पृष्ठम्:वेदान्तकल्पतरुः.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५५
साभाव्यापत्यधिकरणाम् ।नातिक्षिराधिकरणाम् ।

चन्द्रलेकेि उषित्वा ऽथ सच प्रवृत्तफलकर्मदत्यानन्तरमेत्तमेव वक्ष्यमाणं पन्यानं पुनर्निवर्तन्ते पुन:शञ्टप्रयेगादनादै संसारे पूर्वमपि चन्द्रमण्डलं गत्सा निवृत्।श्चेति गम्यते । केा ऽसावध्वा यं प्रति निवर्तन्तइति उच्यते यथेतम् । यथागतम् । मासेभ्य: पितृलेाकं पितृलेाकादाकाशमाक्राशाचन्द्रमिति गमनक्रम: । आगमने ऽप्याकाशनिद्वैशाद् ययेतमिति प्रतीयते । आगमने पितृलेनाकादासंकीर्तनादभ्रादिसंकीर्तनाचानेवमपीति गम्यते ऽत्ता ययेत्तमिति उपलक्षणम् । आकाशं प्रतिपदद्यते या आपश्चन्द्रमण्डले शरीरमारब्ध न्त्यस्ताः कर्मचये द्रुता आकाशगता आक्राशसदृशा भवन्ति तटुपहिता अनुशयेिने ऽप्याक्राशसमा भवन्ति । ता आया वायुना इत्तश्चामुत्तश्च नीयमाना वायुसमा भवन्ति । अनुशयपि तादृशेा भवति । तदनन्तरं गमनकाले ये। म आसीत् तत्तलयो भवति । तत: अपां भरणात् संभृते। दकमभं तद् भवति । तत्ता जलसेचनान्मेघे वर्षणकर्ता संभवति । तद्भावं तत्सादृश्यमापद्य प्रवर्षति । वर्षेधाराभिरनुशयी पृथवोमापद्यत्तश्त्यर्थ: * ॥

५३९ । १
नातिचिरेण विशेषात् ॥ २३॥

आकाशादिसादृश्यचिराचिरत्वविचारणात्संगत्ति: । स्यादेतत् । अत। वे खलु दुर्निपप्रयत्ततरमिति दुरुपसर्गतरपुप्रत्ययाभ्यां व्रीह्यादिग्रामिनि गमनस्येव विलम्बित्तत्वप्रतीत्यन्यष्यानपपत्या ऽऽकाशादेर्वेगाष्क्रिमणं प्रत्ती यते तत्तः कथं तचापि चिराऽवस्थानेन पूर्वपक्षो ऽत आह दुर्निष्प्रयतत रमिति । दु:शब्दो हकदेशलक्षणया दु:खं वक्ति न तु विनम्बमित्यर्थ: । उत्तराधिकरणे ऽनुशयिनां दु:खनिषेधान्मन्यते इत्युक्तम् । एतदेव विवृ एवन् सिद्धान्तयति विनेति । न चैवमस्याऽनारम्भ: । अनुशयिनामाका शादिग्रवर्षेणान्तसादृश्यं चिरभावि अनुशयिसादृश्यरूपत्वाद् व्रीह्यादिसाट्ट रिति : ॥


अत्र चतुर्थ साभाय्यायत्यधिक्ररणां पृर्णम् । तत्र सूत्रम् १-साभाव्यापतिस्पलव्धे: २२ ।। + दुःखत्रं वक्ति न तु व्यत्रधानाद्विलम्वमित्यर्थ इति २-३ पु• पा• ।

  • अत्र पञ्चमं नातिचिराधिकरणं पूर्णम् । तत्र सूत्रम् प-नातिचिरेण विशेषात् २३ ॥