति सूचेण* यया च स्तुत्यर्थता येन गुणयेगेन स्तुत्यर्थतेत्यर्थ तथा ऽसूचयत्तत्सिद्धिरित्यनेनेत्यर्थः ।

र्वार्थलाभादिति प्रापे सिट्टान्त: । यदि प्रस्तरकार्य यजमानेा विधीयेत तदा प्रस्तरं प्रहरतीति शास्त्राट् यजमाने ग्नै हूयेत तत्तः प्रयेगेा न समा प्येत । अथ यजमानवक्षार्थे प्रस्त्रे विधीयेत् तदानीमशक्यविधि: । न हिं स्तरं बाह्रैष उत्तरं सादयतीत्यस्य विथेरर्थवादः । द्वितीयादिमुष्टिर्बर्हि । कथं तहेि सामानाधिकरण्यम् । अच सूचं गुणवादस्त्विति । के गुण इत्ययेदतायां च तत्सिद्धिरिति सूचम् । तस्य यजमानस्य कायें क्रतुनिवृत्ति स्तत्ग्रस्तराटयेि सिध्यति । स हि जुहुाथारतया क्रतुं निर्बर्तयति इति । आदित्यो यूप इत्यच तेजस्वित्वं गुण: तेजसा घृतेन यूपस्यात्तत्वादिति ।

ननु विरुद्धार्थार्थवादेषु कयमभिद्येवयाऽविनाभावनिमित्ता प्राशस्त्यलक्षणा २५८ । ५ विरोधादेवाभिधेयाऽभावादत आह तस्माद्यत्रेति । यजमानादिशब्देस्त त्सिद्धादि नदयते ततश्च प्राशस्त्यमित्यर्थे । लतेिन यलच्यं तदप्य


जे- सू" श्र' १ पाः ॐ सू’ २२

! सामानाधिकरण्यमित्यपेक्षायां सूत्रमिति २ पुः पा- । ६ जै• मू- श्र• १ या- २ सू. १० ।

१७९
अर्थवादवाक्यभ्यो देवतादिवियद्दद्यवगतिः ।

भिधेयेनाविनाभूतमेव । तदविनाभूतं प्रत्यविनाभूतत्वात् । नन्वनुवादकार्थ बादानामप्रमाणक्रत्वात्कथं विधिभिर्वञ्चैकवाक्यता ऽत आह यत्र त्विति। २५% । १ न स्पृतिवत्सापेक्षत्वं किं तु प्रत्यक्षादिभिस्तुल्यविषयत्वम् । न चेतावता भवः त्यप्रमाणता । प्रत्यक्षानुमानयेरपि तुल्यविषयत्वादित्यर्थः । तर्हि कथम नुवादकत्वप्रसिद्धिरत आह प्रमात्रपेक्षयेति । प्रमातरि चरमप्रत्ययाधायक त्वादप्रयस्यानुवादकत्वसिद्धिरित्यर्थः । यदि मानान्तरसिंह्नार्थत्वे ऽप्यर्थं यादीनामनपेक्षत्वं तर्हि विरुद्धानामपि तदस्तु गुणार्थत्वेन किम् इति शङ्कते नन्वेवमिति । तत्परतया निरवकाशा बेदान्ता बाधन्ते विरोधि प्रत्यक्षादि नायैवादा: अतत्परत्वेन सावकाशत्वादिति विशेषेण प्रतिबन्दी परिहरति अच्यतइत्यादिना । इष्टप्रसङ्गतामाह अत्रेति । विंध्यन्विते। ऽर्थदो महघाक्षीभूय प्राशस्त्यं बेधयति स्वरूपेण त्वघान्तरवाक्यीय विग्रहादि वक्तीत्यर्थः । वायद्विमेधूमशक्यं प्रत्यर्थं तात्पर्यभेदेन वायावृत्त प्रसङ्गादावृत्तिं च यैरुषेय वेदे नानुमन्येतेति शङ्कते तथा सतीति । » । १९ न वजहस्तेन्द्रदेवतात्वात् प्रशस्तमैन्द्रं दधि वजहस्तश्च से स्तोत्यावृतिं ब्रूमः किं तु स्तोतुमेव येथे ऽर्थवादेनाश्रितस्तं नेयेक्षामहइति परिहरति नेति । ननु तात्पर्यभावे शब्दात्कथं द्वारभूतवियदादिप्रमितिरित्यशङ्क व्यानिं प्रशिथिलयति न चेति । यद्वाक्यं यचर्यं न तत्परं तत्र तदप्रम वेतर्हि विशिष्टविधेर्विशिष्टपरत्वं न स्यात् । तस्य हि विशेषणेऽपि नागृही तबिशेषणन्यायेन प्रामाण्यं वाच्यम । न च तेषु तत्पर्यम् । प्रतिबिशेषण माधृत्यपात्। तथा च विशेषणप्रमिते विशिष्ट प्रामाण्यापातादति । ननु विशिष्टविधिरपर्यवस्यन् विशेषणविधीनाक्षिपतीत्यार्थिका विशेषणविधयः कल्प्यन्ते ऽते न वाक्यभेदः । यथा ऽऽहुः ।

प्रयमाणस्य वाक्यस्य न्यनाधिकविकल्पने ।
लक्षणवाक्यभेदादिदोषे नानुमिते ह्यसै ॥ इति ।

एवं शङ्कत्या परिहरति विशिष्टविषयत्वेनेति । प्रतीते हि ,, । १७ विशिष्टविधिर्विशेषणविधीनाक्षिपेत तत्प्रतीतिरेव न बिशेषणप्रतीतिमन्स


प्रसिद्धिरिति :- ए या + प्रवृत्तिश्च घातयेयो वेदेन नानु मन्येतेति । पु ' षा

१८०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
 

रेणेति इत्तरेतराग्रय इति भावः । ननु यदैः पदार्थ येाग्यत्तादिवशेन वि शेषणविशेष्यभूत्ता लेोकते ऽवगम्यन्तें तदवगतैः च प्रतीते । विशिष्टविधिरा प्रा विशेषणविधीनाम् । सत्यम् । न सर्वच विशेषणं लेकसिटुमिति शवयं वकुम् । ऋ चिट्टि वाक्येक"गम्यमपि विशेषणं भवति । यथैतस्येव रेवतीषु वारवन्तीयमग्निष्टमसाम कृत्वा पशुक्रामे ह्येतेन यजेतेति । अच हि विशिष्टविधेो रेवतीनामृचां वारवन्तोयसाम्नश्च सम्बन्धी विशेषणं वाक् कगम्यम् इति भावेनापसंहरति तस्मादिति । नन्वयैवादा मानान्तरा पेक्षा: सिंटार्थत्वात्पुंवाक्रयावत् । न च देवताविग्रहादैा मानान्तरमस्तीत्यप्रा माण्यम् । यद्धि सापेतं तन्मूलनमानरहितमप्रमाणमित्यत्त प्राह न च भूतार्थमपीति । वाघयस्य सत्त: सापेक्षतत्वे पैरुषेयत्वमुपाधिरिति सम न्वयसूचे उक्तमित्यर्थः । यदि विधे: प्राशस्त्यपरा अप्यर्थवादा भिमं २६८ । ३ वाक्यं त्वडेि न्यायविरोध इत्याह स्यादत्तादिति ।

द्वितीये स्थितम्-अयैकत्वादेकं वाक्यं साकाङ्गं चेद्विभागे स्यात् । टेवस्य त्वा सवितुः प्रसवे इति मन्त्र शकं वाक्यं भिन्नं वेत्ति संशये पदाना मर्थभेदात्समुदायस्य वाचकत्वाद्भिन्नमिति प्राग्रे ऽभिधीयते । एकप्रयेजनेपये। गिविशिष्टार्थस्यैश्यात्तद्वोधकपदान्येकं वाक्यम् । तच तहव स्याद्यदि पदवि भागे सति पदवृन्दं साका भवेत् । भगे वां विभजत्वयैमा वां विभजत्वि त्यच सत्यपि विभजत्रायैवात्वे ऽनाकाङ्कत्वेन वाक्यभेदात् । स्योनं ते सदनं कृणेमि तस्मिन्सीदेत्य सत्यपि साकाङ्कत्वे ऽथैभेदेन बाक्यभेदात् । एकच हेि सदनकरणं प्रकाश्यमन्यच पुरोडाशप्रतिष्ठापन्नमिति वाक्यभेदे। ऽत् उभयं सन्म

परिहरति नेति । यष्टा हि सत्यपि वाक्ये प्रयाजादिवाक्यानाम अवान्तरभेद एवमयेत्रादानामप्यस्तु । त्वया ऽपि हि स्तुतं लातयितुं तत्त त्यदायै विशिष्टकपदार्थप्रतीतिरभ्युपेया अन्यया ऽभिधेयाऽविनाभावे न स्याद् इत्युक्तत्वात् । तया च तस्यां पर्यवस्यन्त्वथैवादास्ता विध्येकवाक्यतां च यान्त्विति भावः । एवं तर्हि प्रयाजादिवाक्यानामर्थवादवाक्यानां च के भेदे


जै• सू. प्र• २ पा• १ सू• ४६ ॥

१८१
जभिर्नीयैकवाक्यत्वटेवताधिकरणे ।

ऽत आह्य स त्विति । स्तुतिप्रतिपत्तिद्वारं विग्रहादि प्रयाजादि तु नान्यप्रतीते। २६० । ६ द्वारम् । किं तु तद् द्वारि । स्वयं तात्पयेविषय इति यावत् । यदि विध्येकवाक्यत्वे ऽप्यर्थवादेषु पृथक्पदार्थसंसर्गप्रतीतेर्वक्रयभेदस्तह्मतिप्रसङ्ग इति शङ्कित्वा प्रतीति पर्यवसानत्तदभावाभ्यां वैषम्यमाह नन्वेवं सती त्यादिना । यद्यथैवादेषु द्वारभूतार्थभेदाद् वाक्यभेदस्तदा ऽप्यतिप्रसङ्ग इत्याशङ्क परिहरति न च द्राभ्यामित्यादिना । पञ्च षड् वा पदान्य स्येति पञ्चषट्पदवत् । अरुणयेत्यादि वाक्यम् । अच नावान्तरवाक्रयभेद प्रसङ्ग विशेषणानां भेदे ऽपि विशेष्यक्रयादेरेकत्वात्तस्य च गुणानुरोधेनाबू त्ययेगात् । गुणा एव तस्मिनु समुचेया इत्येकवाक्यतेत्यर्थः । विशेष्येकये विशेषणभेदे ऽपि न वाक्यभेट इत्येतङ्कातिरेकप्रदर्शनेनापपादयति प्रधानभेदे त्विति । आयुर्यज्ञेन कल्पत्तां प्राणे यज्ञेन कल्पतामित्यादै। हिँ प्रधानभेदाद्वाक्यभेदस्तदभावादरुणादावेकंवाक्यतेापपतेर्न प्रतेिव्यन्था वकाश इति । नन्वत्तत्परादपि वेदादर्थ: प्रमीयेत स यदि तात्पर्यगम्यार्थप येार्गी विशिष्टविधाविव विशेषणं देवताविग्रहादि तु न तथेति शङ्कापनुत्यर्थ मपि चेत्यादि भाष्यम् । तटादाय व्याख्याति देवतामुद्दिश्येत्यादिना ननु देवता आरोपितेनिख्यत्वां तचाह रूपान्तरोति । अस्यैव प्रपञ्चो ननूद्देश इत्यादिचेाद्यपरिहारै । दृष्टानुसाराश्च चेतना देवतेत्याह तदेव मिति । शब्टमाचत्वे तु नैवमित्याह श्रचेतनस्येति । देवत्तात: फलेना त्यतै श्रुतहानिमाशङ्काह न चैवमिति । यजेत स्वर्गकाम इत्यस्य हि यागेन स्वगै भावयेदित्यर्थः । तच यागभावनायाः फलवत्वं युतम् अर्थाच यागस्य भावनां प्रति तदीयफलांशं वा प्रति करणत्वं श्रुतं यत् तन्न हातव्यम् । अच हेतुमाह यागेति ।

नवमे स्थितम्-देवत्ता वा प्रयाजयेदतिथिवर्द्धजनस्य तदर्थत्वात् । देवता थर्मान्प्रयेाजयेदतिथिवद्वेजनस्य यागस्य तदर्थत्वाद् यथा ऽतिथिप्री त्यर्थ धर्मा इति प्राये अपि वेत्ति राद्धान्त: । यज्ञकर्म प्रधानमङ्गयाहि न देवता । यजेत् स्वर्गक्राम इति यागगत्पफलसाधनत्ताया: शब्टपूर्वत्वात् ।


त्तदिति नास्ति २-३ पु । जै• मूः अ• ६ या• ९ मूः ६ ।

  • प्रतीतीति नास्ति ३ पुः पाः ।
    १५८
    वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.४
     

देवता तूटेश्या भूपत्वाद्व्यस्य यागस्य गुण इति तद्भणत्वे देवताशब्दे। वर्तत्पइति । तदस्मन्मते ऽप्यविरुट्रम् । गुणत्वस्वीकारादित्यर्थ

विश्वान्यर्भि सैभगा इत्यस्या कटचः पदैवादीनु स्मृत्वा ससर्ज ब्रह्मा । संनिहितवाच्ये तच्छब्दे देवानां कारणेष्वनुग्राहकत्वेन संनिहितानां स्मारक । अस्रग रुधिरम् । तत्प्रधानदेहरमणान्मनुष्याणामस्रग्रशब्दः । इन्दुमण्डलस्थपितृणा मिन्दुशब्दः । पषिचं सेमं स्वान्तस्तिरस्कर्वतां ग्रहाणां तिर:पविचशब्द । चट्टचेो ऽस्तुवत्तां स्ताचाणां गीतिरुपाणां शवशब्द: । स्ताचानन्तरं प्रयेाग विशत्तां शस्त्राणां विश्वशब्दः । व्यापिषस्तुषाच्यभिशब्दयुक्ते ऽभिसै। भगेति शब्द ऽन्यासां प्रजानां स्मारक इति । स मनसेति । स प्रजा पतिर्मनसा सह वाचं मिथुनभावं समभषदभावयत् । वर्णोप्रकाशितां रुष्टि मनसा ऽलेाचित्तवानित्यर्थः । नाम रुपं चेति स्मृते निष्यन्नक्रर्मणामनु ष्ठापनमुक्तम् । सर्वेषां त्वित्यच क्रमेणामेव सृष्टिरिति विवेक: । यज्ञेनेति । पुण्येन वाचेा वेदस्य पदवीयम् । भावप्रथाने निर्देश : । पदवीयतां मार्ग येाग्यतां वेट"ग्रहणयेग्यतामित्येत् । आयनु आवन्त: । ततः कटषुि प्रविष्टां तां वाचमन्वविन्दन् अनुलब्थत्रन्त : । यदा सु इत्यच प्राण परमात्मा सर्वे प्राणाश्चतुरादयः तेभ्ये ऽनन्तरं तदनुग्राहका आदित्यादि देवा: । ततेा लेनाका विषया : । इह वाक्ये कल्पित्स्याज्ञातसत्वाभावा त्प्रतीत्यप्रतीत्तिभ्यामुत्पत्तिलयाभिधानम् । व्यावहारिकसत्त्वे श्रुतेरनास्या । ये । ब्रह्माणमिति । प्रहिणाति ददाति आत्माकारबुद्ध प्रकाशतइत्ति तथेयातः । त्वमस्यादिवाक्यजबुद्धिविषयमित्येतत् । दशत्य्या दशम गाडलात्मक: कटग्वेद: । तच भवा दाशत्तयः । ये ह वा इति । आर्षयमृषिसंबन्ध: । ब्राह्मणं विनियेागः । आर्षेयादीन्यविदितानि यस्य मन्त्रस्य स तथा ऽश्रयापयति अध्ययनं कारयति । स्थाणं स्याधरम् । गतै नरकम् । शर्वर्यन्ते प्रलयान्ते । पर्यये पर्याये । चतुराद्यभिमानिने। देवा: साम्प्रतेस्तुल्याः । तदिति । तच ब्रह्मवेदनात्सर्वभाव इति स्यिते


१८३
अधिकरणे भाध्यनिर्दिष्टश्रुतीनां व्याख्या । अपशूद्राधिकरणम् ।

ये । ये देवानां मध्ये प्रतिबुटुवानात्मानमहं ब्रह्मास्मीति स प्रतिबेटेव तद् ब्रह्माभवत् । ते हाचुरित् ि । ते देवा असुराश्चोचुः किलान्योन्यं हन्त यदद्यनुमतिभेवतां त ितमात्मानं विचारयाम: यमात्मानं विचारणापूर्वे ज्ञात्वा सर्वान् नाकान् कामान् फलानि चाग्रोति इत्युका विद्यायहणा थैम् इन्द्रविरेचने देवासुरराजेो प्रजापतिसकाशमाजग्मतुः । पृथ्व्याप्येति । पादतलमारभ्या जाने: जानेना रारभ्यानाभि नाभेरारभ्यर्णीवं यीबाया प्राकेश प्ररोहदेशं ततश्चाब्रह्मरन्ध्रधं क्रमेण पृथिव्यादिभूत्थारणय। पृथिव्यादिपञ्जा त्मके भूतगणे समुत्यिते जिते सति येोगगुणे च अणिमादै। प्रवृत्ते येगा भिव्यक्ताग्निमयं तेजेजामयं ब्रह्मशरीरं प्रायस्य येगिना न जरादीत्यर्थः । तथा चावेोचन्नाचार्याः प्रपञ्षसारे ।

अवनिजल्लानलमारुतविहायसां शक्तिभिश्च तद्धिम्बे
सारूप्यमात्मनश्च प्रतिर्नीत्वा तत्तदाशु जयति सुर्थी: ॥ इति ।
विम्बानि भूत्तमण्डलानि । तच्छक्तयश्च निवृत्त्यादद्यास्तचेवेत्ता : * ॥

२६२।१९
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥

ब्रह्मविदा शूद्राथिकारा न वेत्यध्ययनस्य प्रधानकर्मत्वसंस्कारकर्म त्वाभ्यां संशये पूर्वमचेत्रणैिकदेवानां तदद्यो य इति लिङ्गादधिकार उक्तस्त द्वद्विदद्याधिकारिण: शूद्रशब्देन परामशेलिङ्गाच्छूट्रस्याप्यधिकार इति सङ्गतिं भाष्यास्रढामाह श्रवान्तरेति । पूर्वपक्षमाह निर्मष्टेति । श्रागन्तुकं शास्त्रीयम । अधिकारलक्षणण्यावैदद्यत्वादभावः कर्मणि स्यादित्यनर्थीया नस्यानधिकार इति स्थितत्वाद्भतार्थतामाशङ्कते अध्ययनोति । ण हि आहवनीयादिरहितेन विदद्या वेदितुं न शक्यतइति भाष्यं व्याचदाण परिहरति हन्तेति । तचानग्नेरग्निसाध्ये कर्मण्थनधिकार: स्थिता वैदद्य


अत्र अप्ठमं [नवमं वा ] देवत्ताधिक्ररणं संपूर्णम् । तत्र सूत्राणि ८- तदपर्यपि बादरायणः संभवात् २६ विरोधः कर्मणीति चेत्रानेकप्रतिपत्तर्दर्शनात् २७ शब्द इति चेत्रातः प्रभवात् प्रत्यक्षानुमानाभ्याम् २८ अत एव च नित्यत्वम् २० समाननामरूपत्वाच्चावृत्तावप्यविरोधेो दर्शनात् । स्मृतेश्च ३0 मध्वादिष्व संभवादनधिकारं जैमिनिः ३१ येतिषि भावाच्च ३२ भावं तु बादरायणे

ऽस्त्विति ३३ जैः सु प्र• ६ पा• १ सू- ३० ।।

१८४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.९
 

त्वमभ्युदयमाचमभ्युच्चयत्वं चाध्ययनविधेः पुरुषार्थत्वशङ्कायास्तत्रनिरास। इह संस्कारपरामणी*दित्यादिसूचैरध्ययनविधेःसंस्कारकर्मविषयत्वसमर्थनाच्च । अतो ऽनग्नीनामपि शूद्राणामग्न्यसध्ययां विद्यायामधिकार इति शङ्काय न गतार्थत्वमित्यर्थः । ननु कर्मण्यग्निवद्विद्यायमध्ययनं हेतुरित्याशङ्काह न चेति । अग्नि: कर्महेतुः स च न शूद्रस्य अध्ययनं तु विद्यायामनि २६३ । १० यतो हेतुः संभवति च शूद्रस्येत्युपपादयति यत इत्यादिना । आहच नीयादिसाध्ये कर्मणि शूद्रस्य माक्रिर इत्येतद्यतः कारणाद् युक्तं यतश्च विद्यायां शूद्रस्यासंभविसाधनमलैकिकं नास्ति सतस्त्वदुक्तमसांप्रतमिति योजना । अग्ने: कर्मसूपयेगमाह यदाहवनीये इति । ननु व्रहिवदाहवनीये ऽस्तु शूद्रस्य नेत्याह तद्रूपस्येति। संस्कृते ऽग्निराहवनीयः स चाः लेकिक इत्यप्रकरणाताद्वाक्यविहिताधानादेव लभ्य इत्यर्थः । आधान मपि द्विजातिसंबद्धे यदि क्रतुं कं चिदारभ्य विधीयेत तर्हि क्रत्वन्तरे शूद्रों ऽधिक्रियेत । न त्वेतदस्ति । तस्याग्निद्वारा सर्वक्रतुसाधारण्यदित्येचम नारभ्याधीनग्रहणम् । आधानमप्यस्तु शूद्रस्य नेत्याह आधानस्य चेति । बसन्तादिवाक्येनेत्यर्थः । विद्यायामौकिकं साधनं नास्तीत्यसिद्मध्ययन क्रियया लैकिकत्वे ऽपि तन्नियमस्य वैधत्वादिति शङ्कां परिहरति न वि कल्पासहत्वादिति । नानोपायसाध्ये ऽक्षराधिगमे अध्ययनं नियम्यमानं पुरुषार्थे तस्मिन्नियम्येतेत क्रत्वर्थे इति विकल्प्य द्वितीयं निरस्यति न तावादिति । अध्ययननियमस्य क्रत्वर्थम्श्रितत्वं प्रकरणाद्वायाङ्गसि विंक ,, । १२ ल्प्यायं निरस्य द्वितीयं प्रत्यहं न चाऽनारभ्येति । व्यनया हि जुड़ा क्रते व्यापके बुद्धिस्थीकृते आश्रयं प्रणेतां क्रतुना सबन्धयत स्वाध्यायस्तु स्वशाखात्मको ऽवयवी न कर्मविशेषेण व्याप्त इत्यनुपस्थापिते कर्मणि कथं वांक्यमथ्ययनस्य कर्मसंबन्धं ब्रूयादित्यर्थः । नन्वज्ञातेषये कथं पुरुषेच्छासः प्रवृत्तिरत आह तदुपाये ऽपि हीति । फलमभिलषंस्तदुपायमप्यनुष्ठेयं मन्यते विषं नु न वेदेति । तर्हि करण्यैतिकर्तव्यतायमपि सामान न्यप्रवृत्तिरिच्छाधीनेत्याशङ्कयाह इतिकर्तव्यतास्विति । अनधिगतः करणविशेषो विधिते येन पुंसा स इतिकर्तव्यतासु न घटते न


१८४

व्या• सू• अ• १ ग• ३ सू• ३८ ।

१८५
शूद्रस्य ब्रह्मविद्यायां नाधिकार: ।

चेष्टते । न हि करणसामान्यमितिवार्तव्यतेापकायै किं तु विहित: कथं भावाकाङ्गः करणविशेषस्तव च यदङ्गं सामान्यते यच्च विशेषतस्तच सर्ववेच विध्यर्धीनेव प्रवृत्तिरित्यर्थः । ननु कथं विध्यर्थौनप्रवृतिकता क्रत्वर्थत्ता क्रतुविथ्योर्भेदादत्त आह क्रतुरिति हीति । क्रतुरिति शब्दो विषयेण क्रतुना तदभिधायकं विषयिणं* विधिशब्द परामृशति लक्षणयेत्यर्थः । अथ्र्यते ज्ञायते । मा भूवन्नध्ययनादय: पुमर्या मा भूच तटाग्रिते ऽष्ट्र नियमे ऽर्थात्रबेोधे तु दृष्ट यत्राध्ययनं नियम्य वामत्त आह यदि चेति । यस्मान्न नियमविधिरतेा ऽपूर्वविधिरित्याह तस्मादिति । यदेपनयनाङ्गः २६४ । १२ काध्ययनविधिः काम्यस्तदा शूद्रस्य लेकिकाध्ययनादिना वेदग्रहणमित्याह तथा चेति । द्वी हीह पूर्वपक्षौ सर्वच शूद्रस्याधिक्रार संवर्ग:वदद्याया मेघ वेति । तचाद्य प्रदश्यै स्वाध्यायविधेर्नियामकत्वमुपेत्येव द्वितीयमाह मा भूद्धेति । वाक्यप्रकरणयेारभावे ऽपि कल्पनालाघवेन सामथ्र्यलक्षणलिङ्गेन चा नुगृहीतस्तव्यप्रत्यय: कर्मग्राधान्यमवगमयन्नध्ययनस्य संस्कारकर्मतामापाद यतीत्याह तथापीत्यादिना । विनियेाग पदान्वय: । परम्परयेति । अतरावापिदार्थव्युत्पत्तिविचारपरम्यरयेत्यर्थः । अन्यते ऽनुष्ठानते ऽयेत्ति मथैबेrथमित्यर्थः । अथैबेधे ऽध्ययनस्य सामर्थयै दर्शयति दृष्टश्चेति । सं स्वकारा ऽवा:ि । सेव दश्येते तेन हीति । विपांरवृत्त्यांत । प्रत्तविनि येगाह्यावृत्येत्यर्थः । विनियेागभङ्गेनेति । सुवर्णधारणेनेति कृत्वेत्यर्थः । यदधादि लिखितपठितवेटाटर्थबेध इति तचाह यदा चेति । शत्रं । प्रत्त्र शब्दो नाज्ञातायैबेर्थति मते मा भूलिङ्गादधिकारसिद्धिः । सिद्धान्ते तु किं न स्याटत् श्राह अस्माकं त्विति । असति बाधके ऽवगमादथै सत्तासिद्धिस्ता विधिना चापेक्षयतइति सप्रयेजनता ।

शूद्रशब्टस्यावयववृत्तिप्रदर्शनायाख्यायिकां श्रौतीमनुक्रामति एवं किलेत्यादिना । जनश्रत्तस्यापत्यं जानश्रुतिः । पुचसञ्जतस्यापत्यं २६७ । १ पैच: । तस्यापत्यं पैचायण: । अट्टया ऽर्थिभ्यो देयं यस्य स तथा । पाक्यमत्रं बहु यस्य गृहे स तथा । शृङ्गाटकानि चतुष्पथाः ।


विषयिणमिति नास्ति ३ पुः ।

१८६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.१०
 

शेाण्डम्य शूरस्य । तदनुग्रहाय उत्तमविद्याजिज्ञासां कर्तुम् । देशे त्यव्ययं राचावित्यर्थः । भल्लात भल्लात" विरुद्धलक्षणया ऽन्थेत्यु पालम्भ: । इक्त आरभ्य दलेकेि मा प्रसाड़ी: प्रसक्ति मा कार्षीयैदि करे।षेि तर्हि तन्मध्यप्रविष्टं त्वां त्वन्मा थार्वीन्मा दहतु त्पद्धच्यति वराके जानश्रुत्तिरित्येकदेशद्वारोच्यते । एष त्तावद्वराकः णनमल्पं: सन्तं किमेतद्व चनमात्येत्येतच्छब्टान्वयः । युजेर्धाते: कर्तरि अन्येभ्यो ऽपि दृश्यन्तइति ऋनिपि पृते युवा । स्वारूढं पुरुषं देशान्तरेण युनक्तीत्यर्थः । उद्वेलमपारं चिन्ताविष्टस्य हि राचिबेहुर्भवति । पिशुन: सूचक । वन्दारवः स्तावकास्तेषां वृन्दं सह: । एकपदे झटिति । यन्तारं सारथिम । विपिनमरण्यम । नगनिकुञ्ज पर्वतगुहा । पुलिनं सैक्रतम् । ब्राह्मणायनं ब्राह्मणवेषम् । धनाया थनेनच्छा । प्रत्यक्तनिष्कव्याख्या हारमिति । अश्वत्तरीभ्यां यक्ती रयस्तथेत्क्तः । श्राटेय: संभ्रम: । अञ्च हारे त्वेति पाठे व्याख्यात्तः । श्राह रेल्वेति पाठे त्वा इत्यस्याच वाक्ये न केनापि संबन्ध इत्यानर्थक्यं

एवं तावन्यायबलेन शूट्रशञ्टलिङ्गमन्यथा नीतम् । सम्प्रति शूद्रा २६९ । १२ धिकारवारकब्बहुलिङ्गविरोधादपि त्थेत्याह क्षत्रियत्वगतेश्चेत्यारभ्य प्रा अधिकरणसमाः । ननु कापेययाज्यो ऽभिप्रारी चिचरथ ण्व किं न स्यादत प्राह एष चेति । नामभेदादन्यत्वे सति तद्वंश्यत्वात्तदद्याजकेन लिङ्गमेवमेवेत्याह सम्भाव्यते इति । एवं तावद्वाक्योपक्रमे सन्देहमभ्यु पेत्येव वाक्यशेषान्निर्णय: कृत इदानीं तु नेव सन्देहः शूद्रशब्दपरा मर्शात्प्रागेव स ह वक्तारमुवाचेत्यमात्यप्रैषादिना तचियत्वनिश्चयादित्याह इतश्चेति । बहुदायी बहुपाक्य इति ह्यर्थसम्भवे ऽधिगत: । अन्ये वदान्या दानशीलाः पृष्ठ यस्य स त्या । अर्थसम्भवे व निर्मिते यदैश्वर्य तस्य जानयुतेरवगतं तत् तचियस्य दृष्टमित्यर्थः ।


भल्लात भद्रादेति २ पु- पा

  1. इत्थमिति पाठान्तरं ५ पुः ।

प्रवरो वराक इसि ३ पुः पाः ।

१८७
कम्पनाधिकरणाम् ।

आद्यसूचे रावाध्ययननियमस्य सूचितत्वात् पुनस्क्तिमाशङ्काह न केवलमिति । उपर्नीत्तस्य यदथ्ययनं तद्विधिपरामणे आलेचनम् । २७० । २० उपनयनमथ्ययनाङ्गमेकम् अपरं च विदद्याप्राये उपसदनापरपर्ययमस्ति । हीनवर्णे राजन्याचार्ये श्रेयमन्यवादीनां घ्राह्मणानामुपनयनं तान्हति निषेि प्रनिषेधसापात्तादित्याह येषामिति ।

ते हैते भारद्वाजादय: षड् क्ष्टषये ऽपरं ब्रह्म परत्वेनावगतवन्त" इति ब्रह्मपरा: तट्टानानुष्ठाननिष्ठाश्च ब्रह्मनिष्ठा: थरं च परमाणे ब्रह्म अन्वेषमाणा राष पिप्पलाटस्तजिज्ञासितं सर्वे घदयतीति प्रतिपेदिरे ते च तमेव भगवन्तमुपसन्ना: तानेापमन्यवादीननुयनीयेतद्वेश्वानरविज्ञानमुवाच अश्वपत्ती राजा । चपुजतुभ्यां वङ्गलाक्षाभ्यां ताभ्याम् । द्विजातीनां दानं साधारणं प्रतिग्रहस्तु ब्राह्मणस्येवेति विवक्षितम् । न तु शूद्रस्येव दानं वार्यते ॥

२७२।६
कम्पनात् ॥ ३९ ॥

अस्यानुप्रसक्तनापशूद्रविचारेण न सङ्गतिरिति व्यवहितेनेाच्यते । शब्दादेव प्रमित इत्यच ब्रह्मवाक्ये जोवानुवादे ब्रह्मत्रयबेोधायेत्युक्तम् । इह तु प्राणस्य स्वरूपेण कन्पित्तस्य न ब्रहयैक्यसम्भवे। यतेो ऽनूद्येत चकारणत्वपरंवक्रारश्रवणाद् ब्रहपरत्वम् इह तदभावाटत्त एव प्राण| इत्य नेनागतार्थत्वमुपक्रमे।पसंहारैक्यरुप्यस्यास्पष्टत्वाच्च प्रातर्टनविचारेणापीति ।

स्यादेतत् । तदेव शुक्र त्तट् ब्रहोति च भयादस्याग्निस्त यत्ीति च प्राचीनपरार्चीनवचनसंदष्टतया ऽस्य तदेकवाक्यत्वादन्या धर्मादिति ब्रह्म प्रकरणाच्च ब्रह्मपरत्वात्रगतेः कथं पूर्वपदोत्यानमत आह प्राणवत्रेति । , । ऽ </poem>


अधिगतष्यन्त इति ३ पुः पाः । अत्र नवमं [टशामं या] अण्णूद्राधिकरण संपूर्णम् । तत्र सूत्राणि ५-शगस्य तदना वरश्रधणात्तदराद्रवणात्सूच्यते हि ३४ क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ३५ संस्कारपरामर्शात् तदभावाभिलापाच्च ३६ तदभावनिर्धारणे च प्रवृत्तेः ३७ प्रव शाध्ययनार्थप्रतिषेधात् स्मृतेश्च ३८ ॥ | व्याससू• अ• १ पा• १ मू २३ ।

१८८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.११
 

वायुपरिग्रहे वज्ञशन्दः प्रतिवृत्त: स्यादिति प्रति : । प्राणयुतिबलाद्वायुरा ध्यात्मिकः शारीरे वज्रश्रुतिबलाद्वाह्मश्च वायुरच प्रतिपाद्यः । न हि प्राणमा. चस्य वज्रोद्यमनहेतुत्ता । उभयेाश्च चिन्तनमेकं संवर्गविद्यावदिति न वाक्यभेद २७२ । १२ इति भावः । सर्वशब्द श्रुतिविरोधमाशङ्कयाह पूर्ववादी यद्यपि चेति । मण्डूक झुत्येति । यथा मण्डूका बहून् विहाय स्वपङ्गिगत्तमण्डूकं प्रति प्रवते एवं शब्दादिति प्रतिज्ञा व्यवहिता ऽपि हेतुना ऽनुषज्यते इत्यर्थः । शब्दो ऽच सर्वशब्दः । सवायुकस्य जगतः कम्पयितृत्वमुपपादयति ब्रह्मणे हीति । ननु प्राणवज्ञश्रुत्ये: स्वार्थेत्यागभयात्सर्वशब्दसंकेाच उक्तः कथं सवायुकज एतदुक्कामात । प्रधानस्याङ्गाकाङ्कस्य वचनं प्रकरण मिति प्रकरणलक्षणं प्रस्तुते वर्तयति यत्खाल्विति । पृष्टं जिज्ञास्यत्वात् थानं तस्य नियन्तृत्वादीनि प्रतिपत्तावङ्गानि प्रतिवचनेन निरुप्यन्तइति प्रकरणसिटुिरित्यर्थः ।

यदिदं किं च जगत् तत्सवै प्राणे निमित्त एजति चेष्टते । तच्च तत्त एव नि:स्टतम् उत्पन्नम् । तच्च प्राणांसञ्जतं जगत्कारणं महत् । बिभे त्यस्माज्जगदिति भयम् । भयहेतुत्वं रुपयत् िवज्रमिति । उदात्तं वज्रमित्यर्थः । पूर्वपक्षे तु प्राणे निमिते महढ़यहेतुर्वजमुद्यतं भवतीति व्याख्यातम् । तया च मुख्यार्थो वज्रशब्द: । यदि तु सिद्धान्ते ऽपि ब्रह्मणि निमित्ते वज्रमुदद्यत्तमित्ति व्याख्यायेत सदापि वज्रशब्द उपलक्षणायै: स्याद् वञ्जब्रह्मणारसाधारणसंबन्धाभावादिति । वायुरेव व्यष्टिर्विशेषः । समष्टि सामान्यम् । शुक्र ज्यातष्मत् । अस्यश्वरस्य भयादाग्नसूया त्यतः । इन्द्रा दयस्तु धावन्ति स्वस्वकार्येषु । निर्विष्टानपेक्षय मृत्यु: पञ्चमः । भाषा भयेन+ ॥

१७३।१६
ज्योतिर्दर्शनात् ॥ ४० ॥

ज्येतिरादित्येा ब्रह्म वेति व्येति:श्रुतेः परश्रुतेश्च संशयः । ननु १८८ युतिरिति नास्ति २ पु + श्रयं प्रतीक्रेो न दृश्यते १-३ पु


  • अत्र दशमं [एकादशं वा कम्पनाधिकरणं पूर्णम् । तत्र मूत्रम् १-कम्पनात् ३९ ॥
    १८९
    ज्येत्तिरधिकरणम् ।

तवाह अत्रेति । प्रकरणात्प्राणशब्दं ब्रहट्रेति यथेत्तं तया धेतिरप्यस्तु तचाह पूर्वमिति । तच हि सर्वशब्दश्रुतिसंकेचे । ऽस्ति न त्विह । पर मिति त प्रतिर्विशेषणार्थति न प्रधानार्थजाति:ऽग्रतेर्बधिकेत्यर्थः । अतः समुत्थानश्रुतेश्च पौडनप्रसङ्गादित्यनुषङ्गः । ननु समुत्यानं विवेक इति दहराधिकरणे * व्याख्यातमत्त प्राह तथा हीति । अग्रसिद्धेरि. २७३ । २१ त्यय । परमिति विशेषणमादित्यस्याषि: परत्वादित्यर्थः । आदित्यस्य समीपे ब्रह्मलेकेि स्यित्वा तचोत्पन्नज्ञानान्मुच्यते इत्यर्थः । एव मादित्ये वाक्या ऽऽञ्जस्यमुत्वा ब्रह्मपदे काश्रुतिपौडामुक्तां प्रपञ्चयति ब्रह्मज्योतिारिति । शरीरात्समुत्थायेति वाक्ये ज्येतिः प्राप्यावस्थिते ऽस्य स्वरुपनिष्यतिरुच्यते सा ब्रह्मज्येत्तिर्वदिनेना न स्याद् ब्रह्मण एव स्वरूपत्वात् स्वरुपं प्राप्य स्वरुपं प्रामेशतीति सङ्गतिप्रसङ्गादित्यर्थः । नन्वभिनिष्यति: साक्षात्कार पूर्वे। सत्ती परत्वेन न वक्तव्या ! या च मुखं व्यादाय स्वपित्र्तीतिवत्य ययेजना दहराधिकरणे कृत्वा सा क्रिष्टत्यर्थः । न चेायसंपतिरेव साक्षात्का समुत्यायेत्युपसंपदति तिस्टभिः श्रुतिभियै आत्मेति प्रकरणबाध: । अनेन धिक्ररणसिद्धान्तेन प्रत्यवस्थानात् संगतिरपि ध्वनित् । प्रक्रममध्योपसंहारै करुप्याणिते आत्मनि ज्योतिरादिश्रुतयस्तदनुरोधेन नेत्तव्या इत्याह यस्त खल्विति । अच हि य आत्मेत्यात्मा प्रतिज्ञात रात्तं त्वेव तइति परामृष्टः स उत्तमः पुरुष इत्यूपसंहृतः । प्रकरणमनुरुध्य श्रुतिभङ्गे ऽधिकरण विरोध शङ्कते तदिति । २७४ । १५

ज्योतिष्टोमे प्रयते तिम्र एवेत्यादि । उपसद इष्टिविशेषास्तचित्वं ज्योतिष्टोमस्यैव द्वादशत्वं तु साङ्गस्येताहीनस्येति चिन्ता । साहू एका हत्वाट् ज्योतिष्टोमे ऽर्हीनेा ऽहर्गणसाध्यत्वाद् द्वादशाहादिः । अहूः ख क्रतुसमूहइति स्मृतेः । खस्येनादेशात् । अचत्यं पर्वपदतं प्रस्तुते ऽतिग्र


या

युतमिति २-३ पुः पा

१९०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.११
 

सङ्गप्रदर्शनार्थमाह प्रकरणेति । अहीनश्रुतिरहर्गणे रुढा । भगवंस्तु पाणिनि: स्वरायें प्रत्ययमनशशास । सा जयति: अतिरिव ब्रह्मप्रक्रकर णरुद्धा साहूमभिदधीत्त तचेव च द्वादशेपसत्तां विदधीत । तत्किं विध तामु । अयुक्त हिँ विधातुमुत्कष्ट्रस्य सिद्धान्तित्तत्वादित्यर्थः । अवयवव्य २७४ । २१ त्पत्येत्युक्त तामाह स हीति । सर्वप्रकृतित्वेन हीयते कुतश्चिन्न कृत्स्त्रा ङ्गविधानात्र न्यूने ज्योतिष्टोम इत्यर्थ । अर्हीनशब्दस्याहर्गणे रुळत्वान्न टुबै लावयवप्रसिद्धा साहूवाचिता ऽतश्च द्वादशत्वस्य न साङ्के निवेश इति द्वाद शाहादावुत्कर्ष इति यथाभाष्यं सिद्धान्त । अच वार्तिक्रारपादसंमत्तं सिद्धा न्तमादश्यै विरोथं परिजिह्वीषुर्यथास्थित्तसिट्टान्तमध्ये एकदेशमनुजानाति श्रवयवेति । द्वादशेपसताया: प्रकरणे विधानाभावे ऽपि द्वादशाहीनस्येति घाश्वस्य न प्रकरणादुत्कर्ष इत्याह नापीति । प्रतिज्ञाद्वयमिदम् । इत प्रकरणादिदं वाक्यं नापकृष्येतापकृष्टं च सदहर्गणे द्वादशेपसतां न विधत्त इ.त । तचादद्यां प्रतिज्ञामुपपादयति परेति । यदि विधिपरं सदिदं वाक्यम पकृष्येत तते। ऽर्हीनधर्म ज्योतिष्टोमप्रकरणे विधत्तइति स्यात् । तच्चान्याय्यम् कुरुत इत्यत आह श्रसंबद्धेति । मध्ये प्रकृतासंगतविधाने तत्पदैः प्रकरणं वि.च्छद्येत । पुनस्तदुद्धारेण सन्धाने सति क्रेश: स्यादिति । यदि नाप कर्षो वाक्यस्य किं तर्हि प्रथेोजनमत आह तेनेति । द्वादशेशापसद इति वाक्य न द्वादशाहप्रकरणे विहिता द्वादशेपसत्ता तद्विकृतिषु अतिदेशप्रा ऽनेन वाक्येन ज्योतिष्टोमे ऽनूद्यते वित्वविधिमैचित्येन स्तोतुम् । अर्हीने हि महँस्तस्य द्वादश साहूस्तु शिशुस्तस्य तिम्र इत्यर्थः । अनेन द्वितीया

२७५ । निवीतादिवदिति । निर्वीतं मनुष्याणां प्राचीनार्वीतं पितृणा मुपवीतं देवानामिति दर्शपूर्णमासयेरामायते । त्वपर्वीतं विधीयते एव । इतरयेस्तु विधिस्ताथैवाद इति संशये सत्यपूर्वार्थलाभाद् मनुष्यशब्दस्य च मनुष्यप्राधान्याभिधायित्वात्प्रधाने आतिथ्ये कर्मणि नेिव्यात्तव्यम् पिये च प्राचीनमाव्यातव्यम् इति पूर्वपक्षे राद्धान्त: । प्रायं हि मनुष्याणां क्रियासु साकर्याय कण्ठालम्बिवस्त्रधारणं देहार्ड बन्धनं वा निर्वोत्तम् ।


पूर्वपक्षे इति नास्ति २-३ पु

१९१
तिर्वीतार्थवादत्वाधिकरणम् ।

प्रायं च प्रार्चीनावीतं वचनान्तरेण पितृयज्ञे । तदनुवादेन निर्वीतमित्यादि रर्थवादं उपवीतं स्तोतुमिति ।

ननु यदि द्वादशेपसत्ताधाक्यस्य प्रकरणादनुत्कर्ष: कथं तर्हि जेमिं निरपकृष्येतेत्युत्कर्षमाहात्त आह तस्मादिति । द्वादशेपसन्ताया: प्रकरणे २०५ । ऽ ऽङ्गत्वेन निवेशाभावाभिप्राये । ऽपकर्षशब्द इत्यर्थ । ज्योतिष्टोमप्रकरणाम्ना तघाक्यस्य नापकर्ष इत्यधस्तादन्वय: । तदेवं द्वादशेपसत्तावाक्यस्य प्रकार णनिवेशसमर्थनेन प्रतिबन्दौ निरस्ता । ननु तर्हि पूष्णो ऽहं देवयज्यया प्रजया च पशुभिरभिजनिर्षीयेत्यादीनामिष्टदेवतानामनुस्मरणाख्यानुमन्त्रणा थैमन्त्राणां दर्शपूर्णमासप्रकरणानेात्कर्ष: स्यात्तवाह पूषादीति । दार्शपैर्ण मासिकाग्न्यादिदेवतानुमन्त्रणमन्त्रनिरन्तरपाठात् पूषादिमन्त्राणां नाग्नेयादि विथिभिरर्थवादत्वेन समभिव्याहारावगति: । तदिदमुक्तमगत्योति । याव निनीष्यन्ते तचान्यता न प्राििरत्याह पौष्णादैा चेति । अस्तु तर्हि ज्योति वैक्येष्वपि श्रुतिवशादादित्यवादिना निर्गुणप्रकरणानुपयेोगादचैिरादिमार्ग च सेोपयेगत्वादुत्कर्षेस्तचाह इह त्विाति । तुशब्दो नेत्यर्थे । इह ज्योति वन्तीत्यादिरििवशदः । मार्गपर्वत्वेनादित्यस्तच स्वशब्दोपात्तः संवत्सरादा दित्यमिति । ज्यातिर्वाक्ये सु ज्येति:शब्दमापं श्रुत्तं न मार्गे ऽत्पश्चाविशद मिदमेकदेशमादित्यं वदद्वदेततश्चास्य संपूर्णमार्गेौपदेशके ऽर्चराद्यपदेशेने त्कर्ष निप्प्रयेजनत्वादित्यर्थः । ननु यदद्य.चैरादिमार्गे प्राप्र आदित्यस्त है मेव ज्योतिर्वाक्यं पूषादिमन्त्रवटुत्कर्षि शक्रदेशा.भधानेन त्वर्चिरादिमार्ग निर्गुणप्रकरणे ऽनुवदद् ब्रह्मथ्यानं स्तातुं सायासेो ऽर्चरादिपय इदं तु निरायासमितीत्यत आह न च द्वादशोति । अस्तु तर्हि द्वादशत्ववाक्ये ऽपि ) । १३ प्रेतार्थसंसोपरत्वलेनाभेन विधित्वमिति चेतच वक्तव्यम् । क्रिमीनशब्देखें रुळिमभङ्का वाक्यं श्रोतार्थमाश्रयेतात भङ्का। नाद्य इत्याह द्वादशेति । अहीनधर्मस्येह विधे प्रकरणं विच्छिद्येत विच्छेदस्य चायुक्तत्वं द्वादशा


स्तुनेत्विति १-२ पुः प्रा

१९२
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.११
 

हादे च प्राद्वादशेएसनानुवादस्य च निष्प्रयेोजनत्वादित्यर्थः । न द्वितीय इत्याह न चैतदिति । उपसदा ऽवच्छेतुंविंशतेस्तित्वट्टादशत्वयेर्विकल्या पात्त इत्यर्थः । समुच्चये पञ्चदशेपसत्तापात्तस्तिम्र एवेत्येवकारविरोथश्चेति । अपि च । तिम्र उपसदेो द्वादशेत्येतावता ऽलम् यद्युभये: संख्ययाः प्रकरणे निवेश: वृथा साङ्खाहीनशब्दै प्रकरणादेव संख्ययेजेयैतिष्टोमसंबन्धसिद्धे २७५ । २१ रित्याह साहेति । यदा त्वहीनशब्दा ऽहर्गणवाची तदा स तावदवश्यं प्रयेतव्यस्ततस्तिस्र इत्येवाच्यमाने चित्वमप्यानन्तर्यादहीने स्यात् । तन्निवृ त्तये साङ्खशब्दे ऽप्यथैवानिति भावः । ज्येतिर्वाक्ये तु मुख्यार्थेन प्रकरणवि च्छेदादिरित्याह इह त्विति । प्रकरणात् श्रुतेर्बलवत्वे ऽप्यानथैश्यप्रतिह तानां विपरीतं बलाबलमिति न्यायात् ज्येत्ति:श्रुतेश्च मुख्यार्थत्वे आनर्थ वेदान्तकल्पत्रौ [अ. १ पा. ३ अधि. १९५ वस्थातत्त्वात् नन्वादित्यस्य त्यप्यस्ति प्रकरणं स यावत् क्षिप्येन्मनस्ताबदादित्यं गच्छतीति प्रस्तावादित्यु क्तमनुवदति यात्विति । परिहरति नेति । दहरविद्याफलं ब्रह्मलेनाकावाि रादित्यद्वारा उक्ता। इटदं तु य आत्मा ऽपहतपाप्मेत्यादिनिर्गुणप्रकरणमित्यर्थः । दहरविद्या च नाडीखण्डात्पूर्वं प्रस्तुतेति न प्रकरणात्कर्षशङ्का । नन्वात्य न्तिकमेवो ऽपि ब्रह्मलेाकद्वारा प्राप्यतामिति तच वक्तव्यम् । किं मेदितस्य गतिपूवेकानाप्यत्वमङ्गोंकृत्येतद्वाक्यं क्रममुक्तिपरमित्यभिमत्तम् उत्त निय मेन गतिपूर्वप्राप्यत्वमिति । नाद्य इत्याह न चेति । तस्माद्विद्वच्छरी राट् अचेव ब्रह्मणि समवनीयन्ते लीयन्ते । न द्वितीय इत्याह न च तद्द्वारेणेति । तच्छब्देन ब्रह्मलेाकमाह । यनूपसंपदोति काश्रुत्यनुपपत्ति रिति त्वचाह तस्मादिति । आदित्यमुपसंपदद्येति व्याचक्षाणानां मध्ये ब्रह्मलेकिप्राप्तिव्यवायाङ्गीकारेण काश्रुत्यनाञ्जस्यं तु तुल्यमित्यर्थः । तदेवं २७६ । १५ प्रकरणात् श्रुतिभङ्गमभिधाय श्रुतिवशादप्याह अपि चेति , । न चेत्तम: परुष: प्रामा न तु प्राप्यं ज्येत्तिरिति वाच्यम् । परत्वेवन विशेषितस्य ज्चातिष गदेवात्मत्वेन विशेष्ठं याम्यत्वादिति । भाष्य कारणादिति । दद्यसंबन्थप्रत्यभिज्ञा तस्य ब्रह्मणे यच्छब्देन परामर्शादित्यर्थः । अथ या एता वृदयस्य नाडग्र इति नार्डीखण्डे । अथ विशेषविज्ञानेापरमानन्तरं यच काले एतदिति अर्थान्तरत्वादिव्यपदेशाधिकरणम् । सुपुष्युत्क्रांन्त्यधिकरणम् । १8३ क्रियाविशेषणम् । एतदुत्क्रमणं करोति । अथ तदैतै रश्मिभिरुथ्वैम् आक्र मते उपरि गच्छतीत्युपक्रम्य आदित्यं गच्छतीति श्रुत्तम् ॥

१७६।१८
श्रावकाशो ऽर्यान्तरत्वादिव्यपदेशात् ॥ ४१ ॥

श्रचाकाशब्रह्मश्रुतिभ्यां संशय: । सर्वाणि भत्तान्याकाशादेव समत्य दद्यन्ते इत्यच हिँ सर्वजगटुत्पत्तेरेवकारावगतिर्निरपेक्ष कारणत्वस्य प्रत्युक्तिसा मानाधिकरण्यसामथ्र्यस्य च दर्शनाद् ब्रह्मपरत्वं नैवमिहेत्यगतार्थत्वमाह तथापीति । हेतूनां प्रसिद्धेभूत्ताकाशे न तु ब्रह्मति वक्ष्यमाणेनान्वयः । अन्नन्तराधिकरणेनागतार्थत्वसंगती वक्ति श्रकस्माचेति । पूर्वच हि प्रकर णादानर्थक्यहत्तश्रुतिनता इह तु न ब्रह्मप्रकरणं नाप्याकाशश्रुतेरानथैक्यं नामरुपाधिष्ठानब्रह्मप्रतिपत्यथैत्वादाकाशस्येति भावः । तर्हि नामरुपान्यत्वं ब्रह्मणे लिङ्गं ब्रह्मशब्टश्रुतिश्च नेत्याह नामरूपे इति । नामरूपे अन्तरा ब्रहेति श्रुतिर्नामरूपयेनैिर्बहितुराकाशस्यान्तरालत्वं नाचष्ट किं तु ब्रह्मणः । तत्त: किंमत आह तेनेति । निषेधमखेनैतटेव विशदयति न त्विति । निर्वठा य आक्राश: स नैव ब्रह्म ! अन्तराल्नभूतं वा यद् ब्रह्म तदपि नैव निर्वेद्रित्यर्थः । एवं च ब्रह्मशब्दश्यतिरपि ब्रह्मण्येव नाकाशइत्युक्तम् । अभि धानाभिधेयनामरुपनिर्वाहकत्वं नियन्तत्वं तत्र नभसि सत्यप्यवक्राशदातृत्वे घटतइत्याह न चेति । नामरुपकर्तृत्वेन वाक्यान्तरगतब्रह्मप्रत्यभिज्ञामाह श्रनेनेति । नन्वनेन जीवेनेत्यचानुप्रवेशव्याकरणये: काप्रत्ययेनैककर्तृकत्वं प्रतीयते अनुप्रवेशे च जीव: कर्तेति स एव व्याकरणे ऽपि कर्ता स्यात्तया च न व्याकर्तृत्वादिह ब्रह्मप्रत्यभिज्ञा ऽत आह ब्रह्मरूपतया चेति । जीव स्य व्याकर्तृत्वप्रतीत्तावपि न विरोधस्तस्य ब्रह्माभेदादित्यर्थ ' + ॥

१७८।९
सुषुयुत्क्रान्त्येोभेदेन ॥ ४२ ॥

अच विज्ञानमयशत्र्दाटुपसंहारस्यसर्वेशानादिशब्दाच विशयः । अङ्गुष्ठमाच इत्यच नापक्रमेापसंहारी जीवे ऽघ तु स्त इत्यगतता । पूर्वच


श्रत्र एकादशं (द्वादशं वा) ज्योतिरधिकरणं संपूर्णम् । तत्र मूत्रम् १- योतिशर्श श्रव्वगतानिरपेक्षेत्यादिः पाठः १ पु

  • अत्र द्वादशं (त्रये।ठ वा) अर्थान्तरत्वादिव्यपदेशाधिकरणं पूर्णम् । तत्र सूत्रम् ५

आकाशे ऽर्थान्तरत्वादिव्यपदेशात् ४५ ॥

१९४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.१४
 

नामरूपाभ्यां भेदव्यपदेशादाकाशं ब्रहोत्युक्तं तच भेदव्यपदेशे ऽनेकान्ते। ऽसत्यपि भेदे प्राज्ञेनात्मना संपरिष्वक्त इति भेदेोपचारदर्शनादित्याशङ्का २७८ । २ चापि मुख्यभेदपरत्वसाध्यत्वात्सङ्गति: । पूर्वपदतमाह श्रादीति । आदा वन्ते च विज्ञानमयशब्टाट मध्ये स्वप्रादद्यते: संसारिपरे ग्रन्थे सति महा नज इत्यादि सर्वे संसारिणयेव येज्यतइत्यर्थः । संपिण्डिता विषयसंबन्ध कृत्तविवेयाभाबाद् घनीभूता प्रज्ञा यस्य स तथा संसार्यवानूदद्यात् इति अनुवादग्रये॥जनं कर्मायेतिकर्तृस्तुति: । नन्वसिद्धे ईश्वरे धर्मिणि भेट व्यपदेशे ऽसिटु इत्याशङ्कयाह अयमभिसंधिरिति । द्वितीयं विकल्पं+ निराचष्ट न चान्नेति । नन्वात्मशब्दे। जीवस्वभाववचन इत्युक्त तत्कथं तदतिरिक्तश्वरव्यपदेशे ऽत आह न च प्राज्ञस्येति । ननु जीवस्थापि शास्त्रादि विषयप्रज्ञाप्रकर्षे ऽस्ति अत आह्य असंकुचट्टत्तिरिति । ननु भेदेन जीवपरवव्यपदेशे वाक्यं भिद्येत्तात् आह लेकसिद्धमनूदद्येति । नन्वतिलाधवादनुवाद शव भवतु नेत्याह न त्विति । नन्वभ्यासाज्जीव प्राणादिविवेकार्थमुपक्रमे जीववर्णनं स्वादेव्यभिचारित्वादनात्मधर्मत्वाथै मध्ये निर्देश: । अन्ते च शेोधितर्जीवं परामृश्य तस्य ब्रह्मत्वं बेाध्यत इति विवेषा: । उपरितनवाक्यसंदर्भा ऽत्त ऊध्वै विमेक्षायैव ब्रहीत्यादिः । वशिशब्ठं व्याख्याति वश इति । वश: शक्तिरस्यास्तीति वर्शी । त्त्: फलितमाहू सर्वस्य जगत इति । अयमीश्वरः सर्वस्य जगतः प्रभवति २८० । १ प्रभुर्भवति प्रभावं प्रकटयति । व्यूहेति । व्यूहेन विभागेन जगतेो ऽवस्थाने साध्ये समर्थ इत्यर्थः । शक्तस्य तथैव करणं सर्वशानपदार्थः । प्रकृतं जग त्प्रति नियन्तृत्वं सर्वाधिपत्तित्वम् ।

विज्ञानमन्त:करणम् । तन्मय: तत्प्राय: । प्राणेषु हुदीन्ति व्यतिरेकार्य सम्ये। प्राणबुडतिरिक्त इत्यर्थः । अन्तरिति बुद्धिवृत्ते वैिविनक्ति ज्यातिरित्यज्ञानाद्भिनति । पुरुष: पूर्ण : । येयमेवंभूत्त: स आत्मेति याज्ञवल्कीयं प्रतिवचनं कतम आत्मेति जनक्रप्रश्नानन्तरम् ।


कल्यमिति ३ पु: पाः ।

१९५
अँतीताधिकरणान्सर्गतानां भाष्यनिर्दिष्टप्रर्सीमां याख्या ।

अन्वाकुळ: अधिष्ठित: । उत्सजेट् वेदनात: शब्दं कुर्वन् बुद्धेो ध्यायन्त्यां ध्यायतीव चवलन्त्यां चलतीव बुद्धान्तो जाग्रत् । अतः कामादिविवेकान् न्तरं विमेच्ताय ब्रूहीति जनकः पृच्छति तेन जाग्रद्धेागादिना अनन्वागते। भवत्यसङ्गत्वादिति प्रविवक्ति धाज्ञवल्क्रय । तदा सुषुपे हृदयस्य बुद्धेः संबन्धिनः शोकांस्तीर्णो भवति* ॥

इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजक्राचार्यभगवद मलानन्दविरचिते वेदान्तकल्पतरौ प्रथमस्याध्यायस्य तृतीय: पाद: समाप: ॥

ऋग्रक्झिरणानि सत्राणि अस्मिन् पादे ४३ ग्राति : ३२


अत्र त्रयेोटश (चतुर्दणं वा) सुपुप्युत्क्रान्त्यधिकरणं पूर्णम् । तत्र सूत्रे २-सुपुष्युत्क्रा न्यभेदेन ४२ पत्यादिशब्देभ्यः ४३ ॥ इति ॥ + कल्पतरुयन्यशैच्या १३ अघिकरसानि लभ्यन्ते । व्यासर्वाधिकरणमालानुसारादुपरिनिर्दि

८ठानि १४ लिखितानि ।

श्रय प्रथमाध्यायस्य चतुर्थः पादः ।
१८०।११
आनमानिकमप्येकेषामिति चेत्र शरीररूपकविन्यस्तमगृहीतेर्दर्शयति च ॥ १ ॥

अर्वाचीनमहतत्वापेक्षया पूर्वकालत्वमविप्रकृष्टमव्यक्तस्य परशब्द आह तथा च कारणत्वसिद्धिः । नियतप्राक्सत्वं हि तदित्यर्थः । ननु सिद्धे गति सामान्य का शङ्का महत्तः परमित्यादिवाक्यार्थनिर्णये वा कथं गतिसामा न्यसिद्धिः । उच्यते ।

असाधि प्रतिवेदान्तं ब्रह्मकारणत्तागति: ।
प्रतिवाक्यं न तत्सिद्धिः क चिदन्यायैदर्शनात् ॥

पर्वच हि प्रधानाद्येव सर्ववेदान्तार्थ इति प्रत्यवस्थिते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मावगतिः साधिता इह तु तामुपेत्य प्रधानादद्यपि कर शावन समन्वयविषय: । न चानेककारणवैयथ्यम् । कल्पभेदेन व्यवस्योप पत्तरिति प्रत्यवस्थीयते । सूचकारो ऽप्यपिशब्दमेकशब्दं च प्रयुञ्जानेा ब्रह्मा ङ्गीक्रारेण पूर्वपदवः काचित्कश्चायं विचार इति सूचयां बभूव । अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमयैतपारिशेष्याभ्याम् उभये: प्रत्यभिज्ञाना त्संशयः । । भाष्ये सांख्यानां प्रतिस्मृत्येरनुमानसिट्टानुवादित्वेन तुल्यता स्मृतिशब्द: सांख्यस्मृत्यभिप्राय इत्याहं सांख्येति । शब्दादिहीनत्वादिति भाष्ये गुणवैषम्योत्तरकालभाविशब्दादिर्हीनत्वमुक्तं प्रधानकाले ऽपि सूक्ष्मश ब्दादिभावादित्याह शान्तेति । शान्तः सात्त्विकेा घेोरो राजसे मूढस्ता महदा २-१ । १४ मसः । श्रुतिस्मृत्तिन्यायेति भाष्यं व्याख्याति श्रुतिरिति । भेदानां दिविशेषाणां कारणमव्यक्तमस्तीति संबन्धः । कुत: परिमाणात् । महदादि अव्यक्तकारणकमव्यापित्वाद् घटवत् । सत्कार्यवादे प्राक्यैत्पत्तेरव्यक्तका येत्वात्कारणे ऽव्यक्तशब्दप्रयेाग: । तावेव प्रतिज्ञादृष्टान्तौ । समन्वयात्तदनु रागविज्ञानवेदनीयत्वात् । यद्येन समन्वितमिति सामान्येनाच व्या:ि । का रणशक्तित: कार्यस्य प्रवृत्तेः कारणगताव्यक्तकार्य हि शक्तिरित्यर्थः । मस्य कार्यमिति विभागात् । अव्यक्तक्रार्थसत्त्वरहित्यस्य नृश

ऋकारणामदमस्य

१९७
आनुमानिक्राधिकरणम् । (१ सांख्याधिकरणं वा ) ।

ङ्गवत्कारणत्वाऽयेगादित्यर्थः । प्रलयावस्थायां वैश्वरुप्यस्याऽविभागार्लीनान् भिव्यक्तकायाश्रये ऽस्त्यव्यक्तमिति ।

अव्यक्तपदेन किं रुढे: प्रधानप्रतीतिर्यगाद्वा स्माक्रमानुगृहीतये। गाद्वा । नादय इत्याह लैकिी हीति । यण्व लैकिंका इति शाबरं २८२ । २ वच:* । लेनाक्रवेदये: शब्दार्थभेदे लैकिंका वैदिका इति व्यपदेशभेदादे तद्वे दैव्यं मधु यद् वृत्तमिति देवमथुनेा घृतत्वाभिधानाचेति प्रापय राडा न्तितम । लेनाकावगतसंबन्धशञ्टानां बेटे बेधक्रत्वोपयत्तरैक्येन च प्रत्यभि ज्ञानाद् घृते मधुत्वस्य स्तुत्यर्थत्वाचैश्यं शब्दार्थयेरिति । द्विीयं प्रत्याह येागस्त्विति । तृतीयं निराकरोति प्रकरणेति । अयं भाव: । इह विष्णो यदं पुरुष: प्रधानं तत्प्रतिपत्त्यङ्गानि इन्द्रियादीनि इन्द्रियेभ्य: परा इत्या दिना निद्वैिश्यन्ते । तानि चात्मानं रथिनमिति वाक्ये रथादिरुपित्तान्येव । गृह्यन्ते । एवं स्यिते महत्त: परमव्यक्तमित्यच पैरुषेयवाक्यस्यपदार्थतत्क्र मापष्वप्रथानप्रत्यभिज्ञा दुबला ! प्रकरणाथात्पदायाम्प्रयत्वादाभथयाकाङ्का श्रयत्वाच्च पारिंशेष्यनिमित्ता शरीरप्रत्यभिज्ञा प्रबला । तथा हिँ । रथत्वेन रूपितं शरीरं पुरुषपरत्वप्रतिपादक्रवाक्यान्वयमपेक्षते इत्रया निष्प्रयेाजनत्वात् । न च स्वाभिथेयावस्टुा इन्द्रियादिशब्दास्तदभिदधर्तीति अस्ति अव्यक्तशब्दा पेक्षा शरीरस्य । अव्यक्तशब्टो ऽपि येगिकत्वादभिधेयविशेषाकाङ्गी स्वशब्दोपा तेन्द्रियाद्यभिधातुमच्वम: शरीराकाङ्गीति शरीरमेवाव्यक्तशब्दार्थ इति । विष यांस्तेषु गेोचवरानिति श्रुतिं व्याचष्ट तेष्विति । विषयानुट्टिश्य मार्गत्वं वि वेयम् । स्वगेचरमालम्ब्य चलन्तीति विपरिणतानुषङ्गः । आत्मेन्द्रियमनेायुक्त भाक्तत्याहुर्मनीषिण इत्येतद्दाचष्ट श्रात्मेति । युक्तमिति भावे निष्ठा । क्रियाविशेपणं चैतत्तदेव दर्शयत्ति येोग इति । प्रकरणपरिशेषाभ्यामित्यक्तम । 9 । १२ ननु प्रकरणं कर्तव्यस्येतिकर्नव्याकाङ्कस्य वचनं कथमिह तदित्याशङ्काह प्रधानस्येति । प्रधानस्येत्युत्ते ऽर्थादाकाङ्का ऽङ्गविघयेति सिध्यति । काण्डद्ध यानुगतं लवणमिदमेवेत्यर्थः । किं प्रधानमत आह गन्तव्यमिति । इन्द्रि यादयश्च तस्य परत्वप्रतिपत्तावङ्ग । संयत्ताश्चेतत्प्राप्रावपि । यस्त्वविज्ञान


