पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५१
ब्राह्मधिकरणम् । संकल्पधिकरण ।

अनेकाकारतेति । एकस्यात्मने नेकाकरता सर्वेश्वरत्वाद्यने- ७५५ । १४ कारात्मकता न भवति अत्र हेतु: एकत्वादिति । विएते दण्डग्रह नैकतेति । एकस्यानेकाकारत्वं वदन्व्यष्टः क्रिमेकस्यानेकाकारताचन्मात्रम् उतनेफ्रकाराणामेकधस्तुतावन्मात्रत्वम् । अद्य एकस्यैऋत। न भवेत् । एव मनेकेषामेकतावन्मयत्वेनेझतापि न भवेदिति द्रष्टव्यम् । अद्यत्मन आकारै रकराणां चात्मना सह भेदाभेदै। तचहृ परस्परेति । भेदे वेति । धम्र्यं भिन्नानामपि इतरेतरभेदे तेरभिन्नधर्मिण। ऽपि भेदप्रसङ्गादित्युक्तम् आत्मरूपं व भिद्यतेति ग्रन्थेनेत्यर्थः । यदोकच भेदाभेदे चिरेधान भवतस्तई म भूत भेद एत्रस्तु धर्माणाम्। न चात्रैतयाघातः । अभावरूपथर्मणामचस्तु- त्वेन स्टडैताविघातकत्वमित्युक्तत्वादत आह अभावरूपाणामिति । एतेनेति भेदाऽभेदनिषेधाद् भेदे च भावरूपत्वे सत्यकामत्वादीनां भव त्येवाद्वैतविघातकत्वं तस्मात्सत्यकामत्वादये ऽप्यैषधि चिकन्परूपा। इत्यर्थः । अतिरौएडीर्यमतिप्रगती दुवैदग्ध्यं धर्माणां तुच्छत्वाभ्युपग- संप्रयुक्तं न मृष्यते न सहते । किडुलेमीयं मतं कलय ऽपि न स्वीच कार बादरायणः । नेत्याह मृष्यन्नभिहितं मतमिति । धर्मेणमवस्तुः त्वमित्यैबुलेमिना ऽभिहितं मतं मृष्यन् सहमान एवेति । मृष्यन्नपि हि तन्मतमिति पाठे तस्यैडुलोमेर्मतमित्यर्थ:* ॥

७५६ । २१
संकल्पादेव च तच्छुतेः ॥८॥

इत उपरि सगुणविद्याफलप्रपञ्चः । पूर्वत्र प्रपञ्चनिष्प्रपञ्चत्वये।।व- हारिकतात्विकत्वाभ्यां व्यवस्ये(क्ता इह तु संकल्पतिरिक्त स्थनभाधाऽभाव येरेकेबाधाबापाततो विरोधाल्लेक्रसिद्दपद पदर्थापेक्षयाः श्रुतेर्लकिफादनुम नद्ध इति पूर्वपक्षयति यत्न इति । त्रिमस: प्रयत्नादिसपेक्षसंफुल्यजन्याः भेगसाधनत्वनत्वत्संमतयदित्यर्थः । वस्तुशब्देन भोगसाधनत्वं विवक्षितम् । ननु मुक्तसंकल्प स्य लैक्षिक संकल्पबत्सपेक्षत्वानुमानं संङ्कल्पादेवेत्यवधारण बधितमत आह दैत्रेति । अत्र सगुणचिदि षिचदिविषयप्रयनस्य लाघ


यत्र तृतीयं प्राधिकरणं पूर्णम् । तत्र सूत्राणि ३-ब्राह्मण जैमिनिरुपन्यासः दिभ्यः ५ चिति तन्मात्रेण तदात्मकस्वादित्यैबुलेमि: ६ पूर्व एवमप्युपन्यसतु भावादविरोधं बादरायण७ ॥