पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.३१-३५
 

त्वकरणे इत्यर्थः । उपमेपसंह्येकविद्य।विषयत्वेनेकवाक्यत्वावगमान्न व्यस्तेपासनविधिरिति सिद्धान्तयसि समस्तोपासनस्यैवेत्यादिना । उपक्रममाह वैश्वानरबियानिएँयायेति । व्यस्तेपास्त्यभिज्ञानमेव स्म. स्तबिषयजिज्ञासादर्शनादुपक्रमस्य समस्तेषास्तिपरत्वमित्यर्थः । उपसंहार माह तत्र कैकेय इति । सुतं कपिंडतं चेमद्रव्यम् । प्रसुतमासमन्तात्सुतत्व मवस्थाभेदः । सेनयागसंपत्तिस्तव कुले दृश्यतइति यावत् । सुतं सेमह्यं प्रसुप्तमभ्यस्तम् आसुतं विकृतिपु* ।

६६८ । ४
नाना शब्ददिभेदात् ॥ ५८ ॥

नन्विहव विद्यानां भेदनिरूपणे प्राकृ तदसिद्धेर्गुणे पसंहारचिन्तन मसंगतमित्याशङ्कह सिद्धं कृत्वेति । अधिकरणनारम्भमाशङ्कमने। रूप- भेदाद् विद्याभेट इति सदृष्टान्तमाह ननु यथेत्यादिना । अपूर्वसाधनं पुरुषप्रवृतिरपूर्वभावना धात्वर्थेनेति यजेतेत्यादैप्रत्ययार्थभूतभावनाया धात्वर्थेन यागादिना निरूप्यमाणत्वादित्यर्थः । कर्मरूपण सध्यरूपाणां ब्रह्मणः सर्वत्र विद्यास्बभेदादित्यन्वयः । तत्र हेतुर्गुणानां गुणिनश्च ब्रह्मणः सिद्धत्वात् । दुश्च्यवनधर्म इन्द्रसमानधर्म: । यदि वस्तुनिष्ठान्युपास नानि तहिं त्वदुक्तमेव दूषणं भवेन्न तु वस्सुनिष्ठानति शेषः वस्तुविषयाम् । उपासनाभावाना उपासनानुष्ठानम् । उपासकप्रवृत्तेस्या- सनाधीननिरूपणत्वे ऽप्यभेदमाझते यद्यपि चेति । अस्येश्वरादे: कस्य चिदपि षेडशकलादेः कदा चिदुपास्तिसमये केन चित्सत्यकामत्वादि यद्वामत्वादिना च रूपेणेपासनविषयभाव इत्यर्थः । ननु सत्यकामत्वादि- गुणानामुपास्यत्वेन कार्यरूपत्वाच्चकोरेक्षणत्वादिभ्यो वेषम्ये ऽपि न बिद्यभेद ६६६ । ७ कवं गुणिन एकत्वाद् गुणानां चापसर्जनस्वादस आह न ध ततक्षुणतयेति । तृतीयेयमित्थंभावे । तद्घत्वरूपेण यान्युपवनानि विहितानि तानि गुणभेदो न भिद्यन्ते इति नाऽपि तु भिद्यन्तएव। छत्रचामरादिगुणभेदेन राजेपास्तीन भेददर्शनादित्यर्थः । ननु गुणभेदे ऽपि कर्मयघटुपासनेयं किं न स्यादत आह न चाग्निहोत्रमिवेति। इधकारे । दृष्टान्ते थरों


अत्र दुर्गजिंगं भूमण्यायस्याधिकरणं पूर्णम् तम् सूत्रम् ९-ः त्वज्ज्यायचं स च वर्धेत ५ ॥ + ऍणाली त २-यु -

  • N

R न च ।