ठन ३ पु' ग्रा + निरुपितार्नीति ३ पुः पाः ।

१६०

१९८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.१
 

वानित्यादिश्रुतै। भाष्ये चासंयमाभिधानमनुपयेार्गीत्याशङ्काह असंयमेति । संयमाभावे मेाताभावेन तड़ाव एव दृढीकृत इत्यर्थः । यटुक्त पूर्ववादिना २८२ । १७ महतः परमित्यच परशब्द: फ़ारणवचन इति तचाह परशव्द इति । मन आदावर्थादिकारणत्वासंभावादस्मिन्प्रकरण परशब्द: श्रेष्यवचन' इत्यर्थः । इहाध्यात्मप्रकरणे आन्तरत्वाच्छैष्ठयं वक्तव्यं तदर्येषु नास्तीति शङ्कते नन्वितेि । नामैव शब्दो वागभिव्यङ्गः । स एव ग्रेचेण ग्राह्य इति द्विरु पात्प: । कामे मनसेो विषय: कर्म हस्तये: । ननु मनस इन्द्रियत्वेना र्थभ्यो ऽपरस्य कथं तेभ्य गव परत्वम् अत् आह ग्रहत्वेनेति । आत्मानं रथिनमित्यच य आत्मशब्दः स एव बुद्धेरात्मेत्यच प्रत्यभिज्ञायत्तइत्यभि प्रायेणात्मशब्दादिति भाष्यम् । अन्यथा ऽऽत्मशब्दमावस्य प्रकृत्तरयिग्रहण हेतुत्वाभावादित्याह तत्प्रत्यभिज्ञानादिति । इन्द्रियद्वारा बुट्टिस्या भा यास्ततः पुरस्वाम्यं भाग्याश्रयत्वम् । आधनाद् व्या: । बुद्धिमाचादस्म दादिबुद्धेः । ननु रयिन: संसारिणः कथमसंसार्यात्मत्वेन निद्रेशे त आह तथा हीति । अञ्चत्यवजच्छति । भाष्योदावृत्तायां यच्छेद्वाड्रनर्सी इति श्रुतै। वाक्छब्दे द्वितीयालेपश्छान्दस इत्यर्थः । शरीरमेव रूपकेण रथेन विन्यस्तं पित्तम् इति सूचपदार्थ: । अनुशये ऽसंता: । मत्सरं सेामम् श्रीणीत मिश्प्रयेत् । एवं सतीति । कार्यकारणाभेदे सतीत्यर्थः । सेश्व राणामीश्वराट् अनीश्वराणां जीवेभ्य इति संबन्धः । प्रमाचैर्न व्यज्यते न निरूप्यत्वइत्यव्यक्तत्वमित्यर्थः । तदाश्रयत्वात् तांद्वषयत्वादित्ययः । प्रा धारवाची आश्रयशब्दः । अविद्या ऽप्येकेति भ्रमादाशङ्कते स्यादेतदिति । अविदा ब्रह्मगता निवर्त्तते न वा । प्रथमे सर्वेवमुक्ति: द्वितीये मुक्तानां पुन वैन्ध इति अविद्यादाहमुपेत्य सर्वमुक्तरापाट्नादयरिहारत्वमाशङ्क भाष्य २८५३ । ऽ भाजमाह श्रयमिति । पूर्वभ्रमकृपेनाप्रधानेनात्मने। ऽविवेकसंभवादविवेक वेदान्तकल्पत्त्रै। [ अ. ५ पा. ४ अथ. १ श्रेष्ठ व्यक्तमित्येकवचनमित्यत आह अविद्यात्वेति । निमित्तत्तयेति । प्रेर फत्तया अविदाविषयत्वेन च त्वत्प्रे रक्रत्वं गन्धस्येव घ्राणं प्रति । उपादान तयेति । जम्ट्भ्रमाधिष्ठानतयेत्यर्थः ।


इति

१९९
सांख्याभिमतप्रधाननिराकरणाग्रन्थः ।

विग्रास्वभावे इति । निरवदामिति श्रुत्यवगतनिर्दोषज्ञानात्मत्वं २८६ । ६ विदद्यास्वभावत्वम् । एवं च विद्रपत्वं जीवे ऽपि समं वाक्यज प्रमारुपत्व मसिद्धमिति केषां चिदाक्षेपेो ऽनवकाश : । स्वरुपमविद्याश्रये बिम्बं तु ब्रह्म निरवद्यमिति किं न स्यादिति चेद् न । बिम्बस्य स्वरुपातिरेके कल्पित त्वात् । अनतिरेके स्वरूपस्येव निरवधित्वात् । मुख्यमाचस्य तूपाथियेग परिच्छिन्नत्वादविरुद्धः । अपि च दर्पणाद्युयाधेर्विषय एव मुखं नाप्रयः । निर्विशेषब्रहह्मस्वरुपस्याविद्यासंबन्धसम्भव: । इत्यनादिन्यौ जीवाविदो पर स्परार्धीनतया अविद्यातत्संबन्धवटुपेये इति ।

ये त्वाहुत्रै ह्मणे जीवभ्रमगेचरस्याधिष्ठानत्तयेपादानत्वे सेो ऽकाम यत स्वयमकुरुतेति च न स्यात्प्रतिर्जीवं च भ्रमासाधारण्याट् जगत्साथा रण्यानुभवविरोध: । भ्रमजस्य चाकाशादेरज्ञात्मन्वायेग: तस्मादीश्वरस्य इति । तानु प्रति ब्रम : । अकामयत्ताकुरुतेति च कामकृती जीवाविद्यावि वर्त: । न च ब्रह्मविक्रियाविवर्तश्च विवर्ते हेतुः सर्प इव विसपेणस्य । प्रतिमाणवक्रवत्यैविद्याभिर्वर्णेषु स्वरादिवैशिष्टयेन कृस्येपाध्यायबन्नेद्वतबेट स्येव प्रपञ्चसाधारण्यप्रसिद्धिः । अधिष्ठानवर्णसाधारण्यात साधारण्यं प्रसतते ऽपि समं सवेप्रत्यवाद् ब्रहह्मण: । अज्ञातसत्वं ग्रपञ्चस्य व्यावहारिकस त्वात् । न च जीवाविद्याजत्वे तदयेग: । स्वेन्द्रियादिवटुपपतेः । यत् जीवस्य मनेावच्छिन्नत्वं भूतसूक्षमावच्छिनत्वं च दूषितं तटस्मदिष्टमेव चेष्टि तम् । अस्माभिर्जीवस्यानाद्यविदद्यावच्छेदाभ्युपगमादिति । अपि च ।

न. मायाप्रतिबिम्बस्य विमुत्तैरुपस्पृप्यत्ता ।
त्र्प्रवच्छेदान्व तज्ञानात्सर्वविज्ञानसम्भवः ॥
अधिष्ठाने तु जैवीभिरविदाभिरपावृते ।
जगद्भ्रमप्रसिद्धौ किं साधारण्येह मायया ॥

ग्रहीतृस्थाया अप्यविद्याया ग्राह्ये स्वसमजडावभासहेतुत्वमविरुद्धं पीत्तस्येव शङ्के पीतिमप्रतिभासहेतुतेति विशदमशेषम् । यत एव ब्रह्मविद्या

विषये। ऽत्त एव ब्रटविषयबेोधराहित्यं जीवानामाहेत्यर्थः ।

२००
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.१
 

उपाधिभूतावियैवाप्रबाधे ऽपि हेतुरित्याह सत्यामिति । जीवाव्य थदपि तथापि जीवत्वनियामके ऽव्यक्त पर्वत्वमपचरितमित्यर्थ । यथा बली वर्द्धमानयेत्युक्त * गामानयेति प्रयेागे गेोपदमितरगेविषयमेवमव्यक्तपदमि त्यर्थः । प्रकृतेति । प्रसङ्गेनेति च्छेद । अव्यक्तपदस्य स्थूले देहे मुख्य त्वाभावादैौपचारिकत्वं स्यान्न च तदुयुक्तम् । सकृच्छुतस्य सूक्षमस्थूलदेहवि घयतया मुख्यगैणत्वे वैरुप्यापात्तादत आह न च मुख्ययेति । अतत्य रमिति च्छेदः । अत्रोपधात्तनिराकरणाकाङ्कायां वक्तस्त्यु क्तकाक्रपदं काक गतेपष्वात्तकत्वं लक्षयद्यया काकत्तदितरसाधारणमेवं पुरुषपरत्वप्रतिपत्त्यध्यै तुल्यवदाकाङ्कित्तप्रस्तुतशरीरद्वयं छविन्यायेन लच्तयत्यव्यक्तपदं न सूदममेत्रा भिधत्तइत्यर्थः । पूर्वं मायाभिधानद्वारा शरीरलवणेोक्ता इदानीं तु सूदमश रीराभिधानद्वारेण एवमपि हि प्रधानं निरस्तं भवतीति । त्वङ्मांसरुधि राणि मातृत्त: । अस्यिस्नायुमज्जानः पितृत: । एते: षट्ठोशैरारब्धं षद्वै शित्रम् । व्यवहितं जीवविषयं प्रतिवचनमिति भाष्यस्यव्यवहितपदार्थमाह २८८ । १२ इत्यनेनेति । हन्तेत्यादि सनातनमित्यन्तं परमात्मप्रतिवचनप्रतिज्ञावाक्यं तेन व्यवहितं ययेत्यादि जीवप्रश्नस्य प्रतिवचनमित्यर्थः । प्रश्नाभेदे टूषण माह एकत्वे इति । अग्न्यात्मविद्ययेद्वैिन्वात्सचस्यचिशब्दविरोध इत्यर्थः । परमात्मप्रश्नस्य जीवप्रश्नाद्वेदे पितुः सैमनस्याग्निज्ञानात्मज्ञानविषयं यद्ध रचयप्रदानं तचानन्तर्भावा ऽन्यच धर्मादित्यादेः स्याच्चतुर्थत्वादित्यर्थः । अथ प्रश्नान्यथानुपपत्त्या वरान्तरं कल्येत त्वचाह तुरीयेति । सन्तु चये वरा परमात्मप्रश्नस्तेष्वनन्तभूतेो ऽस्तु यया रुटङ्कां च गृहाणेत्यवृत्तामपि रत्र मालां प्रीत्या ददै नेत्याह वरप्रदानानन्तर्भवे इति । महत्त: परम व्यक्तमिति प्रधानाख्यानमस्त्विति येIजना । स्वङ्कां चेति चशब्द हवा ऽवृतैव माला टतेति गमयति नैवं महतः परमित्यच । अत्ता वरप्रदानानुसारेणै। वार्थप्रतिपादनम् । एक एव सनु देहादिव्यतिरेकधर्माइद्यत्ययप्रवृत्यभेदाद् द्वि: ३८९ । ६ कृत्त: प्रश्न इत्यर्थः । श्रत एवेति । जीवएरयेारभेदादित्यर्थः । शत्तायष पचपैचान वृणीष्वेत्यादिस्तत्तत्काम : । त्वाट्टड् नेा भूयान्नचिकेत: प्रष्टत्ति


उक्तवेति २-३ पुः पा. ।

+ ९ कठयल्लीयुतिगते ऽयं सङ्काशब्दो मालावाचो ।

२०१
जीवपराभेदोपपादनम् ।

विशेषणपरत्वात्तदीयप्रश्नप्रशंसा । जीवे पृष्ठ तं दुर्दर्शमिति तद्युतिरिक्तपरमा त्मप्रतिवचनमाम्रप्रश्ने केोविदाराप्रतिवचनवदसङ्गतम् । अत एव जीवप्रश्न तत्कप्रिशंसा ऽयि जीवस्य परमात्माभेदप्रमित्यर्थत्वेन दृष्टार्था स्यादित्याह यदि पुनरिति । एवं प्रतिवक्तप्रवृत्या जीवपराभेदं साधयित्वा शब्द प्रवृत्या ऽपि साथयति अपि चेत्यादिना । तटुत्तरे तस्य प्रश्नस्योत्तरे तमेव विषयं यदद्यवदथ्याज्जानीयादित्यर्थः । यत्प्रश्नेति भाष्ये थच्छब्दे। विषयपरो न प्रश्नपरः । विपयगैरवाटुि प्रश्न प्रशंसेत्याह यस्मिन्निति ।

अधिकरणादावव्यक्तशब्दस्य पैसषेयी रुढिर्वेदानुपयेगिर्नीत्युक्तम् इदानीं महच्छञ्दस्येव वेदविरोधाद्वाध्या चाव्यक्तशब्दस्य प्रकरणादिना वेदे शरीरपरत्वावधारणादित्युच्यत्तइत्याह अनेनेति । माझेः सतामाचे मह च्छब्दः प्रयुक्त इति भाष्यमयुक्त तेबुद्धेर्महत्वेन स्वीकारादित्याशङ्काह पुरु- ३६० । । षार्थेति । अर्थक्रियाकारिणि सच्छब्द: प्रयुक्तः पुरुषापेक्षितप्रये॥जनक्रारि मह त्तत्वं सत्तत्प्रत्यये ऽपि स्वरुपपरो न सामान्यवाचीत्यर्थ । कार्यानुमेयं महत्र प्रत्यक्तुमिति माचशञ्ट: ।

गूठ आत्मा अय्या इवाय्या सूत्मवस्तुविषयत्वात् सूदमा । अश ब्दमिति शब्दादिगुणरहितम् । अभूतभैतिक्रमित्येतत् । अव्ययमव इत्यरहितम् । प्राक् प्रध्वंसाभाववर्जितम् । अनाद्यनन्तम् अत एव नित्यम् । महत्त: तेचज्ञात्यरम् । श्रुवमयरिणामि । निचाय्य ज्ञात्वा ! मृत्युरज्ञानं तन्मुखं संसारः । स्वर्गाय हितं स्वर्यम् । अध्येपि जानासि । लेाक कारणविराड्दृष्टयोपास्यत्वालेाक्रादिश्चित्या ऽग्नि । या: स्वरुपत्त: याव ती सङ्गात्त: यथा वा ऽग्निश्चीयते तत्सर्वं तस्मै नचिकेतसे उवाच । हन्त इदानीं गुह्ययं गेप्यं सनातनं चिरन्तनं ब्रह्म हे गैतम ते प्रवक्ष्यामीति च प्रवब्यामीति । येानिमन्ये देहिन प्राप्रवन्ति मानषादिशरीरग्रहणाय अन्ये स्यावरं स्यागुणं संयन्ति कर्मज्ञानानुसारेण । स्वग्रजाग्रतेारन्ते। मध्ये उभे येनात्मना ऽनुपश्यति लेनाक: इह देहे थचैतन्यं तदेवामुच परच । असंसारिं ब्रह्म । यच्चामुच तदेवेह देहे अनुप्रविष्टं वर्तते य इह ब्रह्मा


२०१
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.१-३
 

त्मनि नानेव मिथ्या भेदं पश्यति स मरणान्मरणं प्राप्रेति । पुन: पुनर्मि यते । त्वां बहव: कामा न लेलुपन्त लुपृ च्छेदने श्रेयसे विच्छेदं न कृतवन्त: तते। विदायैिनं त्वां मन्ये वेद जाने ऽहं पुरुषम्' ॥

१७०।८
चमसवदविशेषात् ॥८॥

अजामन्त्र: प्रधानपर उत्त तेजेबन्नरुपावान्तरप्रकृतिमायास्रघर मप्रकृत्येरन्यत्तरपर इति संशय: । अजाशब्दस्य तु छागाते ऽपकृष्टस्य प्रधानमाययेास्तेजे:बन्ने च गुणाद् वृत्तिसम्भवात् पूर्वपार्थत: प्रश्रानप्रत्यभि ज्ञाया अभावान्नाव्यक्तपदवाच्यतेत्युक्तमिह तु चिगुणत्वादिना प्रधानप्रत्यभि ज्ञानात् तत्यरो मन्त्र इति पूर्वपक्षमाह प्रधानमेवेति । एका चेति । अनेन मायाया: प्रतिर्जीवं भेदादेकामित्येकत्वानुपपतिस्ता । न च गैोणत्वं टेप: समत्वदित्याह परेणापीति । उपचारेण कारणे रोहित त्वादस्तिकल्पने त्वस्तीति विभाग: । दारशब्दो नित्यबहवचनान्त : । करणमित्याह विषया हीति । . चिशिक्तिरात्मा स्वयं सुखादिरुपेणापरि गणामिनी । परिणामिन्यां बुदौ वस्तुते। प्रविष्टत्वादप्रतिसङ्कमा । अवि द्ययेत्येतङ्काचष्ट विपर्यासेनेति । सांख्यानामप्यस्ति भ्रम: स तु बुट्टा वेति विशेष: । आत्म-वेनेायगम्ये येतद्विवृणेत्ति बुद्धिस्थानइतेि । विप येससिट्टबुद्धोक्रयेन बुद्धिधर्मानात्मन्यभिमन्यमानेत्यर्थ । कृतत्वोपपत्तये ऽपवर्गशब्दस्तटुपायपर इत्याह गुणेति । न चानुवादसामथ्र्योत्प्रमाणं कल्प्यं विरोधादित्याह स चेति ।

व्यवधानाच्छाखान्तरेणानिर्णयमाशङ्कयाह सर्वेति । गुणवचनरोहि तादिशब्दैर्लक्क्षणयापि निरूट्या मुख्यवत्प्रत्यायकैः प्रतीतिमभिप्रेत्य सति मुख्यार्थसम्भवइत्युक्तम् । नन्वजावटचेति गुणावृन्यङ्गीकाराष्ट्रस्त्यिक्ता २९३ । ८ नेत्याह अत्र त्विति । म्ठेरपहृते येागे रूढार्थगुणयेागात्सिद्धा वृतिरा


श्रत्र प्रथम प प्रानुमानिक्राधिकरणं ( साङख्याधिकरणं १ व्या ) मंपूर्णम् । तत्र सत्रः गि ७-त्र्प्रानुमानिकमप्येवोपमिति चेव शरीररूपकविन्यस्तगृहीतेर्दशंयति च १ सूक्ष्मं तु तदर्हत्वात् ३ ज्ञेयत्वः वचनाब्द ४ वदतीति चेव प्राज्ञो हि प्रकरणात् ५ चैवमुपन्यात् प्रश्नश्च ६ महदुब्द ७ ॥

२०३
चमसाथिकरणम् (२ सां. अ. वा) संख्योपसंग्रहाधिकरणम् । (३ सां. अ. वा।)

मित्ता इति रुटि: स्वीकृत्ता । इतरया गुणयेागस्यैवासिद्धेरिति । न केवलं शाखान्तरान्निर्णय: प्रकरणादपीत्यव्याकृत्तपतं प्रस्ताति अपि चेति । यस्य जगदुत्यत्ता साध्यायां किं सहकारिकारणमिति पृच्छते । तत्किंकारण.मति बहुव्रीहिः । ध्यानमेव येोगे जीवस्य ब्रह्मणैक्य'येाजकत्वात् । आत्मप्रा स्त्विनात्मविरहेण स्थित्ति : । नानेत्युक्तमिति । आनुमानिकाधिकरण इति नानाविदास्वप्येकामित्येकत्वं जात्यभिप्रायं प्रकरणादविदद्यानिश्चयात् ।

देवात्मशक्तिमिति । देवात्मविषयां मायिनं मायाविषयं महेश्वरम इत्यर्थ: । भाष्ये च पारमेश्वर्या: शतेरिति परमेश्वरविपयाया इत्यर्थ । स्व ६

जीवस्याया अविद्याया विषयं ब्रह्म शुक्तिवत् ।
ऊचे वाचस्पतिर्माप्यश्रुत्येहूँदयवेदिता ॥

२९४।८
न संख्योपसंग्रहादपि नानाभावादतिरेकाञ्च ॥ ११ ॥

पञ्च पञ्जना इति सांख्यौयत्तन्वयरभुतार्थान्तरपरमित्ति येग्रुद्ध विनिगमाद्विशयः । पूबैचाथ्यात्मप्रकरणे रुढच्छागाया असंबन्धाद् अजा तेज आदिकेत्युक्तमिहापि रुढेर्मनुष्यग्रहे वाक्यस्य निस्तात्यर्थप्रसङ्गादवयववृत्या सांख्यस्मृत्tतत्वपरतेत्यवान्तरसङ्गतिमथिकरणसङ्गति प्राहेत्यर्थः । ननू पसर्जनस्य संख्याया: संत्यान्तरेण विशेषणायेगात् कथं पञ्चविंशतिलाभे। ऽत्त प्राह पञ्चजना इति । हीति विशेष्यजनै: संख्थान्तरान्वय इत्यर्थः । न च पञ्चसंख्यावच्छेदाट् जनानां नैराकाङ्कम् । संख्यान्तरश्रवणे सति रक्तपटन्यायेनाकाङ्गोत्यापनादिति । वाक्यस्य निस्तात्पर्य तात्पर्याभावे हेतु रुक्तः सर्वस्यैवेति । जायन्तइति व्युत्पत्त्या जनशब्दव्याख्या । ननु रुद त्यागेन मनप्यसम्बन्धिन: प्राणादयेा लक्षयन्ते तथा च न निस्तात्ययेमत्त आह तत्रापीति । रुढाथैग्रहे ऽपीत्यर्थः । वाक्यविरोधं व्यनक्ति एकत्र ११ । १९


+ अत्र द्वितीयं चमसाधिकरणं (सांख्याधिकरणं २ वा) पूर्णम् । तत्र सूत्राणि 3-चम

  1. स्मत्तैत्ति नास्ति २-३ पुः ।

ऽ श्रधिकरणसङ्गतिमिति न दृश्यते ५ पुः ।

२०४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.३
 

हीति । आत्माकाशव्यतिरिक्तानां चयेविंशतितत्त्वानामपि प्रधानस्य विधाकरणात्पञ्चविंशतित्वं श्रुत्ता । स्मृतै। तु तत्त्वेष्वात्माकाशावन्तर्भाव्य २९५ । ६ प्रधानं चाभित्त्वा पञ्चविंशतित्त्वगणनेत्यविरोधमाह न चाधारत्वेनेत्याः दिना । हिरुणभावेन पृथग्भावेन । भाष्ये उदाहृतां मायां व्याख्याति मूलेति । महानित्यध्यवसायात्मिका बुद्धिरुच्यते । अहङ्कारो ऽभिमानल दतण: । तन्माचाणि सूत्मभूतानि पञ्च भूतानि स्यूलानि । अहङ्कारतत्त्वम् रजस्त्वहङ्कारगं * गुणद्वयप्रवृत्तिहेतुर्नारम्भक्रमित्यर्थ । ननु षडशके विकार एवेत्ति कथं पृथिव्यादीनां घटादिप्रकृत्तित्वादत प्राह यद्यपीति । न ते पृथिव्यादिभ्यस्तत्वान्तरमिति । उभयेषां स्थलतेन्द्रियग्राह्यता च समेति न तत्त्वान्तरतेत्यर्थः । आकाशात्मानै विहाय या पञ्जविंशति स्.दत्ता तस्यां नावान्तरत्वेन पसंख्यानिवेश इत्याह न ज्वल्विति । उ.द्रक्ताकाशानां पृथिव्यादीनां ज्ञानेन्द्रियेभ्येा घ्राणामादाय पूरणमयुक्तम् । शब्द इति । क्तिानां ज्ञानेन्द्रियाणां कर्मेन्द्रियेभ्ये। वाचमाहृत्य न पञ्चसंख्या निवेश्येत्याह नापि रसनेति । तष्ठाष्ट्रचितवाचां कर्मेन्द्रियाणां न मनसा पञ्जन्वलाभ इत्याह नापि पाणीति । समासार्थसंख्यान्तरेण विशिष्यतइति । सादात्पूर्ववादिनि निरस्ते समासं पञ्चजनशब्दे ऽनभ्युपगच्छन्तमुत्यापयत्ती त्याह पूर्वपन्तैकदेशिनमिति । अस्यायमभिप्रायः । यद्यप्यच नानाभावान् सन्ति पञ्च पञ्च संख्यास्तथापि पञ्च पञ्च पून्य इत्यादै पञ्चविंशतिसंख्याया पञ्चभि: पञ्चसंख्याभिरविनाभावादिह त्ता निटेिश्यमानाः स्वाव्यापां महासंख्यां लक्षयन्तोत् ि। ननु तचापि कथं महासंख्याया अवान्तरसंख्यसंख्याभि: संबन्धी ऽपेक्षाबुद्धिनाशे तन्नाशादित्याशङ्क साहचर्याभावे ऽपि हेतुहेतुमद्भावेो ऽस्ति २९६ । ८ संबन्धे। लक्षणार्बोजमित्याह यद्यपीत्यादिना । अपिशब्देन विद्यतणावा र्थात्मना महासं व्याप्यवान्तरसंख्या परं त्वपरिच्छेदिकेति सूचितम् । एवम समासमभ्युपेत्य लक्षणैव दोष इत्यभिधायाभ्युपरामं त्यजति न च पञ्चशब्द इति ।


२०५
भाष्योक्तभाषिकपदाथैनिरुपणम् ।

भाष्ये भाषिकेण स्वरेणेत् ि । तस्याथै: । अच मन्त्रे प्रथम: पञ्च शब्द आद्युदात्तः । द्वितीय: सर्वानुदात्तः । जनशब्दश्चान्तोदात्त: । तथा न द्वितीयपञ्चशब्दजनशब्दये: समासादृते आकारस्यान्त्यस्येदात्तत्वमि तरेषां चानुदात्तत्वं धटते । समासस्येति सूत्रेण समासस्यान्तोदात्तत्व विधानात् । अनुदात्तं पदमेक्रवर्जमिति सचेण यस्मिनु पदे उदात्त स्वरिता वा विधीयते त्तमेकं विहाय शिष्टस्यानुदात्तत्वस्मरणाच्च । एवं मन्त्रान्तोदात्तस्वरबलात समासे निरणायि ह्मणस्वरविधायक्रयन्य स्वरितेो ऽनुदात्तो वेति सूचण ये। मन्त्रदशायामनदात्त: स्वरित्ा वा स ब्राह्यपणे उदात्तो भवतीत्यपवाद आश्रित् : । तत्त प्राकारादितरेषामनुदात्तानां ब्राह्मणे उदानत्वम् । उदात्तमनुदात्मनन्त्य मित्ति सवण च मन्त्रदशायाम्पदात्तस्यानन्त्यस्य परलग्नत्येr"चार्यस्यानु दात्तत्वं विहितम् । ततश्च नकारेपरित्न आक्रार आक्राशश्चेत्यनेन संल नत्वेनेाचार्यमाणेो ऽनुदात्तो भवति। सति चैवमन्तानुदात्तस्वरो भाषिकयन्य सिद्धो भाषिक इति भाष्ये उक्तम् । ये तु

छन्दोगा बहुचाश्चैव तया वाजसनेयिन: ।
उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते ॥

इति वचनमुदाहृत्यान्तोदात्ता भाषिक इति व्याचक्षते तेषामध्ययन विरोध: । अन्तानुदात्तं हि समाम्नात्तार: यञ्जनपदमर्थीयते इति । हे आज्य त्वा पङ्कजनानां कृते गृङ्गामीति मन्त्रैक्रदेशस्यार्थ: । असमासमभ्यु येत्येव द्विः पञ्चशब्दप्रयेोगे दशानामेव लाभान्न सांख्यस्मृतिप्रत्यभिज्ञानमित्या हेति येोजना ।

असमासपदे एव वीप्सां विहाय विशेषणपक्षमाशङ्काह न चैकेति । २९७ । ५ शुक्रादिशब्दवत् पञ्शब्दस्य संख्यामुपसर्जनं कृत्वा प्राधान्येन द्रव्यपरत्वा द्रणीभूतसंख्याया न संख्यान्तरेण विशेषणम् । तया सति विशे ष्येण ट्रव्येण विशेषणेन च संख्यया युगपदाकृष्यमाणा संख्या नैकेनाप्यन्वि यादित्यर्थः । तदेवमिति । नानाभावेन दूषितमपि । परमपूर्वपक्षिणं


परं संलग्नेति २ पुः पा

२०६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.३
 

संख्यान्तरानाकाङ्कानेापसज्र्जनन्यायाभ्यां दूषयितुं पुनरुत्थापयतीत्यर्थ स्रटै। सत्यामिति । तद्द्वारा प्राणादिषु लक्षणायां च सत्यामित्यर्थः । २९७ । १३ अनाकाङ्कां दर्शयति पञ्चपूलीत्यत्रेति । पृथकेन सहैकस्मिन्नर्थे या सम वैति सा तथेक्तिा बन्तद्विगुसमासेन समाहाराभिधानात् पदान्तरोपात्तसं ख्यया समाहारो ऽवच्छेदद्य उत्पत्तिशिष्टया तु समानपदस्यया समाहारिण: प्रवणात्समाहाराऽग्रतीतेर्जनानां च स्वपदगतसंख्यया ऽवच्छिन्त्रत्वात्र संख्या विजातीयविशेषणान्तरप्रयेोगे च रक्तपटन्याये न सञ्जा यमवतारयिष्यन्नाशङ्कते स्यादेतदितेि । न हि सापीति । आत्माश्रय प्रसङ्गात्र संख्या त्या ऽवच्छिदद्यते । अत : संरयान्तराकाङ्गेत्यर्थः । तच चेको देवाय इति परिहारभाप्याथैमा उक्त इति । पञ्शब्दस्य संक्षयोपसर्ज नद्रव्यवाचकत्वादुपसजनसख्याया न शब्दान्तरातस्सख्यासबन्ध इत्यसमास वत् समासे ऽपि टेप: । समासे तु पञ्शब्दोपात्तसंख्याया जनशञ्टार्यं प्रति विशेषणत्वाच्च न विशेषणान्वयः । ननूपसर्जनस्यापि विशेषणान्वयः किं न स्यादत आह विशेषणापेक्षायां त्विति । नैरपेच्यं हि सामथ्यै साकाङ्कत्वे सति स्वविशेपणेनाकृष्यमाणस्य न विशेष्यान्त्रान्वय इत्यसमास: स्यादित्यर्थः । सापेक्षस्यासमासे उदाहरणमाह न हि भवतीति । कट्टुविशेषणापेक्षतस्य राज्ञो न पुरुयेण समासेो ऽपि तु पदवृत्तिरेवंप्रकारा क्ऋद्धस्य राज्ञ इतीति । उटा तभाष्यस्यायमर्थ इत्याह इत्यर्थे इति । प्रधानं चेिधा भित्त्वा अतिरेकस माथानाटभ्युवयमाचत्वमिति चेत् का तर्हि गमनिका ऽत आह यहीतेि । प्रधानं भिन्वा संख्योपपादने ऽपि तव नेापास्तिपरं वचनमिति यथावस्तु वक्तव्यम् । तचाधारत्वेन भेत्तुकुरात्मने। भाग्यप्रतिष्ठाहेतुत्वेन पृष्ठङ्कारे ऽप्या काशपृथङ्करो निष्प्रयेाजन इत्यर्थः । कथं चेत्ति भाष्यमयुक्तम् पञ्चसंख्या २९८ । १० द्वयात् पञ्जविंशतिसिट्रेरित्याशङ्काह दिक्संख्ये इति । दिक्संख्यावाचि शब्दौ संज्ञायां गम्यमानायाम् उत्तरपदेन समस्येते यष्टा दक्षिणाग्नि: स

कटयय: इति सूचाथै: । एवं च एकैव पञ्चसंख्या द्वितीयपञ्चशब्दस्य संज्ञा स

२०७
पञ्जजनशब्देन न सांख्योत्प्कतत्वग्रहिणाम् ।

रपेष्वरूढिर्बलीयसी त्यापोह रुढमनुष्यग्रहं निस्तात्पर्यमुक्तमित्यत आह तद्यदीति । इह मनुष्या वाक्येन संबन्धार्हा अजामन्त्रे त्वध्यात्माधिका राच्छागा पूर्वापरवाक्यविरोधिनोति रूढेयैोगे ऽपहृते रुढप्रर्यसंबन्धात्तद्रणाद्वा ऽर्थान्तरवृत्तिसिद्धौ शब्दस्य न येग: कल्प्य इत्यचोदाहरणमाह यथेति । उक्त ह्यथैवादेन यया वै श्येनेा निपत्यादतएवमयं द्विपन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेति । दान्तिकमाह तथेति । अवयवा २६८ । १८ थैभूत्तपञ्चसंख्यासंबन्धानपेद शक्रस्मिन्नपि मनुष्ये वते पञ्जना: पुरुषा: पूरुषा नरा इत्यमरो हि जगे । मनुध्ये रूढश्च यञ्जन शब्दस्तत्संबन्धात्प्राणादिषु लक्षणया वत्स्यैतीति वदयतीति । ननु रूढिरपि तत्त्वेष्वस्तु किं लक्षणया ऽत आह न चैष इति । अस्तु तर्हि तत्त्वेषु लाक्षणिकः पञ्चजनशब्दा नेत्याह एवं चेति । चेत्तं वाक्यशेषये।वैिरे थान्न प्राणाटय: पञ्ज-ा इति तचाह न च काणवेति । यच्च वस्तुनि न विकल्प इति तचाप्याज्ञ न चेयमिति । उत्तरे मन्त्र विधग्रवणं त्वचा. यव्यतिरेकसिटुत्तया नूदिता ऽप्युपास्ति: पुंसा विकल्पेन कर्तु शक्रयेत्यर्थः । जनानां वाचकत्वेन संबन्धी शब्दे जनशच्ट इति व्याख्यानाभावे देषमाह अन्यथेति । प्रत्यस्त.मत्ता ऽवयवार्थे यस्मिन् समुदायशब्दार्थ सिद्धान्त्यभि मते प्राणादै। जनशब्दस्य समुदायैकदेशस्यार्था नास्तीति जनशञ्टस्य प्राणाटै। कथं प्रयेाग इति यचेदां तदचादां स्यादनुक्तापालम्भत्वादित्यर्थः । भाप्ये समाने स्रढयतिक्रमे वाक्यशेयवशात् प्राणादये ग्रहीतव्या इति प्राणादीनां लक्षणार्ह त्वमुक्तम् । वाक्यहणं तेषां प्रमित्तत्वार्थम् । शेषग्रहणं संनिहितत्वायेति लक्षणां दर्शयति । जनसंबन्धाद्वेति भाप्यं तस्या भावमाह रूढयपरित्यागेनेति । रुढार्थसंबन्धादर्थान्तरप्रतीतिसिटै। न येोगवृति: प्रधानादै। कन्येति भाप्याथैः। कल्प्या रुढिर्येगाट् दुर्बलेत्याशङ्क सूचात् कृप्रिमाह ननु सत्यामिति । नेापसर्जनन्यायातिरेकैो करेणापिधाय संभवति चेत्युक्तम् । प्रयेागानुसारित्वाट् व्याकरणस्य तदभावान्न रूढिरित्याशङ्कते ख्यादेतदिति । मनुष्येषु पञ्ज- २९ । १९ नशब्दस्य लेोके एव प्रयेोगात्तत्संबन्धात्प्राणादिषु वृत्युयपत्तिं स्फुटां जनसंब

न्धाचेति भाप्यसूचित्वां पृथङ् म वक्ति भगवान् भाष्यकारः प्रैढश्रा तु रूढिं

२०८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.३
 

शक्रयेद्विदादिवदिति भाष्ये उदिधिकरण"मुदाहृत्तं तटेवम् - उदा यजेत पशुकाम इत्यचोड़त्पदं कर्मनामेत विधेयगुणसमर्पकमिति संशये उच्छिब्दस्य खनिचादै प्रसिद्धेः नामत्वे च यजिसमानार्थत्वेनानर्थक्याट् जोत्तिष्टामे गुणविधिरिति प्रापे राद्धान्त: । अचव हि यजेतेति यागेन भावयेदित्यर्थः । तया चेद्विदेति तृतीयान्तपदं यजिसामानाधिकरण्याद् यागनाम स्यात् । न चेदं वचनं गुणं शक्रेति विधातुम् । द्रव्ययागयेर्भ दादुद्विटा यागेनेति सामानाधिकरण्याऽयेागात् । उद्भिद्धतेति कल्पने मत्वयैलच्णापात्तादुदिा यागं भावयेद्यागेन एशुमति वैयांधकरण्ये च यागस्य फलं प्रति साधनत्वं गुणं प्रति साध्यत्वमिति बेरुरूप्यापात्ताद्विध्या उद्विनति साधयत्ति पशुमित्ति यागे ऽपि प्रसिद्धिः स्यात् । न च नामवैयध्यैम् । अच नामत्वसिद्धावन्यच समे दर्शपैर्णमा साभ्यां यजेत दर्शपूर्णमासाभ्यां स्वर्गकामेा यजेतेत्यादै नामवद्यगानुवाटेन गुणफलविधिसंभवात् । न च ज्येणतिष्टामः प्रकृते यच्च गुणा विधीयते ।

एवं यया सन्निहितयज्यनुरोधेनेत्पिदं यागनामथेयमेवं संनिहित वाक्यशेषात् पञ्चजनशब्द: प्राणादिषु रूठ इति भाष्यार्थः । यदाप्युद्वित्पदं यैर्गिकं त्तथापि सामानाधिकरण्याट्वगते नामत्वे ऽवयवानुगमः क्रियत इति रुढितुल्यत्वाद्भाष्ये रुळित्वोक्ति ।

यस्मिन्नव्याकृताख्य आकाशश्च प्रतिष्ठित: तमेव निष्प्रपञ्चं ब्रह्मात्मक ममृतमात्मानं मन्ये । त्वं किं विद्वान् मर्तव्यादन्यो ऽमत्र्य: न किं त्र्यहम प्यविदद्यया मत्ये: । विद्वांस्तु सत्रमृतब्रहह्मात्मक इति मन्त्रदृशे वचनं प्रा णादीनां जीवनादिहेतूनां जीवनादिप्रदं त्वंपदलक्ष्यं ये विदुस्ते तस्य स्वरूपं पुराणं चिरन्तनम् । अग्रे कार्यटदशायामप्यनुत्वेन भवमय्यं ब्रह्म निश्चिक्युर्नश्चयेन ज्ञातवन्तः । पाञ्चजन्यया प्रजया विशतीति विशा मनुप्यरुपया । इन्द्रे आहात्तव्ये वाया अस्टदतत् स्रष्टा । यत्पर्वाद्धे काला नवच्छेद्यमुक्तं तज्ज्योतियामादित्यादीनां भासकममृतत्वेन आयुष्टन जीवन


ज* सू* श्र' १ पा• ४ मू* २ ॥

+ समर्थकमिति १ पुः पा• ।

२०९
कारणत्वाधिकरणम् ।

गुणवत्तया च देवा उपासते तेन तचायुष्मन्तो जाता: । अस्मिन्मन्त्रे षष्ठय न्तज्योतिषा पञ्संख्यापूरणं नात्मज्योतिषा एकस्याधारत्वाथेयत्वाऽयेगा दिति ॥

३००।७
कारणत्वेन चाकाशादिषु ययाव्यपदिष्टोत्क्तः ॥१४॥

अप्रकाण्डे ऽनन्नसरे । भविता भविष्यति । मानान्तरविरोधपरि हारे द्वितीयाध्यायार्थः । मुर्तीनामितरेतरविरोधपरिहारस्तु नानाशाखाग तपूर्वापरवाक्रय पर्यलेावनया नानाशाखानामन्योन्यवाक्यानां चेतरेत्तरविरोध नानेति । नाना भित्रा एका चेति तये।क्ता । यदि मानान्तराऽविरोधा द्विती याध्यायार्थस्तर्हि वियत्यादादै कथं श्रुत्तीनामित्तरेतराऽविरोधचिन्ता ऽरु आह प्रासङ्गिक त्विति । विप्रतिषेधात् परपक्षाणामनपेच्यत्वे उत्तें स्वप तस्यापि तत्प्रसङ्गे तन्निवृति: प्रयेजनं तचैव प्रतिपादयिष्यतइत्यर्थः ।

परैरुद्धाविता देोष उद्धतेव्य: स्वदर्शने ।
इति शिक्षार्थमकत्यकिन्तां तचाकरोन्मुनिः ॥

धाचित्कस्याऽसच्छब्दस्य कर्मकर्तृप्रयेगस्य चासट्टादपरत्वं स्वभाव धादपरत्वं च व्युदस्य गतिसामान्यव्यवस्थापनात्यादसङ्गतिः । अय वा एतदारभ्य चौण्यधिकरणानि पादान्तरसङ्गतान्यपि अवान्तरसङ्गतिलेनाभादिह लिखितानि । प्रकृतिश्चेत्यस्य त्वध्यायावसाने लेखे निमित्तं वदह्यते । एतेने त्यस्यापि सर्वन्यायातिदेशत्वादध्यायावसानण्व निवेश : । जगत्कारणवादि वाक्यानि ब्रह्मणि प्रमाणं न वेति विप्रतिपत्तेर्विशये पूर्वचाऽऽत्रज्योतिधेर्वि कल्पेनेापास्तौ निवेशादविरोध उक्त: । इह तु सिद्धे कारणे चैकाल्यायेगाद्वि रोधे सत्यप्रामाण्यमिति पूर्वपक्षमाह वाक्यानामिति । वाक्यानां कार्ये ३०१ । २ विरोधात्कार्यद्वारगम्ये जगदद्यानै न समन्वयेया वेदान्तानां कारणे विगानात् तदुपलचा परमात्मनि| च न सिध्यतीत्यर्थः । विभिन्नक्रमा प्रक्रमा च


श्रत्र तृतीयं संख्याप्रसर्जनाधिकरणं (सांख्याधिकरणं ३ धा) पूर्णम् । तत्र सूत्राणि । न संख्योपसंयहादपि नानाभावाद्धतिरेकाच्च ११ प्राणादये घात्रयशेषात् १२ ज्योतिषेकेषामसत्यये १३ ॥ $ घ्या• सू' म' ५ पा• ४ मू• २३

| पररात्मनोसि २-३ पु. एाः ।

२१०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.४
 

युगपट्टाविनी या' उत्पत्तिस्तत्प्रतिपादकानामित्यर्थ । आत्मन आकाशस्त पेजे। ऽस्ट्जतेत्यच भित्र: क्रम: । स मैलोक्रानस्तृष्जतेत्यक्रम इति । तन्नामरूपाभ्यां व्याक्रियतेत्यादीनि कर्मकर्चभिधानात्स्वयंकर्तृकत्वशंसी ३०१ । ८ नीति । ननु कार्यवेिगाने ब्रह्मणि किमायात्तमत्त आह स्पृष्ट्या चेति । धूमधूलिसंदेहे तटूगम्याग्निसंदेहवद् गमक्रकार्यसंदेहाट् गम्यब्रह्मसंटेह इत्यर्थः । कार्यविगानमभ्युपेत्याह सर्गेति । स्वयंकर्तृकत्वाऽन्यकर्तृकत्वाभ्यां सर्ग क्रमाऽक्रमव्युत्क्रमैस्तत्क्रमे च विवादे ऽपि स्रष्टरि स विवादेो न विद्यते सर्गस्य चाविवतितत्वात्तद्विवादे ऽकिञ्चित्कर इत्यर्थः । कारणविगानं परि हरति सतस्त्विति । असद्धा इदमग्रआसीदित्यादे असद्वचेा भत्तया । अन भिव्यक्तिश्च भक्ति : । तद्वेकआहुरित्यच निराकरणीयत्वेनानुवादे ऽसद्ध व इत्यर्थः । अपिशञ्टात्सर्गे क्रमे च न विवाद इति सवितम । तत्क्रटयति न लावदित्यादिना । तच विभिन्नक्रमत्वं तावत्परिहरति श्रनेकशिल्पे ति । पयंवदात कुशलः । संयवनं मिश्रणं धृत्तपूर्णपक्रान्नविशेष । क्रमेण नानाकार्याणि कुर्वाणे देवदते प्रयमस्येव चरमस्यापि तेन साक्षात्स्वष्टत्वा तते निष्यत्तिवैकुं शक्या । तथ्या पूर्वकार्यस्योत्तरकायेनिमित्वात्कायात्का र्यन्तरसर्गश्च शक्यवचन: ! दृष्टान्तमुवा एवं ब्रहक्यादाकाशादेर्धाय्वाद्युपा दानत्वमिति दान्तिकमाह तथेहापीति । अनलाऽनिलेत्ति तेजस: प्राय म्यनिद्रेशस्तत्प्राथम्यघटनस्य प्रस्तुतत्वात् । तर्हि कटा निर्देशविरोधयस्तचाह यदि त्विति । आकाशवायुतेजसां क्रमेणेत्यतिमुत्वा व्युत्क्रमाभिधाने हिं विरोध : स्यान्न तु तेजस : साक्षाद् ब्रह्मणः स्टुष्टिमाचाभिधाने । न ह्यनेन क्रमे बाध्यत्इत्यर्थः । एवमपिशब्दस्य भावमुक्का न स स्रष्टरीति श्लोकभागं व्याचष्ट अभ्युपेत्येति । यदवादि .धूमसन्देहेन दहनसन्देह ३०२ । १७ वत्स्मृष्टिसन्देह इति तदनूदद्यापनुदत् िन च स्मृष्टिविगानमिति । सत्या गया सृष्टिरुच्यते न तु सृष्टा तात्पर्यमता मिथ्याभूत्तायां स्वधै। विगानं न देये। ऽपि त्वलंकार इत्यर्थः । ननु स्टेः कुत आत्मप्रमित्यर्थत्ता विपरीत्तता कस्मान्न स्यादत्त प्राह तज्ज्ञानं चेति । तदनुगुणतयेति । व्याख्यातं च


२११
कारणत्वसूचव्याख्यायन्थ: ।

घृतपूर्णटीकायामित्यर्थः । सत्तस्त्वंसद्धचेा भतयेति श्लोक्रभागं व्याचष्ट यद्य कारणइत्यादिना । तदप्येय इत्यादिः परिहार: । अस्ति ब्रह्मति चेद्वेदेति ३०३ । ६ प्रकृतं ब्रह्म तचशब्दसमानार्थत्तच्छब्देन परामृश्य श्लेनाकेनासदभिधाने श्लाक्रवाक्यमसम्बद्धं स्यादित्यर्थः । श्रुत्यन्तरं सदेव साम्येत्यादि । मानान्तरं विमतं सज्जन्यं कार्यत्वात् कुम्भवदित्यादि । निराकार्यतयां क चिदिति श्लाकभागं विभजते तद्वैकइति । यदा कायै विगानमुपेत्य कारणे तदभाव उच्यते तदा समुंचयाभावाचकारस्तुशब्दसमानार्थतया समन्वये न सिध्यति परात्मनीत्येवंरूपपूर्वपतनिषेधार्थ इत्यर्थः । कारणत्वइति समीमादाय सूचक्रदेशेनं वाक्वानां कारणे परस्परविरोध इति पूर्वपदोक्तहेतारसिद्धि रविगानप्रतिज्ञयाच्यंतइत्याह श्राकाशादिष्वित्यादिना । प्रतिज्ञात्तविगा नाभावे हेतुपरं सूचवावयव व्याचष्ट कुत इति । पुनरावृत्त्या कारणत्वेनेति तृतीयोन्तमित्यंभावार्थे विवत्विां यंथांव्यपदिष्टपदार्थविवरणपरत्वेन व्या ख्याति केनेति । एवं कारणविगाननिषेधपरत्वेन सूचं व्याख्याय संप्रति कार्य विगानपरिहारपरतया येाजयति अपर इति । कल्पः प्रकारः । अस्य व्याख्यायां चकार समुच्चये । तदुक्त न सृष्टावपीति । कारणत्वेन विगानं न च कार्यक्रमे इति सूचे द्वे प्रतिज्ञे । आद्या प्रागुपयादिता द्वितीयायां हेतं याजयति यथाव्यपदिष्ट इति । ययाशब्देो ऽनतिक्रमार्थः । ब्रह्म णस्तेजःस्वृष्टिमाचमुतं न क्रमेा भग्न इत्यर्थः । परस्तु कार्यान्तरव्यवधानमं न्तरेण तेजसे ब्रह्मप्रभवत्वाभिधानंात् प्रथमेोत्पत्तिरभिप्रेता ऽत: क्रमभङ्ग। दद्यथाव्यपदिष्टाक्तिरसिद्धेति शङ्कते नन्वेकत्रेति । सिद्धान्ती तु साक्षादं ब्रह्म सृज्यत्व'मव्यवधाननिर्देशस्य प्रयेोजनं न तु कार्यान्तरस्यासर्ग इति मन्वान पूर्ववदावृत्त्यां तृतीयान्तत्तामादाय साक्षात्यदं चाथ्यांहूत्य सूचवियवव्या ख्या परिहरति अत आहेति । पूर्वेचत्यंभावे व्याख्यात्तत्वात्तद्भ्रमानु त्यर्थमाह हेताविति । श्रधस्ताद् घृतपूर्णटीकायाम् । नामरूपाभ्यां व्या क्रियतेति कर्मकर्तरि कर्मणिं वां लकार । आदो कर्चप्रतिक्षेतयस्तच हेतमाह न हीति । नूयते कैटारः स्वयमेवेति भन्नकर्तृकमेव सैॉकर्यापेक्षया कर्मकर्तृ ३३४ । । इत्युच्यते इत्यर्थः । द्वितीये स्कटेवान्यकर्चयेत्यर्थः । इदमसदिवा


सष्ठत्यमिति २-३ पुः पाः । मृतीयान्तमाढायेति २-३ पुः पाः ।

२१२
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.५
 

व्यक्तमासीत् तद्यदात्मना आसीत् तत्कारणसदर्थक्रियेन्मखम् आसीत् । कार्यरूपेण च समभवत् । तत्तत्र कारणविषये एकश्राहुस्तेषां मतं टूषयति कुत्तस्त्विति । तदेवाह कक्षयमित्ति । व्यतिरेकमुवा ऽन्वयमाह सटे बेति* । इदं जगत् तर्हि तदानीम् । अव्याकृतं कारणमासीत् । ह किल तत्कारणं शब्दार्थात्मना व्याक्रियत व्यक्तमभवत् । भाष्ये तद्विषयेण काम यितृत्ववचनेनेति सेो ऽकामयतेत्यनेनेत्यर्थ । अपरप्रेष्यत्वमिदं सर्वमस्जते ति स्वातन्त्र्यम् । तस्माद्वा एतस्मादात्मन इति तद्विषय आत्मशब्दः । संप्र दायविटां वचने अन्यथा अन्यथेत्ति वीरसा ट्रष्टव्या । लेोहं सुवर्णम् । ऋव ताराय ब्रह्मात्मैक्यबुद्धेरिति शेषः । प्रतिपाद्ये ब्रह्मणि नास्ति भेदेो न विगानमित्यर्थः । मृत्युमत्येतौत्यन्वय । असट् ब्रहोति वेद चेदसाधुः स्यात् । पश्यन्नात्माचष्ट उपलभत्तईति चतुः शृणेति मनुतइति च प्रोचादद्याख्यो भवति ॥

३०१।४
जगद्वाचित्वात् ॥१६॥

अच काचित्कहरण्यगर्भमत्तदद्योतकर्मशब्दस्य ब्रह्मानुगुण्यवर्णना त्पादसंगतिः । इहेापक्रमानुरोधाद् ब्रह्म भाति उपसंहारानुरोधेन जीवः । ब्रह्मशब्दश्च स ब्रह्म त्यदित्याचक्षतत्व इति प्राणे ऽपि प्रयुक्त इति संशयः । एक वाक्ये त्यच्छब्दादसच्छब्दो नीयतां वाक्यभेदे सु न ब्रह्मशब्दात्कर्मशब्दो नेय इति सङ्गति: । यदा खल्वचाप्येकवाक्यत्वं तदा ययेत्तरसच्छब्दानुसारेण प्रार्ची ने। ऽसच्छब्दो नीत एवमुत्तरस्मात्कर्मशब्दात्याचेो ब्रह्मशब्दस्य नयनमिति सङ्गतिः । प्रात्तद्वैनविचारेण गत्तत्वं शङ्कते नन्विति । तच झुपक्रमेयसंहारैक रूप्यादेकवाक्यत्वे सति जीवप्राणलिङ्गयेब्रह्मपरतया नयनं कृतं तदिापि सम मित्यर्थः । मध्ये ऽपि ब्रह्मपरामशेमाह श्रादित्येति । पुरुषकर्तृत्वस्य ब्रह्मणे ऽन्यचासंभवादित्यन्वयः ।


अवच्छेदके प्रकरणादावसति सर्वनाम्ना प्रमाणमाचसिट्टजगत्त: परामर्श सत्ति यज्जगत्कर्तृत्वमवगतं त्तस्य च ब्रह्मणे। + अत्र चतुर्थ कारणत्वाधिकरणं पूर्णम् । तत्र मूत्रे ३-कारणात्वेन चाकाशाद्विष

अनुगुणतेति २-३ - या

२१३
जगद्वाचित्वाधिकरणम् । (बालाक्यधिकरणं वा)

जगत्कर्तृत्वमन्यच ब्रह्मणे नेति दुष्यति ।
वाचस्पत्तावपालम्भमनालेना चयोचिरे परे ॥
जीवाज्जज्ञे जगत्सवै सकारणमिति ब्रवन ।
तिपनु समन्वयं जीवे न लेनजे वाक्पत्तिः कथम् ॥ इति ।

अधिष्ठानं हि ब्रह्म न जीवा: । अधिष्ठाने च समन्वय इत्यनवदम् । इह वाक्यभेदापादनेन तावदगत्तार्थतामाह उच्यतइत्यादिना अच ३०४ । ५१ बाल्नाकिवाक्याद् ब्रह्म मन्यते सिट्टान्ती राजवाक्रयाद्वा । नाद्य इत्याह ब्रह्म ते इति । न द्वितीय इत्याह यस्य चेति । ननु वालाकिवाक्यगत म्रह्मप्रतिज्ञया राजवाक्यं ब्रह्मपरमस्त्वग्निवाक्यादिवाचायवाक्यमित्याश ड्राह न चेति । तच हिं वक्तृभेदे ऽप्येक्रवाक्यताग्निभिर्शिता ऽऽचार्यस्तु ते गतिं वक्तत् िइह तु तदभावाद्वाक्यभेद इत्यर्थः । ननु बाल्नाकिवचने ब्रह्मशञ्टस्य का गति: अत प्राह तस्मादिति । राजधात्रयार्थे एव ग्राह्म: राद्धान्तत्वात् । भ्रान्त'गाग्यैक्तिस्तु पूर्वयक्तत्वादसद्वादवदग्राहयेत्यर्थः । ननु राजवाक्ये ऽपि क्रियमाणसर्वजगत् प्रति कत्तेव्यत्वं ब्रह्ममनिङ्गं गम्यते ऽत्त आह श्रत्र चेति । ब्रह्मक्रायें जगति येागसम्भवमङ्गीकृत्य रुद्धा ऽपहारमुका येगाऽसम्भवमाह न च ब्रह्मण इतेि । उदासीनस्येत्यस्पन्दताक्ता । ब्रह्मणि कृत्यभावाज्जगत्तस्तत्कृत्वायेग इत्यर्थः । ब्रह्मणे यदि न व्यापारवत्ता कस्य तर्हि । ननु प्राणस्यास्तु । ननु सेो ऽपि कथं वेदितव्यत्येच्यते प्रसि टुत्वादित्याशङ्क तस्य हिरण्यगर्भरूपेण वेद्यत्वोपपत्तेः वाक्यशेषस्य प्राणश्रुते कर्मशब्दस्य रूढार्थलाभाच प्राण एव कर्मसंबन्धीत्याह वाक्यशेषे चेति । वयस्त्रिंशदादिदेवानां कारणभूत् एकेा देवः कत्तम इति पृष्ट प्राण इत्युत्तरा द्धिरण्यगर्भत्मकप्राणकार्यत्वमादित्यादेरित्यर्थः । पाप्मसु भूतेषु चापेक्षिक वृति: सङ्कचित्तवृत्ति: सर्वशब्दः । सङ्कोचमेवाहाँ बहूनिति । सम्प्रति विग्रनृपवचनयेोरेकत्वमुपेत्यापि पूर्वपक्तसम्भवमाह यदि त्विति । यद्यपि ३०५ । ८ गाग्र्येो भ्रान्तस्तयापि न भ्रान्तो ब्रहँझेपक्रमः । सहस्रमेतस्यां वाचि दद्भ इति ब्रह्मप्रतिज्ञायां राज्ञा गेसहस्रस्य दत्त्वात् । अत्त उपक्रान्तं ब्रहव गायै प्रति विशेएतेा निरुप्यमिति यदि मन्येतानारम्भवादी तथापि


भान्तेति नास्ति २-३ पु

+ संकेाचमेत्यािित २ पुः पा

२१४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.४
 

नैतत्पर"ब्रह्माभिधानम् । उपसंहारे जीवनिर्णयादित्यर्थ । उपत शिष्यभा वेन गतम् । प्राणे हि सुषुप्रैौ व्याप्रियते स चेतनश्चेद् बृहत्पाण्डुरवास इत्यादि स्वनाम जानीयाद् न च जज्ञिवानत: सुषुपस्य यष्टिधातेनेत्याप नात् प्राणादिव्यतिरिक्त बाधयतीत्यर्थः । उपसंहारे ऽपि जीवपर इत्याह ३०५ । १५ परस्तादपीति । ननु जीवस्यापि सर्वगतस्य निरवयवस्य परिस्पन्दप रिणामयेारसम्भवात् कथं यस्य वैतत्कर्मेति निद्वैशस्तचाह यस्य वैत दिति । जीवप्रेयैदेहादिसम्बन्धिकर्मषष्ठया जीवसम्बन्धित्वेन उपचर्यत्त इत्यर्थः । साक्ताज्जीवसम्बन्धिधर्मादै। कर्मशब्दो लाक्षणिक इत्याह कर्म जन्यत्वाद्धेति । ननु येगवृत्या जगदभिधीयतां नेत्याह रूढयनुसारा दिति । रुढ़ाथै गृहीत्वा त्तदविनाभूतलक्षणादित्यर्थः । अग्रहे हि न तत्संबन्थिनि लक्षणा । यद्यपि ब्रह्मशब्दाऽप्रवणात्स्पष्टं ब्रह्माभिधानं नेएल भ्यते तथापि प्रश्नप्रतिवचनये: छैष इति प्राण णवैकथा भवतीति च सर्मीप्रयमाभ्यां जीवप्राणयेोर्भदे गम्यते ऽत्त प्राह जीवव्यतिरेकश्चेति । जीवातिरिक्तहिरण्यगर्भस्य प्राणत्वान्न ब्रह्मसिद्धिरित्यस्माकमिष्टसिद्धिरित्यर्थः । ३०६ । १३ मृषेति । आदित्यादीनब्रह्मणे। ब्रहोति मृषावादिनं बालाकिं मृषा वै खलु मा संवदिष्टा इत्याद्य निरस्य सत्यं ब्रह्माभिथित्सनु राजा यदि स्वरूपेण जीवं प्राणं वा ब्रूयात् ततो ऽसंबटुवादी स्याद्यदि जीवादि ब्रह्मत्वेन वदेत् तते। मिथ्या वदेत् तच्चानुपपत्रं तस्माद् ब्रहमेव वदतीत्यर्थः । काच इन्द्रनीलस मानवर्णा मृत् । मिथ्यावद्य मिथ्यावदनम् । एवं च भिन्नवत्कृकवाक्यद्वयस्यापि भ्रमप्रसक्तिस्तन्निरासपरत्यैकवाक्यत्वाद्ब्रह्मापक्रम: सिद्धः सिद्धं चास्येापसंहा रेण सङ्गानमिति ब्रह्मपरत्वं सर्वस्य संदर्भस्येत्याह तस्माद् ब्रह्म ते इति । हेतूनां ब्रह्मपरत्वं निश्चीयतइत्युपरितनप्रतिज्ञयैवान्वयः सर्वश्रुतेरसङ्केचे निर तिशयफलेनेापसंहारो हेतुः । यद्वावेि व्यतिरेकनिट्टेशे हिरण्यगर्भे स्यादिति ०७ । & तचाह कैष इति । हे वालाके एष पुरुय: कैतदशयिष्ठ एतदिति क्रियाविशेष गम् । इत्यमित्यर्थः । शुष जीवाश्रयम्रश्नः । क वा एतदभूदिति भवनप्रश्न : । भवनं सादात्म्येन वर्तनम् । शयनमसंबेथः । कुत एत्वदागादित्यपादान


नैतस्य परेत्यादिः पठः २-३ युः । + ज्ञातव्यानिति २-३ पुः पाः ।

  1. नेत्यानादिति २-३ पु• पाः ।

| अवगम्यत्सति २ पुः प्रा• । गंस्यतइत् ५ पुः पाः ।

२१५
प्राणपुरुषादिशब्दानां ब्रह्मपरत्वम् ।

प्रश्न: । प्राण एवेक्रधा भवतीति भवनप्रश्नात्तरम् । आदिशब्दात्तदैनं वाक्स धैर्नमभि: सहाप्येत्ति इत्यादि शयनप्रश्नेनात्रम । यथा ऽग्ने: तटा विस्फ लिङ्गा व्युचरन्त्येवमेवास्मात्सर्वे प्राणा ययायत्नं विप्रतिष्ठन्ते इत्यादेः क्रमया नप्रश्नात्रं च द्रष्टव्यम् । एतानि च न हिरण्यगर्भ संभवन्ति जीवस्य जीवा न्तरात्मत्वाऽयेगादित्यर्थः । प्रश्नस्येतरस्येति चेकवचनं बहुष्वेव जात्यपेक्षतम् न केवलमनुपपत्त्या प्रश्नेात्रयेात्रैह्मार्थत्वमपि त्वात्मशब्दादर्पीति बतुं पृच्छ त्ति श्रथ कस्मादिति । निर्णीतार्थवाक्ये रुढिर्बध्येत्याह तदेवमिति । ३०४७ । १e ननु त्वापि सर्वेकतृत्व सिट्ट आदित्यादिक पुनरुता भवेद् नाप्येकदेशेक्तिव्यैपकाया ऽऽदित्यादेरन्यचाविशेषेत्तेरस्तु जीववाची पुरुषशब्ट: प्राणशब्दश्चात आह जीवेति । प्राणयतीति येागाद्वि श्वसत्तास्पदं ब्रह्म प्राणशब्दा वक्ति । जीववार्ची तु पुरुषशब्टेा जीवसुप्रि ब्रह्मशब्दापक्रमे मृषावादिबालाक्ययवादेो विश्वकर्तृत्वं चासमञ्जसमित्यर्थः । प्रत्यदत्त्वाज्जीवस्य न प्रतिपादद्यता ऽपीत्याह न चानधिगतेति । स्वरसः स्वभावः । ब्रह्मणा नाकाऽनथिगतेनाऽधिगत्तजीवेपलक्षणं चानुपपन्नमित्यर्थः । ननु किं जीवस्य ब्रह्मोपलक्षकत्वेन प्रसिद्धावयि जीवप्राणाषनूद्य नामादिव टुपास्तिर्विधीयतामिति शङ्कां निराकुर्वन् जीवमुख्येति सूचं व्याचष्ट न च संभवत्येकवाक्यत्वइत्यादिना । एवं प्रसङ्गागतं जीवमुख्येत् िसूर्भ व्याख्यायाऽधिकरणाद्यसूचव्याख्यामेवानुसरति स्यादेतदित्यादिना । पूर्बच यस्य चेत्तत्कर्मेत्येतच्छब्देन नाऽऽदित्यादिपुरुषाणां यरामर्श एतेषां पुरुषाणां कर्तेत्यनेन पुनरुक्तिरित्युक्तम् । तच पूर्ववादिनः पुनरुक्तिपरिहारमाशङ्क भाष्य व्याख्यय परिहरति निर्दिश्यन्तामित्यादिना । कृतिरनिर्दिष्टेति ॥ ३०८ । १६ यद्यपि कर्तेति शब्द कृतिरपि भाति तथापि प्राधान्येनानिर्दिष्ठत्यर्थ । कायोत्पति: कर्तृव्यापारस्य साध्यत्तया फलम् । भाष्य उपात्तत्वं नाभिधेयत्वं किं त्वनुपपत्तिगम्यत्वं तदेव दर्शयति न हीति । शब्दोक्तपुरुषाणाम् एत


