पृष्ठम्:वेदान्तकल्पतरुः.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.१ त्र्प्रधि.६
 
५३& ! ५
श्रन्याधिष्ठिते पूर्ववदभिलापात् ॥२४॥

अच जायन्त इति श्रुतेः कर्मपूर्वकत्वाश्रुतेश्च संशया भवति । श्रुते स्यचरितार्थत्वस्योक्तत्वात् पुनरुक्तिमाशङ्कयाह श्राकाशसारूप्यमिति । सवेगत्ताकाशसंयेागस्यासाध्यत्वात्सादृश्यं तेनेक्तिमित्यर्थे । अन्यस्यान्यया भावानुपप्ले. तचोपचार उता: अच तु जायते इति शब्दस्य देहग्र हणे रुळल्वात्तदाशङ्कते त्वचाविरुटुमिति न गैौणत्वावहमित्यर्थः । इत्यादि । अच तु व्यापककमेजत्वमुत्तिव्यावृत्या तट्व्याप्यमुख्यत्वव्यावृत्ति माशङ्कय हेत्वसिद्धिमाह न च रमणीयेत्यादिना । शरीरभाव: शरीरत्वं त्स्याभावादित्यर्थः । नन्विष्टादेर्विहितत्वात् पुण्यस्य कथं स्यावरशरीर ग्राधिहेतुता ऽत्त आह इष्टादेश्चेतेि । विहितत्वे ऽपि तद्वत्तपशुहिंसेच्छि पृष्ठसेमभचाटेर्निषिद्धत्वाद् दुःखहेतुतेत्यर्थः । सामान्यविषयनिषेधशास्त्रस्य विशेद्यशास्त्रण बाधनं स्यात्त कातस्त्वस्य ततेो टर्बलत्वादित्येतन्न च सांप्र तमिति येजना । सामान्यशास्त्रस्य दैर्बल्ये हेतु: सामान्यद्वारेणेति । विशेयशास्त्रप्राबल्ये हेतु: सात्वादिति । ननु क्रतुप्रकरणस्यं हिंसाविधे हिँसागतक्रतुशेषत्वं विषय: हिंसानिषेधस्य तङ्गतानर्थफलत्वगेचर इति विषयभेदाद्विधिनिषेधयेारविरोधश्चेतर्हि क्रतुमध्ये निषिद्वहिंसानुष्ठाने क्रतु वैगुण्यं स्यादित्याशङ्कयाह यथाहुरिति पार्थत्वान्नदतिक्रमे पुरुषस्येव प्रत्यवाये न क्रतेविगुण्यमु । यथाविहितस्य तस्य सिद्धेः । न हि क्रतुशेष: प्रतिषेधा यत्तस्तदतिलङ्कनात्क्रतुवैगुण्यं स्यादिति भट्टोत्क्तरथैः । एवं हि विहिताया अपि हिंसाया दुःखफलत्वं यदि विधिनिषेधयेरेकविषयत्वं तदेव नास्तीत्याह पुरुषार्थया एवेति । टिति निषेधः क्रत्वर्थों हिंसां प्रतिषेधेत् तव क्रत्वर्थ: स्यात्तञ्च नास्तीति ५३४० । १० वदिष्यन् निषेधयनिषेधयेरेकार्यतामाह तथा हीति । ये हि यदयै प्रवृत्ती यस्माद्विषयाट् निवायेते तन्निषेधो ऽपि तदर्थ इत्यर्थ । तर्हि क्रत्वयैहिं साप्रतियागिका ऽयं प्रतियेथे। ऽत एव क्रत्वर्थश्चेत्याशङ्कयाह न चैतदिति ।