पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.३१-३२
 

न स्याद् बेयर्थं सङ्गदित्याह मा च बाधीति । मा बाथि चेत्यन्यः । बधितं च प्रसज्येत तच्छ मा भूदयुक्तमित्यर्थः । सदेवमानर्थक्यप्रतिह तीनां विपरीतं बलाबलमिति न्यायेन बाश्यपशङ्गतित्वम्न एवंविधस्थले भृतीनां च विशिष्टार्थप्रत्ययाय सन्निहित विशेषद्युतिवशात् सामान्ययुतेः संकेच इत्युक्तं भवति । एवं दृष्टन्ते सामान्यश्रुतेः संघमुपपाद्य ६६६ १ ११ दjन्तके तदभावमाह इह त्वित्यादिना । अमुकप्रीयमुपासीतेत्यग्रव णयुग्रमाचविशिष्टपास नकर्तव्यस घाक्यार्थः स चेद्भयपदेन सामान्यम उपर्यवसितेनापि कर्तुं शक्यतइति न प्रतिसंकोच इत्यर्थः । अपवा । धितुमर्हतीति । श्रुतिमिति शेषः । यदुक्तं सन्निहितव्यत्यपादाने ऽपि न सामान्ययुतेः पीडेति तचह श्रुतिसामान्येति । एकशाखाङ्गत्यस्यीये। यसनस्याऽन्यशाखागते/ीयसंबन्धे संनिधिविरोधमीकृत्य श्रुत्या सन्निधिः बाध उक्तः । इदानीं त्रिरोध एव नास्त्यन्यत्रापि दर्शनादित्याह विरू छमितीति । लोकेषु पृथिव्यादिषु लेकशब्दो लेकाले।केषु लक्षणिकः पृधिध्यादिदृष्ण पञ्चविधं समेपासीतेत्यर्थः । पृथिवी हिङ्कारो ऽग्निः प्रस्ता वे ऽन्तरिक्षमथ आदित्यः प्रतिहारो द्यौर्निधनमिति । उक्थं कमी।ङ्गभूत शस्त्रमिति यत्प्र जा वदन्ति सदिदमेव येयं पृथिवीत्युक्ते पृथिवीं दृष्टिंविधिः प्रयाजे हेमन्तशिशिरयेरेझरणेन पञ्च संख्या ऋतव एव । ततश्चैकसंज् त्सरसंबन्ध्यूतुसामान्यात्सभा न चैकत्र क्षेत्ञ्याः । छाशदैर्हमर्थमनुबायां पठ हे हेतरित्यध्युप्रैषः । ये जात एष बाल एव सन् प्रथमे गुणैः श्रेष्ठः मनस्यन् विवेकवन् स इन्द्र इति शेषः । जनास इति हे जना इत्यर्थः ” ।

,, । २०
सूत्रः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॥ ५७ ॥

सैव हि सत्यदय इत्यच नद्यतत्सत्यमिति तच्छब्देन प्रकृतयः रामर्श विद्योक्थमुक्तम् । अच तद्वदभेदहेत्वभावादर्थत्वम् के पर्वचे चे द्यादिश्रुत्य संनिधिं बाधित्वेझी याद्युस्तीन सर्वशाखयूप संहर उक्तः । चमचापि व्यस्तेपासनस्य विधिश्रतेः फलश्रतेश्च समस्तेषसनसंनिधान प्राप्तस्तुत्यर्थत्वं बाधित्वा विधेयत्वमित्याह तत्र दिवमेवेति । उभयथा


अनेकताम् अवबद्धाधिकरणं पूर्णम् । तत्र सूत्रे २-अङ्गाववद्वस्तु न शखासु हि प्रविड ५५ अन्वयंवतृविरोe: ५६ ५ + ध्य मू अ• ३ पर ३ सू• ३८१