सत्ताप्रदमिति १ पुः पा

२१६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.५-६
 

च्छब्दापरामर्शन अर्थसंनिधिना जगन्माघवपरामशे स्वनैव कृतप्रतिवचनमपि ३०८ । ३० पैनरुत्यचेाद्यम् । भाष्ये क्रमप्रायं व्याचष्ट ननु यदीति । इटानीमन्या तु जैमिनिरिति सूचस्यभाष्याणि व्याचष्ट ननु प्राण एवेत्यादिना । प्राणश ब्दो हिरण्यगर्भ वक्ति कुते ब्रह्मप्रतीतिरिति शङ्कर्थः । आत्मशब्दाद्रम्यतः इति परिवार : । यत्तस्मादिति वाक्योदाहृतेरेव वेदान्तार्थत्वसिट्रेरुत्तरभा ष्यवैयथ्र्यमाशङ्क सर्ववेदान्तानुगतिस्तेन दशर्यत्इत्याह अपि चेति । भ्रम संस्कारे सत्यपि प्रेोट्भूतभ्रमाभावान् मुक्त्योपमानं सुषुप्त रूपशब्देन भाष्ये कृत्तमित्यर्थः । विभजते उपाधिजनित्तविशेषेत्यादिभाष्येणेति शेषः । तद्दा चष्ट उपाधिभिरिति । ननु विज्ञानमित्येवास्तु किं विशेषेति विशेषणेनात श्राह यदिति । यत्तद्विशेषणाऽविशिष्टं विज्ञानं यत्तदनवच्छिन्त्रं सदूपं ब्रहमैत्र स्थातच नित्यमित्ति कृत्वा नापार्थिजनित्तम् । नापि तेन ब्रह्मरूपेण रहित मात्मनः स्वरुपमैतेा विशेषपदेन ब्रह्म व्यवच्छेदद्यम् । राहित्याभावे हेतु माह ब्रह्मस्वभावस्याऽप्रहाणादिति । यत्तस्तट्र्भशरूपमागमनमिति भाष्यं व्याचक्षाण: सुषुपौ ब्रह्ममभावं दृढीकर्तु तङ्कातिरेके संसारमाह यदा त्विति । ननु हिताऽहितफलप्रदा नाम नाडों द्वासप्ततिसहस्राणि त्वाभि: प्रत्यबस्टप्य पुरीतति शेतइत्यच पुरीतपद्यया ऽऽत्माथार उक्त: एवमाकाशः किं न स्या दत आह यद्पीति । मन्दधियामिति । जीवनिरासहेतुप्रश्नोत्तराध:स्थि तयष्टिधातादेः सूचे ऽर्थात्सूचनाऽज्ञानार्द्धीमान्दद्यम् । भाष्योक्तप्राणादिव्यतिरि ३१० । ३ तोपदेशं दर्शयति तै। हेति ।

महत्त्वात् हे बृहत् पाण्डुरा आपे घासस्त्वेनास्य चिन्त्यन्तइति तथे ज्योतीरुपमसा चन्द्र इति श्रुतेः । आर्पिषाम् । आयिष्याविष्य । यच्च सुस्तत्स्थानं किमिति प्रश्न: । यदा पुरुष: स्वपित्ति अथ तदा प्राणे एकीभवति प्राणाः सर्वदेवानामात्मत्वेन महत्वाट् ब्रह्म तत्र ब्रह्म त्यदिति एयरेक्षेणाचच्तते परोक्षयित्वाट्टबानाम् । अस्माद् ब्रह्मशब्दात् पूर्वपद्ये ब्रह्मोपन्नम: प्राणे घटित: । सर्वेषां श्रेष्ठयं गुणात्कर्षम् आधिपत्यमैश्वर्ये


२१७
वाक्यान्वयाधिकरणाम्।

स्वाराज्यम् अनन्यार्थीनत्वम् । मनेा मनउपाधिकेा जीवः । प्राणबन्धन प्राणाप्रय: * ॥

३१०।९
वाक्यान्वयात् ॥१७॥

अच जीवब्रह्मनिङ्गाभ्यां विशय: पूर्वच ब्रहायक्रमात् तत्परत्ववदि हापि जीवापक्रमात्तत्परतेति सङ्गति: । क चित्समन्वयस्य जीवमाचपर्यंत्रसा ननिषेधात्यादसङ्गत्ति: । मैचेयीब्राह्मणार्थमनुक्रामन् प्रातर्टननयेन जामि तामाशङ्कते नन्वित्यादिना । यियासता गन्तुमिच्छत्त। । कात्यायन्या द्वितीयभार्यया । यदद्यदि भगे: भगवनु तेनामृता किं स्यामिति प्रश्नः । उपश्रणवत्तामशनघसनादिमतां सिंटुरुरूपस्य वित्तस्यामृतत्वसाधनभात्राप्रा प्रतिषेधायेोगमाशङ्क तत्साध्यकर्मद्वारा प्राप्रिमुपपादयति एवमिनि । श्रुतै। तच्छब्दार्थमाह श्रमृतत्चेति । अमृतत्वसाधनज्ञानापन्यासाय वैराग्यमु त्यादयितुं वाक्यसन्दर्भमुवाचेत्यन्वयः । वात्रयसन्दर्भ व्यङयाति प्रात्मेति । आत्मा वा अरें इति कृत्वसन्धिकेा वैशब्दे । ऽनुकाराद्वाशब्द उक्त: । विहेि तानि विधिवत्रिगटैबौधितार्नीत्यर्थ । कस्मादित्यच द्रष्टव्य इत्यनुषङ्गः । श्रवणादीनि साधनानि यस्य तत्तथेतम् । आत्मानेा वेत्यादिवाक्ये विदि तमित्यस्यानन्तरं भवतीति शेषे द्रष्टव्य इत्यर्थ । मतिर्मननं विज्ञानं निदिध्यासनम् । श्रवणादिना यद्वर्शनं तेनेत्यर्थः । आत्मदर्शनफलमुका ऽनात्मदृष्टौ देोषदशेक्रकं वाक्यमवतारयति कुत इति । ब्राह्मण्याद्यभिमाने नियेाज्यत्वाविभावनेनात्मतत्वाद् भ्रंशयेदित्यर्थः । स यंथा टुन्दुभेमर्हन्यमा नस्य न बाह्यानु शब्दान् शत्रुकुयाद्वहणाय टुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीत इत्यादिश्रुत्सूिचितमनुमानं विशदयति यत्खल्विति । ३११ । २० स : दृष्टान्तो यथा लेकेि टुन्दुभेहेन्यमानस्य नक्षणया हन्यमानदुन्दुभ्यर्भि व्यक्तशब्टत्वसामान्यस्य विशेषभूतात् सामान्याट्टाह्मत्वेन ग्रहीतुं न शकुया दित्ति व्यतिरेकः एवमन्वये। ऽपि दुन्दुभिशब्दस्य ग्रहणेन तद्विशेषशब्दो दुन्दुभ्याघातसंज्ञके गृहीत आधातस्य वा ग्रहणेन तदवान्तरविशेषशब्दों


श्रत्र पञ्चमं जगद्वाचित्याधिकरणं ( वालाध्यधिकरणं वा ) पूर्णम् । तत्र मूत्राणिा ३ जगद्वाचित्वात् १६ जीवमुख्यप्राणलिङ्गावेति चेत्तट्टारव्यातम् १० अन्यायं तु जैमि निः प्रश्नव्या श्यानाभ्यामपि चैवमेके ॥ १८

स इति माति २-३ पु $ शव्द्धत्थस्येसि २-३ पुः पा

२५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.६
 

३१२ । & गृहीत्त इति श्रुत्थर्थः । आर्देरे धाभिरिद्ध श्राद्वैधाः । अभ्याहित उपचित्त पञ्चम्यर्थे षष्ठौ । धूमग्रहणं विस्फुलिङ्गादुपलक्षणार्थम् । किं तन्निःश्वसितं तदाह श्रुति: । यदृग्वेदे यजुर्वेदः सामवेदे ऽयर्वाङ्गिरस इतिहास: पुराणं विद्या उपनिषद: श्लोक्रा: सूचाण्यनुव्याख्यानानि व्याख्यानार्नीति । अथ र्वाङ्गिरसेोन्तश्चतुर्विधा मन्त्र: । इतिहास उर्वशी हारसरा: पुरुरवसमैलं चक्रमे इत्यादि । पुराणं सदेव सेम्येदमग्रश्रासीदित्यादि सर्गादिकथयकम् । विद्या देवयजनविद्याद्या: । उपनिषदः प्रियमित्येतटुपासीत्तत्याद्या रहस्योपासनाः । शत्नाका: ब्राह्मणप्रभवा मन्त्रास्तदेते श्लेाका इत्यादैः निर्दिष्टाः । सूचाण्यात्मे त्येवेापासीतेत्यादिवस्तुसंग्रहवाक्यानि ! अनुव्याख्यानानि संग्रहविवरणानि । व्याख्यानानि मन्त्रव्याख्या: । इत्यष्टविध्यं ब्राह्मणमित्यर्थः । युतै। शब्दस् ऋयर्थादर्थस्ऋष्टिरुत्तेति वदनामरूपप्रयञ्चकारणतां व्यावच्ताण इति भाष्याभि प्रायमाह यदा चेतेि । सिद्धान्त एव प्रकट इति गतार्थत्वं शङ्कते: ऽत शङ्कावसरे ऽपि युक्ता सिद्धान्तभाष्यव्याख्या । स यथा सैन्धवखिल्य इति 9) : १९ वाक्येन ज्ञाननिमित्त आत्यन्तिकः ग्रंलय: प्रपञ्चस्योक्तस्तमाह यथा सामुद्र मिति । विल्ये घन : । आत्यन्तिकप्रलये प्राकृते लये दृष्टान्तत्वनेाच्यत् इत्याह एतदिति । समुद्रे ऽपां लय: प्राकृतलये दृष्टान्तो न त्वात्यन्ति कलये । सर्वेषां स्पर्शानां त्वगेकायनमित्यादिदृष्टान्तप्रबन्थस्तच हि महा पुण्यलयसमये त्वगादिशब्दलच्यस्पशेत्वादिसामान्येषु तद्विशेषाणां तेषां च सामान्यानां क्रमेण ब्रमणि लय उच्यते इति एवं वा अरे इदं महदिति प्रतिं व्याचक्षाण उदाहरति। दार्षन्तिके इति । अवच्छेदे । ऽल्पत्वम् । यच हि द्वेत्तमिव भवति तदित्र इत्परं पश्यतीति वाक्यं विभजते स हे वाचेति । यच त्वस्य सर्वमात्मैवाभूत्सत्केन विजानीयादिति वाक्यं विवृ णेति श्रानन्देति । विषयाभावे ऽप्यात्मभूतं ब्रह्म जानीयादिति शङ्कापनु ३१४ ६ १ तये विज्ञातारमरे केन विजानीयादिति वाक्यं तइह्याचष्ट ब्रह्म वेति । येना हं नामृत्ता स्यामित्यमृतत्वोपक्रमाद् टुन्दुभ्यादिभिस्तटुपपादनात् । ब्रह तं परादादित्यादि द्वैतनिन्दा । इदं ब्रहयेदं क्षचमित्यारभ्येदं सर्वं यदयमात्में


[श्र. १ पा. ४ अधि. ६

कारणमिति २-३ पु• पा

२१९
जीवब्रह्मणोरभेदोपपादनम् ।

त्यन्तमद्वेतगुणकीर्तनम् । अस्तीत्याख्यातप्रतिरुपकमव्ययम् । विद्यमानपूर्व घक्षतमित्यर्थः । यद्यपीह जीवब्रह्ममलिङ्गसन्देहे सर्वत्मब्रह्मण्यन्तर्भवन्तो जीवधर्मा न ब्रह्मपरतया येाज्यन्ते प्रात्पर्टनाधिकरणे एव तत्सिट्टः । नापि प्रसिद्धजीवानुवादेनाऽप्रसिद्धब्रह्मात्मबेोधनपरता ऽवधार्यते मुपुष्युत्क्रान्त्य धिकरणे त्तत्सिद्धेः तथापि जीवमनूद्य ब्रह्मत्वबेोधनादनुवादद्यविधेयये। भेदाभेदाविति मत्तनिरासेन ऐकान्तिकमद्वैतं प्रतिपाद्यतइत्याह श्रत्राच्यत, ३१४ । ८ इति । मैचेयीब्राह्मणविषये जीवमाचपरत्वपूर्वपक्षेण प्रस्तावमाचं कृतं तत्कि मर्यमत आह भेात्तृत्वेति । भात्कृत्वादीनां भेदपरत्वेन शङ्कमानानां समाधये इत्यर्थः । भेाकृत्वं विभजते पतीति । आत्मनस्तु कामाय यति प्रिये॥ भवति: आत्मनस्तु कामाय जाया प्रियेत्यादिसंबन्ध इत्यर्थः । ज्ञातृ त्तामाह नापीति । विज्ञातारमरे केन विजानीयादिति प्रत्तमित्यर्थः । जीव रूपेशा ब्राह्मण उत्यानमुत्पत्तिमाह सात्चे चेति । भेात्कृत्वादेरर्थापत्या जीव र्थीरिह तु ब्रह्मण उत्पत्त्या मुखत वेत्ति साक्षाद्यहणम् । भाष्ये भाक्रार्थत्वा द्वेग्यजातस्य जीवज्ञानात् सर्वज्ञानेापचार इति जीवपच्तस्योपवृंहणाभासे दुन्दुभयादिभि: सर्वज्ञानेपिपादनष्टुपचाराऽयेागादित्यर्थः । सिद्धान्तभाष्यं गता थैत्ववणेनच्छलेन विवृतमित्यभिप्रेत्याह सिद्धान्तस्त्विति । लिङ्गचयस् माथिं श्लकातं दर्शयति तदेवमित्यादिना । पूर्वपबमा आचार्यदे शीयेति ।

प्रतिज्ञेति । तटूपेण वङ्गिरुपेण निरूपणं येषां ते तथा। अत्यन्तमभेदे ३१५ । १ स्यात् तस्य चायुक्तत्वादित्यर्थः । परमात्मनेि दर्शयितव्ये ये विज्ञानात्मनेप क्रम: स रुपयेारभेदमाटदाय । स चाभेद: प्रतिज्ञासिद्धये इति येजना । आश्मरथ्यमत्तानिति जीवे हीति । उपाधिसंपर्केो हेतुः कानप्ये न जीवपरभेदे सर्वदेत्यनादिकाले भेदहेतोर्गमकस्य संसारित्वादेरीश्वरविस्टु धर्मस्येत्यर्थः । वृद्धवैशेषिकदृष्टया ऽनादद्यशुश्यामत्तादाङ्गता । यथा नदद्यः


ग्रात्मन

एतत्स्याने प्रत्न्नेित्ति प्रतीकग्रहणं ३ पुः ।

२२०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.६
 

स्यन्दमाना: समुद्रे ऽस्तं गच्छन्ति नामरूपे विहायेत्युदाहर्त्तव्यम् । तद्धि तथा विद्वानित्यस्य पूर्वार्द्धम् । अर्थसाम्यातु यथा सेाम्येमा नद्य: स्यन्दमानाः समुद्र प्राप्यास्तं गच्छन्तीत्युदाहरत् । अनेन जीवेनात्मनेति सामानाधिकरण्यं ३१६ । १८ कार्यकारणभावेन भेदाभेदपरमिति शड़िते परिहरति न च तेज इति । श्राश्मरथ्यमते कायेकारणभावस्य वास्तवत्वेनाऽन्यनत्वात्विकयानापोत्ति भाष्य निट्टशायेगमाशङ्कग्राह श्रात्यन्तिके इति । अभेटे आत्यन्तिके सति विद्य मानइति च्छेद: । आस्थिते कायं चिदभेदे ऽपीषदभेट आपत्तीति स कार्य कारणभावनिर्वाहक इति लक्षणया तथेत्क्त इत्यर्थः । ननच्छेदाभिधानमेत दिति शेषं भाघ्यं न संज्ञामाचं व्यासेधीत्यादिग्रन्थेन व्याख्यातार्थमित्यर्थः । भाष्ये विज्ञातारमिति कर्तृनिर्देशन् िकाशकृत्स्वमतेनैव. यरिहरणीयमित्ये वकारस्याभिप्रायमाहं काशकृत्स्नीयेनैवेति । शक्यनिराकरणत्वमेव दर्श यति ऐकान्तिके हीति । यच त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये दित्यात्मने । ऽन्यकर्मकरणे निषिद्धे त्यस आत्मानं जानात्विति शङ्कायां स्वप्रकाशं विज्ञातारं केन विजानीयादिति तत्कर्मत्वं प्रतिषिद्धम् । एतानि भेदपचे भेदाऽभेदपदेते च निषेढुं न शक्यानि प्रमाणादेः सत्वादित्यर्थः । अत्यन्तभिन्नस्य तत्वेनेत्ति प्रतिषेधे विज्ञात्पारमिति व्यावृत्तत्वेन जीवग्रह णाऽनिषेध इति9 केन चिट्युक्तमुत्तम् । आत्मेवाभूदिति भेदाभेदप्रतिषेधात् । यच हि द्वैतमिवति इवझारेण .द्वैतवैतथ्यापक्रमाच्च श्रुत्यनुसारिकाशकृत्स्त्र मत्पादत्यन्ताद्वैतसिद्धे जीवस्य ज्ञातृत्वमविद्यावस्यायां भूतं तदालेावनेन

इदान पैौरुषेयों काशकृत्स्नदृष्टिमनपेच्य श्रुतित एव निर्डार्यते इत्याह ३१८ । ५ न केवलमिति । यदि श्रुत्तिवित्काशकृत्स्न इति तन्मत्तमादृतं हन्त् किं न श्रुतिविद इतरे आचार्या इति शङ्कते कस्मात्पुनरिति । पुंगैरवेण श्रुत्यनुमाना द्वरं प्रत्यक्षश्रुतिदृष्टं मतं गृहीतमिति परिहारार्थः । दर्शितं पुरस्ताद् । यच हीत्यादिश्रुतिमत्वमित्यर्थः । उक्तश्रुत्युदाहरणभाष्यस्य पैनिरुक्यमाशङ्क बहु वाक्यप्रदर्शकत्वेन परिहरति श्रुतिप्रबन्धेति । स्मृतिमत्वं च स्मृत्युपन्या


भाष्यमिति नास्ति ५० ए + स्वप्रकाशमिति नास्ति २-३ पुः ।

$ यहणमितीति य पुः या

२२१
जीवब्रह्मणेरभेदेपपादनम् ।

सेनेति शेष । भाष्यगत उपसंहार उपक्रमे यस्य तच्छुत्तिमत्वं तथेत्क्तम् । प्रात्पश्चत्ति पाठे बहुप्रमाणदृष्टिरवश्यतया सूचिता । भाष्यकारेण स वा एष इति श्रुतिमुदा कृत्य सर्वविक्रियाप्रतिषेधादिति तात्पर्यमभाणि तद्विशदयति जननेति । ३१८ । १२ श्रुत्पावमर इत्यपक्षयप्रतिषेधः । भाष्यस्य प्रतीनामनन्यथासिटिमाह परिणा मेति । अन्यथा निरपवादविज्ञानानुपपतेरिति भाष्यं व्याकरोति अपि चेति । भेदाऽभेदावविरुद्धावुत विरुट्टौ नाद्य इत्याह विरोधादिति । अविरोध श्चेददे ऽप्यत्यन्ताभेदाविरोधान्न भेदाऽभेदावकाश इति भावः । द्वितीये विषमबलेना समञ्धलेना वा । आद्यमनूद्य प्रत्याह नात्मनोति । भाष्ये निर पवादत्वमबाध्यत्वम् । द्वितीयमनुभाष्य ट्रषयन् सुनिश्चितार्थत्वानुपपत्ते श्चेति भाष्यभावमाह अथ त्विति । समबलबेधितविपर्यये' विषये संशय : सत्प्रतिपदतानमानवदित्यर्थः ।

भेदाऽभेदव्यवस्था चेटुिंसाविधिनिषेधवत् ।
कार्यकारणयेस्तर्हि नैकच स्ता भिदाऽभिदे ॥

यथा ऽग्नीषोमीयहिंसायां विधिवृथाहिंसायां निषेधे नेकचेव ण्वं कारणमेकं कार्याणि नानेति भेदवाद एव स्यात् ।

सामानाधिकरण्यं यद्धेमकुगडलगं न तत् ।
भेदाऽभेदावगाहीति प्राग्वाचस्पत्तिनेरितम् ॥

भाप्यस्यश्रुत्या भेदाऽभेदैो निरस्तावित्याह एकत्वमिति । स्यित्त प्रज्ञेति भाष्ये स्थितिनि:संशयत्ता । लेाकप्रसिद्धा जीवेश्वरभेदमाह कथं तहीति । अनुमानादप्याह कथं चेति । यद्विरुटुधर्मवत्तन्नाना दहनतुहिं नवत्तथा च जीवेशावित्यर्थः । स्वाभाविकं विरुद्धधर्मवत्वमसिट्टमैपाधिकं तु बिम्बप्रतिबिम्बयेारनेकान्तमिति शङ्गित्वा परिहरति भेदवादी आवेिदये- ३१९ । ऽ त्यादिना । भाष्यकृद्भिः श्रोताभेदसिद्वैो मृषा भेद इति प्रतिपादितं तदयु क्तम् । भेदाभेदसंभवादित्याशङ्कवाह न तावद्वेदाऽभेदाविति । अविद्या


विपर्यये दूति नास्ति २-३ पुः । + व्यवस्थाधाठ इति २-३ पुः पा• ।

क्षेमकुण्डलयेर्न सििस पाठः परिमलाढयर्सीयते । (परि' ए' ९३२)

२२२
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.६
 

प्रयं त्वविक्षेपध्यानं चेत्यादिना वचंतयाम इति तावच्छब्द: । मा भत्तामेकच भेदाऽभेटै। भेद श्वास्तु नेत्याह द्वैतेति । लेाकप्रसिद्धिमन्यासिट्टयत्यनु ३१९ । १५ मानं वा ऽनेकान्तयति तत्र यथेत्यादिना । परस्मिनुच्यते प्राचीनैराचार्यर विदा ब्रहणोति वदद्भिरित्यर्थ । अनादित्वमाचे बीजाङ्करदृष्टान्ता न तु नात्यति: । इतरेतराधीनत्वं तु स्यात् । तच्च दृष्टमंविद्यात्तत्संबन्धयेवै। च्यवाचकत्वादीनां चेत्यर्थः । यदचाह केशवः ।

यदांपाधिविशिष्टस्य संसारो नाशितात्मन ।
तल्लवित्तस्य चेद् ब्रह्म मुत्वा तदूपमुच्यताम् ॥ इति ।

तन्न । यते न विशेषणम् अविद्या नाप्युपलक्षणं किं तूपाधि: । कt पुनरेषां भेदः । उच्यते । कार्यान्वयित्वेन विभेटदकं हि विशेषणं नेल्यमेिं वेात्यलस्य । अनन्वयित्वेन तु भेदकानाम् उपाधितां लद्रवणता ६ सिट्टा । तव । त्व च।

यावत्कार्यमवस्यॉय भेदहेत्तारुपांधिता ।
घकांदाचित्कैत्तयां भेदर्थहेतुरुपलक्षणम् ।

नीलेनेत्यल्लमानयेत्यच हि नैल्यं व्यावृत्तिप्रयुक्तांनयनकार्यान्वयि सडु त्यलं रक्ताहावर्तयति । अलक्तककाकै तु स्फटिकगृहकार्ययेार्नान्वयेते । अलक्तकं तु यावद्रक्तस्फटिकानयनमनुवर्तते । काकस्तु न चेचगृहगमनं यावदनुवर्तते । तदिहाऽवेिद्यां न विशेषणमिति न तत्राशे जीवनाशः । न चेापलवणमिति न ब्रह्मणि संसारो यावत्संसारं चानुवर्तिष्यते । तन्निवृत्त च जीवः स्वं ब्रह्मभावमेष्यति । त्वया ऽपि लिङ्गशरीरावच्छेदाभ्युपगमात् समै पर्यनुयेागपरिहारै ।

म चेषाधिकस्य सत्यत्वमित्यनन्तरमेव अत एवेत्येतद्विवृणेति न खल्विति । अविद्यार्थीनर्जीवविभाग स्यानादित्वाटुट्टश्याभावेा ऽसिद्ध: । अनादित्वाश्च मायायां आरचनाभावः ।

संसारस्याऽनादित्वात्संसारिणं कथं कुर्यादित्यचेाद्यमित्यर्थः । न मायाकृत


२२३
जीवब्रह्मणोरौपाधिको भेदस्तात्विकस्त्वभेदः ।

संसारे प्रयेाजनानुयेगे। गन्धर्वनगरादिभ्रमवदित्यादिशब्दार्थः । अविद्यापाः धिवर्णनं नाममाचभेदादिति भाष्यषिरुट्टमित्याशङ्का अत्र चेति । नामे त्यवस्तुत्वेनाविदद्योक्तिरित्यर्थः । यदा दर्पणादये ऽपि मुखादाववदातत्वा देर्भानाभाने त्तन्वते तदा कैवाऽविदाया: कथेत्याह यथा हीति । अविदा गुहा न गिरिंदरी । सा चेकस्मिन् स्वयंप्रभे निरंशे ऽपि भानाभाने वर्तयत्य संभावनीयावभासचतुरत्वादिति भाष्यर्टीकयेर्भाव: । नन्वैक्यसिट्टावुपाधिना भानाऽभानसमर्थनं तदेवासिद्धमिति शङ्कते श्रस्तु तहीति । ये तु निर्बन्धं कुर्वन्तीति भाप्यं व्याख्यानपूर्वकं प्रत्ीकत आदत्ते ऽपि त्वित्यादिनाइती त्यन्तेन । आश्मरथ्यस्य वेदान्तार्थबाधकत्वं भाष्येत्ततं स्फटयति ब्रह्मण इति । भागशः परिणामे कायत्वं सावयवत्वात्ततश्वानित्यत्वं सर्वात्मना परिणामे च सर्वभावादनित्यत्वं साक्षादित्यर्थः । अनेन कृतकमनित्यमिति भाष्यं व्याख्यातम् । न्यायेनासङ्गत्तिव्याघातात् । औडुलेामेन्र्यायासङ्गतिमाह एवमिति । भिन्नयेोरैक्यायेगादेकत्वशास्तविकत्थनमसङ्गतमित्यर्थ । संस्था नभेदे नैरन्तर्येणावस्थानम् । अथ नदीषाय: परमाणवः समुद्रावयविनैक्यं यान्ति त्वचाह एव समुद्रादपीति । ३२० । ५९

भास्करस्य मत्समनूद्य टूषयति ये त्वित्यादिना । सावयवत्वमव यधारञ्थत्वं सांशत्वं भागवन्वमाचमित्ति परे मेने ज्ञानदशायां कार्यक्ररत्वात् सत्यत्वमित्युक्तम् । दिगारभ्यं प्रेषमिति मते दृष्टान्तमाह वायेरिति । नेम्याकारकणेवलयत्तत्संये गये: प्रायेराक्राशां शनिर्तृशादन्यथा चानिढूंशात् कल्पितनभेऽवच्छेदानभ्युपगमाञ्च कर्णस्तत्सं येगे। वा आकाशांश इत्युक्तं स्यादित्यर्थः । किं व्यापी संयेगे। न वा । आदद्यमनुपलम्भान्निरस्य द्वित्तीयं निरस्यति न हीति । व्यापिक्षमादायाऽनु पत्नम्भस्यान्यथासिद्धिमाशङ्कयाह* व्याप्यैवेतेि । कर्णस्य परिच्छेदात्काचिव त्कप्रयेत्यर्थः । परिहृते ऽपि सर्वच प्रथनप्रसङ्गे तत्कार्यस्य सर्वचायतिमाह न नामेति । अज्ञात्तस्य तस्य शब्दर्थीहेतुत्वादित्यर्थः । इदानीमंशमा साधारणं दूषणमाह न चेतेि । भिन्नयेर्नांशांशित्वमश्वमहियवत्राभिन्नस्य कैक्रवन्नापि भिन्नाऽभिन्नयेास्तद्विरोधस्य समन्वयसूचे उक्तत्वादित्यर्थः ।


अन्यथासिद्रिमाद्वेति २-३ पु•या

व्याः सू* अ* १ या• १ सू• ४

२२४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.६-७
 

नमांशस्याविदाकल्पित्तत्वमातिप्य समाधत्ते न च काल्पनिक इति । यत्काल्पनिकं न तदज्ञात्तदशायामस्ति रज्जुभुजङ्गवच्छोचलक्षणांशेा यदि काल्पनिक्रत्वेन ज्ञानमाचप्राप्रजीविक:* प्रतीत्सत्ताकस्तहिं क्रयमज्ञायमाने ३२२ । ५ ऽस्ति । इष्टप्रसङ्गतामाशङ्कयाह असंश्चेति । अज्ञातत्वेन हि श्रोचं शब्द र्थीहेतुस्तदज्ञात्तदशायां यद्यसत्स्यात्तत: शब्टधौर्न स्यादित्यर्थः । अज्ञा तत्वं तदानीमसिट्टमित्यापादकाऽसिद्धिमाह अज्ञातत्वेति । कुत्ता ऽसिद्धि रत आह कार्येति । निगूढा ऽचाभिसन्थिस्तमजानन् शङ्कते कार्येत्पा दादिति ॥ शब्दोपलब्धिकार्यलिङ्गकानुमानाद्या प्रोचस्याभिव्यक्ति: सा काये त्पराचीति प्राक् कार्यादसच्छोचं स्यात्तदूलातु त्सत्त्वे चक्रकं सति श्राचे रुतत्कायै तस्मिन्सति योचानुमानं तत्तश्च प्रोवसत्वमिति । तथा च नियत प्राक्सन्वात्मजकारणत्वमस्य न स्यादित्यर्थः । निगूढाभिसन्थिं प्रकटयति न पूर्वेति । पूर्वपूर्वकार्यलिङ्गक्रानुमित्युपाधिक्रसत्ववत श्रोचादिदानीन्त नकार्येोदय इत्ययुक्तमजानतामपि श्रोचं शब्दोपलम्भादिति चेत्तवाह श्रसत्यपीति । यथा कल्पित्तप्रतीति: सत्त्वोपाधिस्तथा तत्संस्कारो ऽपी त्यर्थ: । रात्टक्तं भवति । अभासमानं क्राथैकरं श्रोचमित्ति न वास्तवं सत्त्वं कल्ण्यं भ्रमसंस्कारोपाधिक्रसवसंभवादिति । अथ संस्कार: कुत: । प्राक्तन्ना नुमितेरिति चेत्तर्हि अनवस्येति शङ्कां परिहरति अनादित्वाच्चेति । ,,। ११ अथ नैकैकस्यानादित्वं न च प्रवाहे नाम वस्त्वत् आह श्रस्तु वेति । नेपपद्यते ऽर्थ: परमार्थत्वं यस्यास्तस्या भावस्तत्वम । कर्णेनेमि मण्डलेापाध्यार्थनं सत्त्वं प्रोचस्येति नाज्ञात्सत्त्वविरोथे। निरुपाधिकभ्रमेषु प्रातीत्विकसत्ता इति वा परिहारः । किञ्च ।

प्रारभ्यं ग्रेाचमस्माकं नभसा दिग्भिरेव वा ।
वाये: सांशत्वत्तः प्राणे भागः सत्यश्च संभवेत् ॥

रुयाणि शरीराणि विचित्य निर्माय तेषां नामानि कृत्वा तेषु प्रविश्याभिवदन् य आस्ते एतं महान्तं युरुषमहं वदेत्यर्थ: ॥


मात्रजीधिक इति १ पुः पाः । + पूर्वेत्ति सकृत् ३-२ युः । $ अत्र धप्ठं धाकान्वयाधिकरणं पूर्णम् । तत्र सूत्राणिं ४-वावयान्वयात् १९ प्रति तासिद्धेर्लिङ्गमित्याश्मरथ्यः २0 उत्क्रमिष्यत एवंभावादित्यैडुलेमिः २१ अवस्यिते

२२४

२२५
प्रकृत्यधिकरणाम् ।
३२२।१७
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरेराधात् ॥ २३ ॥

मध्येपादं वृत्तकीर्तनस्य प्रयेोजनमाह जन्मादिसूचसङ्गत्यभिधित्सायां प्रथम सूचार्थानुवाटेन ययाभ्युदयहेतुत्वादित्यादिभाष्याक्तन किम्येाजनमत्त आह अत्र चेति । ब्रह्मलक्षणस्य कारणत्वस्य विचारप्रतिज्ञया सङ्गतिमुक्का तेना स्याधिकरणस्य कारणविशेपविचारपरस्य सङ्गतिरुक्ता । आकस्मिके हि लवणे त्द्विशेषचिन्ता ऽप्याकस्मिी स्यादित्यर्थ ब्रह्मकारणत्वाभ्युपगमेन विशेयविप्रतिपत्तिनिराससाम्यात्यादसङ्गतिः । अवशेष त । कारणत्वमावं लक्षणमक्का यदि ब्रह्म निर्मितमेवेति पक्ष प्राष्ट्रीयेत तदा जगटपादानमभ्यपेयं न आदां निरस्य द्वितीयं निरस्यत्ति असंभवाद्रेति गगनादेरवश्याप्रयणीये उपादाने त्तदधिष्ठातृत्वेन निमित्तत्वं वक्तव्यं तदया प्रकृत्यायवारणम् इत्य अद्वैताऽव्यासेधकत्वाचैवंविधकारणत्वस्य न लक्याव्यार्निासम्भव एतदधिकरणसिटुवत्कारेण च जन्मादिसूचे उभयकारणत्वव्यव र यदापि तदनन्तरमिदमारब्धव्यं तथापि निरीीतत्वात्पयैर्वेदान्तैर्नि मित्तत्वमाचसाधकानमानस्य कालातीत्त्वं अप्रदशेिते तु विषये समन्वये टुप्प्रतिपाद इति कारणतामार्च तचेाक्तम् । तितृत्वयुत्तरेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानाच ब्रह्म निमित्त मेवेतेिोपादानमर्पीति संशये पूर्वेच प्रतिज्ञां मुख्यामाश्रित्य जीवपरत्वं वाक्यस्य निरस्तम् इह तु निमितेोपादानभेदाङ्गेणी सेति सङ्गतिमभिसन्धाय पूर्व पक्षमाङ ईचेति । ब्रह्म न द्रव्यप्रकृतिरौचितृत्वात्कर्तृत्वात्स्वतन्त्रत्वादिति ३२३ । १२ सुखाद्युपादाने राज्ञि साध्यवैकल्यव्यावृत्तये प्रतिज्ञायां द्रव्यपदम ब्रह्म न पृथिवीप्रकृतिर्निर्गन्धत्वादभाववदित्यादिप्रये। श्रसरूपतेति । एतेषामनुमानानामाशङ्कातीतकालतां विष यव्यवस्यया परिहरति आगमस्येति । आगमे हि यत्त इति पञ्चमी न प्रकृत्तावपि तु हेतुत्वमाचे हेतुमनुष्येभ्थे। ऽन्यतरस्यां रुप्य इति हेतेर्मनु


  • द्वितीयनिरासमाछेति २ पुः पा

३२२ । १९०

२२६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.७
 

घ्याञ्च स्रष्प्यप्रत्ययविचै। तत आगत इति प्रकृतस्य पञ्चम्यर्थस्य हेतेरिति विशेषणेन हेतावयि पञ्चमीज्ञापनात् । अतो न विरोध इत्यर्थः । ननु ३२३ । १९ निमित्तोपादानभेदे कथं प्रतिज्ञादृष्टान्तयेाजना तचाह एकेति । इत्यादिना यत्प्रतिज्ञातमित्यन्वयः । ननु प्रतिज्ञादृष्टान्ते । प्राधान्यपरै नेत्याह न मुख्य इतेि । नन्वनुमानबाधाङ्गौणता ऽत्त आह न चेति । अस्त्वागमे निमित्त त्वपरस्तधाह सर्वे हीति । कथमैक्रान्तिकाऽद्वैतपरत्वं प्रकृतिविकाराभि धायिवेदान्तानामत प्राह दैतेति । कार्यस्य विवर्तत्वेनाधिष्ठानव्यतिरेके णाभावे वेदान्तानां तात्पयेमित्यर्थ पादानमस्तु तर्हि तते। ऽन्यन्निर्मितमत्त आह न चेति । न केवलमनुमा नस्य प्रतिज्ञादिलिङ्गेर्वीछे ऽपि तु श्रुत्या ऽपीत्याह यत्त इतीति । य ज्ञापकाद्धेतै पञ्चमोत् ित्वचाह न कारणमात्रइति । ज्ञापनेन विध्यत्रय नाद्वरमिह प्रत्यदतविधिप्रापप्रकृतित्वेवापादानमिति भावः । अपि च गुणव चनेषु हेतुपञ्चमी दृश्यते जाङग्राट्ट इत्यादिषु । न च ब्रह्म गुणे ऽनामित त्वाट् येन यत इत्यस्य गुणवचनता स्यादिति जनिकर्तुर्जायमानस्य प्रकृतिरपादानसंज्ञा भवति तते ऽपादाने पञ्चमीति सूचेण प्रकृता स्मर्यतइ त्यर्थः । भाष्यस्थश्रुतिं व्याचष्ट दुन्दुभीति । सैायभिध्या ऽनागतवस्तु नीच्छा तपस्या व्याख्या संकल्प इति । एतया ऽभिध्यया स्वातन्त्र्यं दर्शितं तेन च निमित्तत्वं श्रुते। दर्शितमित्यर्थः । बहु स्यामित्यभिध्याया ईश्वर विषयत्वेन कार्यकारणाऽभेदसूचनाटुपादानत्वमुक्तमित्यर्थः । साक्षाचेति सूचे दाहृतश्रुतावाकाशशब्दा ब्रह्मवचन इत्याड ब्रह्मण इति । व्याचष्टे इति । उपादानान्तरेत्यादिनेति शेष । आकाशादेवेति प्रेतावधारणेतेोपादाना न्तराभावं साक्षादिति सचयदेन दर्शयति इत्येवं व्यवहितान्वयेन भाष्य येजयति प्राकाशादेवेति । भाष्ये प्रकृतिग्रहणमुपलक्षणार्थमित्यर्थ ।

निमित्तापादानत्वे हेतुपरं यत्कारणमित्यादिभाष्यं व्याचष्ट कर्मत्वेने ति । पूर्वसिद्धस्येति । भेदेनानिर्वचनादभिन्न इवेति येोजना । सामान्येन द्रव्यत्वादिना विशेषेण पृथिव्यादिना निर्वाच्यमिति निरुक्तपदव्याख्या द्वे वा व ब्रह्मणे रूपे इति । मूर्तमूतै ब्रह्माभेदेन युतं तत्कथं स्याद्यदि ब्रह्म

पादानं न स्यादिति व्यतिरेकं सिद्धवत्कृत्यान्वयमाह यदीति । तद्देवंरूपं

२२७
परिणामघादस्याप.सट्टान्तत्वं विवत्तेरुषाद एव सिट्टान्त: ।

स्यादिति शेषः । विशेष्येति । साध्यं प्रति विशेष्यस्य हेतुं प्रत्याश्रयस्य च ग्राहकत्तयेोपजीव्यागमविरोधादित्यर्थः । भास्करस्त्विह बभ्राम येनिरिति परिणामादिति च सूचनिर्देशाच्छान्दोग्यवाक्यकारेण ब्रह्मनन्दिना परिणामस्तु स्यादित्यभिधानाच्च परिणामवादेो वृटुसम्मत्त इति तं प्रतिबेथयति यं चेति । ब्रह्मनन्दिना हि नासत्ताऽनिष्पाद्यत्वात्प्रवृत्यानर्थक्यं तु सत्वाविशेषादिति सदसत्यवप्रतिचेयेण पूर्वपदमादश्यै न संव्यवहारमाचत्वादिति अनिर्वचनीयता सिद्धान्तिता ऽत: परिणामस्त्विति मिथ्यापरिणामाभिप्रायं सूचं त्वत्तदभिप्राय मेवेत्यर्थः । उदाहरिष्यमाणश्रुतिसंमतां युक्तिमाह न खल्विति । परिणामः ३२६ । ९ सर्वात्मना एकदेशेन वा । नादद्य: । सर्वात्मना प्राक्तनस्पत्यागादनित्यत्वापतै। प्रेतनित्यत्वविरोधात् । न द्वितीय: । निष्कलश्रुत्यवगताऽनंशत्वविरोधादि त्यर्थः । नित्यत्वादिति हेतुगर्भनिट्टेशयेर्विवरणम् ।

तमाश्रित्य परिणामत्वेन लेनाक्रसिद्धस्य त्यसहृत्वेन विवर्त्ततामाह न च मृद इति । मृट ण्व सत्यत्वावधारणात्कामिथ्यात्वं श्रुतिराह एकमे वाद्वितीयमित्यादैो साक्षात्रेति नेतीत्याटै। निषेधेन । ननु सृष्टिश्रुतेः सप्रण जुत्ता ऽस्तु नेत्याह न हीति । उपक्रमाद्यवगततात्पर्यमहावाक्यमथ्यस्या वान्तरवाक्यस्य प्रधानानुरोधेन मायामयस्दृष्टिविषयत्वमित्यर्थः ।

अच कश्चिदाह भ्रान्ते ब्रह्मोपादानत्वे पूर्वपच्त एव समर्थित: स्य निर्विकारत्वयुत्तय: प्राक् स्रष्टरविकारितामाहुरिति । तन्न । वाक्याभासेोत्य भ्रममाचसिटुं ब्रह्मोपादानत्वमिति हि पूर्वपक्वाशय : स्वप्रवदर्थक्रियास मर्यप्रपञ्चास्यदत्वं सिद्धान्तसंमतमिति भेदेपपत्तेः । प्रलयश्रुतिभिरेव प्राग विकारित्वसिद्धिर्न निर्विकारश्रुतिस्तत्यरा निर्विकारित्वं विकारात्यन्ताभावे। ब्रहधर्म: स चानिर्वाच्यो विकारमनिर्वाच्यं न सहते सत्य इव तव छटा भावः सत्यधयट न चाद्वत् व्याहन्तात्तां ।


+ अत्र सप्तमम् प्रकृत्यधिकरण्यं पूर्णम् । तन्न मूत्राणि ५-प्रकृतिश्च प्रतिज्ञतादृष्टान्ता नुपराधात् २३ अभिध्योपदेशाच्च २४ साक्षाच्वोभयान्वानात् २५ आत्मष्टतेः परिणा

मात २६ येोनिन्छ हि गीयते २७ ॥

१९८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.८
 
३२9 । १
एतेन सदैवे व्याख्याता व्याख्याता ॥ २८ ॥

अस्यातिदेशस्य जन्मादिसूचेणादेतपसङ्गतिं दशेयनु अध्यायसङ्गतिमाह स्यादेतदिति । ब्रह्मोररीकृत्य कारणान्तरप्रत्यवस्थानात् पादसङ्गति । उपचमानत्वाद् बुद्धौ प्रतिभासमानत्वात् ।

जगत: प्रकृतिर्वह्म यदि स्यान्मृन्निदर्शनात् ।
अण्वादये ऽपि किं न स्युर्वेटथानानिदर्शनात् ।

इत्यवान्तरसङ्गत्यथिकशङ्के । न्यग्रोधफलमाहरोति भिन्धीति किमच पश्यसीति प्रणश्य इमा धाना इति प्रासामेकां भिन्ीति किंमच पश्यसीति न किं चन भगव इति णतस्य सेम्यैषेो ऽरिणम्न एवं महान्यग्रोधस्तिष्ठतीति जगत्त: प्रागवस्याया दृष्टान्त: यूयते । अच न किं चनेति शून्यस्वभाववादावणिम्त्र इत्यदृश्यमानाणुनिर्देशादगुवादश्च भान्ति टाष्ट्रौन्तिका इति । सिद्धान्तस्तु

मृदादये हि दृष्टान्ता: प्रतिज्ञामनुरुन्धते ।
धानास्तामुपस्न्थाना भक्तिमार्गे प्रपेदिरे ।

इह खल्वकविज्ञानात्सर्वविज्ञानप्रतिज्ञातं प्रधानं नासटादिपक्षेय क ल्पते अत्ता न किं चनेत्यनभिव्यक्तिरणिन्त्र इति सूचमत्ता चेत्तेति । अध्या , । ४ याथै सङ्कलयति प्रतिज्ञेति । प्रष्टभसूचे विचारप्रतिज्ञा । लक्षणं द्वितीये । लक्ष्यमाणे समन्वय: चतुर्थे । स च तचेवेति शिष्टायां चिंपादद्यां नान्यचेति चतुर्थपादे । इत्येतत्सर्वमचाध्याये साथितमित्यर्थः * । इति श्रीमत्परमहंसपरिव्राजकाचार्यम्रीमदनुभ्वानन्दपूज्यपादशिष्य भगवदमलानन्दविरचिते वेदान्तकल्पतरौ प्रथमाध्यायस्य चतुर्थ : पाद अस्मिन् पादे यादिः 80 १३४


श्रत्र अष्टमम् सर्वव्याख्यानाधिकरणं पूर्णम् । तत्र मूत्रम् १-एतेन सधे ध्याख्याता NO. 18. ]

THE
VIZIANAGRAM SANSKRIT SERIES

UNDER THE SUPERINTENDENCE OF

ARTHUR VENIS M. A.UXONY.

PRINCIPAL SANSKRIT COLLEGF, BENARE,

THE

VEDANTAKALPAHARU

OF

AMALANANDA

EDITED BY

RAMASASTRI TAILANGA

29OFESSO, SANSKRIT COLLEGE, BERL8. *

VOL. + - P¢rt II.

PRINTED, PUBLISHED AND solD BY

E. J. HAZARUS & Co, BENARES.

MAY BE HAD ALSO PRof GANESH DAS AND co., CHOWK, BENARES :

JAYESHARAJ MUK UNDJI AND co. , BOMBAY :

orTO HARRASSoyz AND M. SPIRGATIS, LEIPZIG :

LU2AC AND CO., LONDON.

1897.

वेदान्तकल्पतरुः ।
निखिलदर्शनपारदृश्ववाचस्पतिमिश्रकृतभामतीव्याख्यारू
परमहंसपरिव्राजकाचार्यवर्यश्रीमद्मलानन्दभगवदुपनिबद्धः ।
तच द्वितीयेा भाग: द्वितीयाध्यायमारभ्य चतुर्थाध्यायान्त: ।
कार्शीस्यराजक्रीयप्रधानसंस्कृतपाठशालायां साहित्यशास्त्राध्यापकेन
मानवल्युपाङ्कतैलङ्गरामशास्ढिणा सपरिष्कारं संशेथितः ।
काश्याम्
मेडिकल् हाल्न नामि यन्त्रालये
ई. जे. लाजरस कम्पन्याख्येन मुद्रयित्वा प्रकाशितः ।

७ ॐद्ध

श्रीः ।
विज्ञापनम् ।

ख्यानरत्रस्य मुद्रणकार्य समारभ्य तट्टर्शनेात्कण्ठितानां तात्कानिौत्सुक्यवि नेादनाय प्रयमाथ्या समापि धैर्यन्तमादिमं भागं यावच्छक्यं त्वरया संशे॥धन युरस्सरं संमुळा तेषां पुरत्त उपहारीकृत्वानस्मि खलु १९५२ वैक्रामधत्सरे । अरय व तष्टवेत्सिाह मशिलियनु क्रमशे ऽनुवतितक्रार्था दिष्टया ऽदद्यावशिष्टं द्विॉयाध्यायमारभ्य चतुर्थाध्यायान्तं भागं विदुषां नयनपथमवतारयितुं नावितथप्रयते। ऽस्मीति काष्ठगत्तमानन्दमनुभवामि ।

अस्मिंश्च भागे पूर्वस्मिन्निव्ठ प्रदत्तायिकरणसूचीपष: प्रदर्शितशुटुिप चश्च विदुषाभथिकरणसैल्नभ्याथ वर्णक्रमेण तत्सर्वपचमादित; पृष्टग् निर्मि तत्रानभि । वै सक्रवेदान्तसूत्रपाठं च तट्टितूणां सैकर्यायाक्षरक्रमेण स्थूलै ब्रैर्विनिवेशितवामि उपन्यस्तवांश्चास्मि तेषामध्याय,पाद,सूचा,- धिकरणाङ्कान् यथाक्रमम् । गायभि च केटिशे। धन्यवादानिखिलमङ्गलनिदा नस्य परमेशितुर्यदनुग्रहादिदं महत्क्रायै निरवग्रहं फलेनयहिं सम्पादयितुं गरितवानपि ।

यित्तरामिं च तेभ्ये। महाशयेभ्य: पूर्वभागे सुगृहीतनामधेयेभ्ये। यैस्तावत् पुस्तकवितरणा:दि ना साहाय्येन संत्रधेिो।त्साहे। ऽस्मि ।

अनेन च ग्रन्येन सह मुटामागास्यैतद्दाख्यानस्य परिमलस्य द्विती याध्यायान्तं भागं विदुषां दृग्गे।चरतामुपनीय साम्प्रतमवशिष्टस्याध्यायद्व यस्य तथ्याकरणे प्रवत्तिप्रयत्रो ऽ.स्म, आशासे चागामिनि वत्सरे राष्वव दिनेषु

निजमनेरथपूतै, प्रार्थये च परमेश्वरानिखिलप्रत्यूहपरीहारम् ।

विज्ञापनम ।

अच च महान्तमायासमनुभूय प्रकाशित ग्रन्यरत्रे स्वार्थवशाद्वा, विषयसैष्ठवाट्टा, ग्रन्यकर्तृगैरवाद्वा, मादृशजनेात्साहवर्धनाय वा, ममेरि दयया वा देषदृष्टिमुत्सृज्य नयनापेणायासानुग्रहप्रार्थना तु गुणैकगृह्याणां स्वत:प्रवृत्तानामन्तर्वाणिघरेण्यानां पुरते ऽप्रबुद्धबेोधनस्पतया मामकीनं वैयात्यं वा प्रकाशयेत्, सिट्टसाधनरूपतया पिष्टपेषणकल्पा वा भवेदित्ि जानन्नपि तेषां सैाजन्यपर्यलेनाचनेन जातधृतिर्वस्तुते। निजविनयाविष्कर णाय प्रवृत्ता नापराध्यपक्षे न वा मुखरतया उयेदतापत्ते नितिः भवेयमिति बाढं विश्वसिमीति । शम् ॥ वाराणस्याम् वैक्रमसंवत् १६५४

तेलङ्गरामशास्त्री ।

द्वितीयाध्यायमारभ्या समाझेरधिकरणसूची ।
तत्र त्र्प्रविरोधाख्यद्वितीयाध्यायस्य
प्रथमे पादे

अधिकरणनाम तत्र श्रविरोधाख्यद्वितीयाध्यायस्य १३ श्रारम्भणाधिकरणम् । ... १४ – ३० ३ उप्रसंहारदर्शनाधिकरणम् । ३४-- ५ झत्व प्रसक्ताधिकरणम् । ... ०८ - २६ ६ सर्वधर्मापपत्यधिकरणाम् । प्रभाधाधिकरणम् अनुमानाधिकरणे वा । महदीर्घाधिकरणम् परमाणुजगदक्रारणत्वाधिकरणम् १२ उन्यत्यसम्भवाधिकरणम् तदन्तात्तम वियदधिकरणम् । ... मातरिश्टव्याख्यानाधिकरणम् । प्रसंभवाधिकरणम् । तेजेाधिकरणम् । ... ... एयिठयधिकाराधिकरणम् । == ३६

द्वितीये पाठे

३९७) एकस्मित्रसंभवाधिकरणम् । ... ३३ – ३६ पत्थधिक्ररणम् ७9 १0 २७ ४५ १० १३ १४ या (9) (१) (७) (३) (२) (४) (२) (३) (१0 (१) (६) (१०) (५) (४) (४) (७) (१) (१) (१) (१) (१) (१) ३४ ३६ ४३ ४३ ४४ २४ ४७ २४८ ६४ २८४ २६८ ३७६ ३०८ ३१२ ३ १५ ३९१६ १२ १६ १८ १३ १ - १६ ३९ ५६ २३२ ४४ ८४७ २४ ६३ २७ ६ - ३०१ २८४ २६८ ३११ ३ १२ ३१५ ३८ 60 ०५ १ १३५ १७ ८५ १६ २३ १५ ५

१५

सूचिपत्रम् ।

१0 १६ १ १३ ३ ५ ५ ८ ३ तान्म उत्क्रा प्रागाणुत्वाधिकरणम् ग्राट इन् ियाधिकरणम् । ... १३9 ... नातित्तिराधिक्ररणम् । ११ १ कर्मानुस्मत्शिब्दविध्यधिक्र रणम् । १ १३ ३२ ५ ३६ 9 ४२ ४३ - ५३ १२ ५६ . 9 – १६ ग्रनिष्टाधिक्राधिकरण ! : ... १४ - २ ९ स ( १ ( १४ (१) (१९ ) ( ) ( ९ ) (४ (३) साधनाख्यतृतीयाध्यायस्य

द्वितीयाध्यायपत्ताधिकरणसूत्रसंख्या ।

आधिकरण)नि । सूत्राविा । ग्रादित्तः अधि० । १३ (७) ( ४ ) (१०) (१ ४) १३ ( ) ३ ५ ७) ३१. 20

३३४ ३३३ ३५ ३३५ ३५२ ३५४ ५५ ३५६ ३६५ २५ १४ ३ 9 ३१ ३५ ३३ ३ ३ ६८ ३३ ३३९ ४ ३३ आदित्ः सूत्राणि । ३३ ३३४, ५४ ५ -- ३५५ ३३६ ३७२ १) = १९ २४ २५

t

सूचिपत्रम् ।

६ १२ १३ १४ १५ १८ २२ ३२ ३३ ३५ ३६ उभयलिङ्गाधिकरणाम प्रश्झतावत्याधिकरणम् । ... २२ – १० अन्यथात्त्राधिकरणाम् श्रात्मगृहीत्यधिक्ररण 7 । समानाधिकरणाम संभत्यधिक्ररणम् । धेधाटाधिवारणम् । हान्यधिकरणम् । साम्णरायाधिकरणम् यमा णाम् ग्रन्तरत्वाधिक्ररणाम् । कामाठाधिकरणाम श्राद्धराधिकरणाम प्रदानाधिकरणाम भूमज्यायस्याधिकरणम् । शब्टादिभेटाधिकरणम् । काम्याधिकरगाम् । ययाश्रयभाश्राधिकरणम् । तटन्तात्तम १६ तृतीये पाठे ३५ ४० ४४ ५३ ५५ ३७ ४१ १३ १३५ १७ ३० ३३ ३६ ३७ ३६ ४ ४३ ५८ ५ ] ५८ स्या ( ) (१०) (४) ( १) ( १ ) ( १ (१) (२) ( ) (१) ( १ ) (१) ( १) ( १ ) ( ) ३ ३८५ ४० २ ४१३ ४१] ४१६ १७ ४३ ४४१, ४४9 ४४८ ४५० ४५० ५१ ४५ ४५६ ४५८ ४५ ४ ८५ ४७ 0) ४७२ ४७४ ४७५ १ १३ ११ ६ १९ - १० - १२ २५ २१ - १८ २४ ३ ७२ ३ 99 २८५ ४०० ४०५ ४ 0 ८ ४ १३ ४ १४ ४१६ ४१६ ४३५ ४४१, ४४४ ४४9 ४५० ४५९ ४५६ ४५८ ४६५ ४७४ ४9५ २0 १० ११ २५ २३ २२ १६ ११ १०

१ ८

सूचिपत्रम् ।

१ ३ ५ ७ द ११ १२ १३ १४ १५ १६ ९७ ४ ११ १३ १३ ९४ प्राधिकरणानाम युरूषार्थाधिकरणम् । स्तुतिमात्राधिकरणम् । पारिसवाधिकरणम् अग्नीन्धनाढाधिकरणम् । सर्वापेक्षाधिकरणाम सर्वत्रानुमत्यधिकरणम् । या अभयकर्माधिकरणम् । तद्वत्ताधिकरणम् श्राधिकारिकाधिकरणम् । बहिर्राधिकरणाम् । .. पटे । ३६ 19 श्रात्यधिकरणम् । प्रतीकाधिकरणम् ब्रह्मझट्टप्ट्र्याधिकरणम् प्रासीनाधिकरणम् सहकार्यन्तरविध्यधिकरणम् । ४७- श्रनाविकाराधिकरणम् । ऐहिक्राधिक्ररणम् । ... .. मुक्तिफलाधिकरणम् । तदधिगमाधिकरणम् । २

{ ... ४ ८ ३६ - १ ४४ { सस्य 9 ८६ १9 ७) २१ ३५ ३६ ४) ४२ ४३ ४६ ४6 ५ ) ५१ ५२ प्रथम पाद १) १२ १४ श्रग्निद्विान्नाठाधिकरणम् । .., १८ - १७ विटाज्ञानसाधनत्वाधिश्झरणाम इतरचयणाधिकरणम् । या ३) फलाख्यचतुर्थाध्यायस्य (१) (२) (४) (४) (४) (२) (१) ३) (३) (१) (१) १४ ( (२) १ ) तृतीयाध्यायगताधिकरणसूत्रसंस्या । ' अधिकरणानि । सूत्राणि । श्राटितः अधि० । श्रादितः सूत्राणि । (१) (१) (१) (२) (१) (१) ४७ ४८ ४४ ४६ ४८ ६८ भू०० 03 ५१ १३ ५१४ ५४ ५२८ ३ - ९१८ १८ ४ ६८ १३४ २५ १६ १ १ ४८० १४ ४८ ४६१ ४83 ४९४ ४८ ४८ ४८ ५0 * ५२८ १८ १७ २३

१३

सूचिपत्रम् ।

४ ५ ११ ३ टं ५ मन्नाध्ट्राम ग्रास्त्यु पक्रमाधिकरणम् । ... संसारव्यपदेशाधिकरणम् । . . श्रविभागाधिकरणम् तदेाक्राधिकरणाम् दक्षिगायनाधिक्ररणम् । धाय्यधिकरणम् तडिटधिकरणम् । श्रप्रतीकालम्बनाधिकरणाम् । नाम धारणाम प्रभावाधिक्ररणम् । प्रदीपाधिकरणाम् । जगट्टापाराधिकरणाम् अधिकरणानि । १४ स्व द्वितीये पादे । ८ - ११ यत् १० १६ १५ १६ ... ३० – ३१ ९३६ सूत्राणि । १७ १४ १५ - १६ वृत्तीये पादे वस्य पान । १६ (४) (२) (२) (३) (८) (२) (३ (१) (३) ५)

३८ ५३ १० ' ५३० ५३५ ५३२ ५३३ ५३४ ५५ ५३६ ३ ५३ = ३७ प्रादित्तः प्रधि० । १४ ५३ ३८ ५४ ४ ५४८ ५४ ८ ५५२ ५४ ५५ १३८ (0 २२ - १0 - १७ १३ 9 ६ १४ १ - = ५३५ ५३ ५३६ ५३ ५४० ५४६ ५४७ ५५ १ ५५५ ३ १9 १५॥ २0 १५ १७ ग्राद्विसः मन्त्राणि । १ 9

८५

शुद्धिपत्रम् ।

प: अशुद्धम् । शुद्धम प्• प• न शक्ष्म । ट्रम १ १० पराध पंशर्धन ३५८ । यागादिपत्रे पराद पूतं 3¢ १९ व्याप्तिः कति- व्याप्तः कतिं ३४ ६ इत्य: । अन् त्य धन ३३९ ९९ सर्वज्ञद सर्वज्ञत्वद ॥ ३५ १७ महि मह २३५ । १३ यत्यति त्यत्ति ३५७ द स्नानं स्नं २ १८ ३५ शिग्मुर ३५३ न = न ई ३३८ १३ दृष्टन्त दृष्टान्त १६ पक्ष पक्ष ४४ ९४ काल क्रन्दे च ३५३ २ धT २४३ । २१ नुपपत्ति नुए शूति ३५४ । fट.*र्मणेति र्मशती इति ४५ कश्चित कैश्चित् ३५ ९८ यततर यत २५५ ० च्छष्ट ३५. ९८ ग्रयतत ग्रश्त - ५८ २२ यथैवेति यथR ३५ ५ दत्व दत्र २५ शिरसि ) हव्दीघा सीधी ३५ ७ लन्य तन्त्र Headi ३५६ fट वेने जन ६० १० जातीय ३६५ ) १५ *ने इसे न द्धती ६३ । 30 रक्ष ३६ हE । १७ कल्य इति ३ य इति २६: टि• ¥ महटी मी ३६६ ॥ १८ लझे 5भ्युचय- लक्रे ऽभ्युच्ळये ३६५। ११ पल नस्य क्षतरस्या ३७२ ९ ग्रिहि ८४ । टि- ४ अनु ३७७ १८ स्त्यस्य ३४ अनु ८५ १८ फले 5ते ३ ८ ११ ग्र। द । लिः ग्रह लि फन प्रल २८८ २ धत यह २ ७८ । २२ सम द ३७६ २ क्षतानि प्रदृशप्रत्यय स ते नि ३८६ ९७ प्रबत्त अवह प्रवृत्ति प्रत्यय आन वंश- । । क्व ग्र- ३८० १० ३८४ ३१ श्रड श्रद्ध लेख लव जनत नातिरक्तहे ११ हेर् द:- हेतुः दुःस्वः रिक्तहेतुक इन तक दूत ३० व अ त्व ६५ २० मश: म ८८४ । ५ दय ४५० १९ रनवन Tत्यष्टम १५ अन्तः करणं अन्त:शरणं ४१ १ ७ लंक ६६७ । १० नमत प्रमित ल ५९ ११ ग्रस्त ३७० गत भ Iटभत्र श्रन्तु ४२¢ १७ रोध्यं रोfधत्वे ३०४ १३ ह्यनु दृष्टानु ४३१ रर ररक्ष ३०७ । ४ व्याख्या व्याय न ४३५ 5नीन्ती सीती ३१४ । ६ स ददृश सप्तदश ४३८ १ ७ च यत्र त्रि खं त्रि ३० १ ९६ क्रान्तिः क्रान्ति ४४५ 1 -५ सत्र बन सदनबत ३२४ ९६ देश वेश ४५E । ४ (Tत्रस रत्रिसत्रे ३१ १७ नग्नत नमत ५ ८० घयाय अत्रत्य ३४४ १ नीति शब्द सीति । शब्द। ४६८ ४ चत चैतन्यं १४६ । ३ ६ उप उत्तम ४८६ २ ० वटKत. ३४७ । १० अनि क्षेत्र अनितेने ४७३ १८ देखं कम टर्बहुभ

। -- ३८५

वेदान्तकल्पतरौ
द्वितीये ऽध्याय ।
३२० । ९
स्मृत्यनवकाशदेोषप्रसङ्ग इति चेन्नान्यस्मृत्यनव -
काशादेाष्प्रसङ्गात् ॥ १ ॥

चेतनजगटुपादानसमन्वयः साङ्कस्मृत्या सङ्केच्यतां न वेति सर्व वभाषितत्वसाम्येन बलात्रलाविनिगमात्सन्देहे पूर्वषतमाह न खल्विति ।

विरोधे त्विति । औदुम्बरीं स्पृष्टाङ्गायेदिति प्रत्यक्षश्रुतिविरुट्टा सर्वमावेष्टतेति स्मृतिर्मानं न बेति सन्देहे वेदार्थानुष्ठातृणां स्मृतिभिमूलयु त्यनुमानात्प्रत्यक्षानुमित्तश्रुत्येश्व स्वपराधीतश्रुतिवत्समबलत्वादुदिताऽनु दितादिवद्विकल्पादिसम्भवान्मानमिति प्राम राद्धान्त : । श्रुतिविरुद्धस्मृतीनां प्रामाण्यमनपेक्षतमपेक्षावर्जितं हेयमिति यावत् । यता ऽसति विरोधे मूलयु त्यनुमानं स्वपराधात्तश्रुत्यास्तुल्यवत्प्रमितत्वात्समबलत्ता । प्रत्यक्षश्रुतिविरुद्धे प्रमाणमिति (पूर्वपक्षी पूर्वपक्षेतापपादक : । अधिकरणारम्भवादीत्यर्थ:) ।

इत्याशङ्कयाह अयमस्याभिसंधिरिति । श्राजानसिद्धा स्वभावसिट्टा च सा ऽनावरणभूतार्थमाचगेचरा च । भ्रमवत्सत्यानृत्तगेचरत्वं वार यति मात्रेति । एवंभूत्ता तस्य ब्रह्मणे या बुद्धिस्तत्पूर्वकेो वेदरा शिरित्यर्थः । पैरुषेयत्वेन तुल्यत्वमुका स्मृतेर्निरवकाशत्वं प्राबल्यहेतुमाह न चैता इतेि । श्रनन्यपरत्वं स्फुटत्तरत्वम् । श्रुतिरनुष्ठानपरा अ न्यस्मृत्यनवकाशमाचान्न सिद्धान्तसिद्धिः सन्देहादित्याशङ्कयाह तथा हीत्यादिना । देवत्ताधिकरणे येगिप्रत्यक्षस्य समर्थितत्वाद्भाष्यमम्मदाद भिप्रायमित्याह अर्वागिति । कपिलादये ऽर्वाचीनपुरुषविलक्षणा इत्याश. ३२९ । ऽ


