पृष्ठम्:वेदान्तकल्पतरुः.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रय त्वतीयाध्यायस्य द्वितीयः पादः ।
५४२।१४
संध्ये सृष्टिराह हि ॥ १ ॥

विरुक्तस्य त्वम्यदार्थविवेकार्थे द्वितीय: पाद आरभ्यते । तचापि न स्यानते ऽपीत्यत: प्राक् त्वंपदार्थौ विवेचित्त: तत आरभ्य तत्पदार्थः । श्राद्याधिकरणस्य तात्पर्यमाह तस्यैवेति । यस्य पर्वस्मिन्यादे जाग्रटव स्यायामिहलेनाकपरलेनाक्रसंचार उक्तः तस्येवेत्यर्थः । प्रयेजनमा स्वयंज्येrतिष्टेति । जाग्रदवस्यायां ह्यादित्यादिसंक्रराट् टुर्विवेकमा त्मन: स्वयंज्योतिष्टं तच यदि स्वो ऽपि सत्य: स्यात् तदवस्यं दुर्वि वेकत्वमिति तन्मिथ्यात्वमुच्यते । मनस्तु स्वमे सदपि दृश्यत्वान्नात्मभा सकम् । आदित्यादीनां दृश्यत्वाविशेषे ऽपि स्वरूपता ऽपि व्यतिरेकसमथै नार्थमथैवर्ती मिथ्यात्वचिन्ता । आरम्भणाधिकरणे| समस्तभेदमिथ्यात्वो पपादनादजामित्वाय प्रपञ्चयते इत्युक्ति: । रथादिसर्गाम्नानाद्रयाद्यभावा भन्नानाच संशयमाह किमिति । सर्बविक्रारमिथ्यात्वस्याधस्तात्साधनाद् न पूर्वपक्षिणे दृष्टान्तसिद्धिरित्याशङ्कयाह यद्यपीति । स्वप्रस्य व्यावहारि कत्वमस्ति न वेति चिन्त्यत्तइत्यर्थः । अनेन प्रपञ्च्यतइत्येतद्विवृतम् । द्वयेालौकस्यानये: संधै भवतीत्ति संध्यमिति भाष्यं न युक्तं स्वप्रस्ये हैव लेकेि ऽनुभवादित्याशङ्कयाह ऐहलैकिकेति । यया लेाके यामसं | स्यैतलोकवर्तिधचुराद्यजन्यरूपादिसाव्नात्कारवत्वं व्यापारविरहाचेदनैहलै। १४३ । १ किकत्वं स्वप्रस्य तहँहलैक्रिकसुयुप्रेरप्यनैहलेनाक्रिकत्वं स्यादत्त आह रूपा दिसाक्षात्कारोपजननादिति । चतुरादिशब्दो गेलिक्राभिप्राय: करणानां लेाकद्वये ऽप्यविशेषात् । स्वयस्य परलेनाकलतणवत्वमुवा इहलेकलक्षणवत्व


प्रायात्सायासख्यत्वेनेति १ पु. पा. 1 या• व्या• सू* श्र' = पा• १ - १४ । + पूर्व वैराग्यमिति २ पुः पा• । तदारभ्येति १-३ पुः पा