पृष्ठम्:वेदान्तकल्पतरुः.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५३
अनृत्तवदननिषेधस्य क्रत्वथैत्वम् । हिंसानिषेधस्य पुरुषार्थत्वम् ।

तञ्च वाक्यद्वयेन संबन्थद्वयबेोधने भवेद् न त्विहेत्यर्थः । विधिनिषेधयेबैि षयभेदमुक्तमुपसंहरति तस्मादिति । यदा च निषेधस्य रागप्राप्तार्थता तदा इष्टादिकर्मण: पुण्यमाचरुपत्वाष्ट्रीह्यादिभावस्य कर्मजन्यत्वाऽसंकीर्तनरूपे । हेतुः सिद्ध इत्याह श्राकाशादिष्विवेति । अच भाष्यकारैर्न हिंस्यादि त्युत्सर्ग: अग्नीषेोमीयमालभेतेत्यपवाद इत्युक्तम् । तदयुक्तम् । विशे षविहितस्यार्थस्य सामान्यवि.धनापि विषयोक्रारे ह्यत्सर्गापवादन्याय : । यया ऽहवनीये जुहेति पदे जुहेोतीति हेममाचस्याहवनीयान्वयवि परत्वं सामान्य शास्त्रस्य । अश् त्त वर्णितेन न्यायेन निषधस्योत्पतिसमय एष पुरुषार्थहिंसविषयत्वात्र क्रत्वर्यहिंसानुप्रवेश इत्याशङ्काह अयमेवार्थ ५४१ । ५८ इति । एकस्य निषेधविधेः स्वविषयस्य क्रत्वर्थत्वेन पुरुषार्थत्वेन च विनियोगे विरोधात् सामान्यविषयत्वे च पुरुषायैहिंसासु सावकाशस्य न क्रत्वर्थहिंसा निषेधविषयत्वं त्वदा ह्यधिकारान्त्रानुप्रवेशित्वेन सापेक्षत्वं स्यादिति ये। विषयनिष्कर्ष: कृते ऽयमेवाविशेषप्रवृत्तत्वेनावभासमानशास्त्रस्य विशेषत्याज नलचणगुणसाम्यादुत्सर्गापवाद इत्युक्त इत्यर्थः । अवहन्तिना फलीकृतेषु कण्डितेषु । ते ऽनुशयेिन इह लेनाक्रे व्रीहियवा इत्येवंख्येण जायन्ते । ये ये ह्यनुशयिभि: संश्लिष्टमन्नमति स एव च ये रेतः सिञ्जति स्त्रियामृतु काले तय एव तद्भाव एव तत्समानाकारतामित्यर्थः । भवति प्रतिपद्यते अनुशर्यौ । तया च मनष्यान्मनघ्यो जायते पश्वादेश्च पश्वादिरित् ि ॥

इति श्रीपरमहंसपरिव्राजकाचार्यम्रीमदनुभवानन्दपूज्यपादशिष्य

तृत्तायस्याध्यायस्य प्रथमः पादः ।

त्र अधिक्रकरणानि ६ प्रादः ३१८


अत्र यष्ठम् अन्याधिष्ठिताधिक्ररणं पूर्णम् । तत्र सूत्राणि ४-अन्याधिष्ठि पत्रैव दभिलापात् २४ अशुद्वमिति चेत्र शब्दात् २५ रेतःसियेोगे ऽथ २६ याने