५६

( ) एतम्मध्यस्थे यन्ये नासि १-५ पु

२३०'
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.१-२
 

३:२९ । ९ ड्राह न तावत्कपिलाद्य इति । प्राचि भवे तदनुष्ठानवताम् इति पूर्वेक्तमिति । विप्रतिपत्ते। वेत्यादिभाष्येण पूर्वोक्तं स्मारयतीत्यर्थः । श्रुतिसामान्यमात्रेणेति । सग रपुचप्रत्पु: साङ्कप्रणेतुश्च कपिल इति शब्दसाम्यम्.वणेत्यर्थ । यथा नृत्यं कुर्वत्यपि नर्तको नर्तक्रदर्शितक्रमेणैव नृत्यतीति न स्वतन्त्रा एवमी श्वर: प्राचीनक्रममनुरुध्य विरचयन्वदं न स्वतन्त्र: क्रमेोपगृहीतवर्णात्मा च वेदे ऽर्थप्रमित्विकर इति न वक्रयेत्रमस्य प्रामाण्यमित्याह सत्यमिति । फलितमाह तेनेति । येनाऽना:ि कार्यकारणभावस्तेन न प्रागभत्तस्य शास्त्रस्य तदर्थभानपूर्वक्रा ऽभिनवा क्रिया किं तु नियतक्रमस्य तस्य संस्काररुपेणाऽनुवर्तमानस्य स्मारणेन व्यक्तीकार इत्यर्थ

ननु न नर्तक्यादिवदज्ञ ईश्वरस्तत्त: शास्त्रक्रियात्त: प्रागेव तदर्थ ३३० । २९ ज्ञानवत्वात्कपिलतुल्य: कि म स्यादत प्राह शास्त्रार्थज्ञानं चेति । पूर्व वर्णानुपूर्वी हिँ शास्त्रम् । तथा च यदा त्वदर्थ: स्फुरति तदैवानुपूव्यपि संस्कारारूढा स्फुरतीत्यादर्शात्मकशास्त्रस्वरूयमाचज्ञानात्तत्करणेपपत्ता न शास्त्रार्थज्ञानस्य हेतुत्वेत्यर्थः । स्वकृतप्राचीनादर्शपेक्षतत्वाच्च माणवकबेलदत समन्वन् तदर्थस्फरणात्सर्वज्ञेश्वरसिद्धि । तदर्थज्ञानवत्ता च प्रलयान्तरितश्रुते ज्ञातृत्वात्सिध्यतीशस्य । न हि माणवकें ऽस्ति तत् । सति चैवं शास्त्रये नित्वशास्त्रविषयाधिकविज्ञानवत्त्वयेब्र्या:ि । कृत्तिकेटदयरोहिण्यासतिवत् रुद्भवनियत्तभावत्वरूपा न तु शास्त्रार्थज्ञानशास्त्रकरणयेहेितुहेतुमत्वकृता । ननु गुणवद्वक्तज्ञानजन्यत्वाभावे कथं शास्त्रस्य प्रामाण्यमिति चेत् स्वत इत्याह शास्र चेति । प्रमाणानां प्रामाण्यस्य स्वतस्त्वात्कयित्लादिवचस्तया ३३१ । २ कि न स्यादत आह कपिलादिवचांसि त्विति । तेषां कपिलादिवचसा मथै। एवार्था यासां तास्तथेत्ता: । तासां स्मृतीनामध्ये एवार्थे। येषामनु भवादीनां ते त्वदर्थानुभवास्ते पूर्व यासां ता: स्मृतयस्तया । यथा ऽनपेक्ष त्वेन शीघ्रतरप्रवृत्तयुत्या तद्विरुद्धलिङ्गस्य श्रुतिकल्पनापेक्षत्वेन विलम्बित


सामान्यमाघेणेति १ पु. या

२३१
स्मृत्यधिकरणम् । येोगप्रयुक्तयधिकरणम् ।

प्रवृतेः परिच्छेदकत्वमपहियते एवमनपेक्षतपुत्या तद्विरुद्धकापिलवचस: सापे दत्त्वेन विलम्बिनः प्रामाण्यमपहियते इत्यर्थः । यावदिति । कथं चिदि- ३३१ । ४ त्यर्थः । दैहिचस्य कर्म दैहियम् । वन्ध्या चेत्स्मरेदिदं मे दैहिचण कृत्तमिति सा स्मृतिरप्रमाणं मूलस्य दुहितुरभावादेवमचापि मूलभूतानुभ धाभावात् स्मरणाभाव इत्याह वन्ध्याया इवेतेि । न चार्षमिति । उपजीव्यवेदविरोध्यंस्येत्क्तत्वादित्यर्थः ।

अव्यक्त ज्ञानार्लीयते ? अहं सर्वं स्येति । प्रभवत्यस्मादिति प्रलीयते ऽस्मिन्निति च प्रभवप्रलयै । तस्मादात्मनेा ऽधिष्ठातुः प्रभवन्ति समूलमुपा दानम् । शाश्वत्केिा ऽनादिः । नित्ये ध्वंसवर्जित । ज्ञानैः पूरयति य स सर्वेषामात्मा । पुरुषा जीवाः । बहूनां देहिनां येनिः पृथिवी । विश्वं पूर्णम् । गुणे: सर्वज्ञादिभिरधिकम् । सर्वात्मकत्वाद्विश्वमूर्द्धादित्वम् : ॥

३३१।१६
एतेन योगः प्रत्युक्तः ॥३॥

एषां हिरण्यगर्भादिशास्त्राणाम् । येोगस्वरुपं चित्तवृत्तिविरोधस्तत्सा धनं यमादि तदवान्तरंफलं विभूतिरणिमादिः । किं चिन्निमित्तीकृ त्येति । चित्तनिरोधा हिँ छ चिदालम्बने निवेशाद्भवति । यूरुषे च सूमे द्राङनिवेशाऽसम्भवात्प्रधानादि चित्तॉलम्बनत्वेन व्यत्यादत्तइत्यर्थः । प्रति सर्गः प्रलय: । वंशानुचरितं तत्कर्म । तत्प्रतिपादनेति । तच्छब्देन केवल्यादिपरामर्शः । देवताधिकरणन्यायेन प्रधानादैः प्रामाण्यमाशङ्काड अन्यपरादपीति । यत्त एव प्रधानादेरविवदता ऽत एव गुणानां सत्वादीनां परमं रुपमधिष्ठानमात्मा दृष्टिपथप्रायं दृश्यं प्रधानादि मायैव मिथ्या तत्सु तुच्छकं सुष्ठु तुच्छकमिति ॥

प्रधानादावतात्यये येागशास्त्रस्यानुवादकत्वं वक्तव्यं तत्कथं प्रायभावादित्यत आह अलेाकसिद्धानामिति । वैदिकलिङ्गानां न्या याभाससिद्धानाम् अनुवाद्यन्वमित्यर्थ । अष्टकादिस्मृतिवदिति । ३३३ । ४


$ लीयते इति ३ पु. या- । + देहानामिति ३ पुः या । अत्र प्रयमं स्मत्यधिकरणं पूर्णम् । तत्र मूत्रे २-स्मृन्यनत्रकाशदोषाप्रसङ्ग इति

ध्यास्संसू' अ' ९ पा• २ सू• २५-३३ ।

२३२
वेदान्तकल्पतरौ [त्र्प्र. १ पा.१ त्र्प्रधि.२-३
 

अष्टका: झतेव्या: तटाकं खनितव्यमित्यादिस्मृतये न प्रमाणम् थर्मस्य वेदैकप्रमाणत्वादष्टकादिप्रेय: साधनत्वे वेदानुपलम्भात् स्मृतेश्च भ्रान्त्यापि सम्भवादिति प्राप्रे राद्धान्तितम् । वेदार्थानुष्ठातृणा'मेध स्मृतिषु सनिबन्थ नासु कर्तृत्वाद् मूलभूत्वेदमनुमापयन्त्यः स्मृतयः प्रमाणमिति । तत्का रणं सांख्ययेगाभिपन्नमिति श्रुतो सांख्ययेयागशब्दाभ्यां ज्ञानथ्याने निर्टिष्ट इत्युक्त भाष्ये त्टुपपादयत्ति संख्येति । कथं चित्तवृत्तिनिरोधवाचियेगश ब्देन चिन्तारूपं ध्यानमुच्यते तचाह उपायेति ।

शरीरग्रीवाशिरांसि चीण्युन्नतानि यस्मिंस्तत्तया । एतां ब्रह्मविषयां विद्यां येागप्रकारं च मृत्येालैब्ध्वा नचिकेता ब्रह्म प्रायभूत् । एकेा बहूनां येा विदधात्वि कामानित्युपक्रम्य श्रुत् तत्कारणम् इति तेषां कामानां कारणं ज्ञानिभिध्यानिभिश्च प्रामं देवं ज्ञात्वा मुच्यते ।

़'३३४।१६'
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥४॥

द्रव्यत्याट्। घटवदित्यनुमानेन सङ्कोचसन्देहे वेदविरुद्धस्मृतमूलाभावादमा रम स्तोमस्य स्मृत्यधिकरणेन सङ्गतिमाह अवान्तरसङ्गतिमिति । वेटविस् त्वेन स्मृतेस्तद्वैलक्षण्यादतन्मूलत्वट् ब्रह्मवैलक्षण्याज्जगदप्येतन्मूलमिति निरन्तरसङ्गति । एकश्रुत्यनुसारेणेतरमुतिनयनदृष्टान्तमाचात्पर्कवशेन श्रुति सङ्कोचे। न युक्तः वैपरीत्यस्यापि सम्भवादित्याशङ्कयाह सावकाशा इति । प्रत्तीनां निमित्तकारणे सावकाशत्वं तर्कस्यानैपाधिकत्वेनानवकाशत्वम । दृष्टसाधस्यैणेति । प्रत्यक्षदृष्टान्ततुल्यत्वेनानुमानात्यदेते साध्ये गमेिते स्यापि प्रत्यक्षता सम्भाव्यतइत्यर्थः । तर्कमाह प्रकृत्येति । ब्रह्माऽसारूप्यं जगता दर्शयति विशुद्धमिति । प्रधानसारुरूप्यमुपपादयति एक इति । आनुप्रविक्रे ऽपि सुखाद्यात्मत्वमाह स्वर्गेति । निरतिशयत्वात् आगमा


वेदार्थानुप्ठानएराणामिति ३ । २ पुः या । + प्रेतसांख्येति २ पुः । अत्र द्वितीयं येोगप्रयुक्तयधिकरणं पूर्णम् । तत्र मूत्रम् १-एतेन येोगः प्रत्युक्तः ३ । $ श्रद्येतनेति २-३ पुः पा | कार्यद्रव्यत्वादिति २-३ पुः पाः ।

| साध्ये इति नास्ति १ पुः ।

२३३
विलक्षणत्वाधिकरणम् ।

रमिति शङ्काऽपाकरणाथै भाष्ये नवगम्यमानग्रहणं तद्यिाचष्ट शब्दार्थादिति। ३३६ । १६ आर्थस्य जगचेतनत्वस्य श्रुताऽचेतनत्वबाधकत्वायेोपबृहकलेकानुभवाभावा ऽनवगम्यमानपदद्योतित् इत्यर्थः । आर्थत्वे उपेद्बल्लकापेक्षा तदेव ने न पृथिव्यादीनामिति । श्रुत्तार्थापत्यनुगृहीतश्रुतिभिर्जगदचेत्तनत्व . यश्चैतन्याऽनभिव्यक्तिपरत्वेन व्याख्येया इत्यर्थः । प्रथमे ऽध्याये ईश्नुत्य धिकरणे इति । मुख्यतयेति । ऐश्चततेत्यस्य मुख्यत्वं तेजआदिशब्दा लाक्षणिका एव तदिदमुक्तं कथं. चिदिति ।

सत्त्वादिति । णवं चेत्तन्याऽनन्वितत्वमपीत्याह तृतीयस्त्वितेिं । प्रमाणेति । पश्चादित्यसम्भावनानिरासकवाचारमणत्वादित्र्कभिप्रायम् । मननस्य सा-- क्षात्काराङ्गत्वं ध्यानव्यवधानेनेत्याह मतेो हीति । अचेतनस्य जगत्वा स्य प्रागुत्यतेः कारणस्य सत्त्वात्तदभिनं कार्य कयभसदत्त आह न का रणादिति । यदुक्तं न कारणात्कार्यमभिन्नमिति तचाह पतिपादयिष्यति हीति । पृथुबुधोदराकारादिस्वरूपेण कायै कारणान्न भित्रं नाप्यभित्र . न सन्न चासदत्तस्तट्रपेण सत्ता टु:साध्येत्यर्थः । फलितमाह एवं चेति । न केवलमुत्थतेः प्रागेव स्वरूपेण कार्यस्यासत्वमपि तु सर्वदेत्याह स्वरूपेण त्विति [ यूषः शाकरस । रूषयति मिश्रयति । ननु घटादिलये यया मृद्धे न तत्तद्रषणमेवमिहेत्यत् प्राह न चान्यथेतेि । निरन्वयनाशाऽन् भ्युपगमार्दीपदनुवर्तमानस्यान्यष्टयालयेा न लेकसिंटु इत्यर्थः ।

निरन्वयनाशवादिन: कार्यधर्मरूपणं कारणे स्यात्र त्वेति आशङ्कते स्यादेतदिति । कार्यस्य कारणतावन्माचत्वात्कारणानुवृत्त्या सान्वयनाशेः ३४१ । २१ क्तिरराकस्मिकोत्याह यथा रजतस्येति । लैकिकः पुरुषे जीवेो ऽत्तश्च न साथयसमत्वमित्यर्थः । जगत्कारणास्य जायदाद्यभावाइाचष्ट उत्पत्तीति । उपरिष्टादिति । अनन्तरशव शिष्टापरिग्रहाधिकरणपूर्वपदे । सर्वस्तर्केप्र


श्रचनध्यक्तीति १ पुः द्या

+ म. सम्भविीति २-३ पु• या

२३४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.३-५
 

३४३ । १५ तिष्ठित उत्त कश्चिद् न चरम इत्याह नानुमानाभासेति । स्वाभावि

क्षप्रतिबन्धो व्या:ि । नादद्य इत्याह । अपि चेति । चरमे न केघलम विरुद्धः प्रत्युत्तानुगुण इत्याह श्रपि च विचारेति ।

नया तकण॥पनेया निरस्या न भवति किं तहन्येनेवाचायण प्रेोक्ता सत्र्ती सुज्ञानाय फलपयेन्नसाक्षात्काराय भवति हे प्रेष्ठ प्रियतमेति न चिकेतसं प्रति मृत्योर्ववनं कः अट्टा साक्षाद्वेद ब्रह्म केा वा प्रावेाचवत् छन्दसि झालानियमात् प्रत्रयादित्यर्थः । इयं विसृष्टष्टियेत् आशब्बभूव स एव स्वरूपं वेद नान्य इति मन्त्रप्रतीकयेrरयै: । तं सर्वे परादान्निराकुर्याद् येो ऽन्यचात्मन आत्मव्यतिरेकेण सर्वे वेदेत्यर्थः । अजं जन्मरहितम् । अनिद्रम् अचा नरहितम् । अस्त्रमं भ्रमरहितम् । अत एवाद्वेतं तदा बुध्यतइति सम्प्रदाय

३४४।१५
एतेन शिष्टापरिग्रहा प्रपि व्याख्याताः ॥ १२ ॥

३४४ । १५ अतिदेशस्योपदेशवत्सङ्गतिः । यथा हिँ वेदविपरीतत्वात्सांख्यादि स्मृतिरतन्मत्ना एवं ब्रह्मक्रारणवैपरीत्याज्जगन्न तन्मलनम् । तन्मूलत्वे हिं तते। महत्स्यानाल्पमिति अतुल्यत्वाशङ्कायामतिदेशः स्यादिति त्तामाह न कार्यमिति । इयमारम्भणाधिकरणे निरसिष्यमाणा ऽप्यभ्युचयत्वेनेह निर्टिश्यते । यतु वन्यते उपादानत्वं च कारणस्य कार्याद्धल्पपरिमाणस्यैव दृष्टमिति सेवेतदधिकरणे निरस्येति । अस्य कार्यस्येत्यर्थः । कुलालादि व्यापारात्प्राक् मृट् घटरहिता तदानीं येभ्यत्वे सत्यनुपलभ्यमानघटत्वाद् गगनवत्त ततश्च सत्त्वविरोधात्र कार्यकारणायेोरैक्यमिल्याह कि चेति । ३४५ । ५ येनेति । अथैगतप्रत्यदपरोक्षत्वेनेत्यर्थः । घटादिकार्यस्य प्रागुत्पतेः सत्वे मानमसदकरणादित्याद्यनुमानज उपलम्भो ऽनुभित्तिरित्यनुमानम् । जगतस्तु


अत्र तृर्तीयं विलक्षणत्वाधिकरणे पूर्णम् । तत्र सूत्राणिा १५-न विलतणत्वादस्य तथात्वं च शब्दात् ४ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ५ दृश्यते तु ६ ग्रसद्धिति चेन प्रतियेधमात्रत्वात् ॐ अपीतै तद्वत्प्रसङ्गाद्धसमञ्जसम् ८ न तु दृष्टान्तभावात् & स्वपक्षदापाच्च १० त्र्काप्रतिष्ठानाद्धप्यन्ययानुमेयमिति चेदेवम

१४

२३५
शिष्टाऽपरिग्रहाधिकरणाम् । भोक्तापत्यधिकरणाम्

प्रागवस्यायामागमञ्ज उपलम्भ आगम: । घटे। यदि भिन्नो मृद: सर्हि तत्कार्यं न स्यादश्ववदिति तर्कस्य स त्तते यदाभित्र: तर्हि संस्कायै न स्यान्मृद्वदिति प्रतिरोधमुवा मूल्नशैथिल्यमाह अत्यन्तेति । ननु यदि कुम्भात् कुम्भकारमृट्रेरत्यन्तभेदस्तहिं कथमुपादाननिमित्तव्यवस्था ऽत्त आक्ष तस्मादिति । परमाणेोरपि मूत्तत्वात् तुद्रत्तरान्तरारभ्यत्वमते न तुटत्व विश्रान्तिरत आह चोदीयोन्तरोति ।

सहस्रसंवत्सरोति । पञ्चपञ्चाशत: विधृत: संवत्सराः पञ्चपञ्चा- ३४६ पष्टदशा स्सृजामयने सहस्रसंवत्सरमुपयन्तीत्यच संवत्सरशब्टस्य हुयुत्पत्तिवाक्ये मुख्यार्थलाभात् तावटायुष्करसादिसिद्धमनुष्याद्यधिकारतामाशङ्क षष्ठ सि द्धान्तितम् । प्रकृते हि द्वाटशाहे वयस्त्रिवृता भवन्ति चय: पञ्चदशास्त्रय समधिगता: । एवं चाचापि पञ्चपञ्चशत्त: वृित्त: संवत्सरा इत्याद्युत्पत्ति वाक्येष्वह:परविवृदादिशब्देर्निश्चिन्तार्थ: सामानाधिक्ररण्यात्संवत्सरशञ्टस्य स्वयं सारचान्द्रादिनानेापाधित्वेन निर्धारितार्थस्याह:परतैव । एवं चेत्य तिमाले चय सहस्रसंवत्सरशब्देो ऽपि सहम्रदिवससाथ्यकर्मपरः । श्रेषधादि सिटुिकल्पना ऽप्येवं न भवति तस्मान्मनुव्यो ऽधिकारीति+ । आरम्भे ि न्यूनपरिमाणान्महदुदयनियमेा न निवर्तते उन्नतत्तरगिरिशिखिरवर्तिमहात् रुषु भूमिgस्य टूवेकारनिर्मासप्रतिभासेोपलम्भादित्याह श्रविद्यासमा

३४७।१
भात्क्रायत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥

अद्वयब्रह्मणे जगत्सर्ग बाटिन: समन्वयस्य भेदयहिमानविरोधसं देहे सङ्गत्तिगर्भमगतार्थन्त्रमाह प्रवृत्ता हीति । पूर्वच जगत्कारणे तर्के। ऽप्रतिष्ठित इत्युक्त तर्हि जगढ़ेदे त्पर्क: प्रतिष्ठित इत्यद्वैत्तविरोधेन प्रत्यव स्थानात्सङ्गति: । अत्र प्रव लब्धप्रतिष्ठत्पर्केण युतेर्मुखनिरोधादगत्तार्थत्वं


कुम्भादिति नास्ति २-३ पु + मनुष्याधिकारतेति २-३ पुः पाः । * अत्र चतुर्थम् शिष्टापरिग्रहा:धकरणं

पूर्णम् । तत्र सूत्रभू १ एतेन शिष्टापरियहा अपि व्याख्याताः १२ ॥

२३६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.५-६
 

चेत्यर्थः । प्रवर्त्तमानेति । स्वविषयप्रतिष्ठविरोथित्क्रेण सहेन्मज्जननि मञ्जनमनुभवन्तो बलाबलविवेकमपेक्षमाणेत्यर्थः । एतद्वैधम्यै च प्रवृत्त २३६ टत्तरत्वम् । प्रतिष्ठितत्वमनुपचरित्त्वमु आनाये हुयुपचारेणापि सावकाश इति वर्तमानविभागेनापि विरेराथसिद्धेर्वर्तमानसाम्येपपादनमत्तीतानागत् येर्भाध्ये ऽनुपयेार्गोत्याशङ्क वर्तमानविभागसत्यत्वं फलमित्याह यदीति ।

३४७।१७
तदनन्थत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥

पूर्वाधिकरणे ऽपि भेदयाहिमानाविरोधात्तेः पुनरुक्तिमाशङ्कया पूर्वस्मादिति । अङ्गीकृत्य हि भेदयाह्निमानस्य प्रामाण्यं भेदाभेदये रूप भेदेन विरोधः परिवृत: इदानीं तु स्वीकृत्य प्रामाण्यं त्वावेदकत्वात् च्याञ्ध व्यावहारिकत्वे व्यवस्थाप्यते एवंभूतविशेषाभिधानेापक्रमे। यस्य विरोधपरिहारस्य स तथेप्तिस्तदनन्यत्वपदेनाद्वैतमिथ्यात्वात्तेरेवमुपक्रम त्वम् । श्रुतैो परिणामिमृदादिदृष्टन्तापादानान्न भेदाभेदवितेति मन्तष्यम् एकविज्ञानेन सबैविज्ञानप्रतिज्ञायां प्रधानस्यानुरोधेन गुणभूत्तदृष्टान्तस्य बिबर्नपरत्वेन नेयत्वादित्याह एवं हीति । ननु परिणामपद्ये ऽप्यभेदांशे सर्वज्ञानं स्यादत्त आहं तत्त्वज्ञानं चेति । भेदालीकताया उक्तत्वादि त्यर्थः । उपपादितमधस्तादिति । शिष्टापरिग्रहाधिकरणपूर्वपक्षे इत्यर्थ । दृष्टान्तमाचान्नार्थसिद्धिरिति भाष्ये हेतुरुते दृष्टति तं व्याचष्ट ये हीति । कदा चिट्रटं पुनर्नष्टमनित्यमित्यर्थः । दृष्टयहणं प्रतीतिसमये ऽपि सत्वव्या वृत्त्यर्थम् । व्यतिरेकव्याधिमाह यदस्तीति । विमत्तं मिथ्या सावधिक्रत्याहा तिरेके चिदात्मवदित्यनुमानस्य वियक्षे बाधकतामाह सत्स्वभावं चेदिति । सत्वाऽसत्वे विकारस्य स्वरुपमुत धमा अयार्थान्तरमलोकं वेति विक लय क्रमेण निराकुर्वन्ननुमानस्यानुकूलतर्कमाह श्रसत्स्वभावं चेत्यादिना । ३४९ । २० अर्थान्तरत्वे ऽपि विरोधित्वं शङ्कते श्रसत्वमिति । विरोधिभू तमसत्त्वं भावस्य किमकिंचित्करभुतासत्वकरं स्वरुपं बेति विकल्ल्य क्रमेण दूषयति


अत्र पञ्चमम् भेान्नापत्त्यधिकरणं पूर्णम् । तत्र मूत्रम् १ भेचापत्तेरविभागश्चे

+ प्रभेक्षांशे न सर्वज्ञानमिति १ पुः प्राः ।

२३७
त्र्प्रारम्भगाधिकरणाम् ।

नेत्यादिना । किंचित्करत्वे यत्किं चिदसन्वं क्रियते तदपि स्वरूपं धर्मे। धेत्यादि विकन्य तट्टषणानां संभवादित्यर्थः । असत्ववत्सत्त्वे ऽपि अर्थान्तरत्वादिविक्रकल्पा ट्रष्टव्या: । अर्थान्तरत्वादपि विकारे फलाभावात्स त्वान्तरजन्मनि चानवस्थानाट् विकारे सत्त्वान्तरं न भवति किं तु स एव सनु भवतीत्यत्ते ऽपि सत्स्वभावस्यासत्वविरोधेन विकारनित्यत्वापातादिति । ननु कार्यमिथ्यात्वं कारणसत्यत्वं चानुमानसिद्धं श्रुत्या दृष्टान्तीकर्तुमयुक्त लेकसिद्धस्य दृष्टान्तत्वात्तेरित्याशङ्कयाह यत्रेति । मृदेका श्रावादय: ३५० । १५ परस्परं भिन्ना इत्यभ्युपगमे ऽत्यन्तभेद एव स्यात् । अथ मृदात्मना शरा वादीनामेकत्वं मृदश्च शरावाद्यात्मना नानात्वमिति मत्तं तद् विफल्प्य दूषयति इदं तावदित्यादिना । अत्यन्ताभेदे ह्यपुनरुक्तशब्दद्वयप्रयेrगे। भेदाभेदये: कार्यकारणात्मना व्यवस्था च न स्यादित्याह तत्रेति । न चानेकान्तवाद इति । भेदपक्षे ऽनेकान्तवादश्च न भवतीत्यर्थः । न भवेदपीति । अनेकान्तत्वान्न भवेदपीत्ययेरथै । सत्यवादिनस्तस्करत्वे नारोपित्तस्य मेातवत्सत्यब्रह्मात्मत्ववेदिने। मेच् इति तस्करदृष्टान्त: । अहंममाभिमानयेरेकच व्याघात: स्यादिति प्रविभज्य येाजयति शरीरा दीनीति । ननु मिथ्यात्वे प्रवणादीनामविद्यानिवृतिसमर्थसाक्षात्कारहेतुत्वं न स्यादत्त प्राह सांव्यवहारिक त्विति । असत्यादपि कार्यक्षतमपदार्थ त्यत्तिमनन्तरमेव वदयाम इत्यर्थः । यद्यसत्यात्सत्यर्थी: स्यात् सहेि धूमा भासादपि वहूिधी: समीचीना स्यादित्युक्तम् इत्याशङ्का न च ब्रूम इति । धूममहिषी धूमी । सा च वाष्प : । असत्यादपि सत्यमुत्पद्यत्तइत्युच्यते न पुनरसत्यात्सत्यात्यादनियम इत्यर्थः । यदि पुन: कृत्तश्चिदसत्यात्सत्यं जात्तमित्ति सर्वसमाटसत्यात्सत्यजन्मायादाते तर्हि किं चित्सत्यं कस्य चित्सत्यस्य जनकमिति तात राघ सर्वे सत्यं स्यादिति प्रतिबन्दोमाह्व न हीति ! चेद्यसाम्यमुत्वा परिहारसाम्यमाह यत इतेि । यते। नियमा- ३५ । ६ दित्यर्थः । ज्या वयेहानावित्यस्य निष्ठायां संप्रसारणे नञ्समासे चाऽर्जीनमित्ति रुणम् । अस्मादध्यस्तदीर्घभावाद्यद्यपि ज्यानेर्वयेहानेरभावं सत्यमवगच्छ ति । वक्रा तु हस्वत्वेनाजिनमिति उचरिते भ्रमादजीनमिति गृहीतादस्माच्छ


विकल्पजदूषगानामिति ३ पु

२३८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.६
 

ब्टादद्या घयेहानिप्रीतिः सा भ्रान्तिरजिनशब्दे हि चर्मवचन इति । अच यया आरोपित्तत्वाऽविशेषे ऽपि किं चिट्रेष्ध्यै सत्यबेथक्र किं चिदसत्यबोध ३५ । १३ कमेवमस्माकमपीत्यर्थः । पाय पाय पीत्वा पीत्वा । तारक्तवीं व्याघ्र मर्यीं तनुमास्थायेत्यन्वयः । व्यातं विवृतं विक्रटाभ्यां वक्राभ्यां दंष्टाभ्यां कराल्नं भयानकम् श्राननं यस्याः सा तथेक्तिा । उत्तब्धम् उन्नमय धृत्तम् । धम्भ्रमदत्यर्थे भ्रमन्मस्तकावचुम्बि लाङ्गलं यस्याः सा तथा । ध्वस्ते इत्तस्तता विदित लेनाचने यस्या: सा तया । अमिचमभि प्रतियेयाद्धं गताम् अभ्यमि चौराणाम् । स्फटिकशेलग्रतिबिम्बितां ह्यमिचमित्ति भ्रमादात्मत्तनु धावन्त सुग्रा व्याछात्तनुमास्यित: घश्यत्तीति ! यदि स्वप्रदृशे ऽवगतिरबाधिता स्यात्तह - वेपपद्यत इत्यर्थः । भेदाभेदव्यवहारै भेदाभेदेाएपादकाविति वदन् प्रष्टव्यः किं ब्रह्मज्ञानात्प्राचीनै तटुयपादकैः पराचीनैो वेति । नादद्य इत्युक्त नाना त्वांशेन कर्मकाण्डाश्रय इत्यादिना । तत्त्वज्ञानात्प्रागभेदव्यवहारस्याप्रा यत्वान्न स उपन्यस्त: । द्विर्तयमिद्धानां शङ्कते यच्चेत्क्तमिति । एकत्वज्ञा नेनात्तरकालम् एकत्वव्यवहारोपि नास्ति नत्तरामनेकत्वव्यवहार इति परिहरति यदि खल्विति । डुलिः कच्छपौ । न तस्याः तीरमस्ति स्मृत्या हिँ सा ऽपत्यानि पेषयति । अवगतिवृत्तिव्यक्तं स्वरुरूपम् । यथा खलु घटध्वंसेो घटविरोधिकार्येोदय एव नाभाषस्तस्य तुच्छत्वेन कायेत्वायेगादेवमविद्या निवृतिरपि विरोथिविदद्याभिव्यक्तिरित्याह श्रविद्याविरोधिस्वभावत येतेि । अविद्यानिवृत्तिर्यदि विद्याया: स्वरुपं कथं तर्हि विद्याफलमत आह अविद्यानिवृत्तिश्चेति । न वयं ज्ञानात्यराचीनव्यवहाराय द्वेतस ३५७ । ऽ रुयत्वं कल्पयामः किं तु प्राचीनसिंटुर्थमेवेति शङ्कते स्यादेतदिति । एक त्चनिबन्धने व्यवहारो मा भूत् । द्वेत्सत्यत्वाचेयक इति शेषः । पूर्वे नानात्वांशेन कर्मकाण्डाश्रय इति ग्रन्थे प्रमाणसिटाद्वेदव्यवहाराङ्गेट्सत्य त्वमाशङ्क परिहूतम् ! इदानीं सर्वलेोकप्रसिद्धेभेदसत्यत्वमाशङ्का देहात्म भाघवद् मिथ्यात्वे ऽपि तटुपपत्निमाहेति भेद: ।


स्वशब्दे नास्ति २-३ पुः । * निरस्तमिति = पु• पाः ।

एतदग्रे-स्याटेतत् । न वयम्मनेक्रत्वव्यवज्ञाििसद्धार्थमनेकत्वस्य तात्विक्रत्वं कल्पयामः
२३९
कार्यकाग्णयोरभेदनिरूपणाग्रन्थः ।

कायें कारणादभिन्न तड़ावउपलब्धेरित्यापात्तसिडे सूचार्थे देोषं दृष्ट ध्याख्याति कारणस्य भाव इति । भाव इत्यस्य व्याख्यानं सत्ता 3५९ । ५३ | ननु कारणस्य भाव एव सूचे प्रतीयते कायेस्योपलध्धिरेव तत्क यमुभयचेतरेतरविशिष्टये.हँतुत्वमत्त प्राह एतदिति । वषयपदं भावप रम् भावे। झुप्पलब्धिविषय इति तट्टडिन्यायेन विषयविषयिपरम् विषयिपदमुपलब्धिपदमप्युभयपरमित्यर्थः । उपादेयं कार्यम् । सविशेष णहेतै। फलमाह तथा चेति । उपलब्धावुपलब्धेरिति हेतूक्रारे प्रभासा ऋात्कारे साचतात्कृतेन चाक्षुषेण व्यभिचार: स्यात् । न हि घटाटेः प्रभाया घटेो भवतीत्यर्थः । यदा तद्वावानुरक्तर्थीबेाध्यत्वं हेत्वर्थस्तदा ऽपि भाति घट इति प्रभानुरक्तर्थीगम्ये ऽनेकान्तस्तदिदमुक्त प्रभारूपानुविद्धेति । यदि भावे भावादिति हेत्स्तर्हि वन्हिभावे भवति विशिष्टधमे ऽनेकान्त स्यात् । उपलव्धावुपलब्धेरित्ति विशेषणे तु न भवेट्टमस्य वन्हुपलब्धावेापल ञ्धिरिति नियमाभावादित्याह नापीति । तढ़ावानुरक्तां हि बुद्धिं कार्यकारण. १) । १६ येरनन्यत्वे हेतुं वयं वदाम इति भाष्यम् । अच कारणस्वभावानुविट्टा कार्यबुद्धिर्हितुत्वेनेतेति न भ्रमितव्यम् । तचापि व्यभिचारस्योक्तत्वात्विकं तु सूचगतेोपलब्थिं बुद्धिं कार्यकारणभयविषयां तये: कार्यकारणयेभावेन सत्येपरक्तां विशेषितां हेतुं वयं वदाम इति भाष्यार्थ इत्याह तदनेनेति । हेतुविशेषणमुक्त न हेत्वन्तरपरत्वेन व्याख्यानमित्यर्थः । पटस्य तन्तुव्य तिरेकेणाऽनुपलम्भः समवायस्य भेदतिरोधायकत्वादन्ययासिद्ध इत्याश ङ्कयाह न चेति । सम्बन्थस्य भिन्नान्नितत्वाद्वेदसिद्धौ समवायः समवायाच व्यतिरेकानुपलब्थौ समाहितायां भेदसिद्धिरित्यन्योन्याश्रय इत्यर्थः । पट स्तन्तुभ्यों भिदद्यते तटुपलम्भे ऽपि कुविन्दव्यापारात्प्रागनुपलब्थत्वात् कुम्भ षदित्यनुमानाद्वेदसिद्धेनैतरेतराश्रयमित्याशङ्कयाह न च भेद इतेि । अभे दवादिनस्तन्तूपलम्भे तदभिन्नपटेपलम्भाद्धेत्वसिद्धिरित्यर्थः । कारणसल्वे तन्त्वादि सत्यं स्यादित्याशङ्कयाह अनयेति ।

उपपत्तिश्चाम्र भवतीति । आहेति शेषः । उपपत्तिमेव दशयति ३६० । २१

हीति । यथा मृदि थटे मृदात्मना ऽम्ति तथा सिकलायां तदात्मना

२४०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.६
 

न तेलमस्ति तदुपादानापादेयत्वाभावकृतमित्यर्थः । ननु मृदेव घटे। ३६१ । २ त्यतः प्रागस्ति कथं तदात्मना धटस्य सत्ता ऽत् आह प्रत्युत्पन्नो हीति । उत्पत्रस्य ध्यटस्य मृदात्मत्वदर्शनमृदि सत्यां घटसत्वं युक्तमित्यर्थः । इत्थं तर्किते फ़ार्यकारणाऽभेदे प्रयुज्यते घटत्वं मृनिष्ठं घटनिष्ठत्वात्स त्ववदिति । एवं जगद्रह्मणेरभेदे ऽपि शब्दो ब्राह्मवृत्ति: आकाशवृत्ति त्वात्सत्त्ववदिति । कार्यस्य कालचये सत्यत्वं भाध्योक्तमयुक्तं तथा सत्ति कार्यत्वव्याघात्तादित्याशङ्कानिर्वाच्यरुपस्य कादाचित्कत्वे ऽपि कार्यस्य तत्व मधिष्ठानं तव नित्यमिति युक्तित: प्रतिपादयति यथाहि घट इति । कार्यस्य सत्त्वं स्वरुपं धर्मो वा । आद्ये तस्य कदा चिदसल्वं न स्यात् । धर्म त्वे च सत्वाऽसत्वयेाथैर्मये: कार्यस्य धर्मिणे ऽन्वयात् कादाचित्कत्वव्या हतिरित्याद्युपपादितमधस्तात् । दृष्टनष्टस्वरूपत्वादिति भाष्यव्याख्याना वसरइत्यर्थः । कायेस्य चिषु कालेषु सत्त्वे कारणस्यापि तथात्वाद् द्वे सत्वे 9 । & स्यातां तथा चाभेदाऽसिद्धिरित्युक्ताभिप्रायानभिज्ञः शङ्कते सत्त्वं चेदि ति । विष्वपि काले कार्यस्य सत्वं चेदित्यर्थः । कार्यकारणयेI: स्वरुपसत्त्वं यदि कार्यकारणयेोरेकसत्वादभेदादभित्रत्वं तर्हि तस्यापि द्वाभ्यामभेदाङ्केदापत्तिरित्याशङ्कह न च ताभ्यामिति । न हि वयं सत्त्वेन कार्यकारणये: साक्षादभेदं बूम: किं तु तच तयेारारोपित्तत्वेन रुङ्कातिरेकेणाभावमु । यदि मन्येत सत्वमेव कार्यकारणयेरारोपितम स्त्विति तचाह तथा सति हीति । स्वकृतस्यैव प्रसञ्जनमयुक्तं दर्श यित् तामेव पतविभागपर्वकमाह तत्रेति । भेट :* कार्यकारणलक्षण: सत्त्व मभेट: । अस्मादयं भित्र इत्यच पञ्चम्युनिखित्वाऽवधेयैहे। धर्मिण: सका शादगृहीतभेदस्य न संभवति । भेदग्रहश्च नागृहीते प्रतियेगित्वे उपप दद्यते ! धर्मिणापि स्वापेक्षतया तत्प्रसङ्गात्ततश्चान्योन्याप्रयग्रस्तभेद एवारों १) । १६ पिते नाऽभेट इत्याह वय त्वितेि ।

यस्त्वयमन्योन्याप्रयस्य केन चिदुद्धार: कृत: प्रतियेगितत्वेनाप्रती तावधिकरणत्वप्रतीतिरधिकरणत्वेनाप्रतियेर्गित्वप्रतीतिश्च भेटदग्रहणकारण न भेदेन गृहीत्वम् । एकं हि अन्योन्याभावाख्याभेदं प्रति स्तम्भघकामभ


तन्त्र

२४़१
कायकारणयोरभेदनिरूपणग्रन्थः ।

येरधिकरणत्वं प्रतियेोगित्वं चास्ति । अत: स्वस्मादपि स्वस्य भेदग्रह वारणाय प्रतिथेत्वेिनेत्यादिविशेषणम । स्तम्भाद्विनः कुम्भ इत्यच हि स्तम्भः प्रवियेागित्वेनैव प्रतीयते नाधिकरणत्वेन ! कुम्भश्चाधिकरणत्वेन न प्रतियेगितया । कुम्भान्नि: स्तम्भ इति प्रतौत्यन्तरे तु त्वमेव भेदं प्रति कम्भः प्रतियेगितया प्रतिभाति स्तम्भश्च धर्मितया धषस्तुप्रतीतिर्भदग्रहे हेतुरिति क्षेत्रेतराश्रयमिति । सा ऽसाधु: । भेदाथि करणत्वेन भेदप्रतियेrगित्वेन च प्रत्तीतेरपेचतायामन्येान्याप्रयाटनिस्तारादस्य कस्य चिटधिकरणत्वेन प्रतियेोगित्वेन च प्रतीत्यपेक्षायां सत्ताधिकरणत्वे पुरोदेशादन्यदेशगतसंसर्गाभावं प्रति प्रतियेोगित्वेन च स्फुरत: शुक्तीदमंशस्य रजताद्वेदग्रहप्रसङ्गेन भ्रमानुदयप्रसङ्गाद्वस्तुवृत्तेन भेदाधिकरणस्य तत्प्रतियेि नश्च स्वरुपेण प्रतीत्ययेदवा ऽप्यत् णवापास्ता । स्वस्येण गृहीत्ये: शुीद मंशरजत्येवैस्तुवृत्तेन तयाभूत्तयेोभेदग्रहप्रसङ्गात् । एवं स्वरूपं भेद इति चात् एवापास्तम् । असाधारण स्वरुपं भेद इत्यपि न । असाधारणत्वस्य भेट् यार्थीनग्रहत्वेन भेदान्तरापेक्षतायां स्वरूपभेदाभ्युपगमभङ्गादिति दिक् ।

भेदेनेापजीव्यत्वाचाभेदे। नाध्यस्त इत्याह एकैकेति । वीप्सया ३६१ । १९ भ्रान्तभेदानुवादः । अत एवैकाभाव इत्युक्तम् । व्याकृतनामरूपत्वादिति भाष्ये व्याकाव्यक्तस्वीकृतेः सांख्यवादापात इत्याशङ्का व्याकृतत्वेति ।

नान्या ऽसत्तीति भाष्ये असतीति च्छेद: । कार्यस्येण च सत्त्वं शक्त रापाद्यते तथा सति हि कार्यस्यासन्वप्रतिक्षेपः सिध्यतोति मन्वान श्राह नाप्यसतीति । भावाचेति द्वितीययाटव्याख्यायां कारणातिरेकेण कार्य नुपलम्भस्याक्तत्वात्पुनरुक्तिमाशङ्काह यद्यपीति । स्वपरनिर्वाहकत्वात्स मवाय: संबन्धान्तरानपेक्षतश्चेत्संयेागे ऽपि नापेतेति प्रतिबन्दी सा संये गस्य कायेत्वरुपविशेषादयुक्तोत्याशङ्क नित्ये आत्माकाशसंथेशगे त्स्यासि द्धिमाह श्रजेति । अजसंयेगमनिच्छन्तं प्रति सर्वचाऽसिटुिमाह श्रपेि चेतेि । अस्तु संयेगनित्यत्वाभावाय समवाये । ऽप्यनित्यस्तथापि नानवस्था समवायस्य समवायिकारणानभ्युपगमेन निमित्तकारणमाचात्तदुत्यते: सम्मवा यान्तराप्रसङ्गादित्याशङ्कयाह तथा सतीति । ततः संयेगस्य समवायिकाः ३६३ । -


व्यक्तधाठयक्तीति १ - पा इत्याहेति ३ पु' या

२४२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.६-८
 

रणमिच्छत्ता समवायस्यापि तदेष्टव्यमित्येनवस्य। तदवस्यैवेत्यर्थः । नाना त्वेन सहेक आश्रये यस्य स संबन्धस्तष्टान्त: । उत्पतिकर्तुः कार्यस्य प्रागुत्य तेनासत्त्वमित्युक्ते तचेात्यत्तर्न कार्य कर्तृ किं तु कारणमिति शङ्कते यद्यु च्येतेति । यदाप्यत्पदद्यते घट इति कार्यस्य कर्तृत्वं भाति तथापि गेण्या वृत्या कारणस्य त्वन्न च सिद्धेषु कपालेषु जायत्तइति पूर्वापरकाल व्यासक्तप्रयेगानुपपत्ति: कार्थेत्यादनाया व्यासक्तत्वादित्यर्थः । कपालक ३६४ । ९ का घटविषयेोत्पादना नेोत्पत्ति: सा तु घटकर्तृकेतिं परिहरति उत्पादना होत्यादिना । यद्युत्पत्तिरुत्यदनैव तर्हि उत्पादनायामिवात्यतावपि सक मैकत्वाद् घटस्य कर्मत्वं व्यपदिश्येत न चैवमस्तीत्यर्थः । भृत्ये हि घटं करोति स्वामी कारयति तच यष्टया करोत्तिकारयत्योराप्रयभेद एवमचाप त्यर्थः । थापात्तव्यापारः कतैति कर्तृलक्षणयेोगाच्च घट एवेत्यत्तिकैतैति सत्तासमवाये। वेत्यर्थः । भिन्नमेवेति । सामानाधिकरणयेन हि भिन्नमिवा भिन्नमिव चकास्तीति । अनयैवेति । इतरथा हिँ सांख्यवादः स्यादिति । भाष्यगत्तमूलकारणशब्देन ब्रह्मणे ऽन्यः कश्विन्मायाप्रतिबिम्बिते नाभिर्थी वैविज्ञानस्यासंभवप्रसङ्गात्किं तु सर्वाधिष्ठानमित्याह मूलकारणमिति ।

स्वशक्या नटवट् ब्रह्म कारणं शङ्करो ऽब्रवीत् ।
जीवभ्रान्तिनिमित्तं तट् बभाषे भामतीपति:* ॥
अज्ञातं नटवट् ब्रह्म कारणं शंकरो ऽब्रवीत्
जीवाज्ञातं जग ीजं जगै वाचस्पतिस्तथा ।

कार्यमुपादानाद् भिन्नं स्टुपलब्थावयेि अनुपलब्धत्वात् तते ऽथि कपरिमाणत्वाच्च संमत्तवदित्यनुमानयेोब्यैभिचारायै पटवचेति सूचम् ।

३६६ । २ तस्यामेव प्रतिज्ञायां भित्रकार्यकरत्वस्य व्यभिचारार्थे यथा च प्राणादि इति ॥


अथै श्लेाकः २-३ पु. नास्ति । अत्र षष्ठम् प्रारम्भणाधिकरणं पूर्णम् । तत्र सूत्राणिा ७-तद्रनन्यत्वमारम्भणश ब्दादिभ्य: १४ भावेचे पलब्धेः १५ सत्त्वाच्यावरस्य १६ असट्टापदेशादिति चेत्र धर्म

न्तरेण वाक्यशेषात् १ऽ युक्तः शब्दान्तराच्व १८ पटवच्च १९ यया च माणादि २० ॥

२४३
इतरव्यपदेशाधिकरणाम् । उपसंहारदर्शनधिकरणाम् ।
३६६ । ४
इतरव्यपदेशाद्विताकरणादिदेषप्रसक्तिः ॥ २१ ॥

जीवाभिनं ब्रह्म जगटुपादानं वदन्समन्वये यदि तादृगु ब्रह्म जगज्जनयेत् तर्हि स्वानिष्ट न सृजेदित्ति न्यायेन विरुध्यते न वेत्ति संदेहे पूर्वच कार्यकारणाऽनन्यत्ववद् घटाकाशकल्पजीवानामपेि महाक्राशेपमन्न ह्मात्मैक्रय"मुक्त तस्य हिताकरणाद्यनुपपतिभिराक्षेपात्सङ्गति: । नन से ऽन्वेष्टव्य इत्यादिभेदनिर्देशात् कथं पूर्वपक्षस्तचाह यद्यपीति । यदि भेदा भेदावेकच विरुद्वा तहह्मभेद एव भेदेन बाध्यतामत्त आह न च भेद इति ॥ इत्युक्तम् अनन्तराधिकरणइत्यर्थः । ननु स्वाभाविकं ब्रह्मणैकत्वं जीवा अविद्येपिहिताः स्वेषां न जानन्तीति हिते ऽप्यत्तिभ्रमादकरणमु पपन्नमत प्राह तेनेति । तदभिमान इति । पश्यतीत्यन्वयः । यद्यपि परमात्मने। दर्शनक्रियाश्रयत्वमनुपपनं तथापि पुरुष: स्वप्रकाश एव तत्तद्वि शेषेणेएरक्तस्तं तं यथावस्थितं भासयतीति अत: पश्यतीति निश्यिते| ।

३६७ । ९
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्विषा ॥२४ ॥

ब्रह्म नेपादानमसहायत्वात्संमत्वदिति न्यायेन समन्वयस्य विरो धसंदेहे पूर्वापाधिकजीवब्रह्मभेदाटिलाकरणादिदेोषः परिहृत इह तूपा थितेो ऽपि विभक्तमधिष्ठाचादि नास्तीति पूर्वपदतमाह ब्रह्म खल्वित्या दिना । एकमित्युपादानभेदवारणम् । अद्वितीययेत् िसहकारिनिषेध । एकत्वप्रयुक्त टूषणमाह न होकरूपादिति । कारणवैजात्य हि कार्यवैजा इत्याह न चाक्रमादितेि । समर्थमपि सहकार्यपेक्षतं सत् क्रमेण कुर्यादित्याश ङ्कामपनयन्नद्वितीयत्वप्रयुक्तामनुपपत्तिमाह अद्वितीयतया चेति* । भाष्य- ) । १६


ब्रच्छमेकामिति १ पुः पाः । + स्त्रे षामिति नास्ति २-३ t. । स्वरूयप्रकाश एधेति २-३ पु- या 5 यथास्यितमिति २. पु. पाः । | अत्र सप्तमम् इतरव्यपदेशाधिकरणं पूर्णम् । तत्र भूत्राणि ३-दूतरव्यपदेशाद्वि साझरणादिषप्रसक्तिः २१ अधिकं तु भेदनिर्देशात् २२ अश्माद्विवच्च तदनु । पाठान्तरम् ।

• • द्विसोय्सया चेति मुः भः पुः आपाठः।।

२४४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.८-९
 

३६७।१८ स्थकारकसाधनपदयोः त्र्प्रौनरुक्यमाह एकैकमिति । समयाणां भावः सामग्यम् । कथं तस्य साधनशब्दाभिधेयत्वमत्त आह ततेा हीतेि ।साधयत्येवेति । साधनमित्यर्थः । युते करणं निष्यादनम् । अत्यन्तत्यज्य कालान्तरोपि वास: परिवासः पर्यु.यत्वमिति दर्शनात् । आन्तरत्वं नाम स्वधर्मत्वम् । मायिनं मायाविषयम् । अज्ञातत्वस्य वस्तुधर्मत्वात् त्वद्वारेण मायाख्यमज्ञानमपि धर्म इत्यान्तरत्वम् । ननु मायाया अप्यक्र मत्वात्त कथ्यमक्रमात्कारणात् कार्यक्रमस्तचाह कार्यक्रमेणेतेि । तस्या मायायाः परिपाकस्तत्तत्कार्यसगै प्रति पैष्कल्यम् । तस्य क्रमेो ऽपि कार्यक्र मान्ययानुपपत्या कल्य इत्यर्थः । पूर्वमविद्यासाचिव्यादसहायत्वमसिटुमि त्युक्तम् इदानीमङ्गीकृत्यपि तदनैकान्तिकत्वमाह एकस्माद्पीति । शरे उत्पन्नं हि कर्म पूर्वाकाशप्रदेशविभागमुत्तरप्रदेशसंयेागं शरे च वेगास्यसंस्कारं जनयतीत्यनैकान्तिकम सहाय स्येोपादानत्वे चीरवटुपपाद्यासहायस्याधिष्ठातृत्वसम्मथैक"मूचमवतारयति यदि त्विति ।

३६९ । १
कृत्स्त्रप्रसक्तिर्निरवयवत्बशब्दकेापेो वा ॥ २६ ॥

सावयवस्यैव नानाकापादानतेत्ति न्यायेन समन्वयस्य विरोध संदेहे पूर्वाधिकरणेतीरदृष्टान्तात् परिणामित्वभ्रमे तन्निरासात् संगति माह क्षीरेति । तस्मादविकृतं ब्रक्षेति भाष्यं तदस्तीति त्वत् इति च पटाध्याहारेण व्याचष्ट तस्मादिति । इत्तरथा हि मायामयविकारनिषेधे जगत्सर्गो न स्यादस्तीत्यनुत्ते च साकाङ्कत्वं स्यादिति निरवयवे ऽपि ब्रह्मणि विचिवशक्तिवशेनाऽकृत्स्नप्रसक्तरुक्तत्वाचेद्यानुपपत्तिमाशङ्क शक्ती नामवास्तवत्वकथनार्यत्वेन. परिहरति श्रविद्येति । अबस्तुत्वात्समुदाये। न परिणमते समुदायेिष्वपि यदि सत्वमाचं परिणामते न रजस्तमर्सी तते।


या + अत्र ग्रप्टमम् उगसंहारटर्णनाधिकरणं पूर्णम् । तत्र सूत्रे २-उपसंहारवर्शनावति

वेज तोरवद्धि २४ देवादिवदपि लेाक्रे २५

२४५
सर्वोपेताधिकरणाम् ।प्रयोजनवत्वाधिकरणाम् ।

मूलेनाच्छेदे। न स्यान्न चेत्तदस्ति इत्याह यद्यपि समुदाय इति । इणु कमारब्थुम्णुना संयुज्यमाने। ऽगुरुपर्यधः पाश्वेतश्चत्स्नुष्य.प दिलु कदा चित् कश्चित्संयुज्यते ते च सर्वे तेन समानदेशा इति प्रथिमानुपपत्तेद्दणु कपिण्ड: परमाशुमाच: प्रसज्येतेत्यर्थः । अव्याप्यवृत्ता संयेगस्य तावत्रैकच भावाऽभावावित्युक्तम् । अय प्रदेशभेटेन भाषाऽभावै तचाह अव्यापने चेति । कार्यकारणभाव प्रारम्भ: * ।

३७१ ! ६
सर्वयेिता च तद्भर्शनात् ॥ ३० ॥

मायाशक्तिमद्रल्मण: जगत्सर्गे वदत: समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधसंदेहे संगतिमाह विचित्रेति । "अन्तर्याम्यधि करणे त्वविदद्योपार्जित्तत्वसंबन्धे जगद्वहमणे: सिद्धे शरीररहितस्यापि निय न्तृत्वसंभव उक्तः इह त्वशरीरस्याविदैवातिप्यत्तइति भेदः । तदुक्तमि त्येतद्वेवादिवदर्पोति सूचोक्तिपरत्वेन व्याचष्ट कुलालादिभ्य इति । प्रा त्मनि चैवमिति सूचोक्तिपरत्वेनापि व्याचष्ट यथा त्विति | । शक्तिमन्तो देवादयेा यद्यपि शरीरिण: तयापि बाह्यसाधनाऽनपेक्षता: । यदि तु तच दृष्टं शरीरित्वं शक्तिमत्वेन ब्रह्मण्यापाद्यते तर्हि कर्तृत्वेन कुलालादिषु दृष्ट बाह्यसाधनापेक्षत्वं टेवादिष्वप्यापादतेति प्रतिबन्दा प्रमेयसंभावनेाक्ता । श्रूयमाणम् इति प्रमाणमुक्तम् ।

,,।१६
न प्रयेजनवत्वात् ॥ ३२ ॥

स्पृजत्ति अभ्रान्तचेत्नत्वात्संमत्वदिति न्यायेन बाधसंदेहे एधैश्च सर्व शक्ति ब्रहमेत्युक्तं तर्हि शक्तस्यापि प्रयेजनाभिसंध्यभावादकर्तृत्वमिति पूर्व


अत्र नवमं क्षत्स्रप्रसक्तयधिकरणं पूर्णम् । तत्र मूत्राणि ४-मत्स्खग्रसन्निर्निरवयवत्व शध्दकेोपे वा २६ श्रुतेस्तु शब्दमूलत्वात् २० आत्मनि चैवं विवित्राश्च हि २८ अत्र दशमं सर्वेपेिताधिकरणं पूर्णम् । तत्र मूत्रे २--स वामेता च

तद्वशेनात् ३०

२४६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.११-१२
 

पक्षमाह न तावदित्यादिना । तादथ्र्येन सुखार्थत्वेन । प्रवृत्तौ * प्रवृ ते: प्राक् सुखाभावे सति कृतार्थत्वानुपपत्तरित्यर्थ । अविदोपहितजीवान् करेणापिथायानुग्राह्याभाव उक्त: । न दृष्ट: प्रयेजनेनाद्वेशंलावणे हेतुरस्या इत्य दृष्टहेतुका । औत्यतिकी पुरुषस्योत्पत्तिमारभ्य प्रवृत्ता । अदृष्टहेतुकत्वस्य ३७२ । १७ विवरणं प्रयेोजनानुसन्धानमन्तरेण इत्येतत् । श्वासादै प्रयेजनान भिसन्थिरुपसाध्याभावबद्धेतारपि चेतनक्रकर्तृकत्वस्याभावान्न व्यभिचार इत्या शङ्का न चास्यामिति । जायदादैो चेतनस्य जानते। ऽपि चैतन्यमस्यां श्वासादिप्रवृत्तावनुपयेगि सुषुप्रे ऽपि तस्याभावादिति च न युक्तम् । कुत: । प्राज्ञस्य सुषुप्रस्यापि स्वरूपचैतन्याऽप्रयुतेरित्यर्थः । यटुक्तं लीला या अपि सुखप्रयेोजनत्वादिति तचाह सत्यपीति । अनुदृिश्य प्रयाजनं न करोति इति साध्ये त्वभ्रान्तचेतनत्वं लीलाकर्तरि सव्यभिचारम इत्य थै: । ननु यद्वङ्कायाससाध्यं तत्प्रयेोजनाभिसंधिपूर्वकमिति व्यारिभिमत्ता तया च न लीलादै व्यभिचारस्तचाह दृष्टं चेति । तदद्यप्यस्मदादयपे इत्या जगद्वाथाससाध्यं भाति त्वथापि न ब्रह्मापेक्षतयेति न प्रयेजनाभिसं ध्यायात इत्यर्थः । नगैः पर्वतैर्हनुमत्प्रभृतिभि: कर्तृभिर्न बट्ट इत्यर्थः । तत्नहत्यन्वयः । एतच्छक्यत्वे निदर्शनम् । एषः नीरधि: समुद्र: । शिलीमुखैः शरैर्न बटुः । न च नीरनिधिः न पीत् इतीषत्करत्वे निदर्श नम् । आचायै | ये महीपतिर्महीचकार : तस्य नाम नृग इति । नियतनि मित्तमनपेदय यदा कदा चित्प्रवृत्युदये यदृच्छा स्वभावस्तु स एव यावद्वस्तु भावो यथा श्वासादै । यदुक्तं न तावटुन्मत्तस्येव मत्तिविभ्रमाज्जगत्प्रक्रियेति त्च मा भूटुन्मत्तं ब्रह्म भवति तु जीवाऽविद्याविषयीकृतं जगद्विवत्ताधिष्ठानं ३७३ । १२ तथा च न प्रयेाजनपर्यनुयेग: स्रष्टावित्याह श्रपि च नेयमिति ।

जीवभ्रान्त्या परं ब्रह्म जगट्टीजमजूघुयत् ।
वाचस्पति: परेशस्य लीलासूचमननुपत् ॥
प्रतिबिम्बगत्ता: पश्यन् ऋजुवक्रादिविक्रिया: ।
पुमान् क्रीडेद्यया ब्रह्म तथा जीवस्थविक्रियाः ।


२४६ प्रवक्तावित् िनास्ति २ पु मया + प्राचार्यानिति ५ प. पा. ।

$ अयं श्लेाके नासि २-३-५ पुः ।

२४७
वैषम्यनेण्याधिकरणम् ।
एवं वाचस्पतेलला लीलासूचीयसङ्गतिः ।
श्रस्वतन्त्रत्वत्प: क्रिष्टा प्रतिबिम्बेशवादिनाम् ॥

विभ्रमाणां प्रयेाजनानयेक्षायामपि त्वकार्यस्य तटपेक्षता स्यादित्या काशादेर्भमकार्यस्य तदपेनामाशङ्कवाह न चेति । नन्वविद्याया हेतुत्वे कथं ब्रह्म कारणमत आह सा चेति । छुरिता मिश्रिता । निर्विषय इति । वेदान्तप्रतिपाद्या विषये ऽस्य टूष्यत्वेन न वर्ततइति तथेक्ति: +

३१४ । १
वैषम्यनैघूण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ ३४ ॥

ये विषमस्रक्रिारी स सावदा ब्रह्म च विषमं स्मृजतीति न्यायेन समन्वयस्य विरोधसंदेहें पूर्वच लीलया स्रष्टत्वमुक्तम् इदानीं सैव न सापेक्षतस्य संभवति अनीश्वरत्वप्रसङ्गाद् निरपेदतत्वे च रागादिमत्वमित्या क्षिप्यते । अनुमानस्य व्यभिचारमाह न हि सभ्य इति । सापेक्तत्वे ऽनी श्वरत्वमाशङ्क व्यभिचारमाह न हि सैवेति । कर्मपेक्षत्वेन वैषम्यं परि हृतं तर्हि विपमकर्मणि प्रेरकत्वेन वैषम्यतादवस्यमित्याशङ्कयाह न चैष । वैषम्यादिप्रसङ्गात्रेश्वर: कारणमिति न च वाच्यमित्यन्वयः । यदी श्वरो ऽपि विषमं सृजेत्तई रागादिमत्नया ऽनीश्वर: स्यादीश्वरश्चायं तस्मान्न विषमं स्तृजर्तीति मिनुमीयते उत्त ईश्वरो रागादिमान् विषमम्र ष्टत्वादिति वैषम्यम् । नाद्यो विरोधादित्युक्तम् । तमेवाऽऽगमविरेथ्यं दर्शयति यस्मादिति । द्वितीयं निषेधति न चेति । यद्यवं वैषम्यमनुमितं किंमता निरवद्यत्वस्यापि श्रुतिसिद्धत्वेनातीतकालत्तात्तादवस्थ्यादित्यर्थः । तदेव दर्शयत् ितस्मादिति । यतीनां याववनादिश्रुतिभ्येण वैषम्याथै - , । ५४ मर्यसंभावनां दर्शयति तज्जातीयेति । उन्निनीषते ऊध्वं नेतुमिच्छति । ईश्वरः पर्जन्यवत् सृष्टिमाचे कारणं वैषम्ये तु बीजवत्तत्तत्प्राणिकर्मवासने इति नेश्वरस्य सावदद्यतेत्यर्थः । अपि च मायामयी स्मृष्टिरस्माकम् । यदि च तथाविध्यस्रष्टिकर्तृत्वेन रागादिमत्वमनुमीयते तनैक्रान्तिकत्वमित्याह श्रभ्युपेत्य चेति । अकृताभ्यागमप्रसङ्गं वारयति श्रकृते इति । तदङ्गी


तटयेदतत्वादिति २-३ पुः पा

  1. अत्र एकादशं प्रयेाजनवक्त्राधिकरणं पूर्णम् । तत्र मूत्रे २--न प्रयाजनवत्वात् ३२

$ व्याक्ररेतीति २-३ पु. या

२३२
वेदान्तकल्पतरैः [प्र. २ पा. १ अथि. १२-१३
 

कारें देषमाह तथा चेति । वेदान्तानर्थक्यं मुक्तानामपीति भाष्येोक्त ३७५ । १२ मित्याह मेात्शास्त्रस्येति । भाष्ये केवलाया अविद्याया वैषम्यकरत्व निषेधे ऽनुपपन्नः । भ्रान्तेर्विचिचत्वेन वेषम्यहेतुत्वापपत्तेरित्याशङ्का लयेति । ननु मा भूलयलक्षणाविद्या वैषम्यकरी भ्रमसंस्कारस्तु किं न स्यादिति चेत् । अस्तु स तु संसारानादित्तामन्तरेण स्यात्तथा च सिंटुं नः समीहितमित्याह वित्तेपेति । विभ्रमसंस्कारस्य भ्रमसापेक्षत्वान्न स्वत एव वैषम्यहेतुत्वं विभ्रमश्च न केवलेा वैषम्यहेतुरपि तु रागादीनु जन यित्वा तत्सहितः । तया च विभ्रमे। रागादिसहितः शरीराच्छरीरं कर्मण कर्म रागद्वेषाभ्यां तैौ च मेहसंज्ञाद्विभ्रमात् स च शरीरादुदेतीति चक्रक भ्रमणमनादितैव समादधात्तीत्यर्थः । अवधात्तनिष्पत्रैस्तुषान् पुरोडाशक पालेनेपवपति विगमयतीत्यचावघातसमये कपालेषु पुरोडाशयपणाभावा ड्रविष्यच्छ्षणमपेक्षय कपालानां पुरोडाशसंबन्धकीर्तनमिति| ॥

३99 । ३
सर्वधर्मोपपत्तेश्च ॥३७॥

निर्गुणब्रह्मणे जगदुपादानत्ववादिसमन्वयस्य यन्निर्गुणं न तदुपा दानं गन्थ इवेति न्यायविरोधसंदेहे भवतु विषमस्रष्टत्वं पदपातेनाव्यायाम नेकान्तम् । साध्येन* तु सगुणत्वे उपादानत्वमिति प्राये विवत्ताधिष्ठानत्व मिहेापादानत्वम् । तच्च निर्गुणे ऽप्यविरुद्धं जात्यादावनित्यत्वादद्यारोपेोपल ब्धेरित् िसिट्टान्तः । भाष्यकारेण सैव सर्वधर्मपपत्तिं व्याकुर्वता सर्वज्ञत्वा दय: कारणधर्मा ब्रह्मण्युपपद्यन्तइत्युक्त तदयुक्तमिव न ह्येते लेकेि कस्य वित्कारणस्य धर्मा दृश्यन्ते ऽत्त आह अत्रेति । जडप्रेरकत्वं कुलालादै दृष्ट ब्रह्मण्यपि नियन्तरिं तेन भाव्यम् । तस्य सर्वप्रेरकत्वस्य श्रुतिसिद्धत्वाद र्थात्सर्वज्ञत्वसिद्धि: । एवं सर्वशक्तित्वादैो येाज्यम् । सर्वशक्तित्वेनापादानकार


श्रागत्तैा तटङ्गीकारे इति ५ पुः पा• । + स तु इति नास्सि १ पु । विगमयतीति नास्ति २-३ पु $ संबन्धेति नास्ति ३ पुः । | अत्र द्वादशं वैयम्यर्ने धैरण्याधिकरणं पूर्णम् । तत्र सूत्राणि ३-वैषम्यनैष्ण्ये न सापे तत्वात्तथा हि दर्शयति ३४ न कर्मविभागादिति चेचाऽनादित्वात् ३५ उप वः प्रव्याप्तमिति नास्ति - पु

