पृष्ठम्:वेदान्तकल्पतरुः.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.१ त्र्प्रधि.६
 

त्वादाख्यातेन कर्तुरनभिधाने ऽनभिहिताधिकारविहिततृतीयापते: पचति देव दतेनेति प्रयेोगप्रसङ्गः । गम्यमानकर्तुः संख्याया अनेनाभिधाने करणादिसंख्या नामप्याख्यातेनाभिधानप्रसङ्गः। यच्यतइत्यचापि कर्तुर्गम्यमानत्वात्तत्संख्याभि थानापात्त इति चेद् न । अनभिहितस्यापि कर्तुरिंतरकारकापेक्षतया प्रधानत्वाडू घनायाश्च तद्यापारत्वादाख्यातेन प्राधान्येन दद्योतनाट्नभिहिताधिकारस्य च प्राधान्येन द्योतित्त्वाभिप्रायत्वात् कारणादीनां पचत्तोत्यादाख्यातेः प्रथान्येन तस्मादाख्यातेन कर्तुरनभिधानात्सिटुमनृत्तवदनप्रतिषेधस्य क्रत्वर्यत्वमिति ।

ननु मा भूत् प्रकरणानान्नानान्न हिंस्यादिति निषेधस्य क्रत्वथैता एस्यार्थत्वं तु कथ्यमवगम्यते न हीह पुरुषस्तदर्थावगम्यतइति तच पुरुषा ५४१ । १ र्थप्रतीतिमुपपादयति तस्मादनारभ्याधीतेनेति । न हिंस्यादित्यनेनेति नञ्जयतिरिक्तोपादानं विवतितम् । अच वाक्ये हिंस्यादिति भागेनाभिहितस्य नन् हिंसैव भाव्या किं न स्यादत्त आह विध्युपहितस्येति । श्रेय:साधनत्वविध्यवच्छिन्नत्वादित्यर्थः । विभक्तीति । हिंसैव कर्म क्रिया तद्भाव्यत्वपरित्यागेनेत्यर्थः । पुरुषप्रतीति मुपपादयति श्राख्यातानभिहितस्यापीति । काधिकरणे' तु अनभिहि राणाभावादाथैिककर्तृशेषत्वमविरुटुं निषेधस्य । एता प्राचीनग्रन्थे अनारभ्या धौतेनेत्ति पदेन दद्योतितम् । ननु हिंस्यादिति विथ्यंशेन यदि हिंसा प्रेय:सा थनमवगता कथं तर्हि निषेधावकाश इत्याशङ्कानुवादत्वमाह केवलमिति । स्यादेत् । हिंस्यादिति क्रतुपुरुषार्थसाधारणी हिंसा ऽनूद्य निषिध्यतां तथा चेIभयार्थत्वं निषेध्यस्य वाक्येनावगम्यतामिति । नेत्याह ऋकत्वर्थस्यापि चेति । हिंसाविषयस्य निषेधस्य रागप्राहिंसाविषयत्वेन चरितार्थत्वे ऽधिकारान्तरा नुप्रविष्टक्रतुशेषहिंसानुवाढतन्निषेधविषयत्वकल्पनायां गेरवं स्यादित्यर्थः । हि क्रत्वर्थत्वात् पारत्न्त्यं स्यात् पुरुषार्थनिषेधत्वे च पुरुषार्थत्वात्स्वात्न्य


म् ।