पृष्ठम्:वेदान्तकल्पतरुः.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.२-३
 

चरितुं शक्यं तेन सुषुप्रौ उपाधीनां लीनत्वादित्यर्थः । न समप्रधानत येति । समप्रधानत्वे हि नाडौपुरीतट्ब्रह्मसु विष्वपि जीवस्यानं स्यात् सदा च न ब्रह्मभाव इति समप्राधान्यं निरस्यं तनिरासश्च विकल्प निरासेोपलक्षणार्थम् इत्यर्थः । नीतार्थ गतार्थम् । तद्यत्रैतदिति । नाडीष्वादित्यरश्मीनां प्रवेश: पूर्ववाक्यउत्कस्तत्तचैवं सति यच यस्मिन् काले एतत् स्व सु: कुर्वन् श्रेादनपाकं पचत्तौतिवन्त् स्वापस्य द्विप्रकार त्वात् सुषुप्रसिद्धार्थ विशेषणं समस्त इति । उपसंहृत्तसर्वकरण इत्यर्थः । विषयसंपर्कजनितकालुष्याभावात् संप्रसन्नः सन् स्वमं न विजानाति तदा श्रास रश्मिपर्णास नाडीषु स्वा: प्रविष्टो भवतीत्यर्थ । सुषुमुत्थाप्य तदागमनावधिमजातशत्रुगायें प्रति पप्रच्छ कुत् तदागादिति । एतदा गमनं कुत आगात् कृतवानित्यथे: ।

५५४।४
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥

आत्यन्तिकत्वेनेत्रुष्टा सत्संपत्ति: पुरोदिता । तस्या त्र्प्रविद्याशेषत्वमपवाद इहोव्यते ॥

वणात् तदात्मनैव सुषुप्रस्तिष्ठतीत्युक्त तत्त: प्रबेथ: तत्संपत्तिं न गमयति सुषुःादन्यस्य प्रबेधसंभवेन सुषुप्रस्य नाडीपुरीततेोरवस्यानसंभवादित्या तिप्यते ।

अचं भास्करेण भाष्यकारमते ऽधिकरणानारम्भ उक्त: । येषामी श्वर एव साक्षात्संसारीति दर्शनं न तेषां पूर्वपक्षो ऽवकल्पते । नापि सिट्टान्त: । ईश्वरस्य सुषुप्युत्यानादेरदर्शनात् । कल्पित्तस्य च जीवस्य स्वार्जीववदुत्थानाद्यसंभवादिति तत्सिट्टान्तानवबोधजूम्भित्तमित्याह यद्यपीश्वरादिति । अवस्थाचयानुगामि व्यावहारिकसत्त्वोपेतावेिदोपहेित जीवस्य स्वप्रकल्पित्तजीववैलक्षण्यात्स एवेत्तिष्ठन्वन्यो वेति चिन्ता संभवती


t प्रशब्दे नास्ति १ पुः । निरस्तमिति २ पुः पा• ।

  • प्रत्र द्वितीयं तदभावाधिकरणं पूर्णम् । सत्र सूत्रे २-तदभावे

नाडीषु तच्छ् त्रयानुयायीति ५ पुः पाः ।