साध्येन इति मास्ति २-३ पुः । + + युतोसि नास्ति १ पु

२४६
सर्वधर्मपत्यधिकरणम् ।

णत्वमुपयादितम् । सवैज्ञत्वेन निमित्कारणं चेत्युपपादितमित्यर्थः । महा मायाविषयीकृतत्वेन निर्गुणत्वादिग्रयुक्तसर्वानुपपतिशङ्का ऽयास्तेत्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकश्मौमदनुभवानन्दविरचिते वेदान्तकल्प त्रे द्वितीयाध्यायस्य प्रथम: पादः । सत्राणि


  • परास्तेति २-३ पु ।

पाट " ऋादतः

५३

अथ द्वितीयाध्यायस्य द्वितीयः पादः ।

उट्टगडर्बहुदगडैः पृयुत्तरपरिघप्रांशुभिर्भिन्न"गाचा
के चित्के चिच्च वज्रप्रतिमनखमुखैदरणेदेहेापटेहाः ।
विध्वस्ता दैत्यमुख्यास्तमहमत्तिब्बलं श्रीनृसिंहं प्रपद्ये ।

स्वबोधदलिताबोधतदुद्भतजगद्भ्रमम् ।
सदानन्दधनाद्धेत्तं परं ब्रह्मास्मि निर्मलम् ॥
३७७।११
रचनानुपपत्तेश्च नानुमानम् ॥१॥

स्वतन्त्रा इत्यस्य व्याख्यानं वेदनिरपेचा इति । विनवणत्वादये । हि प्रधानादिपरत्वेन वेदान्तव्याख्यायामनुग्राहिका इमास्तु युक्तय: स्वात् न्त्र्येण प्रथानादिसाधिक्रा इति । अनेनादेतेपावसरे एव पादार्थ विवेचिवत्तः । मेात्माणानां मेचतमिच्छताम् । मुचेः सन्नन्तस्य लुप्राभ्यासस्य रूपम् । वेदान्तैरेव ज्ञानजननात्विकं परपक्षाक्षेपेण तचाह यथा चेति । ननु प्रमाणा वगतान्युपादानानि जगति समुचीयन्तां तन्तव इव पटे ऽत आह न चैत देवेति । छेदत्नमुपादानमस्येति तथेोक्तम् । वेदेा हि ब्रह्मप्रणीत इति सांख्या दद्यागमस्य ततुल्यता । तथा च कपिलादागमे । बेटेन न बाध्यते सिंह इव समवलसिंहान्त्रेण । एवं कपिलादद्यागमं दृष्टा कृत्वमनुमानमपि न बाध्यते यया सेिहं दृष्टा कृते दार्वदिमये प्रतिकृतिसिंहे दृश्यमानाया ईदृशः सिंह इति सिंहाकारप्रतीतेरबाथ इत्यर्थ । चेतनप्रकृतिकं जगदिति प्रतिपादक ३७८ । १८ स्य: वेदस्य प्रतिरोधकमनुमानमाह यानि हीति । संयेागादै। व्यभिचार धारणार्थमा स्थाल्यादित्युक्तम् । संयागादयेा हि न स्यलपिण्डादारभ्य झणण र्यन्तमनुयन्ति । कुम्भपादानत्वं सत्वादिगुणाश्रितं मृङ्गतत्वात्सत्तावदिति च वक्ररीत्या ऽनुमानम् । ननु सुखं घट इत्याद्यनुपलम्भात् कथं त्तदात्मत्वेनानु गतिरत आह उपलभ्यतइति । घटविषया हि बुद्धिस्तमनुकूलनं प्रतिकूलं


+ निर्भयमिति ३-३-५ पुः पाः ।

प्रतिपाद्धयत् इति २ - या $ कारणपर्यन्तमित् ि९ पुः पा ।

२५१
त्र्प्रनुमानाधिकरणाम् । रचनाऽनुपपत्यधिकरणां वा ।

वा गेचरयतीति अस्त्येवानुगतिरित्यर्थः । अन्वित्वादेव सुखदुःखमेाहा त्मकं सामान्यम् । सुखादद्यारब्धत्वे ऽपि जगत्त: कथं सत्वादद्यात्मक्रप्रधाना रभ्यत्वमत्त आह तत्रेति । येयं जगत्कारणस्य कार्येवशेत्रीता सुखादा- ३७९ । २ त्मत्ता सा सत्वमित्यर्थः । विधेयापेक्षतया नपुंसकप्रयेग: । उपलभ्यत्तइति यदुक्तं तद्यक्तीकरोति तथा हीति । निरन्तरतरुष्वध्यस्तवने ऽनेकान्तवार णाय प्रत्येकमित्युक्तम् । ननु चेतनेपकारकत्वेन तं प्रति गुणीभूतगुण चयस्य कथं प्रधानत्वमत आह तच्च त्रिगुणमिति । चेतनं प्रति। २५१ चिदिति । करणमिन्द्रियं केन चिचेत्तनेन न कार्यते न प्रेयैते किं तु कार णानां प्रवृत्तावनागतावस्येयभागापवर्गस्रप: पुरुषार्थ राव हेतुः स च न्याये। गुणानामपि तुल्य इत्यर्थः । नन्वनुमानादचेतनेपादानत्वे जगत: सिद्धे जग टुपादानस्य चेन्ननाधिष्ठित्न्वापत्या किं दूषणमुक्त भवत् िसाध्यसिद्धिमङ्गी कृत्य दृष्टान्तदृष्टधर्मान्तरसंचारे ह्यत्कर्षसमा जात्तिः स्याद्यथा यदि कृत कत्वेन घटवदनित्यः शब्दः तर्हि तद्वन्मूर्न: स्यादिति तचाह यदि ताव दिति । अयमच दूषणाभिप्रायः । किं गुणचयं चेतनानधिष्ठितमुपादानं| साध्यते उत् तस्यायाटानत्वमाचम् । अदो विरुटुत्वं द्वितीये द्भिसाथनं चिगुणमायाया ईश्वराधिष्ठिताया: ग्रकृतित्वेष्टरिति ।

मूर्त्तित्वापादनाद् वैषम्यमाह व्याप्तेरिति । कृतकत्वं हि न व्या- , ॥ ३ मित्यर्थः । उपाददते उत्पादयन्ति कृतकत्वमिव विरुद्धमित्यन्वयः । इध शब्देो यथाशब्दसमानार्य: उपमामाचपरो न तूयमीयमानपरः । एवंशब्दस्य पृथक् प्रयेगात् । यदि सत्त्राद्यन्वित्वाज्जगत्प्रकृत्तिकं मृदन्वितकुम्भवत् माशङ्कते यद्युच्येतेति । यथैकस्मिन्साध्ये साधनद्वयसंनिपाते सति एकत्त रसाथनप्रयुक्ता व्याििरत्तरवारोप्यत्तइति सेोपाविकत्ता तदद्यया निषिद्धत्वप्रयु ता व्यारिधर्मत्वस्य हिंसात्वे समाप्यते शठवमेकस्मिन्साधने समन्वयाद्वै प्रकृ


  • गुणभूतस्यार्षीति नास्ति १ पुः ।

| उपपाटनमित्तोसि २ पु वेतनं प्रतीति नास्ति २-३ पुः । ॐ यठीति न दृश्यते २-३ पुः ।

उपाधिमिठ शङ्कते इति २-३ पुः पा

२५२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.१
 

त्विगत॥ऽचेतनत्वचेतनाधिष्ठितत्वरूपसाध्यद्वयवत्यन्तरङ्गा चेतनत्वप्रयुक्ता हे सुसाध्ययेव्यैर्बिहिरङ्गचेतनाधिष्ठित्वे समारोप्यत्तइति भवति साथ्यमपि सेोपाधिक्रमित्यर्थः । कश्चिद्धर्मे ऽन्तरङ्गत्वादिः । नान्तरङ्गत्वबहिरङ्गत्व कृते व्यापकत्वे किं तु व्यभिचारकृते अन्तरङ्गस्यापि महानसादिस्वरूपस्य व्यभिचाराद्धमवत्वं प्रत्यव्यापकत्वाद्वहिरङ्गस्यापि वहूिसंयेागस्या'व्यभिचारेण व्यापकत्वादिति मत्वा परिहरत् िस्वभावेति । स्वभावप्रतिबद्धमनैपाधि धात्वन सबइटुम् ।

३८० । १७ ननु स्वभावसंबन्थे। ऽप्यन्तरङ्गत्वाद् ज्ञेयस्तचाह स चेति । साथ नाव्यापक उपाधियेथ। प्रपञ्चः सत्य: प्रतिभासमानत्वाद् ब्रह्मवदित्यच चेत्त नत्वमुपाधि: । अयं हि साध्यव्यापक: सत्यब्रह्मव्यायनात् । न च साथ नव्यापक: पचे साधनवत्यप्यप्रवृत्ते । साध्यव्यापक इत्यत्त शैले ऽनलस्यान मायामन्यन्नवत्वस्याप्युपाधत्ता स्यात् तद्वारणाय साधनाव्यापक इत्युक्त मु । (एतावत्युत्ते कारीषवहूिमत्वादेरप्युपाधित्वं भवेत्तन्मा भूदिति साध्य व्यापक इत्यभिहितम् । )+ नन्वेवं पक्षेत्रत्वस्याप्युपाधिता स्यात्तझावृत्यर्थे साध्यसमव्याििरति विशेषणीयमिति । तन्न । यत: ।

साध्याभावेन साकं स्वाभावव्यारिनिश्चयात् ।
कुतः पदवत्तरत्वस्य साध्यव्यापकत्ता मता ।।

यदि हि यच पचान्यत्वं नास्ति तच साध्यमिति व्यतिरेकव्याि रवधायत्त तदा यच साध्यं तच पदान्यत्वमित्यन्वय । अन्यथा पद रुतरत्वं त्यका ऽपि साध्यसत्त्वे कुतस्तस्य तापकत्ता । न चायमवथा रयितुं शक्यते यच यच्चान्यत्वं नास्ति पदे तच साध्याभावस्य संदिग्धत्वा देवं च साध्यव्यापकत्वेनैव पचेतरत्वस्य व्यावृत्त: समपदं मुधेति । द्विधा चेोपाधिस्तच शङ्कितो ऽनुकूलतर्कभावादिना ऽवगम्यते निश्चित्तस्तु यथा येगं प्रमाणेरवथार्यते । सदनुमाने तु समारोपित उपाधिः साथनव्यायादि भिरुदन्नियते शङ्गितस्त्वनुकूलत्तकैः शङ्कमानश्च साध्यव्यापकः साधनाव्याप


  • धङ्गिसंबन्धस्येति ३ पु- पाः । * साध्यव्यापक इति नास्ति १ पुः । एसट

ये-न साध्यध्यापक इत्युक्तमिति ग्रन्ये ऽधिकः १ पु

  • ( ) एतटन्तर्गते ग्रन्यो नास्ति १ पु $ अवधार्यते इति १ पुः पा. ।
    २५३
    जगतः प्रधानोपादानकत्वनिरासग्रन्थः ।

कश्च वाच्यस्तच साध्यव्यापकत्वे साधनव्यापकत्वं स्याद् व्यापकं प्रति व्यापकस्य व्याप्यं प्रति व्यापकताया त्र्प्रवश्यंभावात्साधनाऽव्यापकत्वे च साध्याव्यापकत्वं भवद् व्याप्यं प्रत्यव्यायक्रस्य तद्व्यापकं प्रत्यव्यापक त्वनियमादित्यादिभिश्च तटुट्टार इति । नन्वेवमुपाधिसिद्धेो निरुपाथिकसंबन्थरुपव्याििसद्धिस्तत्सिटे च साधनाऽव्यापकत्वादिरुपलक्षणसिद्धिः सिद्धे च लक्षणे उपाधिसिटुिरिति चक्रवकं स्यात् । नेत्ति नवीना : । साध्यवन्नि पृष्ठात्यन्ताभावाप्रतियेोगित्वरुपत्वात्साध्यव्यापकत्वस्य साधनवनिष्ठात्यन्ताभावप्रतियेयागित्वात्मकत्वाच्च साधनाऽव्यापकत्वस्येति । नवीनत्तरास्तु न साध्यत्वं सपक्षे यचेपाध्यवधारणम । श्रय साध्यत्वेन संभाव्यमानत्वं तदेव कुत: यदि व्यापकत्वादिति मन्वीरन् तदेव तर्हि चक्रकमापतितमिति घट कटयां प्रभात्तमिति । अस्माकं त्वनिर्वचनीयवादिनामचाऽनास्यति ।

अस्तु तर्हीनैोपाधिकसंबन्थनिश्चये ऽन्तरङ्गत्वेनैव नेत्याह तन्निश्च- ३८० । ११ यश्चान्वयेति । साध्यव्यापकत्वादित्युक्तथर्मान्तरस्यानुपलब्धे सत्यां सते। २५३ सिध्यतीति नास्ति = पुन् । प्रमान्निति नास्ति २-३ पुः । नस्य चेतनाप्रेरितस्य कार्यजनकत्वाभावाच्च चेतनप्रयुक्तान्वयव्यतिरेकयेारति स्फुटत्वम् । अन्वयव्यतिरेकवन्माचानुमाने एतस्पर्वतेतरत्वादेरप्यनुमानं स्यादत्त आह एवमपीति । आन्तरा: प्रमातृtबुद्धौक्याध्यस्तचेतन्यथर्म एतद्वैपरीत्यं बाह्यत्वम् । एतस्य च व्याख्यानं विच्छिन्नेति । चन्दनाद्य न्वये ऽपि सुखादिव्यभिचाराच नेक्यमित्याह यदि पुनरिति । सुखयतीति सुख: । क्रमेलक उष्ठः । प्रधाने हेतोरपर्यवसानाद् अर्थान्तरतामाशङ्काह संसर्गपूर्वकत्वे हीति । नानात्वेन सहैकस्मिन् अर्थ समवेत: संसर्ग स तथेत्क्तः । परिमितत्वं किं येाजनादिमित्तत्वम उत्त स्वसत्तामतिक्रम्य घत्तेमानेन वस्तुना सह वतमानत्वमय वा स्वासंस्पृष्टवस्तुमत्वं नाद्य इत्याह यदि तावदिति । द्वितीयमाशङ्कते अथेत्यादिना । कारणं हि ३८१ । १८ कार्यान्तरमपि व्याप्रोत्ति न कार्येमते यावत्कारणं शब्दत्तन्मावं तावन्न व्याप्तोति नभ: गन्थाद्यव्यास्तिस्य प्रसिदैवेति । परिहरति हन्तेति । न


$ वर्तनमिति २ पु. पा• ।

२५४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.१
 

तृतीय इत्याह परस्परसंसर्गस्त्विति ! सत्वादीनां चितिशतद्या आत्मना परस्परं च संसर्गो नास्तीत्यर्थः ।

२८२ । ९ रचनायाः प्रवृत्तेः सकाशाद्वेदमाह रचनाभेदा इति । कार्यगत्तविं न्यासविशेषा इत्यर्थः । अपि त्वित्यस्य या प्रवृत्ति: सा येि चेतनाधिष्ठान्न मेव गमयतीति वक्ष्यमाणेनान्वयः । प्रवृत्तेर्हतुमाह साम्येति । वैषम्यं भव तीति शेषः । वैषम्ये सत्यङ्गाङ्गित्वं भवतीत्याह तथा चेति । अङ्गाङ्गित्वा त्कार्यंत्पादनरूपा प्रवृत्तिर्भवतीत्याह एवं हीति । एवं चाङ्गित्वानुपपत्तेश्चे त्यस्य सूचस्य प्रवृत्तेश्चेत्यनेन पैनरुक्यमर्थानिरस्त् । चेतनाऽनथिष्ठितप्र थानसाधकत्वेन परोक्तस्य प्रवृत्तेरित्ति हेतोरेव चेत्नाधिष्ठिताचेतनसिद्धौ हेतु त्वेनाभिधानात्साध्यविरुद्धत्वोंक्तिर्वक्रोक्तिः । औपनिषदेन न दृष्टान्तानुसारेण ब्रह्मकारणत्वं समथ्र्यते ऽत्तः केवलस्य चेतनस्य प्रवृत्तिर्ने दृष्टा इत्यत्वाद्यमिः त्याशङ्कात् त्वया किलेति । उपनिषदर्थसंभावनायाम् अनुमानं सामान्य न केवलस्य चेतनस्य प्रवृत्तियेत्येतत्सत्यमि त्यर्थः । अत्र च शेषत्वेन त्तयापि चेतनसंयुक्तस्य रयादेरचेत्वनस्य प्रवृत्तिष्ठति प्रवृत्तिश्चेतनाधीनेति समर्थिते सांख्य आहेत्यर्थ । न चेत्पनस्य प्रवृत्त्याश्र यत्वमित्यच लैक्रायत्तिकभ्रमे ऽपि लिड़मित्याह यतश्चेति । रचनायाः प्रवृत्तेर्वा हेताश्चिदात्मकारणकत्वसिटुिर्जगते नेत्यर्थः । यटुक्तं न चेत्तन प्रवृत्त्याश्रयत्येष्यत्इति त्च किं स्वरूपस्यासिद्धिरभिमत्ता उत्त प्रवृत्तिसंबन्धस्य । नाद्य इत्याह न तावदिति । न द्वितीय इत्याह तत्रेति । श्राकाशस्य प्रवृ ऽपि चेतनत्न्त्रामचेतन्प्रवृत्तिं मन्यते सांख्यस्तु तते ऽप्यविवेकीत्याह भूतेति । ३८४ ॥ १ भूतानां चेत्तनेति येषां मतं ते तयेत्ता: । एवं तावद्रयादिवट् मूलकारण स्याप्यचेतनस्य चेतनार्थीनप्रवृत्तिकत्वं साधितं तच दृष्टान्ताऽसिद्धिमाशङ्कते स्यादेतदिति । रथादिप्रवर्त्तकेा देह णव स तु चेतन इत्यविवेकिनां प्रसि


या

  1. बेतनस्येति नास्ति २ पुः ।
    २५५
    जगतः प्रधानोपादानकत्वनिरासग्रन्थः ।

ट्टिरनूदिता साक्षादद्यश्चेतन: से ऽसङ्गत्वादप्रवर्तक इत्यर्थः । तवेति । तवापीत्यर्थः । रुणादीनां संनिधिमाचेणेन्द्रियप्रवर्त्त क्रत्वे चेतनाधिष्ठिताद चेतनात्कार्यरचनेति नियमभङ्गमाशङ्क परसिट्टमुदाहृतमित्ति परिहरति सांख्यानां हीति । अर्थाकारेणेति । अर्थविषयज्ञानाक्रारेणेत्यर्थः । उक्त हि शब्दादिषु पञ्चानामालेाचनमाचमिष्यते वृत्तिरिति ।

यदि पयोम्बुनोः सपक्षत्वमपि कथं तर्हि साध्यपक्षनिक्षिप्तत्वादिति भाष्यमत्त आह साध्यपत्तेत्युपलक्षणमिति । प्रधानस्य सहकार्यभावासिद्धेः ३८५ । सूचभाध्याऽयेगमाशङ्कवाह यद्यपीति । सर्गस्य निर्माणे कर्मवासना न प्रभवतीति चेत्क् तर्हि तासामुपयेगस्तचाह प्रधानमेवेति । निमित्तं धर्मादिप्रकृतीनां मूलप्रकृतेर्महदादिप्रकृतिविकृत्तीनां चाप्रयेाजकं स्वकार्ये सर्ग किं तु वरणस्य प्रति बन्धकस्य भेदेो भङ्गस्ता निमित्ताढ़वति तेचिक्रवद् यथा हि चक्रारी केदारा दपां पूर्णात्केदारान्तरं ( समं निम्नं वा पिप्रावयिपुरपेा न पाणिना ऽपक्रति किं तु वरणं तासां भिनत्ति भित्रे तस्मिन्स्वयमेवापः केदारान्तरं : प्राव यन्ति तद्वदिति पातञ्जलसूचार्थः । तह पनौते प्रतिबन्धे स्टजतु प्रथानमत आह ततश्चेति । सटातनाट्पनायकात्सटापनौत: प्रतिबन्ध इति सटेव सगे: स्यादित्ययें: । ईश्वरस्य तु सवेज्ञत्वात्प्राणिक्रमेपरिपाकावसराभिज्ञस्य लीलादिना कदा चित् स्रष्टत्वं न सर्वदेत्याह ईश्वरस्य त्विति । यदृच्छ येति । यथा ऽस्मदादेस्तृणच्छेदाटै । नियत्तनिमित्ताऽनपेक्षा प्रवृत्तिरेवमित्यर्थ । वहन्यादीति । पित्तधातुरादिशब्दार्थ ।

कीदृशे ऽनाधेयातिशयस्य भेग इत्यादिभाष्यं व्याचष्ट न केवल- ३८9 । ३ मिति । सिद्धान्ते ऽप्यतात्विक्रभागाभ्युपगमाद् अवास्तवस्य न निषेथ उभयायैताभ्यपगमे ऽपि भेाक्तव्यानां प्रधानमाचाणाम प्रानन्त्या दानमादप्रसङ्ग एवात् भाष्य तदनुययनांमवापवगायमाप प्रथानप्रवृत्ता सत्यां क्रमेण भेगमेदवोपपत्तेः । येराग्गैश्वर्याच्चानन्तविकाराणां युगपदुपभेागसंभ वादित्याशङ्का न तावदपवर्ग इति । किं नि:शेषविकारान् भाजयितुं


नित्रं धेति नास्ति ३ पु पय धूति ३ पु

( ) एतन्मध्यगे ग्रन्थस्त्रुटितः = पु । $ न वा तदयत्र बूति २-३ पुः पा

२५६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.१
 

३८७ । १३ प्रधानं प्रवर्तते' उत्त कियत्ता ऽपि । नान्त्य }इत्याह भेागस्य चेति । श्राद्ये निषेधभाष्यमुपपादयति निःशेषेति । यद्यपि सकृच्छब्दाद्युपलम्भाद् भाग: समाप्रस्तथापि न पुनरप्रवृत्ति: । तत्त्वज्ञानमन्तरेण मातासेि द्वेरर्वाक्च मादाद्भोगस्यावश्यकत्वादिति शङ्कते कृतभेागमपीति । सत्त्वं बुद्धिः । क्रियासमभिहारे ऽभ्यास: । अयवग: किं शब्दादद्यनुपल ब्धिर्बुद्धिदैतेचज्ञभेट्ख्यातिर्वा यदद्याद्यस्तचाह हन्तेति । न द्वितीय इत्याह्न न चास्या इति । उभयार्थमिति । भागमेदवार्थमित्यर्थः । शक्तिशक्तिमतेः रभेदात्युरुषेो दृक्छक्ति: । दृञ्शक्यनुच्छेदवदिति इदानीं भाष्यपाठे। दृश्यते । निबन्धे तु सर्गशक्तयनुच्छेदवदिति पाठं दृष्टा व्याचष्ट सर्गेति । दृक्शक्तिः किं सर्वप्रधानकार्यविषया एकदेशविषया वा । आद्य द्वेषमाह यथा हीति । यथैकेन पुंसा स्वविक्रारदर्शनेन कृतार्थापि सर्गशक्ति: पुरुषान्तरं प्रति दर्शयितुमनुच्छे दादनुच्छेदेन प्रवर्तते ण्वं दृक्शक्तिरपि सकृद्रश्यदर्शनेन चरितार्थापि तं पुरुषं प्रति सर्वप्रथानविकाराणामर्थवत्वाय सर्वान्द्रष्टमनुच्छेदेन प्रवर्ततइत्य र्थः । द्वितीयं प्रत्याह सकृदृश्येति । एकपदे एकपदन्यासावच्छिन्नवणे ।

८८ । १७ अर्थाभावसूचेत्तं टूषणमनुजानाति मा भूदिति । शतयथैवत्वं दृक्श क्तिसर्गशतयथैवत्वम्। शङ्गेत्यच ग्रन्यच्छेदः । प्रधानावस्यानाशे ऽपेि अवस्थावत्तां गुणानामनाशात्स्वरूपप्रणाशभयादिति भाष्यायेगमाशङ्क विकल्पमुखेन व्याच यदि प्रधानावस्थेति । भाष्ये ऽनपेक्षतस्वरुपाणामिति । इतरेतरमनपेक्ष माणानां गुणप्रधानत्वहीनानामित्यर्थः । ननु प्राचीनवैषम्यपरिणामसंस्कार एव पुनरवैषम्यहेतुरस्तु किं बाह्यत्वेभविा तचाह यत्साम्यावस्थयेतेि । प्रल यसमये यत्साम्याकारेण सुचिरं परिणतं तत्संस्कारप्राचुर्यात्पुनरपि साम्याका रेण परिणमते तद् द्वये: संस्कारये: समत्वे ऽपि प्राचीनवैषम्यसंस्कारस्य। भिनवसाम्यसंस्कारेण व्यवधानात्साम्यपरिणाम एव युक्त इत्यर्थः । विलक्षण श्चासै। कायै जनयितुं प्रत्ययते आगच्छत्तीति तथेक्तिः । एकादशेन्द्रियाणां कथं ३८९ । २१ सयत्वमित्याशङ्क बुद्धीन्द्रियाणि त्वगिन्द्रिये ऽन्तर्भावयति त्वङ्मात्रमेवेति । अनेकरूपादिग्रहणसमयै यत् त्वङ्माचं तदेव बुद्धीन्द्रियं तचैकमित्यर्थ ।


प्रवृत्तमिति २ - पा• । + नाटा इति १ पु• ।

श्रनुच्छेदादिति नास्ति २ पुः । $ साम्यावस्थाकारेणेति १ पुः पा

२५७
जगतः प्रधानकारणकत्वनिरासग्रन्थः ।

व्याघातकस्तप्यतापकभावस्तचाह न हि तपिरिति । कर्तृस्ये। भाव: 36० । । फलं यस्य स तथ्याप्त: । परसमवेतेति । कर्मत्वव्यापकेक्तिरियम । तद्व्यावृत्या तट्व्यावृत्यैव न लक्षणेक्ति: । तथा सति वृत्तात्पतिते पण पणेसमवेतपत्तनक्रियाफलविभागभाजेा वृदतस्यापादानस्यापि कर्मत्वप्रसङ्गात् । नन्वात्मानं जानाति पच्यते फलं स्वयमेवेत्यचैक्रस्यापि कर्मकर्तृभावात् कथमस्य कर्मत्वव्यापकत्वम । उच्यते । सेपाध्यात्मनि उपाधिभेदादेव भेदान्निरुपाधै यां वृत्तिं प्रति कर्मत्वं त्तस्या गवेोपाधित्वस्य वणैितत्वात् २५७ तस्माद् यत्कर्म तत्परसमवेतक्रियाफलभार्गीत्यर्थे न तु युटुक्तविधं तत्क मेति । नन क्रियाफलशालित्वमावव्यापं कम्मेत्वं वृथ्या परविशेषणं"तया च तपुरेव तप्यत्वमस्तु तचा अनन्यत्वति । तप्यस्य तापकादनन्यत्वे सत्ति अकर्मत्वप्रसङ्गादित्यन्वय । निष्टदर्शनं चैत्रस्येवेति । स्वसमवेता गम नक्रिया तस्या: फलं नगरप्राप्रिस्तच्छालिने ऽपि चैवस्य परत्वाभावादक र्मत्ववत्तप्यस्याप्यभेदाभ्युपगतावकर्मत्वप्रसङ्गादित्यर्थः । ननु या जलधि जलधेश्चेति । अर्थस्यापि स्वर्गादेरताएकत्वं भाप्याक्तमुपपादयति अर्थ पीति । दुनेतेि परितापयति । दृक्शक्ति: पुरुष: दर्शयति स्वविक्रारान् पुंस इति दशेनशक्ति: प्रथानं तस्य च बुद्धिरुपेण परिणतस्य चिच्छायापति संयेग: । प्रविविक्तये॥: प्रधानपुरुषयेार्टर्शनम् अविवेकदर्शनम् । भाष्ये स्यादपी त्यपिना न सान्तात्पुंसेा मेदव इत्यसूचि । तदाह श्रत्र चेति । बन्धमेक्ति स्वरूपालेाचनेन तयेI: साक्षादृद्धिधर्मत्वमाह तथा हीति । अविभागे । ३९१ । ८ बुद्धिसत्त्वस्य पुरुषादविवेकस्तेन बुटेजेडाया अप्याएनं गुणस्वरूपावधारणम् । अनुकूलप्रतिकूलशब्दादिज्ञानस्य विविक्तपुरुषज्ञानस्य च बुद्धिपरिणामत्वाट् बुद्धेरेव वन्धमादावित्यर्थः । मेदवनिरूपणाय च बन्धनिरुपणम् । अत्त एवापवृज्यतइत्येवाह । इदानीं स्वामिनि पुरुषे बन्धाद्युपचारं सदृष्टान्तमाह तथापीति । प्रविभागस्याविवेकस्यापति: प्रास्तियेत्यर्थ । औपनिषद


प्रवित्रेकस्यति नास्ति -२

२५८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.१-२
 

र्शनासामञ्जस्यं निषेधति नेति । किं वस्तुतस्तप्यतापकविभागानुपपत्तिरुच्यते व्यवहारते वा आदद्ये इष्टप्रसङ्ग इत्याह एकत्वादेवेति । उपात्तं भाष्यं व्याख्याति यत इति । द्वितीये नानुपपतिव्र्यवहारते भेद :स्वीकारादित्याह तस्मादिति । परोक्तदेषानुवाद एव भाष्ये भाति न दूषणमित्याशङ्का ३१ । २० ध्याहारेणेष्टप्रसङ्गकथनपरतां स्फेटयत् िइ इत्यस्मदिति । यदि भ्रान्त्वं २५८ त्वयापीति भाष्यं तद् व्याचष्ट सांख्येापि हीति । ब्रवाणेो ऽपीत्यन्वयः । सत्त्वं बुट्टिगत: सत्त्वगुणः । दशेितेा विषये यस्य पंस: स त्या समस्य भावस्तत्वं तत् इति । अविभागापतिस्तर्हि तोरवत्सत्येति तन्निमित्ता तृ:ि पुंसः सत्या स्यादत्त प्राह तदविभागापतिश्चेति । अविवेकेा ह्यवि भाग 'इति नित्यत्वाभ्युपगमाञ्च तापक्रस्येति भाष्यमुपात्तम् । श्रनिर्मेत् प्रसङ्ग इति तस्यार्तीतानन्तरपदानुपङ्गेण व्याख्या । न दृश्यते ऽनेन पुरुषत्व मिति प्रदर्शनं त्तम: । तस्य त्पहेितुत्वमुपपादयति न तावदित्यादिना । तमस: तस्य निवृत्ययेगात् परस्य तन्निमित्तत्तयेरनाश उक्त: 1 सिद्धान्ते त्वविदद्याया अवस्तुतस्तपित्तेर्विद्यया निवृत्तमचेतापपत्तिमाह यथा ह्रीतेि । सांख्यस्य त्विति तुशब्देा नशब्दसमानार्थ: ॥

३९५ । १५
महद्दीर्घवद्वा स्वपरिमण्डलाभ्याम् ॥ ११ ॥

यद्यप्यस्य स्वपच्चदेोपपरिहारस्य स्मृतिपादे एव सङ्गतिस्तथापि यदि प्र धानगुणानन्वयाज्जगन्न तत्प्रकृतिक तडैि ब्रह्मविशेषगुणानन्वयान्न तदुपादान कम् इत्यवान्तरसङ्गतिलेाभादिह लिखितः । त्त्वज्ञानप्रधानस्यास्य शा स्त्रस्य परमत्तनिरासपरत्वाभावानिराकृतेो निराकतव्य इति च भाष्यनिट्टशा येगमाशङ्कयाह यथैवैति । ॐात्तब्रह्ममधीसिटौ तन्निरास इत्यर्थः । एतेने


+ इत्यर्थ इति २ पुः पाः । अत्र प्रथमम् अनुमानाधिकरणं रचनानुपपत्यधिकरणं वा यूर्णम् । तत्र सूत्राणि १० वस्यितेश्चानपेक्षत्वात् ४ अन्यत्राभावाच्च न तृणादिवत् ५ अभ्युपगमे ऽप्यर्थाभा

धात् ६ पुरुषाश्मवदिति चेत्यापि ० अङ्गित्वानुपपत्तेश्च ८ अन्यथानुमितै च

२५६
महट्टद्याधिकरणम् ।

त्याच कारणं कार्याट् न्यनपरिमाणमिति नियमे भग्नः इह कारणविशेषगु रणस्य काये गुणारम्भनियमे भज्यत्तइति सत्यपि भेदे रीतिसाम्यकृतजामि त्वपरिहार:* । प्रपञ्च श्रारभ्यतइति । कारणगुणस्य प्रक्रम उपक्रमेा निय- ३९३ । २० तपूबेसत्वं तेन तमसमवायिकारणं कृत्वेत्यर्थः । तर्कस्य विपर्ययमनुमानमाह तस्मादिति । विमत्तमचेतनेपाटान कार्यट्रव्यत्वात्संमत्तवदित्यर्थः । ज्ञः नादै व्यभिचारकारणाय ट्रव्यपदम् । मायाशबलब्रयापादानत्वेन सिंट्रसा धनत्वं व्यावर्त्तयितुमेवझारः । प्रधानसिद्धार्थान्तरत्वमाशङ्कग्राह तन्वेति । इत्युक्तमिति । एतेन शिष्टापरिग्रहा इत्यच पूर्वपक्षे इत्यर्थः । महाप्रलये प्रयत्राभिघाताद्यभावात् कथमणुषु कर्म तचाह श्रदृष्टवदिति । ननु किं इागुक्रारम्भव्यवधिना ऽत आह बहवस्त्विति । असंयुक्तानामारम्भाऽन्नभ्य यगमात् सिद्धसाथनमाशङ्कयाह संयुक्ता इति । सहसेति । इणुक्रमनार भ्येत्यर्थः । अनेन बाधेथा ऽपेदित: । तन्त्वादिषु व्यभिचारवारणार्थमगुत्व इति । इह्यणुकेषु अनैकान्तिकत्ववारणायै परमेति । परमाणवोः स्वापेक्षया स्यूल ह्यणुक्रारम्भकयेरव्यभिचाराय बहुत्वादित् ि । साध्यवैकल्यमाशङ्कयाह यदि हीति । परमाणवः किम् अनारभ्य इणुक्रादीनि कुम्भपारभन्तइति उत्तारभ्य । नादा इत्याह न घटे इति । सत्येव घटे बुट्टा विभज्यमाने कपालादिखण्डावयविने। नेपलभ्येरन् त्वया च वसरेणुवदनुपलब्धे रेखापरेखे यटे संस्थानविशेषानुपपत्तेः व्यञ्जकाभावाद् घटत्वानुपलब्धिप्रसङ्ग इत्यर्थः । न द्वितीय इत्याह घटस्यैव त्विति ।

यदि हि परमाणव एव खण्डावयविनम् प्रारभ्य महाययविन प्रार भेरन् तया सत् िसर्वणव ते परमाणुषु सम्भवेयुः तच न मूर्तानामवयवा वयविभावविरहिणामेकदेशत्वाभावनियमात् । अवयवावयविने हि तन्तुप टावेकच संयेगिभूभागे भवते न तु परमाणुषु समवयत्तामत्रयविनामस्ति परस्यरमवयवावयविभाव इति न समानदेशता । तस्माद्यदि परमाणुभि स्यानमारभ्येत घट व वा ऽ ऽरभय: स्यान्न कपालनाटोनीत्य: 1 यांद च यट एव परमाणुभिरारब्धस्तदा न केवलं विद्यमाने घटे संस्थानानुपलम्भप्रसङ्गः किं तु नाशादूठबैमपि कपालाद्यनुपलम्भप्रसङ्ग इत्याह तथा सतीति । ३९४ । १४


पुन सक्तिपरिहार इत्यर्थ व्याः सू" श्र• २ या ५ सू: १२ ।

२६०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.२
 

न च वाच्यं कुम्भभङ्गसमनन्तरमवस्थितसंयेगसचिवा: परमाणवः कपाल कणादीनारभन्ते सति तु कुम्भे तेन प्रतिबन्धात्सन्ता ऽपि संयेगा नारभन्त इति । यत्तः कपालादीनामेव सहसारम्भे संस्थानानुपलम्भ: स्याद् इणु कादीन्यारभ्य तदारम्भे मूर्त्तानां समानदेशत्वायेगे। इणुकादिप्रक्रमेण तदा रम्भे कुम्भारम्भे ऽपि तया भवत्विति वृथा शुष्कवर्णन**मिति । ननु छ्गु कैरपि यदि बहुभि: कार्यमारभ्यते तर्हि घटादये। ऽप्यारभ्यन्तां तथा चान्त रालिककार्यानुपलम्भप्रसङ्गः । अय तैस्त्रसरेणुरेवारभ्यते तर्हि यरमाणुभिरपि स गवारभ्यत्तां मुधा ह्यणुकं विशेषे वा वाच्य: । उच्यते । किं सर्वच पर माणूनामारम्भक्रत्वमुत छ चिट् इणुकादिप्रक्रमेोपि । नादद्य: । यतेता ऽस्ति तावलेनाष्टमूलावयवपरमाणुसंख्यापेक्षया लेाष्टावयवलपरमाणूनां संख्यापकर्ष: । अन्यथा लेनाष्टतदवयवयेर्गुरुत्वादिसाम्यप्रसङ्गात् । एवं तदपेक्षया तदवयवत्तद वयवानामूलावयवपरमाणुसख्यापकतया ट्रष्टव्यः । न चायं निरवधिरेकत्वात्परं न्यूनसंख्याऽसंभवात् । न च चित्वमारम्भकसंख्यावधि: । तत्तः परमप्येक त्वद्वित्वभावात् । न चक्रत्वमेकस्य संयेगानुपपत्तावसमवायिकारणविधुरस्य। नारम्भकत्वात् । तस्मात्सजातीयसंयुक्तपरमाणुगतद्वित्वमारम्भकसंख्यापक षावधिरिति सिद्धं इाणुकम् । तया च न सर्वच परमाणुभिस्त्र्यगुकारम्भः । नापि द्वितीय: । सिटुं हि परमाणेास्त्र्यणुककारणं ह्यणुकं प्रति कारणत्वम् । तया च न तस्य वापि यशुककारणत्वसंभवः । कारणजातोस्य कार्यजातीयं प्रति अनारम्भकत्वात् । न ह्यणुजातीय: तन्तुः कायै पटजात्तीयमारभत्तज्ञति । ऽस्मदादीनामपेक्षाबुट्टभावमाशङ्गेश्वरबुद्धिमित्युक्तम् ।

३९४ । २० तदपि हीति । परिमाणस्य सजातीयपरिमाणारम्भकत्वनियमादि त्यर्थः । कारणबहुत्वेति । समपरिमाणदृढसंयेगवतन्त्वारब्थपटयेोर्मध्ये यदन्यतरस्मिन् महत्वमुद्रिक्तं तस्य कारणबहुत्वाटुत्यति: । समसंख्यदृढसं येोगवतन्त्वारब्धयेास्तु कारणमहत्वात् समपरिमाणसमसंख्यतन्त्वारब्धये। पुन: रणप्राचुर्यादित्यर्थः । यथा तूलपिण्डानां प्रचयस्तया ह्यणुकयेर्नास्ती


शुष्कचर्वणमिति २-३ पुः पाः ।

२६१
त्र्प्रूणना मह्हद्दीर्घाऽकारणात्वनिरूपणम् ।

त्यच हेतुमाह तदवयवानामिति । प्रचयेह्यारम्भकावयवगत: शिथि रमहत्त्वात्तिशय कारणम् । न च इणुकयेारवयवानां परमाणूनां भागेन लग्नत्वं भागेनाल्नग्नत्वमित्येवंरुप: शिथिलसंयेोगे निरवयवत्वादित्यर्थः । यदि इगुकगत्ता संख्यैव च्यणुकगतमहत्वकारणं तर्हि च्यणुकादिगता संख्यैव त्वत्कायैमहत्त्वहेतुरस्तु इत्याशङ्कय तच महत्वादिसंभवादनियम इत्याह व्यणुकादिभिरिति । समानजातीयगुणान्तरमारभन्तइति दूषणं ३९५ । १० व्यभिचाराद्धेतेारदूषणीक्रियते सूचकारेणेत्याह भाष्यकार इममभ्युपगमं तदीययैव प्रक्रिययेत्यादिभाष्येणेति शेषः ।

सूचमुदाहृत्य व्याचष्ट यथेत्यादिना । यथाश्रुत्सूचे परिमण्डस्लादपि महदारम्भेा भाति स चायुक्त इति मत्वा वक्ति अनुक्तोति । अनुक्तमेव दर्शयति यथा ह्यणुकमिति । सूचे वतेारधस्ताद् अर्णिवत्यध्याहर्तव्यम् । तथा च यथाक्रमं हस्वपरिमण्डलाभ्यां महद्वीर्घाणुवदिति सूचनाय वाशब्द इत्यर्थः । परिमाणविशेषस्तु पारिमाणडल्यं न वागुके पारिमाण्डल्यमपरमा रभत्तइति भाष्ये परमाणुपरिमाणडल्याद् इणुके पारिमाणडल्यारम्भनिषे धात् । अर्थाट् इणुक्रगत्ताणुत्वस्य पारिमाणडल्यादारम्भ इति भ्रमः स्यात्तं निर स्यति पारिमाण्डल्यग्रहणमिति । ननु सूचे स्वपरिमाणस्य महट्टीर्घार अनन्तरनिषेधादत आह गुणिपरमितेि । परिमाणवट्ट्रव्याभ्यां ट्रव्यान्त रारम्भ उच्यते न तु गुणारम्भ इत्यर्थः । इाणुक्रइति सम्येकवचनं कृत्वा वाक्यार्थमाह ह्यणुकाधिकरणइति । ननु इणुकगन्नद्वित्वयेा: कथं चतुर गुकारम्भकत्वं संख्याया द्रव्यारम्भकत्वायागादत्त आह संख्येयानामिति । ३९६ । १४ जायतेपटानषड़माह येाजनेति । पारिमाणडन्यादारम्भे अपेदिते विरोधि परिमाणान्तराक्रान्त्रिसिद्धेत्याशङ्कयाह स्वकारणेति । स्वकारणं संख्या । व्याव्यभिचारे उक्त यच व्यभिचारस्तचास्त्यनारम्भे कारणमित्येतावटुच्यते उत्त तत्कारणराहित्येन व्याििर्वशिष्यते । नादद्य इत्याह कारणगता इति ।


+ ट्रव्यारम्भ इति २ पुः पा• ।

२६२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.२
 

द्वितीये ऽपि किमणुमहत्परिंमाणाभ्यां इणुकच्यागुक्रयेः स्वरुपेण व्याि परिमाण्डल्याणुत्वयेरनारम्भे हेतुरुत तत्कारणेन । नाद्य इत्याह श्रपि चेति । न चरम इत्याह न चेति । परमाण्वाटै। परिमाण्डल्या दिगुणवति सति तदारब्धाद्यणुक्रादावणुमहत्वाद्यनुपपतिरुक्ता संप्रति पारि माण्डल्यादेव त्वराविशेषादगुत्वाद्यारम्भकत्वं परमाणुइणुक्रगतद्वित्वबहु त्वयेर्वा सन्निधानविशेषादगुमहत्वाद्यारम्भकत्वमिति आशङ्कानिरासाथै भाष्यं ३९७ । १० व्याचष्ट न च परिमाणान्तरारम्भइति । न च परिमाणान्तरे व्यापृरुत्ता पारिमाण्डल्यादीनां व्यापृतत्वे पारिमाणडल्यादद्यारम्भे ऽपि व्यापृत्तायास्तु ल्यत्वादित्यर्थः । कारणबहुत्वादीनां संनिधानं पारिमायडल्यादीनाम् असंनि थानमित्येत्तञ्च नास्ति कारणैकार्थसमवायस्य तुल्यत्वादित्यर्थः । कारणावस्था द्रव्य(मिति धृत्तद्रव्यत्वे वच्यमाणमभिप्रेत्य भाष्ये ट्रव्यस्य संयेाग उदा घृत:)" । ननु

त्र्प्रारभेत गुणां कार्ये सजातिं समवायिगः ।
विशेषगुण इत्यस्या व्यये: का नु प्रतिक्रिया ।

उच्यते । न तायदस्ति विशेषगण इति ।

न्यविशेषवन्ता विशेषगुणा इति । नवसु मध्ये यस्मिन्द्रव्ये वर्तन्ते तस्येत राष्टद्रव्येभ्यो व्याबतेका इत्युक्तं भवति । एवं च नवान्यत्तममाचवृत्तिगुणत्वं लक्षणम् । तच किं नवान्यतममाचवृत्तित्वं नवसु मध्ये एकैकमाचवृत्तित्वं वा (नवव्यतिरिक्तव्यतिरिक्तमात्रवृत्तित्वं वा ) पृथिव्यादिनवलक्षणव्यतिरि क्तव्यतिरिक्तानेकसमानाधिकरणत्वानापाद्रकसामान्यषत्वं वा । नायिम: । अव्या: । न द्वितीये। ऽतिव्याः । न तृतीय : । स हवम् । पृथिव्या दीनां यानि नव लक्षणानि तेभ्यो यानि व्यतिरिक्तानि तेभ्यश्च व्यति रिक्तानि तान्येव नव लवणानि तैरनेकैः समानाधिकरणत्वानापादकानि


( ) एतन्मध्यगग्रन्यस्याने इत्यादिना वक्ष्यमाणां शतस्याद्रवावस्यामभिप्रेत्य भाष्ये संये गाच्चेत्युक्तम् । इति पाठः २-३ पु• । ५ पु• तु एतदन्ते-अयं मूलपाठः । कारणावस्थेत्यादि- - येोगाच्चेत्युक्तमित्यन्तः पाटेो दृश्यते

+ तत्रेति नास्ति २ पु * ( ) एतदन्तर्गसेो यन्ये नास्ति १-३ पुः ।

२६३
परिमाणडल्यस्य इणुकादद्यारम्भकत्वनिरासः ।

यानि सामान्यानि गन्धत्वादीनि तद्वत्वं विशेषगुणत्वम् । तथा च विशेष गुणस्येकैकपृथिव्यादिनिष्ठत्वसिद्धिरिति । तन्न । किमिदं नवलक्षणव्यतिरिक्त व्यतिरिक्तत्वम् । नवत्वविशिष्टव्यतिरिक्तत्वं वा तदुपलतितव्यतिरिक्तव्यति रिक्तत्वं वा । नादद्यः । नवत्वविशिष्टव्यतिरिक्तसमुदितात्तिरितैकैकपृथिव्यादि लक्षणेभ्यो व्यतिरिश्मानि यानि गुणादिलक्षणानि तैरनेकैः समानाधिकरगाः त्वानापादकपरिमाणत्वसामान्यवत: परिमाणस्यापि विशेषगुणत्वापत्या इति व्या : । न द्वितीय: । उपलक्षितैकैकातिरिक्तनवत्वविशिष्टपृथिव्यादिलक्षण व्यतिरिक्ताऽनेकगुणादिलक्षणसमानाधिकरणत्वाऽनापादकपरिमाणत्वसामान्य वति परिमाणे ऽपि गत्तत्वेनेक्तिदेषतादवस्यात् । गुणत्वावान्तरजातिद्वारैकै केन्द्रियग्राह्यसजातीया ये रूपादयेा यानि च धर्माऽथर्मभावनासांसिद्धिकट्व त्वानि तेभ्यो व्यतिरिक्तव्यतिरिक्तत्वं विशेषगुणत्वमिति चेन्न । मिलित्तव्यति रितैकैकत्यतिरिक्त एकैकव्यतिरिक्तमिनित्तव्यतिरिक्त च संख्यादावतिव्याग्रेः ।

स्वसमवेतविशेषणविशिष्टत्वे सति स्वाप्रयैकजातीयव्यवच्छेदकत्वं विशेषगुणत्वम् व्योमशिवेत्क्तमशिवम् । स्वगतसंख्यात्वादिविशेषितैर्देव्यजाती यपृथिव्यादिव्यवच्छेद्धकैः संख्यादिभिरतिव्यापि : । गगनत्वजातिविरहेणैक जातीयकस्वाष्प्रयाऽव्यवच्छेदकशब्दाऽव्यापेश्च । स्वाश्रयैकजातिपदेन नवान्ध तमविवच्लायाम् उक्तदेोषादिति । एवमन्यदपि संभवलुक्तणं खण्डनीयमिति ।

किं च कारणैकार्थसमवायाविशेषाद् महत्त्वमिव महत्त्वान्तरमगुत्व मपि कारणगतं कार्ये ऽणुत्वं किमिति नारभते कार्यस्याप्यणुत्वं भेोगातिश याऽसिद्धेः । नारभतइति चेत्तहापि सर्वच जगति चेतनारम्भ शेषशेषिभा वाभावाढ़ेागेो न स्यादता मायाशबलब्रह्मण उपादानत्वान्मायागत्तं जाडयं जगति जाडप्रमारभते न ब्रह्मचेतना चेतनाम् । जीवेषु तु ब्रह्मावच्छेदेष्वचेतना व्वत्स्यतीति तुल्यम् । तदुक्तमाचार्यवार्तिककृता ।

तम:प्रधानः चेचाणां चित्प्रथानचिदात्मनाम् ।
पर: कारणात्तामेति भावनाज्ञानकर्मभिः ॥ इति ॥


स्वशब्टेो नास्ति १-पु + विशेषगुणेति ३ पुः पाः ।

  • श्रत्र द्वितीयं मतठीर्घधिक्ररणं संपूर्णम् । तत्र मूत्रम् ५-महदीर्घवद्वा

स्वपरि

२६४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.३
 
१५
उभययापि न कर्मतस्तदभावः ॥ १२ ॥

अस्य प्रासङ्गिकेनानन्तराधिकरणेन न संगतिरिति व्यवहिते नेच्यते प्रधानं चेत्तनानधिष्ठितत्वान्न कारणं चेत्तहणवस्तदधिष्ठिता भवन्तु कारणमिति सुखबेधाय सूचम्पादै। चेधा याजयति परमाणूनामित्या दिना । अनबबेोध रूप आत्मा अदृष्टाप्रय इति वदतामणवः किं न स्युरि त्यगुसमवायीत्युक्तम् । ननु कर्मणश्चेत्तनानधिष्ठितत्वमसिद्धम् ईश्वराधिष्ठि तत्वादत्त आह निमित्तेति । उपरिष्टादिति । पत्युरित्यचेत्यर्थः । भाष्ये स्वानुगतैरिति न जातेरिव: व्यक्तीनामनुगतत्वमुच्यत्वइत्याह . स्वसंब द्वैरिति । संबन्धो ऽपि न संयेाग इत्याह संबन्धश्चेति । आधारी तीन्प्रत्यये नित्ययेागे । अतश्चायुतसिद्धिसिद्धेर्न कुण्डबदरसंयेगे ऽति व्या:ि । समवाये प्रमाणमाह इहेति । इहप्रत्ययकार्यगम्य इत्यर्थः । संस्कारे वगादिः । अभिधात: क्रियाविष्टद्रव्यस्य द्रव्यान्तरेण संयेrगविशेष यथेयाद्यमितनिपातितमुसलस्योलूनखलेनन । नेादनं तु संयुक्तस्य स एव संयेोग: प्रयत्नविशेषापेक्षत: यथा संनट्टकरशरसंयेग: चेपानुकूलप्रयत्रापेक्ष

जात्येवेति २ पुः पाः ।

[अ. २ पा. २ अधि. ३ ३९८ । १४ चैतन्यमस्तीत्याशङ्कयाह क्षेत्रज्ञस्येति । शङ्कतइति । परमाणूनां कल्पिता इति धक्यमाणाप्रतीकग्रहणेनानुषङ्गः । ननु परैः कल्पित्ता: प्रदेशा नेष्यन्ते किं तु परमाणै। संयेोगस्य वृत्त्यवृत्ती इत्याशङ्कय वृत्यवृत्तिपते व्याघातान्निरस्ते गत्यभावाद्वैशेषिकेा 'यदि परमाणे संयेोगस्याव्याप्यवृत्तये कल्पितं प्रदेशं मन्येत स भाष्ये आशङ्क निरस्यतइति वसुं वृत्यवृत्तिपतं तावदाह यद्य पीति । व्याधातमाह सिट्टान्ती कैषेति । परिहरति वैशेषिक्रः एषेतेि । घटादिषु हि संयेोगस्य वृत्यवृत्ती दृश्यते यदि तचाप्यवयवविभागेन तर्हि यावत्परमाणु तथात्वे परमाणेश्च निरंशत्वे संयेग णब न स्यादिति वृत्य वृत्ती एव तस्याव्याप्यवृत्तितेत्यर्थः । सूद्धारा सुपरिहारामापादथेत्यर्थः । ३९९ । ५ शङ्काया: सूडारत्वसिद्धार्थ वृत्थवृत्तेपदं दूषयति न ह्यस्तीति । यदि


व्याससू* श्र• २ या• २ सू* ३७

२६५
परमाणुजगदकारणत्वाधिकरणाम् ।

विरुद्धधर्माध्यासरूप: विरोधाय च त्वया जलाञ्जलिर्दत्त इत्यर्थः । प्रदे शंकल्पनया ऽपि कल्प्य इति परेणाप्यङ्गीकार्यमित्यर्थः । नन्वभिघाताद्य इति । प्राक् प्रलयादभिघातादीनां हेतुत्वसंभवादित्यर्थः । सर्वस्मिन्नणाव पर्यायेणाभिघातादयेा न संभवन्तीत्यच हेतुमाह नियमेति । सत्यपि पृयिव्यादैो शरीरादिलयादेव दु:खच्छेदसिद्धेरप्रयेजकस्तस्मिन् पृथिव्यादि लय इत्याह तथापीति । भवन्मते तावन्न समवाय: संबन्धिभ्यां कल्पित तादात्म्यवानु । तया च स्वतन्त्रे संबद्धः सन् संबन्थिने न घठयितुम

समवायस्तन्तुपटाभ्यां संबद्ध: तनियामक्रत्वात्कारणवदित्यचासंब न्धत्वमुपाधिमाशङ्कते श्रथासाविति । अनवस्थया पते साध्याभाव- ४०० । ३ निश्चयात्पक्षे तस्याप्यपाधित्ता ( संबन्धिनेार्न घटयित्मतीत्यर्थ :)* । परस्परं स्वस्य च ताभ्यां संबन्धनमविश्लिष्टत्वापादनं परमार्थे: स्वभावे यस्य स तया तत्वादित्यर्थः । स्वस्य संबन्धिभ्यां संबन्धनात्सत्वं नित्यपरतन्त्रत्वादित्याह नासाविति । संबन्धिने: संबन्थानात्मत्वे हेत्त माह न च तस्मिन्निति । स्वसत्तायां संबन्धिनेनारसंबन्धाभावान्न समवायस्य तत्संबन्धने स्वातिरिक्तसंबन्धात्रेत्यर्थः । समवाय : समवायिनेरिति यत्तत्स्वभावादिति येrजना । किमसंबन्थत्वमुपाधि: असमवायत्वं वा नाद्य: संयेगे साध्याव्याप्रेरित्याह संयेगेो ऽपीति । समवायेन तुल्य न्यायत्वात्संयेगेो ऽप्यसंबन्ध: प्रसज्येत न चैवं त्वयेच्यते ऽत्तः साध्या व्याििरत्यर्थः । पच्तद्वये ऽपि पदेतत्रत्वं च य : संबन्ध: समवाये घा संबन्धाऽनपेक्षत इत्युपाधिव्यतिरेके दृष्टान्ताभावात् । न चानवस्यया पद साध्याभावनिश्चयाददेोष: । तया सति समवायस्य लेपात् । न चवव सम वायस्य संबन्धायेदवानुमानमाग्रयासिट्टम् । परसिद्धमाश्रित्य परेषामनि पृपादनादिति । अगुणत्वे सत्यसंबन्थत्वं संबन्धापेक्षायामुपाधिस्तथा च न साध्याव्याििरत्याशङ्कते यद्युच्येतेति । संयेागस्य गुणत्वमसिटुमिति 29 । १२ साध्याव्यास्तिदवस्येत्याह यद्यसमवायइति । संबन्धान्तरसापेक्षते ऽपि


( ) एतन्मध्यगेो ग्रन्थे नास्ति ३-५ पु

+ स तयेति नास्ति ५ पुः ।

२६६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.३
 

संयेोगे नास्त्यगुणत्वे सत्यसंबन्धत्वमस्मन्मते ऽस्यागुणत्वात्संबन्धत्वाच अत: साध्याव्याििरत्यर्थः । ननूभयसिट्टस्यले साध्याव्यान्॥िथमते च संयेगस्यागुणत्वमसिद्धमित्याशङ्काह परमार्थतस्त्विति । अयं परिहार इति ४०० । १७ शेष । द्रव्याश्रयीत्युक्तमिति । न च द्रव्यासमवेतेा गुणेो भवतीति ग्रन्थइत्यर्थः । अयं भाव: अगुणत्वे सत्यसंबन्धत्वमित्युपाथेवर्यतिरेक एवं वाचय: । समवाय: संबन्धाऽनपेक्ष: अगुणत्वे सति संबन्धत्वादिति । अच तावद् दृष्टान्ताभावादनध्यवसितत्वम् । न च व्यतिरेकिंत्वम् । अभावे साध्यवत्यपि हेत्तारवृत्तेः । विशेषणवैयथ्यै व । संयेोगस्य प्रागुक्तरीत्या स्वाभा विकद्रव्याश्रितत्वप्रयुक्तरगुणत्वोपपत्तौ अव्यवच्छेदद्यत्वादिति । समवाय: सम वेत्त: संबन्धत्वात्संयेगवदित्यप्यनुमानं द्रष्टव्यम् । संयेोगे संबन्धत्वे सति संबन्धापेक्षतत्वे कार्यत्वमुपार्थिः । जात्यादे साध्याव्याप्तिवारणाय संबन्थत्वे सर्तीति साध्यविशेषणम् । तथा च कार्यत्वं समवायाइयावर्तमानं स्वव्यापां संबन्धत्वे सति संबन्धापेक्षतां वारयेत्संबन्धत्वं च समवाये उभयवादिसि टुम् । अत्ता ऽर्थात्संबन्धापेक्षाव्यावृत्तिसिद्धिरित्याशङ्कह न च कायेत्या दिति । आत्माकाशसंयेगे साध्याव्याप्रिमाह अजसंयेोगस्येति । अजसं येगश्च साधयिष्यते । संबन्धत्वेन हेतुना संयेागवत्समवायस्यापि कायेत्वं साधयन्साधनव्याप्मिाह अपि चेति । ये तु समवायस्य कार्यत्वं स्वीकृ त्येव समवायिकारणानयेच्तत्वेन समवायान्तराषेदतां न मन्यन्ते प्राभाकरास्ता न्प्रति प्रतिबन्दद्या समवायान्तरापेक्षामुपपादयति तथा चेति । संयेगप्रति बन्दीमुपसंहरति तस्मादिति । ननु संयेगस्यापि संयेोगिभ्यामसंबन्ध एव भवतु तथा च कुतः प्रतिबन्दौति कश्चिच्छङ्कते ययुच्येतेति । दूषय ति तत्किमिति । संयेग्नेिरिति सप्रमी ।

यदि परमाणून्यदवीकृत्य रुपादिमत्वेन सावयवत्वमनित्यत्वं च साध्यते ४०१ । १० तहाश्रयासिट्टिरित्याशङ्कयाह यत्किलेति । मूलकारणमुभयसंमतं पक्तस्तदद्यदि रुपादिमत्तर्हि सावयवत्वाद्यापाद्यमिति नाश्रयासिटुिरित्यर्थः । नन्वेवमपि यक्षधर्मत्वासिद्धिः स्यात् सिद्धान्त मूलकारणस्य रुपादिमन्वानभ्युपगमादत्त श्राह केति । यदि पर्वते ऽनग्निमत्वम् अभ्युपगम्यते तहधूमवत्वं स्यादित्या

दावामित्तस्येवाभ्युपगममाचेणापादकत्वदशेनादिति भावः । प्रसङ्गप्यापादद्यापा

२६७
परमाणूनां जगत्कारणत्वनिरासग्रन्थः।

दकयेष्यै:ि प्रमिता वक्तव्या । यदनग्निमत्तदधूमवदिति व्यापे: प्रमित्तत्वात् दिदमुक्त नियतेति । ननु व्याप्यारोपाइपकारोपस्तर्क:* कथमनेन वस्तुसि- ४०१ । ३० टुिरत श्राह तदनेनेति । तदिति । तचेत्यर्थः । विमत्तं सेोपादानं भावव्झायें त्वात्संमत्तवदिति सामान्यत: प्रवृत्तानुमानमेत्तत्त्तकेंपहितं नित्यव्यापक्षत्र ह्यविषयं क्रियतइत्यर्थः । जगटुपादानं न स्पशेवट् न चाणु नित्यत्वाद् अत्यन्ताभाववादात् अनुमानपयवसानम् । सत्याप स्यशादमत्व मूलकार णस्य नित्यत्वमनुमानात्सिध्यतीत्यर्थात्सत्प्रतियतत्तामाशङ्क दूषयतीत्याह परमाणुनित्यत्वेति । कारणाभावादेव नित्यत्वसिद्धेः कारणायहणेक्तिव्यथे त्याह श्रपि चेति । परमाणुर्नित्य: अवयवविनाशावयवविभागरहित्त्वादा त्मवदित्येतत्सखादिभिर्न सव्यभिचारं द्रव्यत्वे सत्तीति विणेषणादित्याह न च सुखादिभिरिति । नन स्थिते धृते काठिन्यनाशे भाष्ये उदाहृत: उत् घृत्स्यापि । नादः द्रव्यलयस्योदाहरणम । अन्त्ये तु अवयवविभागपर्वक त्वात्तचाप घृत्न्नाशस्य साध्यसमत्वमात्त ! त्च साध्यसमत्वमुपार पारहर ष्यति । काठिन्यं तावद् घृत्तस्यावस्था न च दान्तिकेनासंगति: पटादीना मपि तन्त्वादद्यत्रस्याविशेषत्वेन तत्वान्तरत्वाभावाद् इत्याह द्रव्यस्वरूपा परिज्ञानादितेि । अधस्तादारम्भणाधिकरणेt । ननु विशेषावस्यापि संयेग पूर्वति नेत्याह तच्चेति । एकं ह्यनुगतट्रव्यं कारणभूतं सामान्यं न तस्य संयेाग इन्यर्थः । कारणास्य सामान्यात्मत्वमुपपादयति मृऋति । कारण स्यैव कार्यरुपसंस्थानात्मकत्वमाह न चैतइति । शकलम् इत्यारभ्य रुच कावान्तरो विकार उक्तः । ननु किमनुगतद्रव्यकल्पनया व्यावृत्ताः कपाल शकलादय एव घटरुचकादीनारप्यन्ते इत्यत आह तत्र तत्रेति । सत्यपि ४०3 । १. जनकत्वाविशेषे कुम्भकरहेमकारादयेा न कुम्भस्चकाटौनाम् उपादानम् । न हि ते तांस्तादात्म्येनेापादाना दृश्यन्ते मृत्कनके तूपादानमिति व्यवस्था तादात्म्यकारिता समवायस्य प्रागु निरस्तत्वात्तादात्म्यं चानुवृत्त येोरेव महीहेन्द्रोधेयेटरुचकादिष्वनुभूयते नेतरेतरव्यावृत्तानामित्यनुगत्तद्रव्य मेवापादानमित्यर्थः । ननु सत्युपादाने ऽनुवृत्तिव्यावृत्तिचिन्ता तदेव नेति


प्राप्त

नेति नास्ति ३ पु

२६८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.३
 

४०३ । १७ बैोद्धमतमाशङ्काह न च विनश्यन्तमिति । प्रतीत्य प्राप्य । एवं यदा त्वपा स्तविशेषं सामान्यात्मकं कारणां विशेषवदवस्यान्तरमापद्यमानम् आरम्भक मभ्युपगम्यत्तइति भाष्यमुपपादितमिदानां तु तदा घृत्काठिन्यविलयनवदि त्यादिभाष्यं कृतेोपेट्द्यातं व्याचष्ट एवं व्यवस्थिते इति । यतु घृतस्या पिं नाशाभ्युपगमे ऽवयवविभागस्य सद्भावात्साथ्यसमत्वमिति तच घृत्तनाशे। नेपेयते काठिन्यसंस्थाननाशस्तु न च तच विद्यमाने ऽप्यवयवविभाग प्रयेाजक: परमाणुगतकाठिन्यनाशे द्रवत्वोदये च तदभावादित्याह न च तत्रेति । यथा कार्यटट्रवत्वात्परमाणावत्वकल्पना शवं काठिन्यमपि कल्यं न चेन्नेत्रदपि । न केवलं परमाणुट्टष्टान्ते अवयवविभागाद्यभाव उपजीव्य किं तु कार्यकारणभेदाभावा ऽपीत्याह न च काठिन्यद्रवत्वे इति ।

