पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
त्र्प्रथ तृतीयाध्यायस्य तृतीयः पादः ।
५७९।२
सर्ववेदान्तप्रत्ययं चेदनाद्यविशेषात् ॥ १ ॥

द्वितीये पादे तत्वंपदायै परिशेाधितै। इदानीमपुनस्तापेतितपदा योपसंहारेण सगुणनिर्गुणब्रह्मवाक्यानामर्थो ऽवधार्यते । सगुणत्राक्रयार्थचिन्ता तु त्तद्विदानां सत्त्वशुटिद्वारा निर्गु विद्योपयेगात् । यदार्थोपसंहारेण वाक्याथै। वधारणार्थे च सगुणविदानामभेदचिन्ता भेदचिन्ता तु तदपवादत्वेन । निर्गु णविद्यायां तु विदद्याभेटादैक्रयं सिटमेवेत्ति तत्र विचार्यते । गुणापसंहारस्तु वर्णयिष्यते । तदेतत्सर्वमभिसंधायाह पूर्वेणेति । अचापभाष्यं ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितमेकरसं सैन्धवधनबदवधारितमित्यादि । तदनुपप ब्रमिव । सगुणाब्रह्मणे । नानारमत्वेन तद्विज्ञानभेदाऽभेदचिन्ताया: मंभवात् । अत आह निरुपाधीति । पूर्वापरादिभेदरहितमेकरसमिति च विशेषणद्वय स्याऽपुनरुक्तमर्थमाह सावयवस्य हीत्यादिना । अवयविनि ह्यवयवा पूर्वापरभावेन वर्तन्ते अतस्तन्निषेधात्सावयवत्वनिषेध: । गकरसमित्यनेक धर्मवत्वनिषेध इत्यर्थः । स्वभावे। धर्म: । भाष्यगतधनशब्दार्थमाह कठिनमिति । अच्छिद्रत्वाद् रसान्तररहितमित्यर्थः । अवयवभेदं थर्मभेट च निरस्यापेक्षिकभेटमाशङ्क तन्निषेध एकरूपत्वविशेषणेन क्रियतइत्याह नन्वेकमपीत्यादिना । भाध्ये एकत्वादित्यनेन प्राङ् निषिद्धावयवधर्मभेदे निषेधानवाट । नन्वनेकरूपाणि ज्ञानार्नीत्यच स्रषयहणं व्यर्थम् अनेक्रार्नी त्येवेचात्ताम् अत् आह एकस्मिन् गेोचरइति ।

ननु ज्ञानस्य गुणस्य कथ्यमनेक्ररुरूपत्वप्रारित प्राह रूपमाकार । नामरुपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाविचनप्रायश्चित्तान्यायैट शैनाच्छाखान्तरे कर्मभेदः स्यादिति शाखान्तराधिकरणपूर्वपक्षसूचम् । त्च निन्टेति उदित्तहेमाऽनुदित्तहेमनिन्दोच्यते । प्रात: प्रातरनृत्तं ते वदन्ति


सगुणनिर्गुणाग्रिटानामिति २ पुः द्या जे. सू. - २ प्राः ५ भू- ८ व्याः सू' प्र' ३ पा” ३ सू* ११ ॥ 99 ॥ १8