पृष्ठम्:वेदान्तकल्पतरुः.pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७१
अधर्बद्वधिकरणम् ।

आह स्वरादीति । उद्भयादिश्रुतेर्बलीयस्त्वात यश्च मन्यविषयत्वेन शकरणिकविशेषकङ्कत्वाच्च संशयमाह यस्मिन्निति । यया शरीरात्मने । भेददात्मधर्मणां शरीरे न संभव रुवमेक ।खगतेद्यधर्माणां न भिन्नान्य शखागतेrीथादे। प्राप्तिः । अथ धा बिंह्याचित एवेत्येवकारश्रुत्या मनश्चि द|दीन क्रियाम् करणं भगमच ज्ञेयादिसामान्ययुतेः प्रकरणेएनीतविशे चाकाङ्कत्येन बाधकत्वादुपासीनां व्यवस्येति सङ्गतिद्वयमभिप्रेत्य पूर्वपक्षमाह ओमित्यादिना । नन सामान्यधृतिबाथेन कथं सन्निधेः स्थानात स्वशाखा- ६६५ । १३ गतविशेषउपासननियम इत्याशङ्काह न चैवमिति । उद्यमुपासीतेत्यचो फीयश्रुतेरुद्रंथ सामान्यं वाच्यम् उद्यव्यक्तिलेल्या स्वशाखागतेथव्यत्यु पlदन च सामान्यस्य प्रतिव्यक्ति समग्नेः सामान्यविशेषे द्वापि श्रुत्यर्थं गृहीते सच कथं श्रुतिबाथ इत्यर्थः । श्रुतिसमर्पितमर्थं बाधेतेति । अनिधिरिति शेषः । शाखान्तरीयस्वीकरे (प स्वशाखमासयोस्तये। : स्वीकरणदिति योजना । cliतमाह यथाहुरिति । पटं शुक्रमानयेतीह प्रयेगे पट्पदेन शुकण्टत्वजातिलक्षितां च शुकपटब्यक्तिं गृहीत्वा कृष्णा दिपटव्यत्यन्तरं यदि मुश्चामस्तच सदा का प्रतिरस्माभिः पीड्यते न कापीत्यर्थः । दृष्टान्ते पटमिति सामान्यधृतेः संकोचे न संनिधिमा बादपि तु शुकमिति संनिहितविशेषश्रुतिबलेन । दार्थन्तिके तूपासनव धावुनीयादिसंनिधिमात्रं न सु स्वरादिभिन्नममुकमुद्री अनुपासीतेति विशे षविषय प्रतिर्विद्यते । इसश्च दुर्बलं संनिधिमपबध्य सामान्यश्रत्य सर्वश1. खसूधसने पसंहार इति सिद्धान्तमाह युक्तमित्यादिना । ननु वक्याः च्छुतेर्बलीयस्त्वच्छतिबलाद्य का चि च्छुकव्यक्तिः प्रतीयसां षष्टशदच्च पटमात्रं किमिति सामान्ययुतेः संकोचस्तचाह विशिष्टार्थप्रत्यायनेति । व्यवहारार्थं हि घायप्रये।ग: व्यवहारश्च विशिष्टार्थविषयः न पदार्थमा। चविषयस्तस्य नित्यत्वेन प्रत्ययेभ्यस्त्वात् । अते विशिष्टार्थप्रत्यय पद प्रये।अस्य प्रये।जनम इत्यर्थः । यद्येवं किमर्थं तर्हि पटे पदर्थ: स्मर्यन्ते ऽस अशाह ने च स्वार्थमिति । द्वारं पदार्थस्मारणं घर्थबाधनायेत्यर्थः । ६६६ स्वप्रयोजकं स्वेद्वैश्यं शयथेप्रणमपवेल पढी स्मरणं नहिं स्वयमेव


सं अन्य प्रति २-३ gः ? |