परमाणुषु गुणेपचयाऽपचयाभ्याम् उपचिताऽपचित्तावयवत्वप्रसञ्जनम युक्तमन्यत्वाङ्गणानां द्रव्यस्य निरवयवत्वाविघातादित्याशङ्क गुणसमुदायत्वं परमाणूनां वतुं कार्यस्य गुणसमुदायत्वं तदृद्धिहासाभ्यां च स्याल्यसैादम्ये ४०४ । १८ दर्शयति अनुभूयते हीत्यादिना । येनामिलित्ता गुणास्तेन कारणेन स्थला: सन्तस्ते विशेषा व्यावृत्तव्यवहारवन्तस्ते च सात्विक्रत्वादिना शान्त तदियेगिन इत्यर्थः । परस्परेति । परस्परे गन्धादीनामनुप्रवेशाद् ट्रव्य संज्ञां लब्ध्वा रसादय: पृथिवी भूत्वा गन्धं धारयन्ति ख्याट्य आये। भूत्वा रसं धारयन्ति स्पर्शादयस्तेजेा भूत्वा रूपं धारयन्ति शब्दस्यर्शसमुदायश्च वायुभूत्वास्यशै धारयतीत्यर्थः । उपचित्तगुणानां मूत्र्युपचयादिति भाष्यो पादानमुपचयमाचेण न संघात्तात्मकमूत्र्याधिक्यमत्ता व्याख्या संहन्यमा नानामिति । संघातेति मूर्त्तशब्दव्याख्या ! यस्तु ब्रूते इति । आगमम नादृत्येत्यर्थे । गुणसङ्घातापचयापादने इष्टपरतामाशङ्कह द्रव्यस्वरूपे ति । परमाणुषु गुणेपचयान्मूत्र्युपचये साध्ये कार्येषु तटुपचयान्मूत्र्यु पचयप्रदर्शनं न तावट्टष्टान्तत्वेन साध्यसमत्वाद् नापि हेतुत्वेन व्यथि करणत्वादित्याशङ्काह न तावदिति । दृष्टान्तोक्तिस्तावदियम् । तच ४०६ । ४ साध्यसमतां परिहरति कार्य चेति । भावे चापलब्धेरित्यच चेाक्तरीत्ये


२६९
इस्वपरिमण्डलाभ्यामिति सूचस्य गुणिपरत्वेोपपादनग्रन्थः

त्यर्थः । सैागतमते सङ्कता ऽनधिष्ठातृकः सिद्धान्ते त्वीश्वराधीनः । उपा दानं च गन्धादीनामस्त्यव्याकृतमिति भेदः ।

उत्सूत्रमिति । उत्सूचववाक्यमित्यर्थः । साचचशब्टव्याख्यानत्वात् ४०६ । १४ षट्यदार्थ टूषणस्य भाष्ये ट्रव्याधीनत्वं द्रव्यार्थीननिस्रयणत्वमिति न तु तटु त्याद्यत्वम् केषां चिट्रणानां सामान्यादीनां च तदभावाद् द्रव्यार्थीनत्वमुपपा दयति न हि यथेति । पूर्वं स्वमते स्थित्वा द्रव्यस्य गुणसङ्घातमाचत्वमुक्त मिदानीं वैशेषिकदृष्टया द्रव्यं किं चिदभ्युपेत्य द्रव्यसामानाधिकरण्यप्रतीत्या गुणादेर्द्धव्यमाचत्वमुच्यत्पइति न पूर्वापरविरोधः । ननु न तादात्म्येन द्रव्या थीननिरुपणत्वं किं तु त्दुत्पत्येत्याशङ्काह वहन्याद्यधीनेति । ननु ताटा त्म्येन प्रतीयमानत्वम् अभेटहेतुरित्युत्ते कथं भाष्ये ऽग्निष्ट्रमयेाव्येभिचारशङ्क ऽत् आह द्रव्यकार्यत्वमात्रमिति । शङ्कतइति । शुक्रत्वं धटवृत्ति* शैौन्नय वृत्तित्वात्सत्यवदित्यनुमानमभिप्रेत्य तदनुकूलत्वेन सामानाधिकरण्यप्रतीति रुक्ता तस्या अन्ययासिद्धिं शङ्कतइत्यर्थः । अयुत्तसिटुत्वसंबन्धपि भेदे सति न सामानाधिकरण्यमुपपद्यतइत्याशङ्काऽयुत्तसिट्टत्वं निर्वेक्ति यत्र हीोत् ि। आका रिणी स्वतन्त्र स्वतन्त्रवस्तुनेारसामानाधिकरण्यं न स्वतन्त्रपरतन्त्रयेट्रेव्यत न्त्राश्च गुणादय इति भेदे ऽपि सामानाधिकरण्यमित्यर्थः । द्रव्याकारतया २६६ भवेदियमयुतसिद्धिः सामानाधिकरण्योपपादिका एबैव तु न भेदे घटते न हिं भिन्नानां विन्ध्यहिमवदादीनां धर्मधर्मिभाव उपलभ्यते । अष्ट भिन्नानाम प्यपृथग्देशत्वादिभि: प्रकारैर्धर्मधर्मिभाव उच्येत तर्हि तान् विकल्प्य दूषय तीत्याह तामिमामिति । तदर्थविकल्पो ऽपि तद्विकल्य इति तामित्यु क्तम् । एकदेशत्वमपृथ्यग्देशत्वं भाष्यटूषितं स्वयं तु प्रकारान्तरेणाऽपृथग्देश त्वभाशङ्कते तच तावत्प्रतियेोगिभूतं पृथग्देशत्वमाह यदि तु संयेोगि. ४०9 । १८ नेोरिति । घकण्डबटदरे हि संयेगिनी ताभ्यामन्य: स्वस्वावयव एव तये र्देश इति । ननु परमाण्वोराकाशंपरमाणवेाश्च संयेोगे कथं संबन्धिभ्याम न्यदेशत्वं युत्तसिद्धिस्तेषामनाग्रित्वादत्त आह नित्ययेास्त्विति । अवि


द्रव्यश्त्तीति ३ पु. या

+ एकटेशत्वस्त्ररूपत्वमिति १ पुः पा• ।

२७०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.३
 

४०७ । २१ भुनेयेर्विभ्वविभुनेास्त्वन्यतरस्याविभुन इत्यर्थः । तथा चाकाशेति । अच न थrयासंख्यम । सत्यपीति । शकतरस्य संबन्धिदेशत्वादेव न त्तये। संबन्धिभ्यामन्यटेशत्वमित्यर्थ । श्रात्मसंयेोगीति । आत्माग्रित्संयेागेन संयेार्गोत्यर्थः । तथा च न मूर्त्तत्वमुपाधिः स्यादात्मन्येव साध्याव्याः । तस्मादात्माप्रितसंयेोगे संयेोगित्वादमूर्त्तत्वाच्च । यथाश्रुते तु भवत्येवापा यचात्मसंयेोगित्वं तच मूर्त्तत्वमिति व्यापेरिति ! सङ्गित्वात् 'संयेागित्वा दित्यर्थः । संबन्धित्वमाचस्य गुणादे व्यभिचारात् । एतावानेव हेतु सुखबेाधायै तु मूर्त्तद्रव्यणहणम् । यद्यप्याकाशे आत्मसंयेोगे ऽस्ति विप्रति पतिस्तथापि न तस्य मूर्नसंयेोगे ऽस्तीति । अभ्युपेत्यायेि वर्णितामयुत्तसिद्धिं देषान्तरमाह पृथगाश्रयाश्रितत्वमित्यादिना । स्यादेतत् । न तादा त्म्यप्रत्ययेपपादकः समवायः किं तु सामानाधिकरण्यप्रत्ययविषय एवेति नेत्याह न च प्रत्यक्ष इति । ननु शुक्रत्वमित्यादित्वतलादिभिर्निष्कृष्टो गुणे ऽभिर्थीयते । शुक्रशब्दस्तु द्रव्यनिलीनगुणवाची लक्षयति द्रव्यमते। लाक्षणिकं सामानाधिकरण्यं तत्तः कथं द्रव्यगुणयेोरभेदप्रतिभानमत आह ४०८ । १६ न चेति । शब्दो हि व्यवहारे लावणिकः स्याद् न प्रत्यक्प्रत्यय इत्य थै: । अभेदप्रत्ययस्य भ्रमत्वं भेदयाहिप्रमाणाद्भवति तच्च लक्षणरुपमनुमा नम् द्रव्यं गुणादिभ्यो भिद्यते समवायिकारणत्वादित्यादि तच थर्मिया काप्रत्यक्षविरोधादाभास इत्याह न चायमितेि । तस्य भ्रान्तित्वे सर्वा भावप्रसङ्गादाश्रयासिद्धिः । प्रमाणत्वे चाभेदविषयेण तेन विरोधादनुमाने। त्यानाऽसंभव इत्यर्थः । ननु संबन्धिन्यसति समवाये न भवत्तौति कथम् उत्यतिर्हि समवाय उत्पत्तिश्चासत्येव कार्यं भवति इतरथा तद्वैय थाटत आह न च कारणासमवायादनन्येति । अन्येति वा पाठ: । तच च न कारणसमवायादन्योत्यति: किं तूत्पत्तिरेव समवाय इति पूर्वप क्षिण एव ग्रन्थ: । एवं हि सत्तीत्यारभ्य सिद्धान्त : । नित्यसमवायस्योत्य तित्वे कार्येत्यत्यथै कारणवेयध्यै चेतह्मनित्यो ऽस्तु तचाह उत्पत्तौ चेति । अथ समवायादन्या कार्यस्योत्पत्तिस्त्यत्रस्य च समवायस्तचाह ४०९ । १५ सिद्धयेोस्त्विति । ननु सिद्धयेोरपि संबन्धिभ्यामन्यदेशत्वाभावादिभिरयु

तसिद्धिः स्यादिति नेत्याह न चान्येति । एतेनेति । यत्तसिद्धाभावाद

३०१
कायकारणयोरभेदोपपादनम् ।

एतेनेत्येतद्विवृणेत्ति मा भूदिति । एवंभूतयुत्तसिद्धिव्यस्यापना हि कार्यका- ४०९ । १९ रणयेा: संबन्धस्य संयेगत्वव्यावृत्त्यर्था तव च कार्यस्य नित्यपारतन्त्र्येणाप्रा यभावें ऽपि तत्प्रा:ि संयेऽगत्वाभावे ऽसिटुस्ततश्च युत्तसिद्धिलावणे संयेग एट कार्यकारणसंबन्धाव्यवच्छेदकत्वाद व्थमित्यर्थः । अथ कार्यकारणसं बन्धाहावृत्त्वेनेोभयवादिसंमतधर्माणां वाचकेन पदवृन्देन युतं लक्षणान्तरं ट्येरन्यतरस्य वा पृथग्गतिमत्वमित्याद्यभिधीयेत तचाह तत्रेति । अस्या प्राः कार्यकारणसंबन्धस्यासंयागत्वसिडौ तावृत्तिसमर्थसंयेगपदवद्युतसि टुिलचवणस्य सिद्धिस्तत्सिडौ च तल्लत्तियुतसिद्धिराहित्येन कार्यकारणसंब न्थस्यासंयागत्वसिद्धिरितोत्रेतराग्रयम् । तहन्यैवास्तु नेत्याह न चान्ये ति । अन्यासम्भवे। ऽसिद्ध इति शङ्कते यद्युच्येतेति । प्रापूिर्विका प्राि रन्यत्तरकर्मजा प्रारुिभयक्रर्मजा प्राििरति चीणि लक्षणानि । एतानि च कायै कारणसंबन्धस्य न संभवन्तीति नेतरेतराश्रयमित्यर्थः । वैशेष्कैिर्हि त्न्तुभ्य च न कर्मजस्तत्तः प्राक् पटसत्ताक्षणे पटे कर्माभावादत्तश्च यथेयात्तलक्षणं तचाव्यापकं स्यादित्याह संयेोगज इति । तर्हप्रापूिर्विका प्राििरत्येताव लचणमस्तु तथा च नाव्या:ि । नापीतरेतराश्रयत्वं संये गपटानुपादाना दिति तचाह न चाप्राप्तीति । अतिव्या च लक्षणस्याह कार्यस्य चेति । असति पारिं प्राप्यनुपपत्तेः कार्यसत्तोन्नरवणे प्राििरति क्षणमाचमप्रारिस्ती त्यर्थः । ननु निरवयवसावयवये: समवायसंभवात् कथं श्लेषानुपपनिरत प्राह संग्रह इति । एकाकर्षणे इतराकर्षणं हि सावयवानामङ्करत्रुशाखा दीनां दृश्यतइत्यर्थः । न हि तत्र पिण्डावयवेति । यथा संवेष्टनेन पिंगडी ४१२ । १२


कृते यटे प्रसारणसमये तदवयवसंयेगा न नश्यन्ति किं त्ववस्यित्तसंयेगा श्रत्र तृतीयं परमाणुजगद्धकारणास्राधिकरणं पूर्णम् । तत्र सूत्राणि ६-उभयया ऽपि

भावात् १४ रूपाद्विमत्वाच्च विपर्यये दर्शनातू १५ उभयया च दापात् १६ अपरि

२५८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.१-२
 

अभिमतफलदानैस्त्वत्कृतैर्विश्वलेनाके
वितृषि गजमुख त्वङ्गण्डभेदेन दानम् ।
गलदलिकुलजुष्टं त्वद्वपुष्येव
ध्वनयत्ति जनतायां नात्रिस्तीति ननम ॥

४१३ । १
समुदायउभयहेतुके ऽपि तदप्राप्तिः ॥ १८ ॥

समुदायेति । गुणानां च केषां चित् परमाणुपरिमाणादीनाम् अभेदे हि कार्यकारणयेयाः कायेनाशे ऽपि कारणरूपेण तिष्ठतीति न निरन्बय नाश: । भेदे तु निरन्वय इति । ननु निमित्ताभावाविशेषात् सडुतार म्भवादयेरनुपपत्त्यविशेषे कथं त्रयुप्रयेोग: तचाह्य स्थिरेति । स्थिरपक्षे ि कारणस्य भूत्वा व्यापृत्य जनकत्वं युक्तं * नेत्रचेत्यर्थः । वादिवैचिच्या त्खलु बहुप्रकार इति गृहीतभाष्यप्रतीकादनुषङ्गः । बहुप्रकारत्वमेव दशेय त्ति के चिदिति । अचभवत्तां साचान्तिकादीनां विप्रतिपत्तिर्हि पुरुषापराधा द्भवति यथा स्याणा वस्तुवशाद्वा यया क्रियायामच तु न प्रथम इत्युक्तः सर्वज्ञानामिति । न द्वितीय इत्यभिहितं तत्त्वस्येति । बेार्थी बुद्धस्तस्य चित्तमभिप्रायस्तद्विवरणग्रन्थे । लेकिनाथानां बुद्धानाम् । देशाना आगमा ग्राण्यभिप्रायवशानुसारिण्यः शून्यताप्रतिपत्त्युपायैः वणिकसर्वास्तित्वादिर्भि ४१४ । ३ लेकेि श्रोतृसमुदाये पुनः पुनर्बहुधा भिद्यन्ते । भेदमेवाह गम्भीरेतेि । अगाधा गम्भीरः तद्विपरीत उत्तान: स्यूलदृष्टियेाग्यस्तटूपेण व चिदन्यप्रवेश उभयलदतणाज्ञानमाचास्तित्वबाह्यार्थस्तित्वलक्षणा तंत्प्रतिपादिनी भिन्ना ऽपि देशना शून्यत्वाद्वयाऽऽत्तलक्षणा ऽतत्तात्ययैवत्यभिन्नेत्यर्थः । प्रत्ययवैचिच्यादर्थे। ऽनमेय इति साचान्तिका : । प्रत्यक्ष इति वैभाषिका: । अते मतभेद: । रूप्यते शभिर्विद्यया इति शेषः । कायस्यत्वात्कायाकारेण संहत्तत्वादसंहतानामिन्द्रि यसंबन्धित्वाद्वेत्यर्थः । अहमित्याकारमालयविज्ञानमिन्द्रियादिजन्यं रूपा दिविषयं च ज्ञानमेतद् द्वयं दण्डायमानं प्रवाहापत्रं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं या प्रियेत्यादि तहाख्यानम् । सविकल्प प्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति भेद: स्कन्धयेrध्र्वनित्त: ।


[प्र. २ पा. २ अधि. ४ प्रयुक्तमिति ३ पु• या

  1. तद्विवरणं यन्य इति २-३ पु• पाः ।

+ प्रतीकानुपङ्ग इति २ पु' याः ।

२०३
समुदायाधिकरणम् ।

यवन्ते तन्तून् संतन्वन्ति । अनुपलब्धिलिङ्गकमनुमानमाह तस्मादिति । य: कार्येत्यादः स तदनुगुणकारणमेलनार्थौन इत्येकां व्यापुिवा द्वितीया माह कार्योत्पादानुगुणं चेति। या कार्यौत्यति: सा चेतनाधिष्ठितकारणेभ्यो ४१५ । ८ भवतीति व्यापा सा स्वव्यापकचेतनाधिष्ठितत्वविरुड़ानधिष्ठितेभ्य : पराभिर्भ मत्तकारणेभ्यो व्यावर्तमाना चेत्तनाधिष्ठितकारणवत्वे सिंट्टान्त्यभिमते ऽव तिष्ठते ऽता या कार्यौत्यति: सा चेतनाधिष्ठितकारणभ्य इति व्याििसद्धिं रित्यर्थः । अच प्रयेागः । विमत्तं चेत्नथित्मिचेतनत्वात्तन्तुवदिति । चिरातीतत्वेनेतेि । स्थायिवासनायास्त्वया ऽनिष्टत्वादित्यर्थः । व्यापार वटदाश्मयेा व्यापार इत्युक्ते तदात्तिजातेस्तद्दाद्यारत्वं स्यादिति तत्कार णञ् इत्युक्तम् । एतावत्युक्त कुम्भा :ाप कुम्भकारव्यापारः स्यात्तात्रवृत्तये व्यापारवदाश्रय इति । एवमुक्ते ऽपि मृदाग्रिता मृज्जश्च धटेा मृहापार स्यात्तनिवृत्तये तत्कार्यं प्रति हेतुरित्यपि द्रष्टव्यम् । अस्त्वेवं व्यापारलक्षणं प्रस्तुते किं जातमत आह न च समसमययेरेिति । व्यापारव्यापारिणा न द्वितीय: । आधाराध्यभावमबन्धस्यान्यत्तरस्मिन्नसत्यप्ययेगादित्यर्थः । अष्य पदार्थ: पर्वे भूत्वा स्वजन्यव्यापारसमये ऽपि तदाश्रयत्वेनानवर्तेत तचाह तथा चेति ।

प्रत्ययेापनिबन्धस्य संग्राहक बुद्धसूचमुदाहरति इदमिति । हेतु- ४१७ । । मन्यं प्रति अयते गच्छतीति इतरसहकारिभिर्मिलितेा हेत्व: प्रत्यय । इदं कायेप्रत्ययस्य कारणसमुदायमाचस्य फलं न चेत्तनस्य कस्य चिदित्यर्थः । हेतूपनिबन्धस्य संग्राहकं बुद्धसूचमुदाहरति उत्पादाद्धेति । त्यागतानां बुट्टान्ना मत्तं ध्यमाणा कायाणा कारणाना च या थमत्ता कायक्रारणभा वरुपा एषा उत्पादादनुत्यादाद्वा स्थिता । धत्ते इति धर्मेः कारणम् । ध्रियते कारणं कार्यं च न चेत्तन: व चित्कार्यसिद्धये ऽपेक्षितव्य इत्यर्थः । स्थितध र्मता इत्येतत्स्वयमेव सूचकृद्विभजते धर्मस्थितितेति । कार्यतामाह कार्यस्य हिं धर्मस्य कारणादनतिप्रसङ्गेन कालविशेषे स्थितिर्भवतीति स्वाथैिकस्तल्


२७४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४
 

त्यय: । धर्मनियामकतेति कारणात्तामाह । धर्मस्य कारणस्य कायै प्रति नियामकतेत्यर्थः । नन्वेवंविधमेव कार्यकारणत्वं न चेतनादते सिध्यति तचाह प्रतीत्येति । कारणे सति तत्प्रतीत्य प्राप्य समुत्पादानुलेनामतानुसारिता या सैव धर्मत्ता सा चात्यादानुत्यादात्मा धर्माणां स्यिता न चेतनः कश्चिटु ४१७ । ऽ पलभ्यतइत्यर्थः । सूचद्वयं व्याचष्ट अथ पुनरयमिति । हेतोरेकस्य कार्य ऐापनिबन्धस्तष्येता: । प्रत्ययानां मिलितानां नानाकारणानां कार्यणेपनिब न्थ*स्तथा ऽभिहितः । हेतूपनिबन्धे उदाहरणमुका त्चैवेत्यादाद्वेति सूचं येाजयति असति बीजे इत्यादिना । यावत्पुष्यफलेादाहरणं ताव दसति पुष्प फलं न भवति इत्यादिव्यतिरेकेा द्रष्टव्य इत्याह यावदस चिंड्रोतुः प्रशासितुर्वा । नाद्य इत्याह तत्र बीजस्येत्यादिना । यावत्पु । फले ऽपि यावच्छब्टो येाज्य द्वितीय इत्याह असत्यपि चान्यस्मिन्निति । अङ्कराद्युत्पत्तौ चेतनव्या पारानुपलम्भादित्यर्थः । न च से ऽनुमेयस्तदन्यहेते सति कार्याऽनुत्या ऽच्प्रत्ययान्तस्य रूपम् । तया च समुदितत्ववाचीत्याह अयमानामितेि । तचास्य हेतूपनिबन्ध उचयतइति वाक्यशेषः । उदाहरणमाह यदिदमितेि । श्रविदारुपाः प्रत्यया भ्रान्तय इत्यर्थः । तथा संस्काराश्चोत्तरच व्याख्या स्यमाना मतदारभ्य यावज्जातिप्रत्ययं जातिरुपं कारणं यावच्च जरामरणादि तत्सर्वेमाध्यात्मिकस्य प्रत्त्य समुत्पादस्य हेतूपनिबन्ये उदाहरणमित्यर्थः । ४१९ । यस्त्विति । देवदतादिनाम्न: शैक्रियादिरुपस्य चाश्रय १२ विज्ञानधातुं व्याचष्ट शरीरं नामरूयं तस्य च सूक्ष्मावस्या कललबुट्टदादिकाक्रान्तनामरूपम् स एवाङ्करस्तं शब्दादिविषयैः पञ्चभिर्विज्ञानैः कायै: संयुक्तं । येो ऽभिनि र्वर्तयतेिं । आम्रवत्यनुगच्छति कर्तरमित्यास्रवः कर्म तत्सहितं समनन्त रप्रत्ययरूपमनेविज्ञानं ये ऽभिनिर्वर्तयति स विज्ञानधातुरित्युच्यते तच्चालय विज्ञानमित्यर्थः । देहाक्रारपरिणतेषु धातुषु शिरःपाण्यादिमन्वेन पिण्डसंज्ञा


कार्यघनित्रन्ध इति ९ पु• पा• ।

सक्तमिति = पु. या

२७५
षड्धातुसमषायाद्वीजहेतेोरङ्करस्येोत्पत्तिः ।

अत एवेकसंज्ञा एकैकस्मिन्धाते नित्यसंज्ञा सत्वसंज्ञा प्राणिसंज्ञा वृष्टिहाससं ज्ञेत्यर्थः । वस्तुविषयेति । नाऽऽलयत्वादिविशेथे। ऽयेच्यो ऽपि तु सामा न्यन्न वस्तुविषयत्यथः । नामरूप व्याचष्ट विज्ञानादिति । विज्ञानाटेतेार. ४२० । ४ भिनिर्वर्ततइति संबन्थ: । चत्वारः पृथिव्यादये उपादानकारणस्कन्धा: प्रभेदा स्तन्नामेत्युच्यते । विधेयायेच्चयैकवचनंनामाश्रयत्वाचनामत्वम् । तानि चापादा नानि उपादाय कारणत्वेन विकृत्य रूपं सितादिरूपवच्छरीरमभिनिर्वर्तते निष्प द्यते इत्यर्थः । ननु नामरुपयेद्वैित्वात्कथमेकवचनमत्त आह तदैकध्य मिति । राकथेत्यर्थः । एकाद्वे ध्यमुञ्जन्यतरस्यामित्येकशब्दात्यरस्य धाप्र त्ययस्य ध्यमुञ्जादेशे रूपम् ऐकथ्यमिति । कार्यकारणे णीकृत्येक्यनिर्देश इत्यर्थः । जातेरुपरि वच्यमाणत्वादिह गर्भाभ्यन्तरे देहाभिधानमित्याह शरीरस्यैवेति । षडायतनं व्याचष्ट नामरूपसंमिश्रितानीति । षट् पृथिव्यादिध्यात्तव आयतनानि यस्य कारणवृन्दस्य तत्तथा । उपाकेश मदमानादयस्ते उपाया टु:खादीनां ते च भाष्यगतैवंजात्तीयकशब्दनिर्दश्या इत्यर्थः । उत्पादाऽनुत्पादाभ्यां हेतुहेतुमद्भावे समर्थिते तावन्माचानुवादे ऽयं दृश्यते ऽनुत्पसिमाचनिमित्तत्वादिति । तत्पश्वासंगतिमाशङ्काह अय मभिसंधिरिति । अङ्गीकृत्य हेतूपनिबन्धनस्य चेतनाऽनपेक्षां प्रत्यये। पनिबन्धनस्य सा वायेतइत्यर्थे । चेतनमन्यमनपेक्य स्कन्धानामणानां चेतरेत्तरप्रत्ययत्वाटतरेतरमिलित्तत्वात्कायैसिद्धिरिति चेन्न अचेतनानां कार्योत्पत्निमाचे निमित्तत्वात्संचाते त्वस्ति चेतनापेक्षेति सचाथै : । हेतू पनिबन्धस्तु स्वरूपत्त शव परेषां न संभवतीत्युत्तरसूचण्वेोत्तरोत्यादे च पूर्वनिरोथा|दित्यच वक्ष्यत्तइति । ननु मिलितेभ्य: पृथिवीधात्वादिभ्यश्चे तनमन्तरेणैवाङ्करोत्पत्तिरुक्ता तद्वद्वेहेोत्यादेो ऽपि किं न स्यादत्त आह बीजादिति । तचापीश्वरो ऽस्ति संहन्तेत्यर्थः । न च सर्वच हेतुत्वे ४२१ । ५ केवलव्यतिरेकापेक्षा । तथा सत्यादज्ञानस्य ज्ञानान्तरजन्यत्वं संलग्नज्ञान दृष्टं तेन भवनैिनुमीयेत । शुक्रादिपरिणाममाचजन्यत्वसंभवादिति संह


सत्यसंज्ञेति नास्ति न पुः ।

  • श्रभ्यन्तरद्वेति २-३ पु. या

| व्यासमू* प्र• २ पा २ ऋ* २" । + ' ज्ञानादिति १ पुः पा• ।

त्विति नास्ति २ पुः ।

२७६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४
 

तानां हेतुत्वे संहृन्त्रा भाव्यमित्युक्तं त्व संघात्तस्याप्रयेञ्जकत्वं त्तश्च न ४२१ । ८ संहृन्तुरनुमानमिति शङ्कते स्यादेतदित्यादिना । यद्यनयेच्चास्तर्हि कुसू लाभिहतबीजादिभ्यः किमित्यङ्कुरो न जायते तचाह अन्त्यत्णप्राप्त इति । अङ्कुरोत्पत्तराद्यदतणेा बीजादीनामन्त्यक्तणास्तं प्राप्रा एव कारणं न पर्व तथैव दर्शनादित्यर्थः । शेकैकश्येन कार्यजननसमर्थानां किं संघातेन तचाह तेषां त्विति । उपसर्पणम् इत्तरेतरसमीपगमनं तस्य प्रत्यय कारणं तद्वशात्परस्परसंनिधानप्रयेजकं जायत्तइत्यर्थ एकस्मादेव कार्य सिटेः किमन्यैरिति वदन् प्रष्टव्यः किमेकस्मात्कार्यस्य निष्यन्नत्वादन्येषां व्यथैतेत्ति उत्त जनयितव्ये क्राये एकस्मात्कारणात्सिध्यति न तत्कारणस्य कारणान्तरेष्वपेत्रेति । नादद्य इत्याह कारणचक्रेति । न द्वितीय इत्याह न चैकेा ऽपीति । किं त्वित्यादिपूर्वोक्तनिगमनं परस्परं संनिधानमुत्यादश्च येषां ते त्या । यदि प्रत्येक कायेजननसामध्ये हेतनां तर्हि प्रतिकारण मेकैककार्योदयप्रसङ्ग इत्याशङ्का न च स्वमहिम्नेति । तत्रैव एकस्मि न्नेवेत्यर्थः । बीजेन हि अङ्करो जनयितव्यः मृदादिभिरपि स एव त्च लाघवात्सयरक एव जन्यत्इत्यष्येः । नन्वङ्कर एव सवः किमात् जन यितव्य: कारणभेटाटिजातीयात्कार्यजन्म किं न स्यान्महीहेमभ्यामिव घटकटकै। तचाह न च कारणभेदादिति । अस्मिन्मते येषां मिलित्वैव हेतुत्ता तेषां निरपेक्षताणामपि सामगीता । तद्वेदे च विजातीयकार्योत्पाद इति । इत्यं संवाताऽप्रयेजकत्वमुक्तं दूषयत्ति तन्नेति । यद्यनपेक्षादन्त्य चतणात्कार्यजन्म तहपान्त्यादयेो ऽपि स्वकार्यंजनने ऽनपेक्षता: स्य: तत् किं जात्मत्त आह कुसूलस्थत्वाऽविशेषे ऽपीति । कुमूले ह्यङ्करजनने। पयेगिर्बीजसंताननिर्वर्त्तकेा बीजक्षणेो ऽन्ये च बीजदतणा: सन्ति गत्तविमत्तबीजवणेङ्करोपजननेपयेोगि(बीजसंताननिर्वर्त्तकेा) बौजक्षण मनयेचेा न जनयेत् कुसूलस्थत्वात् तत्कालाद्रुतभतिर्बीजक्षणवदित्याशङ्क कुसूलस्यत्वाविशेषे ऽपीत्युक्तम् । अङ्करोपयेागिर्बीजसन्तानानन्त:पातित्वमु ४२२ । ६ पाधिरित्यर्थः । स्वकायपजनने इतेि । अनन्तरजन्यर्बीजजननइत्यर्थ । तस्मादादयन्त्रणादन्तरानन्तरवातन्न उपर्यपरिवर्त्तिने ऽनपेक्षता: स्वस्वकार्य


कारणेतीति प्रतोक्राकारः ३ पुः । + ( ) एतनमध्यशेा ग्रन्थे नास्ति १ पु

२७७
अचेतनात्कार्येत्यतिनिराकरणम् ।

जननइत्यनुषङ्गः । नन्वनन्तरवणपरंपरा बहिर्भवतु कुतः कुसूले एवाङ्करांसि ट्टिस्तचाह येन हीति । अनपेदतस्य देशभेदे ऽप्ययेताविरहसास्यादि त्यर्थः । नाऽसंहत्तस्य सामग्रीत्वं संहृन्ता च न तवेत्युक्तमभिसंथिमवेि द्वानित्यर्थः । अविद्यादिभि: कारणसंघातस्य य आक्षेपः स उत्पाद उत ज्ञापनम् । नादा इत्याह तत्रेति । यत्कायै तदन्यथानुपपद्यमानं सत्कारणं ४२२ । २१ नेत्यादयति अन्ययाऽनुपपद्यमानदशायां तस्याऽसत्वात् किं तु यदि २६१ः० संधात्ताऽनुपपत्ति: कि तु संहतानां य इतरेतरमुपकार: से। ऽपि नेत्याह अपि चेति । भावस्यान्यकृतेपकारस्य च किमेक्रदतणवर्तित्वमुत् जाते भावे उत्तरचतणे उपक्रार: । नाद्य इत्याह भावस्येति । ये ह्येकस्मिन् क्षणे उपकाराभावाद्धतुत्तामनश्नुवानः तणान्तरं त्त्कृतमुपकारमासाद्य हेतुतां भजते त्तस्य स उपक्रारो ऽन्यकृत्त इति ज्ञायते ऽपरया स तस्य स्वभाव किं न स्यात् । तव तु मते पदार्थेचवणस्याऽभेदद्यत्वाद्वस्तुन उपकृत्वाऽनुप कृत्तत्वे न संभवते। ऽतश्च भावस्यापकाराऽनास्पदत्वम् । तथा च नापकायें पक्रारक्षभाव इत्यर्थः । द्वितीयं प्रत्याह कालभेदेन वेति । तणिशत्वञ्या छात्तात्त कालभेदेनापि नापक्रायेपकारकभाव इत्यधस्तनेनान्वयः । भाष्ये आश्रयाश्रयिभूतेष्वित्येतटगुविशेषणम् । चकारश्च भेत्तृषु सत्सु चेत्युपरेिं संबन्धनीय: । आश्रयाश्रयेिशून्येष्वित्यच च भावप्राधान्यमु. आप्रयाम्प्रि त्वशून्येष्वित्यर्थः । आश्प्रयाप्रयेिभतेष्वित् ितु पाठे भातृविशेषणम् । श्राश्रः यश्चादृष्टमिति । उक्तमभिसंधिमविद्वानिति यटुक्तं तद्विशदयति श्रस्तु तावदिति । अदृष्टात्संधातेोत्पतिव्यवस्थासिद्धेर्भाष्योक्तटूषणानुपपत्तिमाश ङ्कयाह स खल्विति । भात्कुर्भगादन्यत्वे हेतुमाह श्रप्राप्तभेागेो हीति । भाकुः स्थिरतायां हेतुर्भगार्थ इति । अर्थिदशायां भागदशायां चानुवृते स्येयैमित्यर्थः । अस्य विवरणं भेगमासुकाम इति । इतरया हि भागश्वा- ४२४ । १० सावर्थति भम: स्यादिति । अन्यस्य भागायान्ये न कल्पतइत्यर्थः । ननु संघात्तासिद्धेः कर्चभाव वाच्ये न भेातृभावः कर्तुर्हि हेतुत्ता तचाह

भेाक्रभावेनेति ।

२७८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४
 

ननु निस्टुस्यास्त्वभावग्रस्तत्पा निरुध्यमानस्य कथमत्त आह न तावदिति । यया हि प्रारम्भकतन्त्वादिसंयेागस्य नाशक्षणे' पटा देर्विद्यमानस्यैव विनश्यदवस्था वैशेषिकैः स्वीकृता न तया वैनाशिकैरि ४२५ । ६ त्यर्थः । ननूभयेवैिनाशप्रस्तत्वे के। भेदस्तचाह तस्मादिति । यद्विना शयस्तत्वं तदचिरनिरुटुत्वरुपं सद् निरुध्यमानत्वं वक्तव्यं तदेव चिरनि रुद्धत्वरूपं सट् विवक्षितत्वमित्यर्थः । कार्यकाले कारणास्याऽसत्त्वे ऽपि पूर्वेद णसत्वेन हेतुत्वं भाष्येत्क्तमयुक्तं मृदादीनां कार्यं ऽन्वीयमानानामुपादानत्वे घलम्भादिति त्वचाह कारणस्य हीति । प्रायेणेति क्रियाज्ञानञ्यावृत्यर्थम् । एषां पदार्थानां या भूतिरुत्पत्ति: सैव क्रिया कारकमिति चेवाच्यते । तदेव कारणमिति । सामान्यं हि भेदविक्रल्याधिष्ठानत्वेन कारणमित्यर्थः । ननु सादृश्यसिद्वैा त्ट्रलादनुगतरूपसिटुिस्तदेव नास्ति असत्ययि सादृश्ये सादृ श्यभ्रमादत्त आह सर्वथेति । ननु वैसादृश्ये ऽपि तन्तुभावे पटभावादुपा दानेIपादेयभाव इत्याशङ्का न चेति । एकस्मिन्पदार्थेच्णे तद्भावभावस्या शक्यग्रहत्वाट्रासभादावपि प्रसङ्गादित्यर्थः । अय जात्युपाधौ कारणत्वं तर्हि स्यन्नान्याचायागात् त्वया चैतनेष्टमित्याह सामान्यस्य चेति । भाष्ये उत्पादादि शब्दस्य वस्तुशञ्टस्य च पर्यायत्वापादने ऽपि वस्तुना नित्यत्वापादनं द्रष्टव्यम् । तथ्या सत्युत्पादनिरोधयेरभावादित्यर्थः ।

प्रतिज्ञेापरोऽयं व्याख्यातुं चतुर्विधां नित्यादिप्रतिज्ञां बैट्ठीयां भाष्येोक्तां दर्शयति नीलाभासस्येत्यादिना । तच तावच्चतुर्णां कारणानामेकस्मिन्नेो लप्रत्यये समुच्चयेन कारणत्वसिद्धार्थे द्वारभेद: प्रदश्येत् । आलम्बनं च तत् प्र त्ययः कारणं चेति त्तयेत्कम् । उदित्तस्य ज्ञानस्य रसादिसाधारण्ये प्राप्त रूप ४२६ । १९ नानां चतुभ्र्य उत्पत्तिमुका चैत्तानामपि दर्शयति एवमिति । सुखं ज्ञानं मना जन्यत्वे सत्यपरोक्षतत्वात् संमत्वदित्यर्थः । अपरेच्तत्वमदृष्टादिव्यावृत्य थैम् । एकविधसामीजत्वेन चित्तसम्बन्ये बैङ्सूचे चेत्तशब्दार्थः । चत्वा


घिनश्यद्धवस्यतेति १ पु' या

२७९
बौद्धमतनिराकरणाम् ।

यैतानि कारणानि । अत एव वित्ताभिज्ञहेतुजत्वम् । उत्तरक्षणात्यत्किाले पूर्वेक्षणस्थितावपि न स्यायित्वं सिध्यति एकदतणे ऽप्युभयसम्भवाद् उत्तरवणस्तु द्वितीयक्षणे ! भवत्वित्याशङ्काह उत्पत्तिरिति । भूतित्तत्कर्च रभेदेापगमादुत्तरभावदतणतटुत्पत्ती अभिन्ने तथा च पूर्वक्षणस्योत्तरवणं यावदवस्थितै। स्यायित्वमित्यर्थः ।

प्रतिशब्दः प्रातिलेम्याथै: संख्याशब्टेो बुद्धिवचन इति व्याचष्ट भावेति । प्रतीपा विरोधनी । नन्वन्त्यसन्तानिने न फल्नानारम्भकत्वं यते। ४२७ । । ऽसत्त्वापत्ति: । न च फलारम्भे सन्तानाऽनुच्छेद । न हेि हेतुफलभावमार्च सन्तानः किं तु सजातीयानां हेतुफलभावस्तच विशुटुविजातीयदवणेत्यत्तावपि सजातीयहेतुफलभावरूपसन्तानेा निवर्तत इत्याशङ्कयाह न च सभागा नामिति । हेतुमाह तथा सतीति । सादृश्यं हिँ सन्तानिनां ज्ञानानां तुल्य जातीयविषयत्वेन विषयाणां च तुल्यजातीयत्वं केिमपरजात्या उत्त पर जात्या । नादद्यश्चैतसन्ताने ऽनुवर्तमाने एव रूपज्ञानसन्तानविरमे रसज्ञा नेदये सन्तानेाच्छेदाप्रसङ्गादित्युवा द्वितीयं टूषयति कथं चिदिति । सत्तया न सन्तानेच्छेद: स्यादित्यये । सन्तानगोचरौ निरोधैः भावगेचरौ वेत्ति वेि कल्यादां निरस्य द्वितीयं निरस्यति नापि भावगेोचराविति । भाष्यगत् निरन्वयनिरुयाख्यत्वपदयातुहेतुमद्भात्रमाह यत इति । अपरिशिष्यमाणम् पत्वं निरन्वयत्वमु असत्वं निरुपाख्यत्वम् । ननु यस्य घटादेर्विनाश: स नान्व यौ यस्य तु सामान्यस्यान्वयस्तन्न नश्यति तत्कथं सान्वयत्वं नाशस्याऽत आह यद्यदन्वयिरूपमिति याभावमङ्गीकृत्यानुमानादन्वयः समर्थित: इदानींप्रत्यदेणानुवृत्तिमाहू शक्यं ४३ । । त्विति । उदबिन्दावुपलत्नपतिते सिन्धा समुद्रे च तेयभावस्तायत्वसा मान्यं न भिद्यते तस्मादुदबिन्टेा विनष्ट ऽपि तस्य बिन्देा: सामान्यरुपेणाम्ब


निस्रत्र्य इति १-२ पुः पा

  • जातोयविषयस्वमिति १ पु• द्या
    २८०
    वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४
     

मेाश्चाहेितुत्वाद्भावनाया मार्गत्वम् । शब्दस्याक्राशाश्रयत्वं परिंशे अत: साधयति तथा हीति । रुपस्य हि न तावद्रव्यादिभ्यें। ऽन्यच प्रसङ्गः । प्रसते च तेषु षष्ठयन्तर्भावे सामान्यादिचये तावदनन्तर्भावमाह जातिमत्वे सति बाह्येकेन्द्रियाह्मत्वाष्ट्रन्थवदित्यर्ध: । वाय: स्पाशेनप्रत्यत्र इति मते त्वस्मिन्ननुस्मरणे इत्यर्थः । उपलब्धृस्मवैरन्यत्वे ऽपि स्मृतिस्पपत्स्यतइत्थ न्वयः । अ.स्मन्मते क्रियातिरिक्तक्रचैभावाटुपलब्धिस्मृती एव उपलब् स्मर्त्तारै त्यार्भदे ऽप्येकसन्तत्तिगतत्वेन कायेष्कारणभावानातिप्रसङ्ग इत्युक्तंत्

श्रहमद्रादीदिति यथाप्रति अपप्रयेागता स्यातां परिहरति श्रह पूवात्तरवणद्वयग्रहणाभावे तेनेटमित्याकाराप्रत्ययेदयायेrगा ड्राप्यस्यशङ्कानुपपत्तिमाशङ्काह न तु तत्त्वत इति । तणभङ्गवादी प्रष्टव्य तेनेदं सदृशमिति प्रत्यये तत्तदन्तावच्छिन्नावथै त्ये: सादृश्यं च किं न मिति । ज्ञानाक्रारल्वपक्षे शक्रस्य नानात्वं व्याहरुतमित्याह न चैकस्येति । ज्ञानभेदं निराचष्ट न च तावन्तीतेि । ग्वकज्ञानेन नानपदार्थालेखे ि नाना इत्युलेखे भवति न ज्ञानभेदे इत्यर्थः । परिशेषा ज्ञानाद्विना ऽथे। नानाकारत्वमिति २-३ पुः पा ४३१ । ऽ सति संभवतीत्याह तस्मादिति । ननु न वयमर्थस्य ज्ञाने ऽवभासमपजा

नीमहे येन प्रतीतिं विरुन्धीमहि किं तु सा दुर्थ: प्रतीतावारोपिते। न

२८१
विज्ञानवादिमत्तनिरासः ।

त्वग्रयुक्ता व्याघाते। न च बाह्यार्थाभ्युपगमप्रसङ्ग इति । विकल्पप्रत्यये। ऽय मित्यादिशङ्कायन्योक्तमर्थमाविष्करोति यद्युच्येतेति । कल्पिते ऽपि ज्ञाने ४३१ । ९ ऽर्थाकार: तस्मादिने ऽभिन्ने बेति वक्तव्यम्। अनिर्वाच्यत्वानङ्गीकाराद् भिन्नत्वे ज्ञानान्तरवदकल्पित: स्यात्तथा च तेनेत्तोदमिति सदृशमित् िच प्रतिभास मानानामर्थानामेकज्ञानाभेदाभ्युपगमे परस्परमप्यभेदप्रसङ्गः । तया चेत्रेत् ऽप्यपलः स्यात् । प्रेमिति वदन्तं प्रति स्वयन्तसाधनम् । परयदापानु घपत्रुिक्ता भाष्ये तां विशदयत् िएकाधिकरणेति । इदं नित्यमिदम तया च धर्मिभेटेन व्यवस्थापनादि वादे न स्यादित्यर्थः । असति बाह्यात्नम्बनत्वइत्येतद्विवृणेति ज्ञानकारत्वे हीति । विषयत्वाभावाद् आश्रित्पत्वाभावात् । असति च नाक्रमसिद्धपदार्थकत्वे इत्यस्य विवरणं न चालैकेिकार्थेनेति । अनित्यशब्दे।यद्यालेकिकायैस्तहिं तेन विभुत्वमपि वतुं शक्यं तथा च नित्यत्वेन तस्यन विरोध इत्यर्थः । प्रतितिष्ठापयेिषता स्थापयितुमिच्छत्ता ।

वादिमतं बाह्याथैवाददूषणमध्ये ऽपि प्रसङ्गादाशङ्क. प्रतिचित्तप । इदानी मस्ति बाह्येयै: स तु तणिके निर्विकल्पके, चकास्ति सविकल्पप्रत्ययास्तु विकल्पास्तङ्गतसादृश्यादाक्रारेण निर्भासन्ते ऽतेा विप्रतिपन्यादिव्यवहार सिद्धिरिति बाह्यार्थवादमाश्रित्यैव शङ्कते यद्युच्येतेति । ननु स्वयाहकस्य ज्ञानस्य स्वयं तावद्भाह्य कथमस्य बाह्याकारविषयत्वमत्त प्राह द्विविधे हीति । स्वाकारस्य निर्विकल्पस्यावसायाद् अधि उपरि अवसेये। ऽध्यव मयुक्तम् इत्याशङ्कयाह अयमभिसंधिरिति । स्वमेव ज्ञानं प्रतिभासे। यस्य तत्तथा । श्रनर्थइति । अवाह्यञ्चत्यर्थः । तस्मिन् बाह्यात्मत्वाथ्यवसायात् ४३२ । ।तबाह्याकाररुपेणाश्रयवसाये नाम क्रि त्ट्रयेण निष्पादनमुत्त. तेन सम्बन्धनं किं वा तेनावकारेणारोपणमिति विकल्पार्थे : । आन्तरं बाह्येन सह ये॥जयितुं

च नेशत् इति येजना, । गृह्यमाणे बाह्ये ज्ञानाकारस्यान्तरस्यारोप इति

२८२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४
 

यदे ऽधिष्ठानस्य बाह्यस्य केन ग्रहणं किं यस्याक्रार आरोप्य: तेनैव सर्विकल्पकप्रत्ययेनेत रुपत्समसमयभवा निर्धिकल्पयेकेन प्रथमे किं वाह्यम ४३२ । १८ भिमतं यघारोपः स्वलवणं वा सामान्यं वा नादद्य इत्याह न त्वावश्किल्प इति । विकल्प: सविकल्पकप्रत्ययस्तावदभिलापसंसर्गयेभ्यजातिविशिष्टवस्तु गेचरः । अभिल्लापस्य च शब्दस्य सामान्येनैव सह समय: शवये। यहौतुं अत: शब्देलिखितासविकल्पकप्रत्ययस्य न स्वलनक्षतणघिषयत्वमित्यर्थ सुखादीनां वणिकभावानामात्मा स्वरूपमशक्यखमय: । यतेो ऽनन्यभाग न्याऽननुगते हि सः । अतस्तेयां स्वसंवितिरसाधारणाकारविषया विनि रभिञ्जल्पानुषङ्गिणी न भवति किं तु निर्विकल्पिकैवेति श्लोकार्थः । एतेन सामान्यात्मकधाह्यस्य सविकल्पकबेोधेन ग्रहणमपास्तम् । व्यक्तिमगृर्डीत्वा रुतद्वहणाऽयेगाहात्तेश्चोक्तमार्गेणाऽशक्यग्रहत्वादिति । द्वितीयं निषेधति न चेति । विकल्पेनागृहीते बाह्ये विकल्पसमसमयेन निर्विकल्पकेन गृहीते वि कल्प: स्वाकारमारोपयितुं नार्हतीत्यर्थः । आदद्ययेतिीयं निषेधति अयू ह्यमाणे त्विति । अधिष्ठानाऽग्रहणे आरोप्यमाचं प्रतीयते नारोप इत्यर्थः । एवं तावदधिष्ठानप्रतिभासाऽसम्भवाद्वाह ज्ञानस्वरुपस्यारोपः प्रतिषिद्धः" इदा नौमारोप्यस्फुरणाऽयेगाच नारेराप इत्याह श्रपि चेति । स्वसंवेदनं सन्तं विक्रकल्पं यदा बाह्य बाह्यत्वेनारोपयति तदा किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चादारोपयतीति येIजना । युगपत्स्वाकारस्य ग्रहणं बाह्यत्वेन चारोपणमिति वम् । नाद्य इत्याह स्वाश्कारो हीति । स्वप्रकाशत्वपरप्रकाशत्वाभ्यां भेदा वभासानैक्यस्फुरणसम्भव इत्यर्थः । अन्यदेव स्यात् सिध्येत् प्रयेतेत्यर्थः । ननु स्वाकारः समारोपित इति । य: स्वाकार: स समारोपिंतात्म्मकेा न सु स्यादित्यनुषङ्गः न स्फुरोदित्येवायै: । द्वितीये किं बाह गृह्यमाणे विवेका ऽयहे। मृषाव्यवहारं प्रसूते अगृह्यमाणे वा । नाद्य इत्याह न चेति । न द्वितीय

  • ॥ १७ इत्याह प्रपि चेति । अपेिचकारः समुचयार्थे ! एतदुपपत्तिसाहित्यं प्राच्या

षतिं एवं तावद्वस्तुसन्तमित्यारभ्य । परमार्थज्ञानाकारस्य बाह्मवस्त्वात्मना।


प्रतिप्ति इति ३ पु. पा• ।

२८३
क्षणिक्रारणवादनिराकरणम् ।

समारेप: प्रतिति: इटानों वासनापरिप्रतिस्य कल्पित्तज्ञानान्नारस्य बाझे समारोपं पराक्ररेति एतेनेति । तस्यापि स्वप्रकाशज्ञानवत्वेन" बाह्याद्वेद ग्रहस्य समत्वादित्यर्थे ।

पाशुपतस्य हि तपस्विन आत्मज्ञानाय चिन्हं कुर्वत: प्रमाणा रित्वाऽनभ्युपगमात्कयम् अभावाद्भावात्यत्तिस्तत्सिद्धान्तत्वेनानूद्य निरस्यते तचाह अस्थिरादिति । आपादद्याऽनुवादे ऽयमिति वदिष्यन् क्षणिकस्य ४३४ । १३ कारणात्वासम्भवमाह उक्तमेतदित्यादिना । तणिकं कारणमिति घदन प्रष्टव्य तत्किमनपेक्तं सापेक्षतं वेति । नादा । इतरेत्तरप्रत्ययत्वादिति द्वितीये ऽपि तत्सूचव्याख्यानसमयणव न तणिकपतउपकार्थेIपकारकभावे ऽस्तीत्यादिना यन्येन प्रत्युक्त:। तत्सूचात्तं निरासप्रकारमनुवदति सापेक्ष तायां चेति । सापेक्षतायां चाक्षणिकत्वप्रसङ्ग इत्यन्वयः । वणिकेा ऽपि सापेक्षत इति वदन् प्रष्टव्य: स किमन्यकृतापकारस्याश्रये न वेत्ति ! आद्यस्य निरसनं चणस्येति । पूर्वमनुपकृतस्य पश्चाटुपकारसम्बन्थे छुपकृतत्वं ज्ञातुं शक्यम् । इतरथेपकारस्य स्वाभाविक्रत्वसंभवेनान्यकृत्तत्वाऽसिटुिरित्यर्थः । द्वितीयं प्रत्याह अनुपकारिणि चेति । ततश्चेापकृतत्वाऽनुपकृतत्वज्ञानाय क्षणाद्वयस्यायित्वं वस्तुनेा मन्तव्यमित्युक्तं भवति । यदि चणिकस्य नेपकृत्त्वं सम्भवति अनुपकृत्स्य च न सापेक्षत्वं निरपेक्षतस्य च कारणत्वमतिप्रसङ्गि त.हे चणिकेो न सापेते। नापि निरपेक्षः किं तु प्रक्रारान्तरयेगीत्याशङ्काह सापेक्षत्वाऽनपेक्षत्वयेाश्चेति । कूटस्थस्यापि नियतशक्तिकत्वाद्भाष्ये सर्वत सर्वात्यतिप्रसङ्गानुपपत्तिमाशङ्क सवेत्तः सवेावस्यातञ्जन्यसवात्पत्तिरिति कार्ययैोगपद्यापत्तिपरतया व्याचष्ट अयमभिसंधिरिति । अन्यकृतेापकारस्य ४३५ । ३ भावादभेदे सत्युपक्रारशब्देन भावरूपमेवाभिहितं स्यात् तस्य चान्यकृतत्वे कैटस्ययं व्याहन्येतेत्यर्थः । चमपमश्चेत् स्थिर: कारणत्वाभिमत्त : पदार्थ उपकाराश्रयश्चेदित्यर्थः । उपकारादभेदे भावस्य स भावे ऽनित्य: भेदे


ज्ञानस्रलेनेति 1 व्यासमृ' ग्र

२ पा* २

२८४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४-५
 

टूपणम् श्रसत्फलइति । यदुक्तमन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी ४३६ । १४ न भाव इति तचाह न चैतावतेति । परमार्थत्तित्वात्कार्यक्रल्पनाया भाव उपादानं तद्धर्मस्त्वनिर्वाच्य उपकारः कायैपयेगीत्यर्थः । श्रुता मृट्टष्टान्तस्य सत्यत्वाभिधानाद् दाष्टान्तिकस्य मूलकारणस्य सत्यत्वमुक्तम् । भेदाभेदाभ्या मनिर्वायेनापक्रारंणायकृतं कारण कायेमनिवाच्यं करोतीत्युक्तम् । तदयुक्तम् । भेटनिपेथे अभेटापतेरभेदनिषेधे च भेदप्रसङ्गादित्याशङ्क बैाटं प्रति प्रतिबन्दी माहू श्रपि च ये ऽपीति । किं व्यक्येरेव कार्यकारणभाव: सामान्यष्टात्रै। ४३७ २८४ वस्तुनी अबस्तुनी वा नाद्या ऽपराद्धान्तादित्याह न च बीजाङ्कुरत्वे इति । अबस्तुनेरेव सामान्ययेा: कार्यकारणभावे ऽयर्थक्रियाकारिण सत्वाभ्युपगमादपराद्धान्तावह एव । अवस्तुसामान्यापहितानां व्यक्तीनां कार्यकारणत्वाभ्युपगमे तद्वदुपकारकायेारप्यवस्तुत्वसम्भवसिद्धिरित्याह तस्मादिति । काल्पनिकात् काल्पनिक्रसामान्ये।पहितादित्यर्थः । यदि अन्यथेति । अनुमानं हि सामान्थेपाधै प्रवर्तते व्यक्तीनामानन्त्येन व्याि रुरूपादिरहितब्रह्मजगदुपादानत्ववादिसमन्वयस्य विज्ञानं नीलाद्याका रमित्यनुमानविरोधाऽविरोधसंदेहे पूर्वोक्तसमुदायाऽप्राप्यादिटूषणान्युपजीव्य बाह्यायैपलापाद्धेतुहेतुमलतणां सङ्गतिमाहेत्यर्थः ।

४३१।९
नाभाव उपलब्धेः ॥२८॥

व्यावातेन पूर्वपक्षानुत्थान माशङ्कते अथेति । चेदद्यप्रारम्भार्थो ऽथशब्द: वस्तुव्यवस्यित्यै ग्रमाणाद्यभ्युपगम्य तन्निषेधा व्याघात इत्यर्थः । बुद्धिपरिकल्पितेनेति । विभाश्रपसिद्धान्तादिति ३ पु' णा


अत्र चतुर्य समुदायाधिकरणं पूर्णम् । तत्र मृत्राणि १०-समुदाय उभयहेतुके ऽपि

तदप्राप्तिः १८ इतरेतरप्रत्ययत्वादिति चेत्रोत्पत्तिमात्रनिमित्तत्वात् १० उत्तरोत्पाद च निरोधात् २ संख्यानिरोधाप्राप्तिर्राविच्छेदात् २२ उभयथा च दायाल् २३ प्राकाशे चाविशेषात्

४ अनुस्मृतेश्च २५ नासत्ता दृष्टत्वात् २६ उदासीनानामपि चैवं सिद्धिः ॥ २० ॥

२८५
त्र्प्रभाषाधिकरणाम् ।वैभाषिकमतखण्डनम् ।

गम्माचं ज्ञेयाद्याकाराणां परिकल्पितं ज्ञेयादिरुपत्वं बुद्धेर्वास्तवमेव । ननु नीलाद्याकारं विज्ञानम् इत्यनुमाने वेदान्तिनां सिद्धसाधनं ब्रह्मणे। विज्ञाना त्मकस्य नीलादद्यात्मकत्वाद् अन्यथा तदद्वैत्ताऽसिद्धेरत आह एव चेति । बेट्टा हि वित्तर्विज्ञानस्यान्तरं नीलादिरूपमाचक्षते न वयमित्यर्थः । बुट्टा परिकल्पित्तं ज्ञेयादिविभागमुपपादयति तथा हीति । श्रसत्याकारेति । ४३८ । । आकारस्यासत्यत्वं बाह्यरुपेणाऽसत्येनाऽन्तररुपेण सत्येनाकारेण युक्तमित्य थै: । ननु बाह्यार्थसत्यत्वे प्रमाणादय: सत्याः सिध्यन्ति किं कल्पित्तत्वेनेत्या शङ्कय तन्मते प्रमेयविभाग: सत्ये उपलभ्येतापि प्रमाणफलविभागस्तावन्मिथ्या तथा चार्थात्प्रमेयमिष्यात्वमापत्स्यनइत्यभिप्रेत्याह बाह्यवादिनेारपीति । वैभाषिकमते प्रमाणफलविभागस्य कल्पित्तत्वमुपपादयति भिन्नाधिकर एणत्चे हीति । प्रमाणं हि करणं * प्रमिति: फलं तये॥र्भिन्नाधिकरणत्वे क्रर णफलभावे न स्यात् । करणफलभाव एकाधिकरणयेोरेवेत्यच दृष्टान्तमाह न हीति । यद्यपि परशुः स्वावयवेयु समवेतेो द्वैधीभावस्तु खदिरे तथापि व्यापाराविष्टकरणीभूतः परशुः संयेगेन खदिराधिकरण इति करणफल्नयेरै काधिकरण्यम् । भवतु प्रमाणफलयेारेक्राधिकरणता तावत्ता कथं तद्विभागस्य कल्पितत्वसिटिरत आह कथं चेति । यदि ज्ञानस्थे एव प्रमाणफलेन भव तस्तह्यत्र तदैकाधिकरण्यं भवति इत्रया कथं भवतीत्यथै: । ननु भवेत्तां ज्ञानस्थे एव प्रमाणाफलेने ऽते। वा किं जातमत्त प्राह न च ज्ञानं स्वलत्रण मिति । न तावत्त कण्डे बदरवञ्ज ज्ञाने प्रमाणफलयेरवस्थानसम्भत्र ज्ञानस्यासंयेोगित्वात् तादात्म्येन तु स्यादवस्थानं न च वस्तुतेो भिन्नाभ्या मेकस्यैक्रये॥पपतिस्तत्त: काल्पनिक: प्रमाणफन्नभेद इत्यर्थः । तमेव दर्शयति तदेवेति । अज्ञानव्यावृत्यात्मकाऽपेहरुपेण कल्पिते। ज्ञानत्वसामान्यरू येांशे यस्य तत्तथेक्तिम् । अशक्तिव्यावृत्तिरुयेण कल्पिता विज्ञानस्यान्मानं स्वमतात्मानमथै प्रति च या प्रक्राशनशक्ति: सेांशे यस्य तद्विज्ञानं तया । तच्च प्रमाणमित्यर्थः । वैभाषिक्रस्य बाह्येथैि: प्रत्यवत: संचान्तिकस्य ज्ञानगत्ता


एवमिति

। ११

२८६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
 

कल्पितं तच्च बाह्यमर्थे व्यवस्थापयति प्रतिबिम्बमिव चिम्बम् अत्त: प्रमाणम् । सारुप्यबलान्नोलज्ञानत्वेन व्यवस्थाप्यते । अस्मिन्नपि मते प्रमेयं परमाथैर्भि ४३८ । १६ नमिति सारूप्यस्य ज्ञानज्ञेयभावव्यवस्थापकत्वे साचान्तिक्रवचनमाह तथा चेति । वित्तिसत्तेव तद्वेदना त्तस्यार्थस्य वेदना न युक्ता । कुत्त: । तस्या वित्तिसत्ताया: सर्वचार्थ बिशेषाभावात् । ज्ञानमाचं हि सर्वज्ञेयसाधारणम् । तस्मात्तां तु वित्तं सारूप्यमाविश्ट् यटयेत् । किं घटयेदित्यत आह सरू पयत्तदिति । तद्राह्मणं वस्तु सरुपयत् स्वेन रूपेण सम्पां वित्तिं कुर्वेद् श्रयै.मति शेषः । एवं सम्भाविते पर्वपक्षे साधकप्रमाणानि कथयतीत्याह प्रश्पूर्वकमिति । स्तम्भाद्यर्थः किं परमाणुस्तत्कृते ऽवयवो वा । प्रयमे कि स हीति । भासमानादन्यगेोचरत्वमाचमतिप्रस । आद्यद्वतिीयं द्वेथा विकन्य दूषयति न चेति । प्रतिभासनकाले तदुपाधिं कृत्वा अर्थस्य थर्म इत्यर्थः । स्वांशः स्वाकार: । ग्रहे ऽनेकस्येति । अनेकस्य परमाणारेकेन ज्ञानेन ग्रहणे किं चित् स्थलं रूपं गृह्यते तच्च सांवृत्तम् । सांवृत्तत्वस्य विवरणं प्रतिभासस्थमितेि । विशानितपरमाणुतत्त्वाच्छादकत्वात्संवृति बुट्टि: । स्वाभाविकत्वाभावे हेत्तमाह एकात्मनोति । शक्रपरमाण्वात्मनि औपाधिक्रविषयत्वे स्यूलबुद्धेर्भान्तित्वमाशङ्क द्वितीयश्लोकेन परिड़ियते न चेति । तस्य स्थलस्य दर्शनं न च भ्रान्तम यत्त: कारणान्नानावस्तनां एव हि भिन्नर्थौगृहीतास्त्रव निरन्तराः परमाणव णक्रधिया गृह्यमाणा स्थयत्नमिति निर्भासन्ते ते च वस्त्वय वस्तग्रहश्च न भ्रम इत्यथे स्यननीलावभासस्य साल्नम्बनत्वं बाह्यार्थवादिना समर्थितं विज्ञानवादी ४३९ । १० दूषयति तन्नेति । यदि निरन्तरा नीलपरमाणव एकधींगाचरा नीलं तर्हि नेरन्तर्यमसिटुम् । नीलपदार्थे च रसगन्धस्यर्शपरमाणूनामपि सत्त्वेन रुप परमाणूनां नैरन्तर्याभावादित्यर्थः । श्रारात् दूरात् । घनं


स्व

२८७
सौचान्तिकाविज्ञानवाटिमतनिराभः ।

धनम् । ननु स्यूलप्रत्ययस्य न भ्रान्तित्वं युक्तम् । स्वलक्षणविषयत्वेन निर्विकल्पकत्वात् । सविकल्पक ह्यवस्तुभूतसामान्यविषयत्वाद् भ्रान्तमित्या शङ्कयाह तस्मादिति । कल्पना अभिलाघ : । तदपेठं तद्रहित्यम् । ४३९ । २ णादित्यर्थः । आदद्यकल्पयेद्वैिोयं निराकरोति नापि तत्समूहा इति । यरमाणुभ्य: स्तम्भार्टीनां भेदे सम्बन्धो ऽस्ति न वा । यदि न तर्ड पादा नेपादेयभाव अस्ति चेत्तहेि सम्बन्धस्तादात्म्यं समवाये वा व्याघातात् । न द्वितीये। वैशेषिकाधिकरणे: हि भित्रये॥: समवाये। निरस्त इत्यय स्तम्भादेवानाकारत्वमुक्तम् । तदयुक्तम् । भिन्नस्यैवार्थस्य ज्ञानेन प्रका शनसम्भवादित्याशङ्क भेदाभ्युपगमे अर्थस्य1ऽपरोदत्ता न स्यादित्याह न तावदित्यादिना । मा भूञ् ज्ञानम् अर्थविषयज्ञानान्तरस्य जनकं मा च विषयामित्तं प्राक्रकटयमनेनाजनि त्ष्यापि स्वभावसंबन्धादर्थविषयव्य वहारं जनयेदित्याशङ्कयाह तचेति । ज्ञानमाचाक्रारस्य सर्वज्ञेयसाधारण्या ोलाकारवज् ज्ञानं नीलव्यवहारहेतुरित्यर्थः । विज्ञानवादी साचान्ति कस्यापि सम्मत्तमिति वर्दैस्तदुक्तिमाह तदुक्तमिति । ननु न साचा न्तिकेन ज्ञानस्येत्र नीलमाकार इत्युच्यते किं तु बाह्यर्नीलसदृशेा ज्ञानस्य नीलाकारो ऽस्तीति तत्कयमर्यस्य ज्ञानाकारत्वसंमत्रित आह एक धेति । स्वीकृते ज्ञाननिष्ठनीलाकारे तेनैव व्यवहारेरापपत्तेर्न बाह्यसिद्धि रित्यर्थः । एवं प्रत्यतेण ज्ञानाभेदमर्थस्य समयानुमानादपि समर्थयते यद्यन सहेत्यादिना । विज्ञानवादिना येा ज्ञानार्थयेभेदे निषिध्यते ४४० । २२ तहपकस्य सहेोपलम्भनियमाभावस्य विरुद्धे। य : सहे।पलम्भनियम भान्तस्त्रमिति २-३ ए• पा नादा रुद्धेोपलब्धिं प्रपञ्जयति निषेध्ये हीति । श्रचिनै नक्तचे । ये यन्माचानबन्धो यदात्मा च स तच्च स्वभावहेत । उक्तं हि तद्भावमा


