पृष्ठम्:वेदान्तकल्पतरुः.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६१
संध्याधिकरणाम् ।

माह पारलैकेिकेति । प्रवापि पारलैक्रिकसुषुप्रेरपारत्नाकिकत्वञ्यावृत्तये ध्यमयुक्तम् प्रारम्भणाधिकारणाद्वै सर्वकार्यमिथ्यात्वसमर्थनादत्त प्राह ब्रह्मात्मभावसात्तात्कारादिति । स्वग्रसत्यत्वं वसुं न शक्रयते इदं ५४३ । । रजतादिबोधष्विव बाधविरोधादित्याशङ्का अयमभिसंधिरिति । ज्ञानं सुवै यथार्थमिति पूर्वपक्त इत्यर्थः । तर्हि स्वोदाहरणमयुक्तं सर्व भ्रमेषु विप्रतिपतेरविशेषादत आह प्रकृतेापयेगितयेतेि । स्वप्रकाशत्व श्रुतैो प्रकृत्तमचायं पुरुषः स्वयंज्योतिर्भवतीति बाधकत्वसिद्धिमुपपादयितुं पराभिमत्तबायकस्वरूपमनुवदति समानगेोचरे इति ।. समानगेचरि रुद्धार्थज्ञानयेरपि ! सत्प्रतिपत्तयेरिव न बाध्यबाधकत्वमित्यत्त उत्तं घलवद्बलवत्त्वेति । तच तावदिदं रजत्तादिज्ञानानां नेटंरजातादिज्ञा इत्यत्तः प्राक्तनेन ग्रन्येन । नीलेात्यले राचौ रक्तत्वभ्रमेा भवति तमु ययाटयति एवमुत्पलमपीति । तस्मादपीति । अविकारेण प्रागुक्त विरोधाभावं समुचिनेति । विवादास्पदं प्रत्यया इति नियतलिङ्गत्वा त्सामानाधिकरण्यम् । रथैर्युज्यन्तइति रथयेगा अश्वादय: । यथे। रथ मार्गान् । बहुश्रुतिसंवादादिति । बहुश्रुतय: स हि कर्तेत्याद्या उदा हृता भाष्ये प्रमाणान्तरयुक्तमनुमानं . वक्ष्यमाणं प्राज्ञकर्तृकत्वहेतुकम् । भाक्तत्वेनेति । भक्ति: संकेच : । तमेवाह, जाग्रदिति । बहूप्रति विरोधादित्येतत्स्पष्टयति अत एवेति । कर्तृश्रुति: स हि कत्तंत्येषा बार्हटारण्यको शाखान्तरश्रुतिस्तु ण्य सुपेष्वित्याद्या कठशाखागत्ता । अनु मानान्तरं वदयमाणमित्युक्तं तदाह प्राज्ञेति । हेंतेरसिद्धिमाशङ्कयाङ न च जीवकर्तृकत्वादिति । य एष सुमेष्विति वाक्यस्याधस्तात् प्राज्ञ- ५४४ । १३ स्येव परमात्मन एव प्रकृतत्वादित्यर्थः । विमतिपदं सत्यं स्वप्रत्वात् संवादिस्वप्रघदित्याह श्रपि चेति । ब्राह्मणा अयनमाग्रये यस्य स तया । स्वयं तु ब्राह्मणाभास इत्यर्थः । तथाविधेनेोक्तमपि स्वो सत्यं भवति


मिश्यात्वसाधनादिति २ पु• पा•