पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७३
भूमञ्चयस्त्यधिकरणम् ।

ऽप्युपासनं कर्तव्यमिति शेषः । व्यस्तेपासनफलप्रवणस्य समसेघसन नस्तु त्यर्थत्वेनान्यथासिद्धिमाझझ न चेत्यादिना न चेत्यस्यैवमपि न घ भवितुमर्हतीति वक्ष्यमाणेनान्वयः ।

यथा वैश्वानरीयेऽाविति । वैश्वानरं द्वादशकपालं निर्वपेत् पुये ६६७ १ ४ जाते इत्युपक्रम्य यदष्टाकपले भवति ब्रह्मवर्चसे न पुचं पुनात्यदिन - पालविशेषेषु फलविशेषानन्नय द्वादशकप।ले भवति यस्मिन् ते एव मिथिं निर्वपति पूत एव स तेजस्वीत्यादि समामनन्ति । स च यश्च य द्वादशत्वे ऽष्टत्वादीनां वस्तुते ऽन्तर्भावः तस्यापि न परिच्छेदकत्वं तस्मादश। नत्वदं श्व(नरेऽवष्टाकपालत्वादिगुणविंधनमिति प्रापय्य राद्धन्वितं प्रमा लक्षणे । उत्पत्तिशिष्टहृदशत्वाबरोधान्न प्रकृकर्मयzत्वादिगुणं बिथि: । अपि च पुचे जाते द्वादशकपाल मिति यदेवेपफ्रान्तं तदेवाऽत्वदीनामन्ते उप- संह्रियते यद् द्वादशकपाले भगति यस्मिन् जाते एतामिष्टमिति तेनेकं वाक्यं द्वादशफ़ पालविधिपरम् अष्टत्वादीनि तु वस्तुतः प्रमन्यनूद्यन्ते स्तुत्यर्थमिति विधिस्तवक्रत्वेन वर्तमानपदेशनामेकवाक्यत्वे च संभवति न वाय- भेदेन विधिकल्पनं, तस्मादप्यभूत्वादीनां स्तुत्यर्थत्वमित्याह अत्र हीति । वैश्वानरौढं। हिं द्वादशक्रपाले विधेः प्रत्यक्षत्वाद्यष्टुकपले भवतीत्यादीनां नानापदेशानां च. तस्स्तुत्यर्थत्वं युक्तं वैश्वानरोपासने समस्ते व्यस्ते न विधेः कल्पनीयत्वादेवं, म शब्दस्य व्यञ्जयत्फलत्वकल्पनायाश्चवि. शेषात्सर्वं त्रि-फ़ल्पनमित्यद् इह त्विति । तर्हि मूर्छ। ते व्यपतिष्यः दित्यादिव्यस्तेपासननिन्द क्रिमयैः शत इआइ निन्दयाश्चेति । येन हि यावज्जीवं समस्तेषसनं संकल्प पूर्वं कलेः प्रारब्धं तस्य त अधिधसम स्तेषप्त नप्रारम्भे सति व्यस्तेषसमनिन्दोपपत्तिरित्यर्थः । अवदद्वर! म६ श्याम इति । श्यामः वा आहुतिमभ्यवहरति तस्य ये । ऽनुदिते जुहोति शबलः वा आहुतिमभ्यअहरति य उदिते जुहोति इति उदिताऽनुदितहो। मयेर्निन्दायामद्वि घाश्यान्सरेण तयेईहितत्वदुदितहो।मप्ररम्भे ऽनुदितहो मनिन्दा घमनुदसहमg सत्यागे च उदितहे।मनिन्द। तद।इ। दः । ऽभ्युपेत्य कालभेदे दोषवचनादिति । कालभेदे. क्षलिन्छ . १३