व्यापी + कथं सहति ३ पुः पा

ॐ ज्ञानाकारस्य संम्रो तरिति १ पुः धा

२८८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
 

वान्वयिनि स्वभावे हेतुरात्मनोति । तद्भावं प्रकृते दर्शयति बाह्याऽना लम्बनता हीति । प्रत्ययत्वमात्रानुबन्धिनीतेि । तदात्मेत्यपि द्रष्ट व्थम् । निरालम्बनत्वस्याभावस्य प्रत्ययस्रपभ्झावात्मकत्वात् । उक्तं हि न स्वीकृत्तश्चेतनैव व्यवहारसिटुर्बाह्याथैवैयष्टयमुक्त तच प्रत्ययगलाष्टाकारभान १४१ । १५ मेव बाह्याथै कल्प्यल्तीति प्रत्यवतिष्टइत्या सैत्रान्तिक इति । बाह्या थैसद्भावे ऽनुमानमाह ये यस्मिन्निति । सैचान्तिक: स्वात्मसन्तानमेव दृष्टान्तयति यथेति । श्रविवचनति विवदतामकुवेति । अजिगमिषति गन्तुमनिच्छति मयि विवक्षुजिगमिषुपुरुषान्तरसन्तानाश्रित्गमनवचन विषयप्रतिभासा यथा मयि सत् िकादाचित्का महातिरिक्त पुरुषान्तरसन्तानम पेक्षन्ते तया दष्टान्तिको ऽपीत्याह तथा चेति । अहमित्युदीयमानाऽलः यविज्ञानेन जन्द्यमानास्तदतिरिक्तञ्जन्यत्वाऽजन्यत्वाभ्यां विवादाथ्यासित्ता शब्दस्पर्शरूपरसगन्थसुखादिविषयाः षडप्यथैविषयप्रवृत्तिहेतुत्वात् प्रवृत्ति त्ययाः सत्यप्यालयविज्ञानसन्ताने कंटा चिद्भवन्तस्तद्धतिरिक्तहेतुका इत्यर्थः । अर्थान्तरतामाशङ्कयाह यश्चेति । अन्यस्यासम्भवादित्यर्थः । असम्भवे। ऽसिट्ट इति शङ्कते चासनेति । शङ्काग्रन्योक्तमथै व्याख्यानपूर्वकं दूषयति नन्वितेि । तत्पवृत्तीति । तस्यां सन्ततै। प्रवृत्तिविज्ञानानि नीलादिवि याणि तज्जननशक्तिर्वासनेत्यर्थः । तत्प्रत्येति प्रत्यागच्छति उत्पदद्यते ऽनेन परिपाक इति प्रवृत्तिविज्ञानजनकाऽऽलयविज्ञानात् पूर्व आलयविज्ञान सन्ताने यदा कदा चिदुत्यन्नो नीलादिप्रत्यय: प्रत्ययः इत्युक्त : । ननु किमिति सन्तानवत्त क्षणः किं न कारणं स्यादत प्राह संतानान्तरेति । अव च हेतुं वक्त्यत्ति न च ज्ञानसंतानान्तरनिबन्धनत्वं सवेषामिति ग्रन्थेन् । एवं शङ्काभि ४२ । ४ प्रायं विशदीकृत्य दूषयति तथा चेति । प्रवृत्तिविज्ञानजनक्राऽऽलयविज्ञान वन्तैिवासनापरिपाक प्रति सर्वे ऽध्यालयविज्ञानसंतानवनिः तणा हेत्व इति वक्तव्यम् । न चेदेकेा ऽपि हेतुनै स्याद् इति बाध्यक्रमाह न वा


श्रन्यान्याभाव इति ३ पु- घा

$ ज्ञानान्तरनिबन्धनत्वमिति ३. युः पं ।

२८६
सौचान्तिकविज्ञानषादिमतनिरामः ।

कश्चिदिति । सर्वां हेतुत्वे च टूयर वद्यते । इदानीमेक्रस्येव हेतुत्व मिति पद से।चान्तकं प्रति विज्ञानवादी शङ्कते चणभेदादिति । ४४२ । ६ शक्तिभेदस्य कदाचित्कत्वात् शक्त झक्षणानन्तरं कार्यस्यालयविज्ञानजण नस्य च कादाचिंत्यक्त्व सिध्य ौत्य ट्रययति सैचान्तिक: नन्वेवमिति । शक्रस्थालयविज्ञानस्य प्रवृत्तिविज्ञानाख्यर्नीलज्ञानेपञ्जनसामथ्यै स्यात्तत: प्राक्तनस्यालयविज्ञानयर्ति काख्यप्रबेथसामथ्यै स्यादिति द्वे एव ज्ञाने एकस्यामालयसंततै। कारणे स्यात्तां नेतरार्णीत्यर्थः । यदीत्तरेषामपि पर्वज्ञानानां परिपाकहेतुत्वमुक्त ऐरान्तरेषां च प्रवृत्तिविज्ञानजननसामथ्ये भष्यते तचाह सत्वे वेति । भवन्तु सर्वे चणl: समर्थास्तचाह समर्थहेतुसद्भावे इति । यदवादिष्म सर्वेषां हेतुत्वे टूषणं वध्यतीति तदनेन यन्येन क्रियते । यद्यनाद्धिसंतते। पतिता स्यान्न तु कदा चिदित्येव निषेध्यं यत्कादाचित्वकत्वं तस्य विस्टुं सदा तनत्वं तस्यापत्तिद्वारेण उपलब्ध्या फ्रादाचित्क्रत्वं नीलज्ञानस्य निवर्तेत् न तु निवर्तितुमर्हति दर्शनादेव । तत आलयविज्ञानाद्यद्धेत्वन्तरं बाह्य ऽथैस्तदपेक्षतत्वे व्यवतिष्ठते । तत्त : किं जातमत्त आङ् इति प्रतिबन्ध सिद्धिरिति । ये यस्मिन्सत्यपि कादाचित्कास्ते तदतिरिक्तायेदा: इति प्राक् साचान्तिकेतव्यापकये: प्रतिबन्धसिद्धिव्याििसद्धिरित्यर्थ । ननु नीलविज्ञानमयेदवतां हेत्वन्तरं तदेव हेत्वन्तरमालयविज्ञानसंतानान्तर मस्तु कुतेो बाह्यार्थसिद्धिरित्यर्थान्तरतामनुमानस्याशङ्कयाह न चेति । वैच संताने विच्छित्रौ गमनवचनप्रतिभासा यस्य तत्काले उटयते मैचसंतान स्थगमनवचनविषयविज्ञानस्य तत्तथेक्तिम् । तस्यैव विज्ञानवादिभि: संता नान्तरनिमित्तत्वमिष्यते न तु विवदति जिगमिषति च चवेचे यङ्गमनवचन प्रतिभानं तस्यापि । तस्य तु चैचसंतानमावहेतुकत्वं तच्च निरस्तमिति बाह्यार्थायेदता वाच्येत्यर्थः 1 यदि तु तयाविधस्यापि प्रवृत्तिविज्ञानस्याल यविज्ञानसंस्तानान्तरनिबन्धनत्वमिष्यते तचाह श्रपि चेति । सत्त्वान्तरं

१४

२९०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
 

प्राण्यन्तरम् । विज्ञानानां समवायौ देशे ऽभ्युपेयते संयेोगी वा यद्वेदाद्वि ४४२ । २० प्रकर्षे । नादद्य इत्याह विज्ञानातिरिक्ततेि । वैशेषिक्षादिवत् त्वया ज्ञानसमवायात्माऽनभ्युपगमादिति भावः । न द्वितीय इत्याह अमृत्त त्वाचेति । नास्ति संयेागदेश प्राध्यारो येषां तानि तथा तदात्मकत्वा दित्यर्थः । संतानानां कालते ऽपि न व्यवधानमित्याह संसारस्येति । एवं हि संतानान्तरस्य कालविप्रकर्षे: स्यादादि संप्रतिनस्य चैचसंतान संजातनोलज्ञानस्य समनन्तरपूर्वेक्षणे मैचसंतान उत्पद्येत । इतरथा तस्या [प्र. ३ पा. २ प्रथि. ५ त्रिज्ञानेति नास्ति २-३ पु त्सन्तानान्त्रनिमित्तत्वे ऽपि तस्य सदा संनिधानात् प्रवृत्तिविज्ञानस्य कादाचित्कत्वमनुपपन्नं तस्मादित्युपसंहरति प्रवृत्प्रित्यय आलयविज्ञा नातिरिक्तहेत्क्र इति त्सन्दिग्ध्या व्यावृत्तिर्यस्य स हेतुस्तथा त्त्वेनेत्यर्थ । स्वसन्तानमा पनि म् ितत्वमुपपादयितुं प्रतिबन्दोमाह बाह्यनिमित्तकत्वे ऽपीत्यादिना । नन्वालयविज्ञानच्णानां सम्बन्धि स्वस्वहेतुवैचियात्सामथ्र्येभेदे ऽप्येक्रस न्तन्निपतित्तत्वाऽविशेषादेकविधं सामथ्यै स्यादित्याशङ्कयाह न च सन्ताने नामेति । आलयविज्ञानसन्तानैक्ये तणभदे ऽपि न सामध्येभेद इत्युपपाद्य तद्दतिरिक्तबाह्यार्थसन्तानभेदे स्याच्छक्तिभेद इत्याह सन्तान भेदे त्विति । आलयविज्ञानानां नीलादिबाह्यार्थसन्तानानां च सामथ्यै भेद: । तत्पश्चालयविज्ञानसन्तानैरजन्यमपि नीलादिसंवेदनं बाह्यर्नीलादि सन्तानैर्जन्यत्तइति चेतच ट्रषणमाह हन्त तहीति । बाह्याथैवादे हि क्षणिकत्वात्रं:लार्थानां प्रतिनीलार्थे भिन्ना: सन्ति नीलसन्तानास्तच सन्तान भेदाच्छक्तिभेदेोपगमे नीलसन्तानानामप्येकविधा शक्तिर्न स्यात् तथा चेकमेव नीलं नीलाकारज्ञानं जनयेद् न सन्तानान्तरवर्तीत्यर्थः । चेदद्यसा ४४४ । १ म्यमुवा परिहारसाम्यमाह तस्मात्सन्तानान्तराणामित्यादिना । तथा नीलर्प.त्तादिसन्तानान्तराणां स्वस्वकारणभेदात्सामथ्र्यभेद णवमालय विज्ञानसन्तानपतित्तदतणान्तराणामर्पौत्यर्थः । स्वप्रत्ययः पूर्वेदितर्नीलादि


यस्मा ।

  • सम्वन्धीति नास्सि १-५ पु
    २९१
    पूर्वज्ञानवैचित्यादुतरज्ञानवैचिष्यम् ।

प्रत्यय: । वासनावैचिच्यादिति भाष्यस्यवासनाशब्दार्थमाह श्रालयचेि त्वाट् अनागतस्याऽसिद्धसत्ताकत्वात्तादृशज्ञानं वासना । न ह्यस्मिन्मते स्ति स्यायिनी वासनेति भावः । पूर्वं शक्तिवर्वासनेत्यूक्तम इदानीं शक्तिशक्तिमते। रभेदाद्वज्ञानमिति न विरोध: । ननु पर्वज्ञानात्मकवासनावैचियाचेदुत्तर ज्ञानानां वैचिच्यं तर्हि पूर्वज्ञानवैचिच्यमेव कुतस्तचाह पूर्वनीलादीति । ४४४ । ५१ अनेनाऽमाटै। संसारइति भाष्यं व्याख्यातम् । तचभवता भाष्यकारेण प्रमाण प्रवृत्यप्रवृत्तिपूर्वकै सम्भवासम्भवाविति वदतैतदिरू सूचयां बभूवे यया किल ज्ञानाटेटेटन स्यूलस्यार्थस्यासम्भवः परेण भाष्यते एवमभेदेनापि मया स सुभाष इत्यप्रयेाञ्जकेो ऽसम्भव: प्रमाणं त्वावाभ्यामादत्ते ऽयमिति । त्चसम्भवं परमते दर्शयति इदमत्रेत्यादिना । तच बैटेन ज्ञानाद्भिवस्य स्यूलायै स्यासम्भवमुच्यमानमनुवदति तत्रेदमिति । स्थैत्यं ह्यर्थस्य युगपद्भिन् देशे चानावरणमिति विरुद्धधर्माथ्यासाढ़ेद: स्यात् । ज्ञानाभेदे त् न ज्ञानावच्छेदकार्थस्य ज्ञायमानस्य त्तदभिन्नस्यानावृत्तत्वादावृत्स्य च तदात्मत्वाभावेन विरोधाऽप्रसङ्गादित्यर्थे । ज्ञानाकारत्वे इति समी । ग्रावरणादिधर्मसंसर्गेण यद्यपि न युञ्जयत इति याजना । इदानीमेत मसम्भवमनुस्मृत्य बैटुमते ऽप्यसम्भवमाह तथापीति । यद्यप्यवभासा ऽनवभासल्लद्वणविरुट्टधर्मसंसर्गे ऽर्थस्य ज्ञानाभेदे ऽभ्युपगते न प्रसज्येत त्याप्येकज्ञानप्रकाशिते पटे नानादेशञ्यासक्त त्ट्रेशत्वमतद्वेशत्वं च दृश्यते प्रदेशभेटेन च कम्पाक्रम्यों चिचे च तस्मिन् रक्तत्वारक्तन्वे च । सति चैवं ज्ञानाकारत्वे ऽप्यर्थस्य वर्णितविरुद्धधर्मबत्वादग्रसङ्गस्तुल्य इत्यर्थः । अर्थ स्य ज्ञानाऽभेटे सति अवयविन्यवयवे चेत् दोषान्तरमपि ज्ञाने दुर्वारमित्याह व्यतिरेकाऽव्यतिरेकेति । ननु किमिति ज्ञानाभिन्ने ऽर्थे तद्वेशात्वाऽत्तट्टेशः ४४५ । १२ त्वादिविरुटुथमाध्यासप्रसङ्गः । यावत्ता परमागूनेव ज्ञानमवलम्बत्तां ते च न भिन्नदेशत्वादिमन्त इत्यत आह न तावदिति । नीलज्ञानं यदि परमाणूनाल


धांत ९ पु

  • श्रनुमत्येति ३-२ युः णा
    २९२
    वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
     

वा परमाणूनां ज्ञानमावत्वम् । नाद्य इत्याह एकस्येतेि । ज्ञानस्येत्यर्थः । न द्वितीय इत्याह श्राकाराणां चेति । ज्ञानाकाराणां परमाणूनामित्यर्थः । नन् नैकं ज्ञानं परमाणानु गाचवरयति यत उक्तदेष: स्यात् किं तु प्रतिपर ४४५ । १६ माणु ज्ञानभेद इति । नेत्याह न च यावन्त इति । त्तहेकैकज्ञानगृहीत्। नानायरमाणुपरामशेIत्मकः प्रत्ययः स्थूलालम्बन इति तचाह न च तत्पृष्ठेति । त्यस्यापि प्रत्ययस्य साकारतया आकाराणां नानापरमाणूनां तदभेटात्तस्य परमाणुमात्वे भेदः तेषां विज्ञानमाचत्वे एकत्वमिति स्थल लम्बनमेकं ज्ञानं न स्यादित्यर्थः । त्यस्यान्नाथे इति । त्यस्माद्धत्तिविक ल्यादेस्तर्कादर्थे परमाणुसमूहात्मके विषये न स्यूलाभास : न च ज्ञाने ज्ञानात्मके थे । कुत्त: ! एन्नच ज्ञाने वर्णितेन मार्गेण तदात्मने। नानाकार त्वात्मक्रत्वस्य प्रतिषिद्धत्वाद् बहुष्वपि विज्ञानेषु परमाणुगेोचरेषु स्यूला भासस्य न सम्भवः बहूनां परस्परवात्ता ऽनभिज्ञत्वादित्यर्थः । एषेप लम्भमुवा या ऽनुपलब्थि: सा सहेपलम्भनियम इति न विरुद्धत्वं हेते २६२ थै: । अयैकेापलम्भनियमादित्येव हेतुस्तचाह श्रपि चेति । अनु विषयत्वेन संबद्धमित्यर्थ । उपलभ्यतइति साक्षात्काराभिप्रायम् । मनुज ग्रहणं तिर्यगादिव्यावृत्यर्थम् । चातुयवस्तुन आलेनाकसाक्षात्कारव्यतिरेकेण। ऽनुपलब्थावपि तदैक्यादर्शनादनैकान्त्केिा हेतुरित्यर्थः । ज्ञानभेदसाध्य णेनान्वयः । भाष्ये वास्यवासकत्वमविद्योपवे हेतुरविद्येत्यावश्च सदसटुर्मेषु हेतुरिति व्याचष्ट एवमिति । श्रविचा सविकल्पकप्रत्ययः । अनादीति । अनादिवासनाजन्यसविकल्पकप्रत्ययात्मकविकल्पपरिनिष्ठिते विषयीकृते ? ४४७ । १७ शब्दायै: स चिविधा ज्ञेय : । चैविध्यमेवाह भावेति । भावं नीलाद नीलत्वादिरभावं नरविषाणं नरविषाणत्वादि । उभयं विज्ञान्नरविषाणा ममूर्त्तत्वादिराष्ट्रप्रयत्इति तयाक्त: । बन्धमेवप्रतिज्ञा इति भाष्यगतादिशब्द व्याचष्ट एव विप्रतिपन्नमिति । प्रतिज्ञेत्यचेतिशब्दो यस्मादर्थं यति प्रतिपादनविषयनिश: असत्येकस्मिन्प्रतिसंधातरि नेपपद्यते तावलोके त्या

ध स नेष्ठ इत्याह तत्सवं विज्ञानस्येति । कर्मफलभावेो ज्ञानज्ञेयव

२९३
सुगतमतनिरासः ।

अत्यन्तविस्ट्रामित्यत: प्रात नभाष्येण प्रतिबन्दीरुरूपा भूमिरचना क्रियते त्याउक्त: ! विज्ञानस्य स्वव्यतिरिक्तार्थविषयत्वे कुत्तस्तस्यान्येन ग्राह्यत्वापति तुत्रैटप्रक्राशमानस्याप्यर्थबेथकत्वसम्भवादतश्चोद्यानुपपत्तिमाशङ्का चेा- ४४८ । दयतीति । श्रमत्यचेतापलम्भस्येति । यद्यप्रत्यक्ष उल्लम्भ: स्यात्तर्हि चतुध इव तस्यार्थदृष्टिरजन्या स्यात् सा च न सिध्यति । तस्या अप्यन्य २६३ इष्यते एवमुपलम्भमपि प्रत्यक्षयितुमुयलम्भान्तरमेष्टव्यं त्च कुते नाकाङ्का ऋत्त आह सत्यमिति । विज्ञानग्रहमाचएवास्माभि: स्वीकृते विज्ञान साक्षिण: विज्ञानविषयग्रहणान्तराक्राङ्गानुत्यादादिति भाध्यार्थः । अनङ्ग क्रियमाणं दर्शयति न त्विति । तत्प्रत्यक्त्वाय तस्योपलम्भस्य प्रत्य चतुत्वायेत्यर्थः । स्वप्रक्राशसातिणि अन्त:करणप्रतिबिम्बिते सत्यन्त:करण परिणामस्य भास्वरस्य स्वत एव सादिप्रतिबिम्बाधारतया सिद्धिसम्भवात्र तर्हनुभव उदिते ऽपि कदा चिन्न प्रकाशेत न चैवम् । अता नित्यसादयनु भवसिद्टु इत्याह न ह्यस्ति संभव इति । प्रमातुः साक्षिण: । न चानु व्यवसायादनुभवप्रत्यदत्ता । तस्याप्यप्रत्यक्तस्यानुभवसिद्धन्वायेगादनुभवा न्तरत: प्रत्यक्षत्वे ऽनवस्याया उक्तत्वादिति । न केवलमनुभवे एवानुभवेि तुव्याग्रात्रनुभवान्तरानयेदवा किं तु क्रियामाचमेव कचे क्रियान्तरमन्तरेण व्याप्यत्तइत्या यथा छेत्तेति । मा भूञ् ज्ञानविपयज्ञानपरिणामान्तरापे इत्या ऽनवस्या सातिणस्तु साच्यन्तराग्रितप्रमायेच्तया ऽनवस्था स्यादित्या शङ्क स्वप्रकाशत्वात्रेत्याह न च प्रमातरीति । अनेन सातिविषयग्रहणा- ४४s । १५ काङ्गानुत्पादादित्येवमपि पूर्वभाष्यं व्याख्यातम् ।

ननु साक्षिणं प्रति प्रत्ययस्योपलभ्यत्वे तद्वियय उपलम्भो ऽन्यो वाच्य: तस्य प्राक निरासात्त पर्वापरविरोध इति भ्रममपनयत्ति प्राह्यत्वं


उपलभ्यत्वेनेति २-३ पुः पा• ।

१०

२९४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
 

चेति ।फलेनन्त:करणगत्ज्ञानपरिणामे स्वाभाविझाक्राणकल्पसातिवित्तन्यव्य

तिरेकेण परिणामान्तरापेक्षफलान्तरानुत्यक्तेरित्यर्थः । चैतन्याभिव्यक्तिस्तु

वियद्वस्तुस्वभावाऽनुरोधादेव न झार कात् ।
वियत्संपूगोतेत्यत्ता कुम्भस्यैवं दशा धिया ॥ इति ।

न संविदर्यते ज्ञायते परिणामज्ञानेनेत्यर्थः । स्वत:सिद्धप्रक टतया ज्ञानस्य ग्राह्यत्वमित्यनुषङ्गः । ननु यदि परिणामव्याप्रिव्यतिरेकेण येारविशेषादित्याशङ्कह ग्राह्यो ऽप्यर्थ इति । अर्थ हि स्वविषयान्त:क रणपरिणामस्ररूपायां संविदि सत्यां तटर्थानाभिव्यक्तिकसाविरूपानुभवात् प्रकटे। भवति । । सा तु संवित् केवल स्वरुपानुभवात्स्वप्रतिबिम्बित्तात् प्रकटत्तां प्रतिपद्यते ! एतटुक्तं भवति । सर्वव्यापी सन्नपि स्वरुपानुभवा ऽविदद्यावृत्त त्वान्न भासते स तु निर्मले इव मुकुरतले मुखं भास्वरस्वभावविशेषवदन्त करणे व्यज्यतइति तद्वतिरपि भासुरा संनिहित्ता चेति भवति स्वभा प्रकटा । अर्थस्त्वन्त: करणं प्रति व्यवहिते न च स्वभावादेव चैतन्या भिव्यञ्जनक्तमः । दृष्टं च संबन्धाविशेषे ऽपि स्वभाबविशेषाद् व्यञ्जका वाय्वादिक्रम् । तस्मात्परिणामाभिव्यक्तानुभवादर्थसिद्धिरिति। कर्मभाव इति । ४५० । ३ सिध्यति तदेवासिट्टमिति शङ्कते स्यादेतदिति । आत्मा ज्ञेयः प्रका शमानत्वाट् घटवदित्यनुमानम् । इदं तावदाभासः । अत्र हि यत् संवत् सा स्वस्यां परिस्फरति न वा । प्रथमे किं कर्मत्वेन किं वा ऽन्यसंवदनपेक्षस्वव्यवहारहेतुत्वेन । नाग्मि: । स्वात्मनि वृत्तिविरे धात् । न चरम: । तस्यामेव संविदि व्यभिचारात् । न चरम: । अस्या एव


उंबन्ध ऋति ३ पु

भवतीति नास्ति २ पुः ।

२९५
त्र्प्रात्मनः स्वतःप्रकाशत्वोपपादनम् ।

परिस्फुरेदपरिस्फुरणे च कथमनुमानमुदयेत । एवं सिद्धे ऽस्य दैौर्बल्ये स्वप्र काशत्वसाधनीयदेषामनुमामाह कालार्तौत्त्वसिटुये तथा हीत्यादिना । ४५० । ४ अनागन्तुकप्रकाश इति प्रतिज्ञा । आगन्तुकः स्वविषयी अर्थात् प्रकाश इति लभ्यते । स यस्य नास्ति स चासैसा प्रकाशश्च त्तत्वे सतीत्यर्थः । अनेना ऽज्ञे यत्वे सति भासमानत्वं स्वप्रकाशत्वमिति निरूक्तम् । भासमानत्वं च व्यावहारिकबाधविधुरं भासतइति शब्दलदयत्वं न भानविषयत्वमिति न व्याघात: । न च वेदान्तज्ञेयत्वविरोध: । निरुपाधेरज्ञेयत्वाद्वेदान्तजन्य वृत्युपाधैि। तञ्जज्ञेयत्वमर्पति द्युक्त तत्र प्रस्मर्तव्यम् । अत एव स्वप्रकाश स्यानुमानज्ञेयत्वविरोध इति निरस्तम् । अनुमितेरेव ज्ञेयत्वोपाधियत्वानित्य साक्षात्कारता ऽनागन्तुकप्रक्राशत्वे हेतु न तु इन् ियजप्रतीतित्वादि तच्च संविदः स्वतस्तदन्यस्य तदध्यासात् त्समर्थनार्थमसंदिग्धाविपरीतस्येत्युक्तम्। असंदिग्धाऽविपर्यस्तत्वमुपपादयति तथा हेि प्रमातेत्यादिना । संदिहाने ऽप्यन्यदिति शेष । एवं सर्वच । दसंदिग्धत्वाद्यतिरेके घटवत् । न चाप्रसिद्धविशेषणत्वम् । अयं घट एतद न्यज्ञेयत्वरहित्तभासमानान्यः द्रव्यत्वाट् घटवदित्ति तत्सिद्धेरिति । विपचे टण्डमाह न चैतदिति । यदि नित्यसाक्षात्कारत्वमात्मनेा न स्यात्तर्हि कदा चिदात्मनि संदेहः स्यादित्यर्थः । स्यादेत्तदात्मविपया संविदुदेत्येवेत्ति तचाह अनवस्थेति । उक्तोन क्रमेणेति । न क्रिया त्या व्याप्यते किं तु कचैत्यने नेत्यर्थः । अनेन विज्ञानं व्यतिरिक्तग्राह्यां ग्राह्यत्वादिति पूर्वेक्ताऽनुमानस्य विपक्षे दण्ड उच्यते । उक्तक्रमं स्फोरयति न फलस्येति । नार्थे इति । नार्थ ऽपि विप्रतिपत्ति: । तस्य त्वन्मते ऽपि मिथ्यात्वादित्यर्थ ।

स्वावदित्ययं दृष्टान्तः साश्रयविकलः स्यादिति ये॥जना । अभ्यपेत्य स्वप्रत्ययस्य निरालम्बनत्वं जायत्प्रत्ययस्य तन्निरस्यति विद्यतएव तु तस्यापि प्रातीत्तिकमालम्बनम् । एवं तावत् स्तम्भादिप्रत्यये। निरालम्बन प्रत्ययत्वात्स्वप्रप्रत्ययवदित्यनुमानस्य बाध्यत्वेन सेोपाधिकत्वमुक्तम् । न च साधनव्या:ि सति प्रमातरि जायत्प्रत्यये बाधविरहस्य प्रमित्तत्वे न साधन व्यायनुमानस्यात्तीत्तकालत्वात् । संप्रति प्रमाणाऽजन्यत्वेनापि सेोपाधिकत्व ।

१) ॥ २१

२९६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
 

४५१ । १५ माह संस्कारमात्रज हीति । मावग्रहणेन प्रमाणकारणेन्द्रियादिसहेि तत्वं व्यावत्यैते न तु भ्रमहेतुढेदेषसाहित्यम् । अत एव भाष्यगत स्मृत्शिब्दः प्रमाणमिलित्तसंस्कारजत्वाद् भ्रमे ऽपि स्वप्रज्ञाने औपचारिके व्याख्यात्ञ्य: । उपलब्धिस्त्वित् िभाष्यगात्रभुपलब्धिशब्दं व्याचष्ट प्रत्यु त्पन्नेति । प्रत्युत्यन्नेन वर्तमानेन वस्तुना इन्द्रियसंयोगेनेत्यर्थः । षट् त्वाद्वैधम् न सिध्येदिति झालात्तीत्ततां प्रत्ययत्वहेत्ताराह अपि च स्वत इति । ननूत्सर्गत: प्रामपि प्रामाण्यमनुमानादपाद्यतामत्त आह श्रनुभ वविरोध इति । अबाधित्तविषयत्वेनावगत्तस्यानुमानस्य प्रमाणत्वात्सति प्रत्यक्षबाधे न प्रमाञ्जनकत्वमत्ता बाध्यकानुदयान्न प्रत्यक्षम्य प्रामाण्यापवाद संभविष्यतीति भाघ्यं तच न संभवतीति प्रमाणेन न संभवतीत्यवधारित इत्यर्थः । तेन संदिग्धा वस्तुधर्मो ऽन्यसाध्यम्यैडट्रमबत्वादेः संभविघ्य तीति सचित्तम

अर्थोपलब्ध्यभावान्न वासनानां भाव इत्ययुक्तं परेषामर्थाभावाद्वास ४५२ । ६ नानामर्थोपलब्धिभिव्यैरिसंभूत्वादित्याशङ्कवाह यथालेकदर्शनमिति । त्वया ऽपि ह्यष्टर्योपलव्धे: स्वग् वासनाजन्यत्वं लेाकसिद्धान्वयव्यतिरेकाभ्या मवगन्तव्यम् । तट्टान्तेन च जाग्रत्यनुमेयं तथा च यैो लैक्रिकाधन्वय सनारुपकारणे स्वप्रत्ययजनकवासनाया अपि जाग्रदयेौंयलब्ध्यर्धीनत्वट शेनात्कारणकारणत्वेन तचाप्ययेयलब्थे: स्यित्तत्वादत्तश्व वासनानाम र्थोपलब्थिभिव्यििसद्धेरित्यर्थः । न लैकेिकी वासनेति । अन्तरेणा प्रयमेक्रसंस्पतिपत्तिसमानाक्रारविज्ञानस्य वासनात्वं ह्यलैक्रिकमिति भावः । वासना हि गुणस्तस्याश्रयः समवायिकारणं तचाप्रयत्वाभिमतमालयवि ज्ञानं वासनया सहेत्पद्यते पूर्व वा । नादद्य इत्याद्द येोरिति । नि , 1 ११ यतप्राक्सत्वं हि कारणत्वमित्यर्थः । न द्वितीय इत्याह प्रागिति । अस तश्चाधारत्वायेागादिति ट्रष्टच्यम् ।


व्याख्यात छूति १ ए. या संद्विधस्तु धर्म इति । पुः पा• । + संभविष्यतीति १ पुः पा• ।

$ एकं वारणेति नास्ति ९ पुः ।

२९७
त्र्प्रभावाधिकरणस्योपलब्ध्यधिकरणस्य वा वर्णकान्तरम् ।

वर्णकान्तरमधिकरणस्य दर्शयन पर्वपक्षमाह स्यादेतदित्यादिना । विविच्यन्त इत्येतन्निर्णयाभिप्रायं न भवति किं तु व्यवस्थापदाद्विभागाभिप्रा यमित्याह न क चिदिति । नादरः क्रियते सूचान्तराणि न रच्यन्ते एताः ४५३ । १ न्येवावृत्या थेाज्यन्तइत्यर्थः । नाभावे ज्ञानार्थयेा: प्रमाणेस्पलब्धेरिति सचं येजयन् सिट्टान्तमाह लैकेिकानेि हीति । अतात्विक्रत्वं प्रपञ्चस्य व्यव स्थापयितुम् अधिष्ठानं वस्तुभूत्ते वाच्यं त्स्याभावस्त्वन्मते प्रमाणतस्तत्वा नुपलब्धेरिति प्रतिपादयन्न भावे। ऽनुपलब्धेरित्ति सूचं येाजयति यद्युच्येते त्यादिना । अत्तात्विक्रत्वं प्रपञ्चस्य धर्मग्राहकप्रमाणैरवगम्यते बाधकप्रमाणा न्त्रेण वा । नाद्य इत्याह । प्रमाणानेि हीति । न द्वितीय इत्याह बाधक चेति । ननु किंमन्याधिष्ठानतत्ववेोधेन प्रत्यक्षादिप्रामतवस्तुगतं रासहत्वं नाम सदसदादिपक्षेषु अन्यतमपत्नवेशे वस्तुभूतेो धर्म: परं विचारं न सहते इत्युच्यते उत्त विचारासहत्वेन स्रुपेण निस्तत्वं शून्यमभि मतम् । नाद इत्याह तत्रेति । द्वितीये ऽपि निस्तत्वं सदादिपदनिविष्ट न वा । न प्रयम: । सदादिप्रकारैस्तत्वव्यवस्थायास्त्वया ऽनिष्टत्वादित्याह कथमन्यतमदिति । न द्वितीय इत्याह न चेति । निस्तत्वं हि तन्वरु पत्वाभाव : स चासन्नित्यत्वं भावानां व्यवस्थापित्तं स्यात्तथा छासत्वाव्यव स्याप्रतिज्ञाविरोध इत्यर्थः । पूर्वमधिष्ठानतत्त्वज्ञानाभावाद्वाधे न भवतीत्यु त इदानीम् अधिष्ठानाभावादारोपासंभवमाह अपि चेत्यादिन । स्वयक्षे विशेषमाह तस्मादिति । वैधम्र्यसूचं; सुयेाजम् । चणिकत्वाचेत्ति सचे उपदेशादित्यपस्करणीयम । ततश्च क्षणिकपदार्थसत्त्वोपदेशाच्छून्योपदे

यथायथेति भाष्यस्यवीप्सां व्याचष्ट ग्रन्थत इति । दर्शनमिति वक्तव्ये ४३४ । १७ पश्यनेत्यपशब्दः । स्थानमिति वक्तव्ये तिष्ठनेत्ययशब्द: । तिष्ठतेशेश्च शिति प्रत्यये तिष्ठपश्यावादेशे युच्प्रत्यये तु न तस्याऽशित्वात् । मिह सेचने इत्यस्य निष्ठान्तस्य मौळमिति सिध्यति मिटुमिति त्वपशब्ट: । येषधशब्द


अधिष्ठानतत्वेन बेधे इति १ पुः पा

$ व्या मृ• अ• २ पा• = सू• ३१

२९८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.६
 

उपवासे बैटैः प्रयुज्यते स्त्रातः शुचिवस्त्राभरण: येषधं विदर्थीतेति । स च लेाकैरप्रयुक्तत्वादपशब्द : । अर्थते ऽनुपपतिमाह अर्थतश्चेति । अक्षरमवि नाशि । नमनादिवासनानामाश्रयत्वादतरत्वसिद्धिः । उत्पादाद्वेति सूचे स्यि ता धर्मस्थितितेति च कारणत्वधर्मस्य कार्यत्वधर्मस्य च स्थिरत्वस्वीकारा त्सर्वक्षणिक्रत्वविरोध:+ ॥

४५३ । ४
नैकस्मिञ्जसंभवात् ॥ ३३ ॥

एकरूपब्रह्मसमन्वयविरोध्यनेक्रान्तवादभङ्गस्य बुद्धिसंनिधानलदत्णां संगतिमाह निरस्ते इति । मुक्तकच्छेषु निरस्तषु मुक्तवसना बुट्टिस्या भवन्तीति अद्य वा समयमाचसिट्टपञ्चस्कन्धादिपदार्थाश्रयन्यायाभासे निरस्ते पञ्चास्तिकायादिसामयिकयपदार्थमित्तं न्यायाभाससंदृब्थं मतं भवति बुद्धिस्यम् । तदिदं समयपदेन सूचितम् । उपलब्थेरर्थसत्ववत्तदनेकान्तो ऽप्यू पलब्धेरेवास्तीत्यर्थसंगति: । श्रस्तोति । कायन्ते शबद्यन्तइत्यस्तिकाया : । कै गै शब्द ! अर्हन्नित्यसिद्धप्रवृत्त्यनुमेय इति । सम्यङ्गिथ्यात्वेन प्रवृतिद्वैविध्यं वदयति । तच धर्मास्तिकाय: सम्यक्प्रवृत्यनुमेय इत्यर्थः । शास्त्रीयबाह्यप्रवृत्या ह्यान्तरे पूव्वाख्यो धर्मो ऽनुमीयत्तइत्यर्थः । अधर्मति । ऊध्वगमनशीलेना हि जीव स्तस्य देहे ऽवस्थानेनाऽधमनुमीयत्तइत्यर्थः । बन्धमेाचै। फले । प्रवृत्ती तु समीच्यसमीच्यौ तये: साधने ते दर्शयति श्रास्रवेति । श्रास्राव यति गमयति । बन्धे ऽष्टविधमिति । यद्यपि पूर्वोक्त आम्रवे ऽपि ४५६ । १४ बन्थस्तयापि तद्धेतुत्वादयमपि बन्ध इत्यर्थः । अतिप्रसङ्गादिति । आशामादकादिज्ञानेभ्यो ऽपि मादकादिउिंटुिप्रसङ्गादित्यर्थः । वेिपाक हेतुरिति शरीराकारेण परिणामहेतु: । तच्च कर्मवेदनीयं शरीरद्वारेण त्ववेदनहेतुत्वादिति शुक्रशेणितव्यतिरेकजाते मिलितं तदुभयस्वरुपमा युष्कम् । तस्य देहाकारपरिणामशक्तिगेौंचिकम् । शक्तिमति तस्मिन् बीजे


२६८ अपशब्द इति प्रतिभातीति २-३-५ पु• पाः । + अत्र पञ्चमम् श्रभावाधिकरणम् (उपलब्यधिकरणै घा) पूर्णम् । तत्र सूत्राणि ५

नाभाव उपलब्धे: २८ वैधम्र्याच्च न स्वप्रादिवत् २९ न भावे ऽनुपलब्धेः ३० वणि

२९९
सकस्मिन्नसंभवाधिकरणाम् ।ज्ञपणकसमयनिरासः ।

कललाख्यट्रवात्मकावस्थाया बुद्धदात्मत्तायाश्चारम्भकः क्रियाविशेषेो नामि कम् । सक्रियस्य बीजस्य तेज:पाक्रवशादीपट् घनौभावः शरीरराकारपरि णामहेतुर्बदनीयमिति विभागः । कायतीति कै गै शब्द इत्यस्य रूपम् । स्यादस्ति च नास्ति चेत्येतदवक्तव्य इत्यस्याधस्तात् संबन्धनीयम् । स चेका न्तत्वभङ्गा: कथं कष्यं कदा कद्रा च प्रसरन्तीत्यपेक्षायामन्त्र्व र्य: प्रतिपाद एकस्मिन्नसंभवाधिकरणम् । तपणक्रसमयनिरासः । त्वन्यम

तद्विधानवितायां स्यादस्तीति गतिर्भवेत् ।
स्यान्नास्तीति प्रयोगः स्यातन्निषेधे विवक्षिते ॥
क्रमेणेभियवाञ्छायां प्रयेग: समुदायभृत् ।
युगपतद्विवक्षायां स्याट्वाच्यमशक्तित्: ॥
समुच्चयेन युक्तश्च समेो भङ्ग उच्यते ॥ इति ।

युगपदस्तित्वनास्तित्वयेोर्विवक्षायां वाच: "ग्रामवृत्तित्वादुभयं युगप ट्वाच्यम् । आदद्यो ऽस्तित्वभङ्गो ऽन्त्येनाऽसत्त्वेन सह युगपदवाच्य । अन्त्यश्चाद्येन भङ्गेन सह युगपदवाच्य: । समुचितरूपश्च भङ्ग एकैकेन + सह युगएदवाच्य इत्यर्थः । अष्य बा सटसटुभयेष्वेकान्ते भग्ने ऽनिर्बाच्य निवाच्यत्वनियमः स्यादस्त्यवक्तव्य इत्यादिना भज्यते । नन्वस्ति स्यादिति वर्तमानत्वविथिवाचिने: कथमेकार्यपर्यवसानमत्त आह स्याच्छब्द इति । ४५७ । १५ तिङन्ततुल्ये ऽते न विव्यथैतेत्यर्थः । वाक्येष्विति । स्यादस्तीत्या दिवाक्येषु स्यादित्ययं शब्दस्तिङन्तसदृशे । निपात इंत्यन्वयः । का ऽस्यार्थ इति त्वाह श्रनेकान्तेति । अनेकान्तः किं स्वातन्त्र्यण प्रतिपाद्यते नेत्याह गम्यं प्रतीति । गम्यमस्तित्वादि । कुतो ऽस्यानेकान्तदद्योंत्तित्व मत्त आह अर्थयेोगित्वादिति । एतटुपपादयति यदि पुनरिति । व्य तिरेकमुका ऽन्वयमाह अनेकान्तद्योतकत्वे त्विति । स्यात्यटेनानेनका


वाच्य इति २ पुः पा• । एक एकेनेति १ पुः प्रा

भङ्ग इति नास्ति ९ पुः ।

३००
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.६-७
 

४५८ । १ न्ताभिधाने किं प्रयेोजनमत प्राह तथा चेति । यथा स्याच्छब्दस्यानेका न्तदद्योतकत्वं जैनैरुक्तं तथा त्ययेजनं चेाक्तमित्यर्थः । स्याद्वादेो हेये। पादेय"विशेषकृदित्यन्वयः । किंशब्दात्किमश्चेति सूचण यमुग्रत्यये भवति ततः कथमिति रूपं लभ्यते । तदुपरि चिदित्ययं निपाते। विधीयते तत् कथं चिदिति स्यात् । तस्मात्किंवृत्तचिद्विधेर्हते: कथं चिदस्ति कथं विना स्तोत्यादिरूपात्सर्वथैक्रान्त्यागात् । भवन्तं समभङ्गनयमपेदय स्याद्वादे हेयेrपादेयविशेषकृदित्यर्थः । किंवृत्ते किंशब्टाटुपरिवृते प्रत्यये यमि सप्त स्वेक्रान्तेष्वस्त्यादिनियमेष्वित्यर्थः । सानामेकान्तानां भङ्गे हेतुं न्यायं दर्शः यति तथा हीति । न प्रवर्तेतेत्यच हेतु द्ध प्राद्धेति । सत्ता वस्तुन: प्राप्त हेयेति । असत्त्वे ह्येकान्ते हेयमेव त्यक्तमेवाहृित्तं सर्चदः स्यात् तस्य च साध्यं हानमनुपपन्न

  • । २० मित्यर्थः । यत्तु हेयादिसिद्धिहेतुः स्याद्वाद इति तचाह एतदुक्तमित्या

दिना ! यदस्ति तदस्त्येवेति नियममेव मन्महें यस्तु कथं चिदस्ति प्रपञ्च स विकल्पित: तच च हेयादिविभागसिद्धिरित्यर्थः । विचाराऽसहृत्वा दितेि । आरम्भणाधिकरणे हि सटसत्वे बस्तुनेो न धर्म असत्वदशायामपि वस्त्वनुवृत्त्यापात्तान्न च स्वरूपं सर्वदा ऽद्वयप्रसङ्गादित्यादि िविचारः कृत् स इहानुसन्धवथ इत्यर्थः । पण्डित्तरूपाणामिति । प्रशंसायां मतुपुप्र त्ययः

विशरारचे विशरणुशीला नश्वरा: । श्रनित्यत्वात्तस्येति । निदर्शनस्येत्यर्थः । दाष्ट्रान्तिके तु नानित्यत्वमित्याह नास्थिरे इति ।

आगमाएायवयवानामनात्मत्वं भाष्येत त्तदा यज्यते यदि नित्य ४६० । १६ बानामनात्मत्वादित्यभिप्रेत्याह श्रात्मन इतेि । आत्मनिरुपणमपि भाष्ये प्रसज्यमानमिष्टमित्याशङ्का अनिरूपणेनेति । सिगु वस्त्रं विगतं येभ्य


क्षेपादेयेति -३ पु. एाः ।

यस्

यत्यधिकरणम् । ईश्वराधिकरणं वा । येगाद्यधिकरणं वा ।

ध्यमयेनेित्यत्वानुमाने परिमाणचयप्रसङ्गात्कथम् एकरुपपरिमाणात्मकाविशे षायादनमित्याशङ्कयाह एवं हीति । नाद्यमध्यमपरिमाणयेार्नित्यत्वमापाद्यते ४६१।१५ किं त्वाद्यमध्यमये: कालयेरन्त्यपरिमाणस्यानुवृत्तिरित्यर्थः । यदि प्रागप्या सीत्हभूत्वा न भवतीत्यर्थः । नन्वन्त्यपरिमाणस्य कालचये ऽनुवृत्तावपि देहभेदायिकालेष्वात्मन: परिमाणान्तराणि किं न स्युरत आह न चेति । परिमाणभेदे ट्रव्यभेदप्रसङ्गादित्यर्थः । भाष्यकारेणात्मगताद्यमध्यमपरिमाणे नित्ये आत्मपरिमारात्वाटन्त्यपरिमाणवत्तत्तश्चक्रपरिमाणातत्येन्न व्याख्यानं कृतम् । अपरं चयेारप्यादामध्यमक्रालयेrरवस्यितपरिमाण राव जीवः स्यादिति । तत्र द्विती यव्याख्या स्वेन विशदित्ता । श्राद्याव्याख्यायामुभयपरिमाणनित्यत्वस्यान्त्यप रिमाणदृष्टान्तनापाद्यत्वादुभयनित्यत्वादिति सिद्धवत्सूचें हेतुनिट्टेशायेाग माशङ्कयाह ऋत्र चेोभयेोरिति । अच चेति सूचे इत्यर्थः । नन्वादिम् ध्य मान्तिमपरिमाणानां नित्यत्वे अपत्तेि परिमाणवयवत्वमात्मन: स्यात् कुत एकपरिमाणत्वा ऽऽपाद्यते अत आह एकशरोरेति । चयाणां परिमाणानां सर्वशरीरेषु समत्वात्सर्वशरीरेष्वेकरुपपरिमाणत्वा ऽऽत्मन स्यादिति दीप्य व्याख्येयमित्यर्थः । द्वितीयब्याख्यायां सर्वदा परिमाणे क्यस्येवाद्यादद्यत्वात्सूचगतेभयशब्देन न परिमाणद्वयमभिर्थीयते किं त्वाद्य परिमाणनित्यत्वादित्येवंरूपे हेतुं ये॥जयति भाष्यकार इत्याह द्वितीये त्विति । अस्यां व्याख्यायाम विशेषशब्देन न परिमाणचयस्य सर्वशरीरेषु तुल्यत्वमापाद्यते किं तु यदै शरीरे परिमाणतामाचं सर्वशरीरेष्वापादते तदा ऽगुर्महान्वा ऽऽत्मा सर्वदेहेषु स्यादित्येवंरूपमित्याह एकशरीरोति ।

४६२।५
पत्युरसामञ्जस्यात् ॥३०।।

+ अत्र षष्ठम् एकस्मिवसंभवाधिकरणं पूर्णम् । तत्र सूत्राणि ४-नैकस्मिचसंभवात्


३३ एवं चात्माकात्स्रर्यम् ३४ न च पर्यायादप्यविरोधे विकारादिभ्यः ३५ ऋन्त्या वस्यितेश्चेाभयनित्यत्वाद्धविशेषः ३६ ॥

४३२

३०२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.७
 

प्रत्यवस्यानात्सङ्गति: । सांख्ययेगव्यपाश्रया इत्यादिभाष्यं व्याचष्ट हिर एयगभेत्यादिना । भाष्यगत्पुरुषपदव्याख्यानं दकशक्तिरिति । शक्ति ग्रहणं तु समर्थापि सर्वे ज्ञातुं जैवी दृगु न जानात्यावृत्तत्वादित्यर्थम् । कथं ४६२ । ८ तर्हि जीवस्य ज्ञातृत्वं तचाह प्रत्ययेति । प्रत्ययमन्त:करणपरिणाममनुप श्यतीति तथेक्ति: । भाष्ये प्रधानपुरुषयेरधिष्ठातेति द्विवचनप्रयेगादेके। जीव इति भूम : स्यातं व्युदस्यति स चेति । समासान्तर्वत्र्यक्रवचनं जात्यभिप्रायेणेत्यर्थः । क्रेशेति सूच*मीक्षतत्यधिक्ररणे व्याख्यात्तम् । युरुषत्वा त्ग्रथानादन्यः केशादद्यपरामृष्टत्वात्पुरुषादन्य: जीवादन्य इत्यर्थः । गृढचय स्वगुणाप्रख्यापनेन देशेषु वास: । ईश्वरे न द्रव्यं प्रत्युपादानं चेतनत्वा त्कुलालवदित्याह चेतनस्येति । कुलालस्यापि सुखाद्युपादानत्वात्साध्यत्रे कल्यं स्यात्तद्वारणाय द्रव्यमित्यध्याहूतम् । जगत्कारणानां प्रथानस्य परमाणूनां चेत्यर्थः । निमित्तमित्यस्य विवरणम् अधिष्ठातेति । सिद्धा

अधिगम्य श्रुतेरीशमनुपादानता यदि ।
अनुमीयेत बाध्य: स्यादाग्रयासिटुिरन्यथा ।

किमप्रमित्तईश्वरे ऽनुपादानत्वं साध्यते उत्त प्रमिते । नाद्यः । अश्मयासिटापात्तात् । द्विर्तये ऽपि तत्प्रमिति: प्रतिरनुमानाद्वा पैौरुषेयाग माद्वा ! प्रयमे किर्मीच्णपूर्वककर्तृत्वादिप्रतिपादकश्रुत्यैवानुयादानत्वं साध्यते तत्पबेकानुमानाद्वा । नाग्रिम: । तस्या: श्रुतेर्निमित्तत्वमाचपरत्वं न पादा नत्वनिषेधपरत्त्रमिति प्रकृतिश्चेत्यधिकरणे सुसाधितत्वादित्याह न ताव दिति । न द्वितीय इत्याह तस्मादिति । आस्यीयमानमपि न संभवति तदात्मानं स्वयमकुरुतेत्यादिश्रुत्यैव बाधादित्यर्थ । ४३३ । ४ अस्तु तर्हनुमिते ईश्वरें ऽनुपादानत्वानुमानमत आह तत्रेति । ईश्वरे इत्यर्थः । पैरुषेयागमं च निषेत्स्याम इति तावच्छब्ट: । तथा ति । न तावदाद का सकर्तृत्रं कार्यत्वात्कम्भवदिति मानम् । जीवा


पात्तञ्जलयागसूत्रम् । पा' १ सू* २४ व्यासमू

व्यास्

३७३
अनुमानादीश्वरसिट्रिांनराकरणम् ।

यत्रजत्वस्य कुम्भे ऽभावेन साध्यवैकल्यात् । कुम्भाव्यवहितप्रयत्रजत्वस्य अदृष्टाव्यवहितप्राङ्कालप्रयव्रजत्वादाद्यकायेस्य । अथ इणुकै ह्यणुकेोपादानसा तात्कारवज्जन्यं कार्यत्वादिति । तच्च न । अप्रसिटविशेषणविशेष्यत्वाभ्यां इद्यणुकस्य त्टुपादानसाक्षात्कारस्य चासिद्धेः । दृष्टान्ते च संदिग्धसाध्यत्वं घटस्य इाणुकेोपादानसातात्कारवदीश्वरप्रयन्नजन्यत्वस्यासंप्रतिपत्तेः । अदृष्ट प्रत्यचं मेयत्वादित्यच च येोगिभिरर्थान्तरता कायै सर्वज्ञकर्तृकं कार्यत्वा दित्यच च ।

स्यादेतत् । धमौ भ्रमसमानाधिकरणधर्मविषयत्वरतिसाक्षात्का रविषय: मेयत्वाट् घटवत् । साक्षात्कारगेचर इत्यते येगिभिरर्थान्तरतेति भ्रमसमानाधिकरणथर्मविषयत्वरहितग्रहणम् । येगिसाक्षात्कारस्य कालभेटेन भ्रमसमानाश्रयत्वात् । भ्रमसमानाधिकरणत्वरहितसाक्षात्कारगेचर इत्युत्ते चाप्रसिद्धविशेषणत्वमिति तन्निवृत्त्यर्थं धर्मविषयत्वग्रहणम् । अस्मदादीनां घटादिविषयसाक्षात्कारस्य भ्रमसमानाश्रयत्वे ऽपि धर्मविषयत्वाभावेन भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वस्रपविशिष्टधर्मरहितत्वातच साध्य सिद्धेः । साक्षात्कारस्य च भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वरहि तत्वं धर्मविषयत्वराहित्याद्वा भ्रमसमानाधिकरणत्वराहित्याट्टा भव आद्ये तस्य धर्मविषयत्वव्याघात इति द्वितीय: स्यात्तथा च तादृशसादता त्कारवदीश्वरसिद्धिरिति । तन्न । किमिदं धर्मविषयत्वरहितत्वम् । थर्म मुत्त तत्संसर्गाऽभाववत्वम् । नाद्य: । तथा सत्यस्य विशेष्णस्य वैयथ्यै त्साक्षात्कारपटेनैव तद्वाच्यार्थस्य धर्मविषयत्वसंसर्गान्योन्याभाववत्वसिंटेः । न हिँ थर्मविषयत्वसंसर्गात्मकः कश्चित्साक्षात्कारो ऽस्ति यहावच्छेदार्थमिदं विशेषणमु । न द्वितीय: । धर्मविषयत्वसंसर्गसंसर्गान्योन्याभावमादाय विशे षणावेयथ्येत्तादवस्यात् । तचापि संसर्गान्तरं प्रति धावने च तत्तदन्योन्या


  • नाग्रिम भूति ३ पुः प्रा• ।
    ३०४
    वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.७
     

अथ मतं न संसर्गस्य संसर्गान्तरमस्ति किं तु स्वयमेव स्वस्य संसर्ग इति झानवस्थेति । नैतत् । तया सति तादृशंसंसर्गान्योन्याभावमा दाय विशेषणवेयथ्येन वज्र'लेपनात् । एतत्खण्डनभयेन यदि विशेषणमुञ्झसेि तर्हि यस्तो ऽसि येगिभिरर्थान्तरतया । शवं सर्व महाविद्यास्तच्छाया धा ऽन्ये प्रयेगा: खण्डनीया इति ।

तत्सुखाद्वेतबोधात्मस्वभावहरये नमः ।
वेदान्तेप्रमाणाय कुतर्काणामभूमये ॥

तस्मात्सुष्ठक्तं तचेश्वरे ऽनुमानं त्वावन्न सम्भवतीति ।

अथ वा एर्वयन्येनास्मिन्नर्थे ईश्वरस्य निमित्तमावत्वे प्रमाणान्त रमास्येयमिति सामान्यत: श्रुतिव्यतिरिक्ताप्रमाणापेक्षतामुवा किं तदनुमानं ४६३ । ४ पैौरुषेयागमेा वेत्ति विकल्प्याद्य प्रत्याह तन्त्रानुमानमिति । यथैध चेतनस्य तत्वमाचमनुमीयते तया रागादिकम्प्यनुमेयं व्यापेरविशेषातया च वाद्यभिमतनिरवद्यत्वविशेषविस्डो ऽयं हेतुरित्याह तद्धि दृष्ट्यनुसार रेणेति । ननु सिट्टान्ते श्रुतिगम्येश्वरस्यापि पुरुषत्वाद्रागादिमन्वानुमानं दुर्वारमत आह एलदुक्तमिति । व्याययेवं हनुमानं व्यायुपनीतं सर्वम् नुमन्यते । आगमस्तु स्वतन्त्रस्तच यत्तद्विरुद्धमनुमानं तत्कालातीतं स्यादि त्यर्थः । लेाहगन्धिता कलङ्कगन्धिता । कथं तर्हि मानान्तरानुसारेणाऽपूर्वी द्रिक्षाल्पना तचाह यस्त्विति । तचाप्यागमप्रामाण्यात्कालान्तरकृतयागात्स्वगाँ ऽस्तु का चर्ति: । अनन्तरपूर्वंदवण्वतेिनः कारणत्वमिति लेाकानुभवमनुरु व्यापूर्वकल्पनेत्यर्थः । इदानां चेत्क्रमेश्वरये: प्रवत्र्यप्रवर्तकत्वं प्रतीयेत तत् एतटुलाष्ट्रीजाङ्करवत् परंपरा ऽवलम्बिध्यते तच कुत इतरेत्राश्रयत्वं कुत्रस्त रामश्वपरंपरेत्याशङ्कादैः तावत्प्रवत्र्यप्रवर्तकभावानुपपत्तिं कर्मेश्वरयेद्वैर्शयति यदीश्वर इति । अय वा करुणायैवेश्वर: रित: कर्म कारयति तत्कुत्त इत १) । १३ रेतराश्रयत्वं भाष्ये उच्यते तबाह यदीश्वर इति । कपूर्य कुत्सितम् । उत्तर स्मिन् व्याख्याने कर्मभि: प्रयेाजनै: करुणया हेतुना प्रवत्येतइति दृष्टविरुद्धं दृश्यमानकार्यस्य करुणहेतुकत्वविरुटुःखात्मकत्वादित्ति येजना । ईश्वरेण


त्रेयशर्यत्रजेति २ पुः पा

३०४
श्रुतेः पैरुषेयागमाद्वा ईश्वरसिटिनिरासः ।

पूर्व कर्म तावत्प्रवर्तयितुं न शक्यते क्षुत्सितफलाऽनुदयप्रसङ्गादेवं पूर्वकर्मेश्व राप्रवर्तितं कथमीश्वरप्रवर्तनलक्षणं कार्यं करोति । एवं सति ग्रवर्तक्रत्वोपप तिमनुका केवलं तत्त: पूर्वकमैवावलम्ब्यते तचाह तत्रापीति । तचापीश्व- ४६४ । ६ रप्रवर्तने स्वकार्ये पूर्व कर्म तत्त: पूर्वभाविकर्मप्रवर्त्तितेनेश्वरेण प्रवर्तितमिति वक्तव्यं तथा च सर्वचानुपपत्तिसाम्यादन्थपरम्यरेत्यर्थः । छावपि क्रमंश्वरे । श्रस्माक त्विति । मायामयां प्रवृत्तावचेचादद्यत्वादित्यर्थः ।

एवं श्रुतेरनुमानाचेश्वरसिद्धिं निरस्य पैरुषेयागमातत्सिट्टिर्निरस्यत इत्याह परस्यापीति । अस्माक त्विति । शास्त्रयेन्नित्व ऽएँीश्वरस्या ऽनादिसिटुनियत्क्रमापेक्षणानेश्वरार्थौनं वेदस्य प्रामाण्यं किं तु स्वत: । यद्यया देवदत्तकृतत्वे ऽपि दीपस्य प्रकाशनशक्तिमत्त एव कृतत्वाद् न देवदत्ता

ननु रूपादिहीनस्याधिष्ठयत्वानुपपतिर्मयायामपि तुल्या त्तचाह यथा- ४६५ । १९ दर्शनमिति। अधिष्ठानेत्ति" सूवगत्तव्याख्यानयेभंदमाह पूर्वमिति । करणव चेदितिसूचस्यव्याख्यानयेोर्विशेषमाह तथेति । प्रधानपुरुषेश्वराणामिति । एषां पुरुषान् जात्यैक्रोकृत्य चित्वं ताबत्सिद्धं पुरुषाणां तु परा:ादिसंख्यासु मध्ये ऽन्यतमसंख्ययेयन्त एवेत्ति संख्याभेदवत्वं द्रव्यत्वात् कुसूलमित्तधान्यवदि त्यनुमाय सर्वेषां प्रधानादीनां संख्यावत्वादन्तवत्वं विनाशित्वमनुमातव्यम् । यद्यवि द्रव्यत्वादेवान्तवत्वं सर्वेषामनुमातुं शक्यं त्वयापि प्रवाहनित्यत्वा दनित्यानामधि म्रोंतेोरुयेण संसारवाहकत्वशङ्कां व्यावर्त्तयितुं संख्याभेदवत्त्व मनुमित्तम् । शवं तावदट्रव्यान्नितैव संख्येति येषामाग्रहंस्तन्मते संख्याभेद वत्वे द्रव्यत्वं हेतूकृतम् । अथ संख्यां विहाय सर्वच संख्या ऽस्तीति मतं तन्मतेन मानं संख्यान्यत्वे सतीति । संख्यान्यत्वादित्यर्थ । समा च निमितार्था । अय संख्यायामपि संख्या ऽस्तौति मतं तचानुमानमाह प्रमेयत्वादिति । अतिसामान्यत्तादृष्टानुमानेापन्यासस्तु ईदृशेनापि दूष्य- ४६६ । ५२ त्वादाभासत्तर: परपदव इति दोत्तनाय । व्याख्याते ऽथं सचमवतारयति ततश्धेति । ननु ब्रह्माप्यन्तवदेकत्वादेकवटवदिति किं न स्यादत


टया

  1. मामिति मासि य पुः ।
    ३०६
    वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.७
     

प्राह श्रमाक त्विति । भाष्यस्यस्वरुपपरिमाणपदं व्याचष्ट स्वरूपेति । परिहरति । तत ईश्वरस्येत्यादिभाष्येणेत् िशेष । असति ह्यन्ते तटपरि च्छेदे न देाषायास्त् िच स इत्याह श्रागमेति । आगामानयेदो वादी

उत्पत्यसंभवात् ॥४२॥

अधिष्ठतैवेश्वर इति मते निरस्ते प्रकृतिरपि स इति मंत्स्य बेदः संगतार्थत्वाज्जीवात्पत्तावपि प्रमाणत्वमता जीवस्वरूपतया बाध्यमानाद् ब्रह्मणे जगत्सगै बुवत: समन्वयस्य तेन बाध इति शङ्कानिरासात्संगति मभिप्रेत्याह अन्यत्रेति । पञ्चराचकर्तुर्वासुदेवस्य वेदादेव सर्वज्ञत्वावग मात् कपिलपत्तञ्जाल्यादीनां च जीवत्वात्पञ्चराचस्य च पुराणेषु बुद्धादिदेश ओवानन्तरंसंगतिवशादिह पादे ऽस्य लेख: । भवतु क्रियाकरणमुत्यांद न तु ज्ञानकरणमित्याशङ्कवाह प्रयत्रेति । प्रयत्रादीनां करणत्वं विवक्षात : । सिद्धान्तस्तु

बुद्धिपूर्वकृति: पञ्चराचं नि:श्वसितं युतिः ।
तेन जीवजनिंस्तच सिद्धा गौणो नियम्यते ।

यांवद्धोक्रदेशे वेदाऽविरोधादीश्वरबुद्धेवटमूलत्वं वेदाद्वा सर्वविषयत्वं प्रमीयते तावदेव स्वत:प्रमाणवेदाज्जीवानुत्पत्तिप्रमितै। तादृबुद्धिपूर्वकेश्वर वचनान्न जीवेत्पत्तिरवगन्तुं शक्यते । अत: प्रमाणापहृतविषये गैणं तद्व चनं न तु भ्रान्तमु पूर्वपक्षयुक्तरिति ।

संकर्षणसंज्ञो जीवः प्रद्युम्नं जनयितुं करणान्तरवात्र वा । श्राद्ये तदेव सर्वच करणं स्यादिति न प्रयुन: करणं भवेत् । द्वितीयं प्रत्याह संकर्षणे ४६७ । १० ऽकरए इति । करणसामथ्र्यइति । इह करणं कृति: । परस्परच्या


अत्र सप्तमम् णत्यधिकरणाम् प्रवराधिक्ररणं वा येागाटाधिकरणं वा यूर्णम् । तत्र सू त्राणि५-पत्युरसामञ्जस्यात् ३० संयन्धानुपपत्तेश्च ३८ अधिष्ठानानुपपत्तेश्च ३९ कर

+ सेन मतेनेति २-३ पु. पा

३०७
उत्पत्त्यसंभवाधिक्ररणाम ।

हतेच्छा इति । व्याहतेच्छत्वे ईश्वरत्वव्याघातादित्यर्थः । उत्पन्ने हि कार्ये तत्प्रतीश्वरत्वमुत्पत्तिरेव न स्याद् इत्याह याहतकामत्वे वेति । परिशुद्ध निश्चितम् । अनेकेश्वरत्वे ऽपसिद्धान्तमाह भगवानेवेति । याख्यातेा भाष्ये इति शेष : * ॥

इति श्रीपरमहंसपरिव्राजक्राचार्यानुभवानन्दपूज्यपादशिष्यभगवदमलानन्द विरचिते वेदान्तकल्पतरै द्वितीयाध्यायस्य द्वितीय: पाद: ।

