पृष्ठम्:वेदान्तकल्पतरुः.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७१
कर्मानुस्मृतिशब्धविध्यधिकरणाम् ।

त्यर्थः । अत्र पूर्वपक्षोपसंहारभाष्यं तस्मात्स ' एवेश्वरो ऽन्यो धt जीव प्रतिबुध्यतइति । तच स एवेत्ययुक्तम् । अनियमेनाच पूर्वपक्षणात् । स एवेत्तिष्ठत्तीत्यस्य सिट्टान्तत्वात् । अतीतानन्तरभाष्ये च न स णव पुनरू त्यातुमर्हत्तीत्यभिहित्वादत्त आह स एवेतीति । स एवेत्येतत् पूर्वप- ५४ । • चतत्वेन दु:संपादमिति यतस्तस्माद्वाशब्दसमानार्थ रावकारः । तथा च स वा ऽन्यो वेति व्याख्येये यन्थ इत्यर्थः । ईश्वरे वेत्ति पत्तोपि न स्थिरपूर्वपक्ष इत्याह ईश्वरो वेतीति । जीववचेतनत्वादीश्वरोत्यानसं भावना । विमशवसरइति । किं य एव सत्संपत्र: स एव प्रतिबुध्यते उत्त स एवाऽन्ये धेति संदेहभाष्ये इत्यर्थ । ननु स्मृतिमाचस्यापि सुप्रो त्यित्तर्जीवैक्यगमकत्वमस्ति न ह्यन्यदृष्टमन्य: स्मरति स्मरति चाच सुषुप्य जाग्रदृष्टमत्त: मूचे अनुस्मृतौत्यनुशब्दो व्यर्थ इत्याशङ्कवाह यदि यहादीति । द्वे अहनी इहः । यत्त एव सूचे ऽनुस्मृति: प्रत्यभिज्ञा अत्त एव सेो ऽह मस्मीति प्रत्यभिज्ञोदाहृता भाष्ये इत्यर्थः । भाष्यगतश्रुतिमुदाहृत्य व्याचष्ट अयनमिति । इणे थाताजि कृते आय इति रूपम् । बुद्धान्ताय बुद्धम ध्याय जायदवस्यायै । प्रतियेानीति । येनिशब्दः स्थानवचन: सन् शरी रमाह श्रनाद्यनिर्वाच्येति । अनाद्यनिर्वाचाया विदद्याया य उपधाने थिकेो जीवस्तर्हि सुषुमावुपाधिनाशान्न पश्यतीत्यत्व आह उपाध्युद्भवेति । सुषुप्रादावन्त:करणाद्युपाधिरभिभूतेो भवति संस्कारात्मना ऽवतिष्ठते न तु सर्वात्मना न पश्यतीत्यर्थः । ननु जाग्रदादावन्त:करणादि सुपुग्री रुद्वासनत्युपाधिभेदाज्जीवभेद: स्याद् अत: कथं तस्येव जीवस्योत्यान मत आह तस्य चेति । अविद्या भ्रान्तिज्ञानं तद्वासना चेपाधी अवच्छे ५ दकै। मृद इव घटशरावादि यस्य सेो ऽविद्यातद्वासनाधिदगडायमाने। हत्त: प्रकृतिविकारयेारभेदात् परिणममानस्य सुविवेकतया तटुपहिते। जीवा ऽनादिकाले ऽपि सुविवेंकेा ब्रह्मासंकीर्ण: सन् सुषुप्रयाद्यवस्था अनु भवतीत्यर्थः । अत एव यथाश्रुत्तग्रन्थार्थयाहिभिः कैश्चिद्वाचस्पतिमते सुषुप्तौ भ्रमसंस्कार उपाधिर्जाग्रत्यन्त:करणादीत्युपाधिभेदाटुपहित्तजीवभेद