अधिकरणानि ८ सूत्राणि ४५ ३७६ ६१ २६१३


अत्र अष्टमम् उत्पत्यसंभटाधिकरणं पूर्णम् । तत्र सूत्राणि ४-उत्पत्यसंभवात् ४२

न च कर्तुः करणम् ४३ विज्ञानादिभावे वा तद्रप्रतिषेधः ४४ विप्रतिषेधाच्द ४५ ॥

अथ द्वितीयाध्यायस्य तृतीयः पादः ।
४६८ । १४
न वियदश्रुतेः ॥ १ ॥

इह पादे भूत्तभेत्तृविषयाश्यानां विरोध: परियिते । प्रासङ्गिकों पादसंगतिं वतुं विप्रतिषेधाचेति भाध्यम् । रुच श्रुतिविप्रतिषेधादित्यर्थः । परपक्षेषु सर्वच स्ववचनविरोथस्याभावादित्यभिप्रेत्या श्रुतीतेि । न वियदिति पूर्वपक्ष: अस्ति त्विति सिद्धान्त इति भ्रमं व्यावर्तयति इह हीति । एवं ह्यविरोधाध्यायसंगतिरित्यर्थः । अत्र हि गैण्यसंभवादित्येकदेशिसू चस्य न वियदिति सूत्रोक्तानुत्पत्त्युपजीवित्वादेकवाक्यता ! अत इदमप्येक देशिन इति । के चित्तु सूचद्वयेन पत्रद्वयं प्रदश्ये विप्रतिषेध उच्यते पादसं गतपूर्वपक्वार्थत्वसंभवे सूचस्यैकदेशिमत्तार्थत्वायेगादित्याहुः । तत्र । किमश्रुतेरिति हेतु: सार्वचिक उतैकदेशपर: । नाद्यस्तैत्तिरीयके नभ:संभव श्रवणात् । नान्त्य: । अनुत्यत्यसाधकत्वात् । न च ऋ चिच्छवणात् ऋा चिद श्रवणाच्च विप्रतियेथ: । अश्रुत्स्यले उपसंङ्कारसंभवात् । न चेहैवापसं हारचिन्ता सर्ववेदान्तप्रत्ययादधिकरणपैौनरुत्स्यापात्तात् । तस्मान्न विप्र त्तिषेध: सूचाभ्यां दर्शयितुं शक्य: । तत: छ चिदाकाशस्य प्राथम्यं श्रुतं पूर्वेपदवाटूद्दिष्टात् सिद्धान्तच्छायमेकदेशि मत्तमिति संगति: पाटेन । एवमा ऽध्यायसमा: प्रथमं विप्रतिषेधादप्रामा ण्येन पूर्वपक्ष: तत् एकदेशिञ्याख्या तत: सिद्धान्त इत्ति दर्शनीयम् । ४६९ । २ नन्वक्रदेश्यपि श्रुतै। सत्यां कथमयुतेरिति बूयाद् अत आह तस्याभि संधिरिति । विरोधेन पूर्वपक्षे भाष्यविरोष्धमाशङ्कयाह तदिदमिति । अमुत्तस्थले ऽपि श्रुतात्पतेस्पसंहारादविरोधमाशङ्काह पूर्वपदी न च श्रुत्यन्तरानुरोधेनेत्यादिना । अस्ति|त्वित्यपि सूचं निगूढाभिसंध: सिद्धा


+ श्रयुते स्यले-ति --पु. पाः ।

  • ‘संगतमिति १ पुः या
    ३०९
    वियदधिकरणम् ।

न्तिन एव अभिप्रायाऽनभिव्यक्तिमपेक्ष्य पूर्वपक्षसूचमित्युक्तमिति न वियदि ति सूचेण पुनरुक्तिमाशङ्काह स्वाभिप्रायमिति । अयुतेरित्यस्य मुख्यश्रु त्यभावादिति ह्यभिप्रायस्तं विवृणातीत्यर्थः ।

श्रादिग्रहणेनेति । विभुत्वादिलक्षणादित्यचत्येनेत्यर्थः । धटादि. ४७० । १२ व्यावृत्यर्थमस्पर्शत्वं क्रियादिव्यावृत्यथै द्रव्यत्वविशेषणम्। एकस्य संभूत्तशब्द स्य सकृत्प्रयेगे गैणमुख्यत्वव्याघात्तस्य ब्रह्मशब्ददृष्टान्तेन कथं परिहार तचापि तुल्यत्वादनुपपत्तरित्याशङ्कोभयच न्यायमाह पद्स्येति । अथै हिँ गैौणत्वमुख्यत्वविस्टुधर्मध्यासं न सहते शब्दस्तु येनानुषज्यते तेन येोग्यता मयेदय संबध्यते तते यच मुख्यवृत्त्या ऽन्वययेोग्यता तच मुख्ये ऽन्यच गैण संभवतीत्यर्थः । कुलशब्दस्य संतानवाचित्वं व्यावर्तयति गृहमिति । अम वशब्दस्य स्याल्यादिवचनत्वं च व्युदस्यति घटशरावादीनीतेि ।

दीरस्येति षष्ठौ तृतीयार्थे । द्वे किल पूर्वपतिणा ऽनुपपत्तौ उत्ते तत्तेजेा ऽस्मृजतेत्यचाकाशस्येोपसंहारे सकृदस्ट्जतेति प्रत्तस्य भ्रष्टराक्राशतेजाभ्यां संब नन्थे सत्याघृत्या वाक्यभेद: स्याट् द्वयेाश्चाकाशतेजसे: प्रथमस्वष्टत्वविरोध इति । तच द्वितीयामनुपपत्तिं परिहरति श्रुत्थेरिति । तेज: ग्रंथमं स्पृष्ट त्याकाशमेव प्रयमं तेजस्तु यथातैत्तिरीयश्रुति तृतीयमिति न विरोध इत्यर्थः । तदुक्तं भाध्ये तृतीयत्वश्रवणादिति । ननु यद्यपि प्रयमशब्दे। न प्रत: तथापि प्रष्टयमं तावतेजेजा ऽवगतं तदाकाशेपसंहारे बाध्येतेत्ति शङ्कते नन्वसहायमिति । परिहारभाष्याभिप्रायमाह संसर्ग इति । तेजसेा जन्मसंसर्ग एव श्रुत: भेदस्तु व्यावृत्तिराकाशस्य न श्रुत्ा किं तु गुणमस्याने तेज:प्रवणादर्थात्कल्प्यते स्थानं च तैत्तिरीयप्रत्यन्तरेणा विरोध स्तेन बाध्यते स्थानाच्छुतेर्बलीयस्त्वादित्यर्थः । न केवलं विरोधादाक्रा शजन्माभावकल्पना किं तु युतानुपयेगादपीत्याह न च तेजःप्रमुखेति । ४७२ । ९ तचापि लभ्यमित्यन्तः पूर्वोक्तविरोधानुवाद एव व्यतिरेकेा व्यावृत्तिश्रुत्य न्तरश्रुत्तर्नाकाशजन्मना त्तस्यायैिकस्य व्यतिरेकस्य बाधने श्रुत्स्य तेजः


+ विरोधेनाबाध्यते प्रत्यर्थ बाध्यते इति १ पु• पाः ।

  1. बाधेन युतानुपयेोगाटणीत्या । न च इत्यधिकं ९ पुः ।
    ३१०
    वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.१-२
     

सगेस्य नानुपपत्तिः । अत: युत्ताकाशजन्मविरोथित्वात् श्रुततेजाजन्मानुप येोगित्वाचाकाशजन्माभावा न कल्प्य इत्यर्थः । प्रयमामनुपपत्तिं प्रसङ्गद्वारे ४७२ । १२ णात्थाप्य परिहरति स्यादेतदित्यादिना । तच किमर्थाऽनुपपत्तिरुच्यते शब्दानुपपतिर्वा नादद्य इति तावत्प्रयमं प्रतिपाद्यते तव यटुक्तं यथैकं वाक्यमनेकार्थ न भवति एवमेकस्य कर्तुरनेकव्यापारवत्वमपि विरुद्धमिति तच दृष्टान्तस्य वैषम्यमाह वृद्धप्रयेोगेतेि । अनेकचार्थे ऽनावृत्तस्य शब्दस्य व्यापारो वृटुव्यवहारें न दृष्ट: आवृतैा तु शब्दभेद एवेति नैकस्य शब्दस्य नानार्येतेत्यर्थः । दाष्ट्रान्त्केि तु नैवमित्याह दृष्टं त्विति । शब्दानुपपत्तिं परिहरति न चास्मिन्निति । तत्तेजे । ऽस्जतेत्यच ह्याकाश जन्मन्युपसंहृते वाक्यमेव द्वितीयमनुमीयते तदाकाशमस्ट्जत् त्वतेजेस्ट्जतेति च । ततश्चैकस्मिन् यूयमाणे वाक्येन शब्दावृत्तिवाक्यरूपभेदापतिरित्यर्थः । वाक्यानामिति । बहुवचनमुपसंहारोदाहरणान्तराभिप्रायं प्रथमस्थाने तेज बाधा दर्शित: । इदानीं क्रमस्य पदार्थधर्मत्वाच्च न श्रुत्ताकाशपदार्थबा थकत्वमित्याह गुणत्वादिति । वियदुत्पत्यभ्युपगमेन श्रुतिविप्रतियेधवादि निराकरणे प्रस्तुते वियदुत्पत्तिहेतुकयनं भाष्यकारीयमसंगतमित्याशङ्कयाह सिंहावलेाकेितेति । विकारा इति । परार्थौनसत्ताका इत्यर्थः । एवं च विभक्तित्वमविद्यादै नानैऋक्रान्तं तस्य ग्रागभावत्वाभावे ऽप्यध्यस्तत्वेन एराय

४७४ । ४ सतीति । तन्वतेा विभक्ताभावे ऽप्यविदया ऽऽकाशादेरन्यत्वकल्पनायां सत्यामस्ति विभक्तत्वमित्यर्थः । विभागश्च धमेिसमानसत्ताकेा विवक्षितत्त: । त्या च न ब्रह्मणि व्यभिचार: । तद्वत्स्याकाशादिप्रतियेागिकभेदस्य मिथ्या देर्निररात्मक्रत्वमापाद्यते न ह्यन्यस्य कार्यत्वे ऽन्यं निरात्मकं स्यादत्तं आह निरुपादानं स्यादिति । सर्वकार्यस्रष्टः प्राग्यद्यात्मापि न स्यात्तर्हि निस पादानत्वमसत्वं कार्यस्येत्यनेनापादद्यते । उपादानं हिँ कार्यस्यात्मेत्यर्थः ।

भाष्येाक्तशून्यवादप्रसङ्गस्य तन्मतेनेष्टप्रसङ्गत्वमाशङ्कह शून्यवादश्चेति ।

३११
मातरिश्वव्याख्यानाधिकरणम् ।

श्रुतिममन्यमानं प्रत्याह उपपादितं चेति । भाष्ये आत्मसमर्थनमात्मन ७४७ । ० एवाकाशाद्युपादानत्वसमर्थनार्थम् अन्यथा प्रकृत्ताऽसंगतेरित्यभिप्रेत्याह आत्मवादे चेति । श्रात्मत्वादेवेति । प्रत्यगात्मनेा निराकरणश ङ्काऽनुपपत्तिरित्येतट्राष्यमात्मत्वादेवापादानत्वाद्वेवेति व्याख्येयमित्यर्थ । तदर्थमात्मन उपादानत्वं समर्थयते एतदुक्तमिति । वियदादेर्भावकार्य त्वात्सेापादानत्वं तटुपादानस्य च श्रुतावात्मत्वं सिंट्टमित्यर्थः । प्रकृति प्रत्ययाभ्यामिति । ज्ञा इति धात्वंश: प्रकृति : । तव्य इति प्रत्ययः । ज्ञानविशिष्टस्य ज्ञेयस्यान्यथाभावेोक्तिर्विशेषणभत्तज्ञाने ऽपि द्रष्टव्येत्यर्थः । तीरावयवानां दध्युपादानत्वाट्टष्टान्तः साध्यसम इत्याशङ्कयाह तत्र नाव यवानामिति । उपात्तं सिटम । न हिँ दथिभावसमये तीरं नश्यति यतस्तदवयवानामारम्भकत्वं कल्पयेतेत्यर्थ । ननु दध्यनेक्रेपाटानं कार्य ट्रव्यत्वात् पटवद् इत्यनुर्मीयतां तचाह यथेति । यथा भवत्तां तीरे नष्ट क्षीरारम्भत्र परमाणैो दध्यारम्भाय दतीर"रसादिव्यतिरेकेणापरे रसादय उद यन्ते तेषां चैकारभ्यत्वमेवं दथे। ऽपि किं न स्यात् त्स्यापि टुग्धसंस्था नमाचत्वेन गुणवद्द्रव्यान्तरत्वाऽनभ्युपगमादिति भावः ॥

४७५ । २0
एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥

संगतिमाह यदीति । पूर्वाधिकरणे हि ब्रह्मण्यद्वतीयत्वप्रतिज्ञा न गैर्णी गकाऽद्वितीयैवशब्देरस्या अभ्यासादित्युक्तं तट्टायुनित्यत्वमपि नापेतिक्रमभ्यस्यमानत्वादित्यर्थः । अन्तरिक्षसहित्वाय्वनुत्पतिघादिवाक्यमा चोदाङ्कत्तावन्तरिक्तोत्पतेः पूर्वचोदाहृतेर्वायुनित्यत्वोक्तिरप्यैपचारिकीति शङ्का स्यात्तां परिहरति पवनस्य विशेषेणेति । मदका ऽन्तरितमित्यर्थः । चेनेति । चकारेणेत्यर्थः । तदुपपादनार्थत्वाच्चेति । बृहदारण्यके खल्व नेन ह्येतत्सर्वं वदेत्यात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातं वायुश्चान्तरिंद मित्यादिवाक्यं चात्मकायेवाय्वादिप्रदर्शनेन त्टुपपादकमित्यर्थः । प्रधानेना


क्षीरे इति १ पु. प्रा + अत्र प्रथमं वियदधिक्ररणं पूर्णम् । तत्र सूत्राणिा ७-न वियदश्रुतेः १ अस्ति तु २ गैण्यसंभवात् ३ शब्दाच्च 8 स्याच्चैकस्य ब्रह्मशब्द्रवस् ५ प्रतिज्ञाहानिरव्य

तिरेक्राच्छब्देभ्यः ६ यावद्विकारं तु विभागे ने कधत् १० ।।

३१२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.३-४
 

प्रधानब्बाधमुवा गुणभूत्वान्तरवाक्यैरपि बहुभिर्वायुनित्यत्ववाक्ययेर्बाधमाह तेषामपीति । तेषामवान्तरवाक्यानां मध्ये इत्यर्थः । अद्वैतप्रतिपाद् कतामिति । इदं सर्वं यदयमात्मेत्यादिवाक्यानामित्यर्थ । मातरिश्वे त्यतिक्रमग्रहणमाकाशजन्मसम्मथैनात् कार्यस्यापि कायै वायु : कुत्ता ऽस्य नित्यत्वमित्यष्टमः ॥

४9६ । १२
असंभवस्तु सत्ता ऽनुपपत्तेः ॥ ९ ॥

भास्करोक्तं दूषणं शङ्कित्वा भाध्यमवत्तारयति नन्वित्यादिना । श्रग्निविस्फुलिङ्गदृष्टान्तश्रुतिविरोधादिति । ननु नात्माश्रुतेरित्यथि करणे ऽप्येतच्छुत्पिबलेन पूर्वयक्त: । सत्यम् । तच हिं ब्रह्म नित्यमुपेत्यैव जीवस्य त्स्मादुत्यतिरेतद्वाक्यबलेन शङ्गिष्यते ऽच तु यथा ऽग्नेरग्निरेव विस्फुलिङ्ग उत्पद्यते णवं ब्रह्मान्तराट् ब्रहेति शङ्कयते । ननु यदद्यात्मा आत्मान्तरं प्रति कारणं त्वहेि तस्याप्यन्य इत्यनवस्येत्याशङ्काऽग्निवि स्फुलिङ्गवदनादित्वाददेष इत्याह न चेति । अपि च विवर्तता हि कायैता तच ब्रह कामित् िधदनु प्रष्टव्यः किं ब्रह्म स्वयं सत्यमसत्ये कुच चिद ध्यस्तम् उत्त सत्यान्तरे किं वा विनैवाधिष्ठानेन स्वयमेवारोपितम् । नाद्य इत्याह यत्स्वभावाद्विचलतीति । न द्वितीय इत्याह ययेोस्त्विति । न तृतीय इत्याह न च निरधिष्ठान इति । अनादित्वान्नाऽनवस्थादेष भावहर्तीत्युक्तत्वाद् भाष्यायेगमाशङ्काइह पारमार्थिकेो हीति । भाष्ये ऽनवस्याशब्देन प्रमाणाभाव उच्यते । अग्निविस्फुलिङ्गादेर्हि छ चित्कार्य कारणभावस्य प्रमित्तत्वात् प्रागप्येवपिति परंपरा स्थादच तु विकारस्य सते ब्रह्मणः समारोपिते ऋ चित्समारोपः स्यात्स च न प्रमित्त इत्यपरि निष्ठत्यर्थः । माध्यमिकमलनिषेधप्रस्तावे हि अन्यत्तत्वमनधिगम्य प्रत्यक्षा दिप्रमितनिषेधिा न युज्यते तैरेव विरोधादत: प्रमित्त: परमाथै एवाधिष्ठान ४७७ । १७ मिति झुपपादितम् । असदधिष्ठानेति । असच्छब्दे ऽपरमाथैवचनः ।


श्रत्र द्वितीयं मातरिश्वव्याख्यानाधिकरणं पूर्णम् । तत्र सूत्रम् ९-एतेन मातरिश्वा व्याससू' अ* २ या• ३ सू ९७ ॥

  1. ब्रह्मनित्यत्वमिति २ पुः पा• ।
    ३१३
    असंभवाधिकरणम् । तेजेाऽधिकरणम् ।

भास्करस्य भाध्यकारीयमते यदरुचिनिदानं तत्प्रागेव विचिकित्सितम् । इदानीं तदुदीरितामधिकरणभङ्ग भञ्जयति ये त्विति । शेनेति । सते विद्यमानस्य गुणादेन्नित्यत्वासंभव: कुत्त: अद्वितीयपुत्यनुपपत्ते रित्यध्याहारः केश: । किं च तैरयुतेोत्पत्तिकानामनुत्पत्तिशङ्कनिरासेो ऽधि करणार्थ इत्यचयते । ततश्च श्रुतिविरोधापरिहारात् पादासंगतिरित्याह श्रविरोधेतेि ।

दिभिरश्रुतदिगादीनां परिसंख्यायां प्रतिज्ञाव्यतिरेकयेोर्बोधाद् अपरिसंख्यायां त्वेकदेशेोपादानवैयथ्यमिति । तन्न । अनादिपूर्वपक्वाभासेात्प्रेक्षितानुत्पत्तीना माकाशादीनामुत्पत्यभिथानस्य सर्वकार्येोपलक्षणार्थत्वादिति ॥

४७८।२
तेजो ऽतस्तथा ह्याह ॥१०॥

अध्यस्तस्याधिष्ठानत्वाऽयेगान्न ब्रह्मणः कुतश्चित्संभव इत्युक्तं तर्हि वायेारप्यध्यस्तत्व तेजसस्ता जन्म किं तु ब्रय झण एवेति प्रत्यवस्था नात्संगति: । अच पूर्वपतसंभावनाथै भाष्यं वायेरग्निरिति क्रमेोपदेशे वायेरनन्तरमग्नि: संभूत इति । त्वट्नुपपन्नम् । वायेरनन्तरमिति दियेगाथैपञ्चम्या अनन्तरमित्युपपदसापेक्षत्वात् । अपादानपञ्चम्या निरपे दत्त्वाद् वायेरेव तेजः प्रत्युएादानत्वप्रतीतेरित्याशङ्कयाह यद्यपीति । बहु श्रुत्यस्तत्तेज इत्याद्यास्ता हि ब्रह्मजत्वं तेजसेो ऽभिवदन्त्ये वायुजत्वे विस् येरन्निति । ननु युत्तय: परंपरया ब्रह्मजत्वे ऽपि येादन्यन्ते ऽत्त आह न चेति । पारम्पर्यसंबन्धि दृष्टान्तमाह वाजपेयस्येति । वाजपेयस्य यप इतिवट् यत्परम्परया त्ज्ज त्वं त्वत्सायाट् ब्रह्मञ्जत्वसंभवे सति न युक्त मिति येाञ्जना ।

इति यूयते । तच न तावद्यो वाजपेयस्य यूप: स सदशारनिरिति विर्थी यते विशिष्टोद्वेशेन वाक्यभेदप्रसङ्गात् । तवान्यत्तरोटेशे किं वाजपेयेोद्वेशेन


अत्र वतीयम् असम्भवाधिकरणं पूर्णम् । तत्र मूत्रम् । ९ असम्भवस्तु सता ऽनुपः

  • संबन्धे इति २ पुः याः ।

जैमिनिसू. प्र. ३ पा. १ म. १८

३१४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.४-७
 

सदशारवित्वं विधीयते उत्त यूपेद्वेशेनेति संशये ऽनन्तरदृष्टत्वात्प्रधानत्वा त्करणित्वाच्च वाजपेय उद्वेश्य: तस्य च साक्षात्सप्तदशारत्रित्वासंभवे तदीयषे डश्याख्येार्दूपाचोपलक्षणार्था यूपशब्ट इति प्राग्रे सिट्टान्त: । यूए उद्धेश्य: । एवं हि यूयशब्टो भुख्यार्थ: स्यान्न च वाजपेयस्येति गौणता । व्यवहितसंबन्थे ऽपि षष्ठया मुख्यत्वाचेचस्य नातिवत् । तस्माद्वाजपेये यूपाभावात्तदङ्गपशुयाग गत्तयूथे समादशारवित्ता विधीयते इति ।

पशुयागसंबन्धिने यूपस्य साक्षाद्वाजपेयसंबन्धा न संभवति वाजपेय पशुयागयेारङ्गाङ्गित्वेन विरुद्धधर्माथ्यासेन भेदात् । तच वाजपेयस्येति षष्ठी परम्परासंबन्धमाश्रयेत् । आच तु वायेरिति श्रुत्या वायूयादानत्वे तेजसे ऽभिहिते ऽपि न ब्रह्मञ्जत्वश्रुतिभिः पारम्पर्यमवलम्ब्यम् । ब्रह्मवाय्वारभेदेन वायुजस्यापि ब्रह्मजत्वापतेरित्याह युक्तमित्यादिना । वायेब्रह्मविका रस्य यद्यपि ब्रह्मणः सकाशात् काल्पनिकेा भेटदस्तथापि वास्तवाऽभेदाद ४9८ । १० व्यवधानमित्याह ब्रह्मविकारस्यापीति। यदुक्त बोभिर्बह्मजत्वश्रुतिभिर्भ कारक्रविभक्तेर्बाध इति तटप्येवं सत्यपास्तमित्याह उभयथेति । वायभा कांस्यभेजिवदिति । लेनाके कस्य चिच्छिष्यस्य कांस्यभाजित्वं नियतमु पाध्यायस्य त्वनियतपाचवभेजित्वं तच यदि तये॥: कुत्तश्चिन्निमित्तादेकस्मि न्याचे भाजनं प्रापुथात् तटानीममुख्यस्यापि शिष्यस्य धर्मोऽबाधायेपाध्यायेया ऽपि कांस्यभेजित्वेनैव नियम्यतइस्ति । अव्यवथानस्य समर्थितत्वाट् भाष्या ऽयेगमाशङ्कयाह भेदकल्पनेति । काल्यनिकं वायुब्रह्मभेदमाश्रित्य पार मपवाद इत्यर्थः । न तु सर्वथेति । शृतस्य दुग्धस्य धेन्वाश्च वायुब्र ह्यणेोरिवाभेदाभावादित्यर्थ: ।


मुण्यः स्यादिति २-३ पु. पा• । + यागाङ्गगतेति २-३ पुः प्रा

अत्र तुर्य तेजेोऽधिकरणं पूर्णम् । तत्र सूत्रम् १-तेजेा पुतस्तया ह्याह १०

३१५
अबधिकरणम् । पृथियव्यधिकाराधिकरणम् । तदभिध्यानाधिकरणम् ।
४७८।१८
त्र्प्रापः ॥११॥

अतिदेशे ऽयम् । एतस्माज्जायत्तइत्युपक्रम्य खं वायुर्जयैतिराप इति प्रयते । अग्नेराप इति च । अतश्चाए: किं सते जायन्ते उत्त तेजस इति संशयादि पूर्ववत् । अपामग्निदाह्यत्वादग्नेरुत्यत्ययेगादग्नेरापस्तत्तेजेा ऽपेो ऽस्सृजतेति च गैण्यै पुर्ती इति शङ्का ऽच निवत्यैते । अचिवृत्कृताऽझे १८ पृथिव्यधिकाररूपशान्दान्तरेभ्यः ॥ १२ ॥ 9 । २0

स्रष्टावपां तेजसेो ऽनन्तरत्वात्पृथिव्याश्चाबानन्तयेादधिकरणद्वयस्य बुद्धिसंनिधानरूपा संगति: । व्युत्पत्त्या व्युत्पाद्यतइति येगवृन्या। प्रसि द्वया रुढम्रा ! न वयं महाभूतप्रकरणमाचादन्नश्रुतिं बाधामहे किं तु लिङ्गप्रकरणसहितसाभ्यासपृथिवीश्रुत्या इत्याह श्रुत्येरित्यादिना । लिङ्ग माह प्रापिकेति । तत्तच सृष्टिकाले यट्य : अपां शर: मण्ड: घनीभाव आसीत्सा पृथिव्यभवद् इति पुनः श्रुतेरथैः । ननु वर्षणाद्भयिष्ठत्वप्राििलङ्ग मन्युत्तरप्यनुग्राहकमस्ति अत आह वाक्यशेषस्य चेति । तस्य लिङ्ग करणाभ्यां बाथादन्यथा पार्थिवव्रीह्यादिपरत्वे ऽनुपपत्तेरित्यर्थ: ॥

४७९।१४
तदभिध्यानादेव तु तलिङ्गात्सः ॥ १३ ॥

ननु न तावदिह भूतानां ब्रह्मानधिष्ठितानां स्रष्टत्वाभावश्चिन्त्यत्वे ईच्तत्यादाधिकरणैर्गतत्वात् । नापि ब्रह्मण एव तत्तद्भत्तात्मना ऽवस्यि तस्योत्तरकायैौपाटानत्वं तेजेा ऽत्त| इत्यच तन्निर्णयात् । अते ऽधिकरणाना रम्भ इत्याशङ्कामयनयन् सङ्गतिमाह सृष्टिक्रम इति । पूर्वपक्षमाह तत्राकाशाद्वायुरिति । यद्यपि परातु तच्छुतेरित्य घ जीवकर्तृत्वमीश्वरार्थौनमिति वदयते तयार्पौह देवत्वानामैश्वर्ययेगा त्स्वातन्त्र्यमाशङ्कयते । न च देवतानामर्पीश्वरार्थीनत्वे ऽच सिद्धे कैमुतिकन्या


अत्र पञ्चभम् अधिकरणं पूर्णम् । तत्र मूत्रम् ९-प्रापः ११ + पार्थिवेति नास्ति १ पुः । अत्र षष्ठं पृथिव्यधिकाराधिक्ररणं पूर्णम् । तत्र सूत्रम् ९-पृथिव्यधिकाररूपशब्द

न्त्रयः व्याससू* श्र• ९ पा• १ सू. ५ ॥ व्याससू. प्र. २ पा• ३ मू• ४५ !

३१६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.७-९
 

याज्जीवमाचेष्वपि तत्सिद्धेस्तदधिकरणानारम्भ: शङ्क: । सत्यपि देव तानां महाभूत्तस्ऋष्टार्वीश्वरपारतन्त्र्ये विहितक्रियाकर्तृत्वादैः क्षुद्रे जीवमाच स्यापि स्वातन्त्र्यशङ्कादयसंभवादिति । अचाकाशादिशब्देराकाशादाभिमा निन्यो देवता विवक्षिता: मनुष्यादिशब्दैरिव जीवा: । पञ्चम्यश्च निमेिं तार्थाः । एतदुक्तं भवति । यथा ऽऽकाशाद्यात्मनेश्वरो वाय्वाद्युपादानमेवं तदभिमानिदेवतात्मना ऽधिष्ठातेत्ति भूतानामपि चेतनत्वश्रवणादिति भाष्यं भूताभिमानिदेवताभिप्रायम् । ननु से ऽकामयतेति घरमेश्वरप्रस्तावं कृत्वा ताद्रह्मात्मानं स्वयमकुरुतेत् िकर्तृत्वं यूयते य: पृथिव्यां तिष्ठन् यमयतीति चेश्वरस्य नियन्तृत्वलिङ्गमस्ति तत्कथं * देवतानां स्वातन्त्र्येण कार्य नियन्तृत्वमत्त आह प्रस्तावस्य चेति । मल्लकारणस्य च ब्रह्मणा: प्रस्ताव लिङ्गद्योतितसर्वेनियन्तृत्वस्य पारंपर्यणाभिमानिदेवताद्वारेणापपरित्यर्थः । ब्रह्मयेोनित्वेति। येनिशब्दो निमित्तार्थः । आकाशादिशब्टेर्न देवताल ३१६ आकाशादीनामिति । देवत्ताल्लक्षणमङ्गीकृत्याप्याह न च चेतनाना मिति । भाष्ये तेन तेनात्मना ऽवतिष्ठमानत्वम् इति भूतात्मत्तामापन्नस्ये पादानत्वमुक्तमिति भ्रममपनुदति स्वयमधिष्ठायेति । तच चान्यच चानु गत्तकारणरूपेणावस्थानं तदात्मना ऽवस्यानं न तु तदात्मत्वेनैव परिस मा:ि । भाष्ये परमेश्वरावेशे जीवापतिरिति भ्रान्तिं निरस्यति श्रन्तर्य मिभावेनेति ! ।

४८०।१३
विपर्ययेण तु क्रमेो ऽत उपपदते च ॥ १४ ॥

४८० ॥ १३ यद्यप्यच श्रुतिविप्रतिषेधे न परिह्रियते त्याप्युत्पतिक्रमे निरुपिते लयक्रमे बुद्धिस्यो विचार्यतइति प्रासङ्गिक्यौ पादावान्तरसङ्गतौ ।

भास्करेण सिद्धान्ते स्थित्वा ऽनेन सेम्य शुङ्गेनापे मूलमन्विच्छेत्यच लये ऽपि भूतानां क्रम: श्रुत इत्युक्तं तदयुक्तमित्याह नाप्यय इति । तच हि कायण कारणमनुमाप्यते न लये ऽभिर्थीयतइति । यतु यत्प्रयन्त्यर्भि


  • तत्र कथमिति २-३ पुः पा- । + तादात्म्येनेति ३ पु. या

+ अत्र सप्तमं तदभिध्यानाधिकरणं पूर्णम् । त्तत्र मूत्रम् ९-तदभिध्यानादेव तु

तल्लिङ्गात्सः १३ ॥

३१०
विपर्ययाधिकरणम् । अन्तराविज्ञानाधिकरणम् ।

संविशन्तीति तच लयमाचमुक्तं न क्रम इत्याह अप्ययमात्रस्येति । यच्च भास्करेणाऽनियम: पूर्वपक्षइत्युक्तं तदप्ययुक्तमित्याह तत्रेति । श्रुतात्पत्ति- ४८० । १६ क्रमादेव नियमे सति नानियम इत्यर्थे । यत्तु केशवेनेाझम् अयेोग्य उत्य तिक्रमे नाप्यये भवितुमर्हति न हि नष्टषु तन्तुषु पटस्तिष्ठन् दृष्ट इति तदयुक्तम् । अनियमे ऽपि पातिक्रस्यायेोग्यत्वस्यापरिहारात् । तच त्तदपि स्वीकृत्याव्यवस्थित्तपताभ्युपगमाद्वरं व्यवस्थितात्पतिक्रमाश्रयणं भाष्यकार स्त्वनियत्तपतमुपक्रममाचमुन्नवानिति । घटादीनां दृष्टोप्ययक्रमे विपरीत सम्भतानां किमस्त्वित्याह किं दृष्ट इति । सन्निधानेत्युत्यतिक्रमस्यानाकाङ्गि तत्वात्राप्ययसंबन्ध इत्याह श्रप्ययस्येति । न च विपरीतक्रमस्यासन्नि धानं प्रमाणे ऽपि * सन्निधापित्तत्वादित्याह दृष्टति । घटाटै दृष्टनाचाप्य नमानेनापनोत्तनेत्यर्थ । श्रुत्यनुसारिणे ऽप्ययक्रमस्येति । उत्पत्तौ प्रत स्याप्यये ऽपि संगमयेित् त्वयेष्यमाणस्येत्यर्थ । लेाकदृष्टपदार्थबेथार्थीना हि श्रुतिरतः श्रुतिसंनिहितादपि लेनाकिक: क्रम: सन्निहितत्पर इति तेन तट्टाधनं युक्तम् । दृष्टन क्रमेण झौतबाथे हेत्वन्तरं चाह तस्मिन् हि सतीति । अनाकाङ्कामुपसंहरति तद्विरुद्धेति । तस्योपादानेापरमे ऽपि कार्यसत्तापादकस्योत्पत्तिन्नामस्य विरुद्धेा ये विपरीतक्रमस्तस्यावरोधात्संब न्थादित्यर्थः । ननु विपरीतक्रमे श्रुत्यभावाद् भाष्योक्तजगत्प्रतिष्ठत्यादा स्मृतित्रैिर्मलेनेत्यत्त आह एतन्त्र्यायमूलेति । उपादानलये कार्यस्यित्ययेोगे। न्याय: ॥

अन्तरा विज्ञानमनर्सी क्रमेण तलिङ्गादिति
४८१।११
चेन्नाविशेषात् ॥ १५ ॥

संगतिमाह तदेवमिति । भावनेपयेगिनाविति । पूर्वाधिक रणानां प्रयेजनेक्ति: । भूतेत्यतिलयशीलनं ह्यद्वैतब्रह्मध्यानापयेर्गीति बुद्धाद्युत्पतिक्रमविचारो ऽपि तत्फल एव । ननु सूचे विज्ञानशब्दप्रयेगात्तस्य च बुटुिवृत्ती प्रसिद्धेः कथं बुद्धीन्द्रियाणामुत्यतिचिन्ता ऽत आह श्रति ।


प्रमाणेनेति २-३ पुः प्रा• ।

+ अत्राष्ठमं यिपर्ययाधिकरणं पूर्णम् । तत्र सृत्रम् १-विपर्ययेण त्त क्रमे ऽत उपप

३१८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.९-१२
 

निश्चयवर्ती बुद्धि: संशयादिमन्मनः इति तद्वेद : । चेदित्यन्तस्य येोजनया ४८१ । १६ पूर्वपक्षमाह तत्रैतेषामिति । आत्मानं भूतानीति च द्वितीये अन्तररान्त रेण युक्त इति षष्ठयर्थे समाम्नानात् । एतस्माज्जायतइति वाक्ये इत्यर्थः । प्रतिविरोधपरिहारेण चिन्तां संगमयति तस्मात्पूर्वेति । ननु यदि साक्षा दात्मकार्याणीन्द्रियाणि कथं तन्नादिमयत्वं मनश्रादीनामाम्नायते ऽत आह अन्नमयमिति चेति । प्राचुर्यार्थे मयट् । प्राचुर्य चान्नात्मकशरीरेण मन आदेरवच्छेदादित्यर्थः । अन्नमयमित्यादिलिङ्गश्रवणादिति । अत्रमशित् वेधया विधीयतइति आध्यात्मिकविवृत्करणपरे वाक्ये मनसे ऽन्नमयत्वेन निट्टेशे लिङ्गदर्शनमिति । इतरथा त्विति । प्राचुर्यार्थत्वे ऽनपेक्षितं प्राचुर्ये मुक्तं भवेदित्यर्थः । न च तदपीति । प्राचुर्यमित्यर्थः । अत्रकार्यस्वं तु मनसे घटते अत्रोपयेोगे मनेविवृद्धेः श्रुत्यैव दर्शितत्वादिति भूतानां मध्ये आकाश: प्रथमं जायत्तइत्युक्तक्रम: + ॥

चराचरव्यपाश्रयस्तु स्यात्तद्वयपदेशे भाक्तस्त
४८२।९
द्भावभावित्वात् ॥ १६ ॥

एवं तावत्तत्पदवाच्यकारणत्वनिर्णयाय भूतेत्यतिश्रुतिविरोधे निर स्तः । इदानीमा पादसमास्त्विंपदार्थशुद्ध जीवविषयश्रुत्तिकलहे वारयिं न्यष्टययेदित्ति शङ्कायां सैव नास्ति कुतः कलह इति प्रतिपादनादवान्तरसं गति: । इह जीवजनननिधननिमित्तश्श्राद्धवैश्वानरीयेष्ठयादिशास्त्राणां च जीवनित्यत्वशास्त्राणां चाविरोध: साध्यते । देवदत्तादिनाभेवा देहवाचकत्वा त्कथं भाष्ये जाते देवदत्त इत्यादिव्यपदेशाजू जीवजन्मशङ्का ऽत्त आह देवदत्तादीति । तन्ममृत इति । तदिति तस्मादर्थे । देहेन सहात्मनाशे 39 । ५४ श्राद्धादिविधिवैयथ्र्यात् स्याय्यात्मेति सिद्धान्तयति मुख्यत्वइति । भक्ति गंगायेगा: त्तत्संयेाग इत्यन्वयः । शरीरोत्यादविनाशे स्त इति शेष:: ॥


  • श्रत्र नत्रमम् आन्तराविज्ञानाधिक्ररणं यूर्णम् । तत्र सूत्रम् ५-अन्तरा विज्ञानम

नसी क्रमेण तल्लिङ्गादिति चेत्राविशेषात् १५ ॥

अत्र दशमं चराचरव्यपायाधिकरणं पूर्णम् । तत्र सूत्रम् ९-चराचरव्यपाश्रयस्तु

३१६
चराचरव्यपाश्रयाधिकरणम् । आत्माधिकरणम् । ज्ञाधिकरणम् ।
४८३ । ४
नात्माऽश्रतेर्नित्यत्वाच्च ताभ्यः ॥ १० ॥

स्वर्गादिभागाय देहनाशे ऽप्यात्मा न नश्यतीत्युक्तं तर्हि कल्पमाचा घस्थाने ऽपि स्वर्गादिभागसंभवाज्जीव: कल्पाद्यन्तयेारुत्पत्तिविनाशवा निति संगतिमाह मा भूतामिति । नन्वसंभवस्त्वित्यच ब्रह्मजन्मनिषेधात् कथं तदभिन्नर्जीवजन्मशङ्का ऽत्त आह परमात्मनस्तावदिति । परमा त्मने। जीवानामन्यत्वमित्यन्वयः । एवं ह्रीतेि । क चिच्छूतस्यान्यचानुपसं हारे सतीत्यर्थः । विकारभावापत्येति । जीवलन्तणविकारभावमापदा तट्रपेण शरीरे प्रवेश इत्यर्थः । मनेrमय इत्यादीनामिति । मनेामयादि शब्देषु श्रुत्तानां मनश्रादीनामित्यर्थः । उपाथिप्रविलयेन हेतुना उपहित्तस्यैव विशिष्टस्येव प्रविलयेा न शुट्टस्येति प्रश्नातराभ्याम् अचेव मा भगवान् मूमु हृदित्यविनाशो वा अरे प्रथमात्मा इत्याभ्यामुपपादनादित्यर्थः । अनेक धेति । अविनाशी अनुच्छित्तिधर्मति निरन्वयसान्वयनाशवारणादित्यर्थः । प्रत्येापपादनादित्यधस्तनेनान्वय : । श्रविभागस्य चेति च्छेद : । श्रध स्तादिति । वाक्रयान्वयादित्यधिकरणे इत्यर्थ:: ॥

आत्मैवास्य ज्योतिरित्यादिश्रुतीनां पश्यंश्चतु: शृणधनु श्रोचमित्या दितिभिजौवस्यागन्तुकज्ञानत्ववादिर्नीभिर्विरोध: परियिते । प्रागुक्त जीवानुत्पत्तिहेतुम् उपादाय स्वप्रकाशत्वसाधनात् संगति: सूचभाष्य येोरेव स्पष्टा । अनुत्यतै। हि स्वप्रकाशं ब्रह्मैवापहितै जीव इति तच स्व तिवशाद् ब्रह्मान्यत्वशङ्केपपत्तेर्बहौक्ययेग्यत्वाय जीवस्येह स्वप्रकाशत्वं सम थ्यैते । उत्तरेण स्वाभाविकाणुत्वनिरासेन वस्तुते महत्परिमाणं चैतन्या दीषद्वहिष्ठं साथयिष्यते । तत्ता ऽधिकरणचयेण ततेो ऽपि बहिष्ट कर्तृत्वं बुटुिकर्तृत्वव्यावर्ननेनात्मनाध्यस्तमुपपादयिष्यते । एवं ज्ञानयेग्यत्वस्य जाँवस्य ब्रह्मणक्यम् अंश इत्यच वन्यते । इत्यापादसमापि संगत्तय: । अनि


ताय

ग्रत्र एकादशम् आत्माधिकरण पूर्णम् । तत्र मूत्रम् १-नात्माऽऽश्रतेर्नित्यत्वाच्च

४८४ । १0

३२०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.१२-१३
 

त्यज्ञानत्वे युक्तिमप्याह कर्मणा हीत्यादिना । यदि जीवानां स्वाभाविकी

ज्ञानशक्तिर्न स्यात्तर्हि इन्द्रियादिसंनिकर्षे ऽपि न जानीरन्नाकाशवन्त्र चैवमि त्याह न तु व्येrम्र इवेति । ननु जीवस्वरुपे ऽस्ति विशेष: शक्तावपि तुल्यमिति चेद् न । कार्यनियमाय शक्तेः पितृत्वादिवद्धसाधारण्याकल्प नादित्यर्थः । व्यतिरेकव्यापूिर्वकमात्मस्वप्रकाशत्वे ऽनुमानमाह यदाग न्तुकज्ञानमित्यादिन । व्याख्याता णते यन्या बैद्धाधिकरणे । यटुत् मसति कर्मणि न चैतन्यमिति तचाह तस्माद् वृत्तय इति । अत एव यश्यंश्चदुरित्यादिषु श्रुतये दत्तविषया: ॥

४८४।८
उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥

अणुरिति श्रुतेरिति चेोत्तरसूचादाकृष्याऽणुर्जव उत्क्रान्त्यादीनां श्रुते रिति येrजना । तच्चाचलतो ऽपीति । देहस्वामित्वं हि देहाभिमान इत्युक्तमध्यासे । तदेव च जीवनं तन्निवृत्तिश्च मरणमित्यचलतेो ऽपि तत्संभव इत्यर्थः । कर्तृस्यो भवतीति भावः । फलं संयेगविभागाख्यं ययेrस्त गत्यागत्ती कर्तृस्यभावे त्तयेरित्यर्थः । त्याव्र्यापिन्यसंभवादित्ये तन्निगमयति गत्यागती चेतेि । अपि सापादानेति । श्रश्चिार्थे साया दाना च सत्तात् हत्वन्तरसमुच्चय । अनेन सैाचश्चशब्देो व्याख्यात्त: । न केवलमिति । चतष्ठा वा मूर्धे वा निष्क्रामतीति शरीरैक देशानामुत्क्रान्तावुपादानत्वयुतेरेव केवलमुत्क्रान्तिरणुत्वसाधनमित्येतदेव न किं तु शरीरप्रदेशानां हृदयादीनां गन्तयत्वश्रुतेरप्युक्रान्तिरणुत्वसा धनमित्यर्थः । स आत्मा एतास्तेजस उपलतित्तभूत्तमाचा भूत्वकाये। णीन्द्रियाण्याददानेा हृदयं पुण्डरीकमन्ववक्रामति अवक्रामन् निङ्गशरी रमनु तदुपाधिरवक्रामति प्राप्तात् िउत्क्रान्ते । सुषुपे तु पुन: शुक्र शेचि मन्तमिन्द्रियसमुदायमादाय जागरितस्यानमेति आगच्छत्तीति श्रुतेरथैः । ४८६ । १० इत्तराधिकारादिति सूचमयुक्त जीवपरयेोरभेदादित्याशङ्कयाह यत उत्क्रा


३२0

  • यटेति १ पुः पा• ।

+ अत्र द्वादशं ज्ञाधिकरणं पूर्णम् । तत्र सूत्रम् १-ज्ञो ऽत एव ॥ १८ ॥

  • व्याससू* श्र• २ पा• ३ सू* २१ 1
    ३२१
    उत्क्रान्तिगत्याद्यधिकरणम् ।

उट्टत्येति । अवयविने। ऽवयवमुडूत्य विभज्यमानमन्मानमि वालाग्रदृष्टान्त उन्मान व्याख्यायाराग्रदृष्टान्त 5ाप व्याचष्ट आराग्रादिति । श्रारायस्य तेचायप्रेत्तलेाहाग्रस्य माचेव माचा परिमाण ४८७ । २ यस्य से । ऽवरो जीवा दृष्ट इति श्रुतेरथै : । एकदेशस्यस्यापि व्यापि कायै संभवतीति न व्याश्चिन्दनान्दै व्यभिचारादित्युक्त दृष्टान्तः प्रत्यक्ष इत्युक्तया न परिहार इत्याशङ्कयाह यस्य त्विति । शरीरैकदेशमाचवृत्तित्वे पित्र्वमनुमीयतइत्यर्थः । प्रतिदृष्टान्तसंभवेनेति । उक्तमार्गेण प्रतिदृष्टा न्तसंभवेनेत्यर्थः । अनैकान्तिकत्वादिति । चन्दनदृष्टान्तस्यानिर्णायक त्वादित्यर्थः । शरीरैकदेशमाचवृत्तित्वेनाप्रमित्तत्वं हेतुविशेषणमसिद्धम् । हृदि ह्येष आत्मेत्यादिश्रुतिभिरेकदेशस्यत्वस्य प्रमित्तत्वादिति परिहरती त्याह शङ्कामेिमामिति । ननूत्क्रान्त्यादिश्रुतिभिरेवात्मने । ऽणुत्वैकदेश स्यन्वये: सिटैो किमित्तीह श्रुत्थन्तरमुदाह्रियते ऽत्त आह यद्यपीति । सर्वथा यद्यदीयमाणं तर्हि गुरुत्वादिहानानुयपतिरित्याशङ्क व्याचष्ट चक्षष्यस्येति ।

ननु यदि त्वझण्टकसंयेागस्य यावत्वग्व्यापित्वात्तज्जं दुःखं सर्वाङ्गीणं स्यात्तर्हि तव मते ऽपि जीवस्य सकलशरीरव्यापित्वात्वगजीवकण्टकयेग स्यापि यावज्जीवव्यापित्वात्कण्टकतेदजनित्तवेदनाया: सकलशरीरव्यापिता पलम्भप्रसङ्गस्तचाह महदल्पयेोरिति । कण्टकावच्छेदकल्पिते जीववैकदेशे जीवकण्टकसंयेोगेो वर्तते न सर्वचेत्यर्थः । अवरुध्यते अवरुणद्धि । तर्हि ममापि त्वङ्कण्टकसंयेगिस्त्वकुप्रदेशे वर्ततेति साम्यमिति च न शङ्क तथा सति त्वग्जीवसंयेागस्यापि जीवानुरोधित्वापत्ते त्वगुणद्वारा सकलशरीरव्य। पिवेदनेाएलम्भाऽलाभेन वृद्धिमिष्टवतेो मूलमपि नष्टमिति कष्टतरप्रसरादि त्याह न चाणेरिति । चस्त्वर्थः । न त्वित्यर्थः । अनन्तरदेषान्निस्तारे ४८९ । ३ ऽपि प्रस्तुतं न निर्वहेदित्यर्थः । ननु यदि महदल्पये: संयेगे ऽल्पानु रेरार्थी तर्हि जीवमन:संयेोगे ऽपि मने ऽनुरुन्धीतेति न तट्द्वारा सर्वाङ्गी


= पुः । i प्रपिशव्दा नास्ति २-३ प ।

  1. एतत्प्रतीकस्याने-अत्र मात्रेत्यध्याहार इति । इति ट्रश्यते ३ पुः ।

$ इत्याति नास्ति ३ पुः ।

३२२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.१३-१४
 

णशैत्येोपलम्भस्तचाह यद्यपीति । ननु त्वङ्गन:संबन्धापि त्वगेक्रदेश वृत्ति: सत्यं मनेऽधिष्ठितल्वं त्वचा ऽपेचित्तं व्यापिवेदनापलब्धे तु त्वगा ४८९ । ४ त्मसंयेगे। हेतुरित्या एकदेशे ऽप्यधिष्ठितेति । न चाणार्जीवस्येत्येतवृि गणाति श्रणुस्त्विति । तदिति । दुःखादित्यर्थः । तस्येति । जीवस्येत्यर्थः । महदल्पयेरित्यादिग्रन्थेनेाक्तमर्थ निगमयति कण्टकतेादनस्य त्विति । यटुक्त गन्धवदवयवानां परमसूक्ष्मत्वात्तङ्गतरुषादिवट् गन्थेपेि नेपत्नभ्येत्। यलभ्यमाने। वा सूदम उपलभ्येत स्यूलस्तूपलभ्यमानेा द्रव्यं मुीब गच्छति गन्ध इति न ट्रव्यदेशत्वनियम इति पञ्चाह श्रत एव हीति । यत एव द्रव्यदेशत्यञ्जियो यत एव चेकार्थसमवेतगुणानां मध्ये कस्य चिदुद्भव कस्य चिच्च देति संभवति अत एवेत्यर्थः । विषक्ता: विप्रकीर्णाः अवयवा यस्य तटाप्यस्य तथा । श्रतिसान्द्रे ऽतिष्धने । न चाचापि विप्रतिपत्तव्यं कुङ्कममृगश्वटालिच्छत्वस्यशापलम्भसमये जलावयविने देशान्तरस्यस्यानु पलम्भादेतदपि िितपन्नमिति न वाच्यम्. । सर्वच सून्महेिमकगग्रसरस्य कालविशेषाटुपए रित्यभिप्रेत्येत्तं हेमन्ते इति । टाटान्तिकमाह तथेति । कालपरिवाश्? कालात्यय: । पयेषितमिति यातयामे प्रयेागात् । बुद्धेर कृतत्वात् सूचगत्तत्तच्छब्देन परामर्शायेगमाशङ्कयाह आत्मनेति । ननु त्ङ्गणसारत्वादिति हेतुरसिटः स्वत एवागुरात्मेति वदन्तं पूर्वपणिां प्रत्या त्मनि बुद्धिगुणाध्यारोपासिटेरहमिति चात्मनेा विवेकग्रहणानस्मिन्नारोपाये गाचेति अत प्राह न हीति । अहमिति प्रतिभासे ऽप्यनवच्छिन्नानन्दस्व भावस्यात्मतत्त्वस्याऽननुभवादारोपसम्भव इत्यर्थः । ननु किमनवच्छिन्न स्वभावत्वेन स्वत राव जीव इच्छादिमानस्तु त्वाह न च ब्रह्मस्वभावः स्येति । तत्त्वमसौत्युपदेशाद् ब्रह व जीव इत्यर्थः । बुद्विगुणानां तेषां त्स्या बुद्धेरात्मना सहाऽभेदाध्यासेन तद्धर्मवत्वाध्यास: तद्धर्मवानात्मेत्येवं प्रति भास इत्यर्थः । एवं हेतं समथ्यै हेतुमन्तं परिमाणारेपमाह तथा चेति । ४९० । ५४ भाध्ये बुटुिवियेगे सत्यात्मने। ऽसत्वमुक्तं तत्प्रायणविषयमित्याह पायणे इति । बुद्धिवियेोगे चेचदात्मने मरणं तसत्त्वम् अद्य वियेागेनावस्थानं तसंसारित्वं त्वथा च केो देोषस्तचाह ततश्चेति । अनुबुभूषाशुश्रूषे


त्तदग्रे-दण्डवदित्यधिकं २ पुः ।

३२३
कर्षधिकरणम् ।

साग्रये गुणत्वाद् रुपयवद् यस्तयेाराश्रयस्तन्मन इत्युक्ते ऽर्यान्तरतामाशङ्काह न चैते इति । स्तां तर्हि घटाटेरनुबुभूषाशुषे नेत्याह न च ते इति ।ब्राह्मे इति सप्तमी ॥

४९३।१
कर्ता शास्त्रार्थवत्वात् ॥३३॥

अचाऽसङ्गे ह्ययं पुरुष इत्यादिश्रुतीनां विध्यादिश्रुतीनां चात्मक त्वाऽकर्तृत्ववादिनीनां बन्धमेचावस्याविषयत्वेन विरोथ: परिहियते । क्रियाश्रयत्वे नित्यत्वप्रसङ्गादकत्ते ऽत्मेति पूर्वपक्षतमाह ये सांख्या: पश्य न्तीति । सिद्धान्तमाह शास्त्रेति । अधिकरणं त्वध्यासभाष्ये ऽनुक्रान्तं कर्तृभाक्रोर्भदे शास्त्राऽनर्थक्रयात् । भाकुरात्मन एव कर्तृत्वमित्यभिधाय क्रियाश्रयस्यानित्यत्वं परिहरति यथा चेति । चित्स्वभावत्वं चेद् भाक्तत्वं मुक्तावपि स्यात् क्रियावेशात्मकं चेत् कर्तृत्वमपि तद्वदविरुटुमित्यर्थः । श्रभ्युच्चयमात्रमिति । विज्ञानशब्देन केशरुपबुद्धेरभिधानादात्मकर्तृ त्वासाधकत्वादित्यर्थः । भाध्ये स्वरूपभूतेापलब्धावनपेक्षतत्वात् स्वातन्त्र्य मात्मनः विषयविकल्पने त्वन्यापेदेतत्युक्तमिति प्रतिभाति तथा च प्रकृत्ता संगति: । कर्तृत्वे हि कार्ये ऽन्यापेक्षतायामपि स्वातन्त्र्यमपपादनीयमते। व्याचष्ट नित्यचैतन्येति । उपलब्धा विषयावच्छिन्नचैतन्ये ऽन्योपलव्ध्य नपेदतत्वमात्मन: चेतन्यात्मकत्वाटुपलब्धिहेतूनाम् इन्द्रियादीनामपि विष यप्रकल्पने ऽवच्छिन्नोपलब्धयत्यत्तावपकरणमाचत्वं न स्वातन्त्र्यव्याघात इति भाष्यं येाज्यम् । ननु क्रचर्या बुद्धेर्न करणशक्तिः कल्प्यते सा तु कचेर्यव किं त्वन्यदस्ति तस्या: साधारणां कारणमत: कथं शक्तिविपर्ययस्तवाह श्रवि पर्ययाय त्विति । तर्हि सैवास्माक्रमात्मा स्यादिति नाम्नि विप्रतिपतिनै त्वर्थे ४९४ । ५ इत्यर्थः । पात्तऽजले थारणादीनि लर्तितानि । देशबन्धश्चित्तस्य धारणा ।


श्रत्र त्रयेrटशम् उत्क्रान्तिगत्याटाधिकरणं पूर्णम् । तत्र सूत्राणि १४-उत्क्रान्तिगत्या गतीनाम् १e स्वात्मना चेोत्तरयेोः २0 नाणुरतच्छतेरिति चेत्रेतराधिकारात् २५ स्वशब्दानमानाभ्यां च २२ अविरोधश्चन्दनवत् २३ अवस्यिति वैशेप्यादिति चेत्रा भ्युपगमाद्वदि हि २४ गुणाद्वा लेाकवत् २५ व्यतिरेका गन्धवत् २६ तथा च दर्श यति २० पृथगुपदेशात् २८ तद्भणसारत्वात् तट्टपदेशः प्राज्ञवत् २९ यावदात्मभा वित्वाच्च न देयस्तद्वर्शनात् ३० पुंस्त्वादिवत्वस्य सते ऽभिव्यक्तययेागात् ३१

नित्योपलब्धिप्रसङ्गे ऽन्यतरनियमेो वा ऽन्यथा ३२ ॥

३२४
वेदान्तक्रलपत्रै [प्र. २ या. ३ अधि. १४-१६
 

नाभिचक्रवृहदयपुण्डरीकादिदेशेष्वन्यस्मिन्षा विषये चित्तस्य वृत्तिमाचेण बन्धे धारणेत्यर्थः । त्च प्रत्यकतानता ध्यानम् । तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्य शक्ररुपम्रात:करणं ध्यानमिति । तदेवार्थमाचमिर्भासं स्वरुपशून्य मिव भवतीति समाधि:+ । ध्यानमेव ध्याकारनिर्भासं ध्येयस्वभावावेशात् प्रत्ययात्मकेन स्वरुपेण शून्यमिव यदा भवति तदा समाथिरित्युच्यते । वयमेकच संयम: एकविषयाणि चीणि साधनानि संयम उच्यते इति । तच कथं भाष्यकारेण श्रवणादीनां समाधित्वमुच्यते ऽत आह संयममुपलक्त्यतीति । वाक्यमुक्तिभ्यां ब्रह्मणि चित्तनिवेशात्मकत्वाचु श्रवणमननयेrधारणात्वं दर्श नस्य साक्षात्कारस्य वृत्तिरूपस्य ब्रह्मण्यावेशात्स्वरुपशून्यमिव भवतीति समाधित्वम् ॥

४९४।१५
यथा क तक्षोभयथा ॥४०॥

ननु यद्युपाधिमन्तरेण कर्ता ऽऽत्मा तर्हि मुक्तावपि कर्म कुर्यादित रथा कथं कर्तृत्वमस्य स्वभावः स्यात्तथा च न मुक्तिः स्यादित्याशङ्काह न च मुक्तयभावेति । जीवस्य ब्रह्मात्मत्वं हि मेहता ब्रह्म च ज्ञानं सत्यं ज्ञानमिति श्रुतेः । तत्तश्च ज्ञानात्मत्वमसत्यपि विषये मेोदेते स्यात् कर्तृत्वं तु ब्रह्मस्वभाव इति न श्रुत्तम् । अत: क्रियावेशादेव लेनाकवद् द्रष्टव्यं| क्रेि याभ्युपगमे च मुक्तिव्याघात इति प्रतिबन्द परिहरति नित्यशुद्धेत्या दिना । नित्यदासीनत्वे हेतुः कूटस्थेति । तच प्रमाणम् असकृ दिति । सम्भवति क्रियावेशे इत्यनुषङ्गः । ननु क्रियावेशाभावे ऽपि तद्विषयशक्तिमत्त्वं स्यात्तदेव च कर्तृत्वमित्याशङ्कयाह तस्य चेति । त त्सिद्धयर्थमिति । क्रियायेगविषयशक्तिसिद्धार्थम् । तद्विप्रयस्तस्या: शतेर्वि षय: । उपाधिमन्तरेण क्रियायेयागश्चेत्तर्हि स स्वरुपं स्यात् स्वाभाविका वा धर्म: अग्नेरिवैष्ण्यं तन्नाशे आत्मनाशः स्यादित्याह तथा सतीति । स क्रियावेश: स्वभावे यस्य स आत्मा तथा स्वभाविनि स१ि स्वभावे


प्रातञ्जलयेगासू• या- २ सू० २ । + येोगसू- पा• २ सू. ३ । + पातञ्जलयेगसू• या• २ - ४ ।

  • अत्र चतुर्दशं कर्वधिकरणं पूर्णम् । तत्र सूत्राणि ७-का शास्त्रायेवत्वात् ३३

विहारोपदेशात ३४ उपादानात् ३५ व्यपद्रेशाच्च क्रियायां न चेन्विद्रशविपर्ययः ३६ उपलब्धिवदनियमः ३० शक्तिवियर्ययात् ३८ समाध्यभावाच्च ३९ ॥

| वक्तटयमिति ३ पुः पा. ।

३२५
परायप्ताधिकरणाम् ।

ऽयि सन्नेव भेदाऽभावादित्यर्थः । भावनाशप्रसङ्गः स्वभाविन प्रात्मने। नाशप्रसङ्गः । ननु मुक्तावपि क्रियायेगा ऽस्तु कथ्यमात्मनाशापतिरत्त आह न च मुक्तस्येति । मुक्तस्य नास्ति क्रियायेग इति यस्मादत्ता भावनाशप्रसङ्ग ४६५ । १० इति येजना । भुक्तस्य क्रियायेगाभावे हेतु: क्रियाया इति । फलितमाह न विगलितेति । परमार्थशक्तिवादिनां मते टषणम.ह शक्तशक्याश्रये ति । शक्तमाश्रयत्वेनाश्रयते शक्यं विषयत्वेनेत्यर्थः । शक्तग्रहणं दृष्टान्तार्थम् । उक्तमभिप्रायमिति । ज्ञानं ब्रह्मस्वभावे न कर्तृत्वमित्तीममित्यर्थः । तक्षणि विवक्षितविवेचनेन साम्यमुवा सर्वथैव समं दृष्टान्तमाह यथा ऽऽत्मा चेति । य: प्रेरयति स पाण्यादिभिरेव प्रेरयतीति नियेागेन नि यमेन पर्यनुयेागे नियेागपर्यनुयेाग: तस्याऽनुपपत्तिरित्यर्थः । अपेवितेतापाये। भावना पुरुषप्रवृत्तिस्तत्परमित्यर्थः । नन्वत्तत्यरादपि देवत्ताविग्रहादिवत् कर्तते। प्रतीयतामत्त प्राह तस्मादिति । यद्यन्याधीनस्यापि स्वातन्त्र्यवाचिनो वार्तृ विभक्तिस्ततिप्रसङ्ग इत्याह ननु यदीति । भाष्ये कर्तृत्वमाचस्यैवाहङ्का रोध इत्याशङ्क चैतन्यकर्तृत्वस्य तथाविधत्वेन नियेध इत्याह तदेवमिति । शरीरादि यया स्वकर्मक्रक्रियायाः क्रतृ न भवत्येवं बुद्धिरपि स्वकर्मकचेत्तन्ये रमपि भाष्यं बुद्धेश्चेत्तन्यं प्रति कर्तृत्वे सत्यात्मत्वापत्तौ तन्निषेधार्थमित्याह यदा चेति । ननूपलव्धेर्नित्यत्वात्तस्यां यदि न कर्च बुद्धिस्तर्हि न कर णमपि स्यात्तथा च बुद्धेरुपलब्धिकरणत्वप्रसिटुिबाध इति शङ्कते तत्कि दानीमिति । चैतन्यत्र्यञ्जकवृत्तौ बुद्धेः करणत्वं तदुपहितस्य चात्मन कर्तृत्वं तथा च न प्रसिद्विबाध इत् िपरिहरति किं तु चैतन्यमेवेति ।

४९९।९
परात्तु तच्छतेः ॥ ४१ ॥

एय हवेत्यादिश्रुतीनां विधिश्रुत्यादिभिर्विरोधसंदेहे संगतिगर्भ पूर्व पक्षमाह यदेतदित्यादिना । ईश्वरस्य प्रवर्तकत्वयेभ्यतामङ्गीकृत्य प्रव तैकान्तरस्य सिटुत्वाद्वेयध्यैमुक्तं तच प्रवर्तकत्वमेवेश्वरस्यायुक्त विषमं


अत्र पञ्चदशं तक्षाधिक्ररी पृर्णम्

एय तस्यात् २ पु' पाः ।

३२६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.१२
 

स्जत्वा रागादिमत्वप्रसङ्गात् । ननु कर्मायेच्तत्वाददेष इति तचाह न चेश्वर इति । ननु नेश्वरो धर्मादितन्त्र: प्रवर्तयति किं तु करुण येति त्वचाह स हि स्वतन्त्र इति । अत्यन्तपरार्थीनं प्रति न विधि रित्यच दृष्टान्तमाह न हि बलवदिति । श्वभ्र गर्नम् । विधै। प्रतियेथे चश्वर ण्व नियेज्य इति भ्रमं व्यावर्तयति स्थानइति । पूर्वोक्तदेषप्र सङ्गश्चेति भाप्यं पूर्वपक्षावसरेराक्तदेषपरत्वेन व्याचष्ट कृतनाशेति । ।

५०१।४
त्र्प्रंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥४३॥

जीवब्रह्मभेटाभेदश्रुतिविरोधसंटेहे पूर्वच जीवनियन्तेश्वर इत्यु कम इटानों स ईश्वर आक्षिप्य समथ्येत्पइति संगतिमाहेति दर्शयति अवान्तरेति । भाष्ये स्वामिभृत्यवत् संबन्ध इति न पूर्वपक्ष उक्त: । त्या सति तद्वन्नियन्तृनियन्तव्यत्वसंभवात्पूर्वोक्तापरुपसंगत्यसिद्धेरते। विरोधैिक्रशृङ्गप्रदशेनम् । अत एव टीकाकारो न ब्रहकमद्वयमिति ब्रह्मा भावेन पूर्वपचमुपसंहरिष्यति । जीवेश्वरयेरुपकार्योपकारकभावाभ्युपगमादित्ति भाष्ये उत्पाद्योत्यादकत्वमुक्तमिति भ्रमं व्युदस्यति उपकार्येति । निश्च यहेत्वाभासेति । अभेदयुत्तिषु सर्तीषु भेदे। निश्चेतुं न शक्यते इत्या भासत्वमत्त शकं शृङ्गं दणेितमित्यये । विरोधाद्धाटनाय शृगान्तरं दर्श यति न च ब्रह्मेति । भेदे इति चछेद : । उभयीनां प्रतीनामविरोधमाश इवाह न चैताभिरिति । न च युज्यतइत्युपरित्नेनान्वयः । ननु जीवा नामीश्वरांशत्वसिद्धाबपि नेश्वरस्य जौबनियन्तृत्वं चेत्वनत्वेन जवैtरविशे षादित्याशङ्याह निरतिशयेति । अधिष्ठाने ऽतिशयाऽनाथायिन्यो जीवा प्रया अविदद्या निरतिशया: ताभिर्विषर्यीकृतत्वाट् ब्रह्मणस्ता उपाधित येाता: । निरतिशया उपाधिसंपत् सा यस्य स विभूतियेगिस्तथेक्तिः । विभूतेरनवच्छिन्नरूयस्य येागे । घटनं तेनेत्यर्थः । अविरोधवादाह


विधिप्रतिपेधयेिित् २-३ पु + अत्र पेडशं परायलाधिकरणां पूर्णम् । तत्र सूत्रे-परात्तु तच्छ्तेः ४१ छतप्रयत्रा

  1. चेतनर्जीवैरिति ३ पु. या पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८३ पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८४ पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८५ पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/५९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६४७ मीडियाविकि:Proofreadpage pagenum template{ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६५० मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तकल्पतरुः.pdf/६५६
"https://sa.wikisource.org/w/index.php?title=वेदान्तकल्पतरुः&oldid=154863" इत्यस्माद् प्रतिप्राप्तम्