पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.८
 

साध्यत्वाचेत्याह तथा देवपूजात्मक इति । न प्रसादयन्नित्यप्रसादयनि त्यर्थः । नशब्दोयं प्रतिशेष्धवचन: । विरोधनं द्रोहः । ननु प्रधामयागेन परमे श्वरः प्रसीदतु अङ्गानुष्ठानं तहैि िकमर्थमत् आह यथा च परमाऽपूर्वइति ।

असच भास्करेण प्रलेपे । भाष्यकारमते ऽन्तर्यामिव्यापार: फलेनात्यादकः स च संनिधिमाचक्षुप इति नित्य: सर्वजीवसाधारणश्चातेा न तस्यैकैक ५७८ । १९ जीवकर्मभि: साध्यत्वमिति तं भाष्यव्याख्यानेनानुगृङ्गाति ये पुनरिति । अविद्योपाधिवशादीश्वरस्याऽनित्यः प्रतिज्जीवं कर्मसाध्यश्चानुग्रहेा पुस्ती

इति श्रीमत्परमहंसपरिव्राजकाचार्येनुभवानन्टपूच्यपादशिष्यभगवट् मलानन्दस्य व्यासाश्रमापरनामधेयस्य कृतै । वेदान्तकल्पतरौ।

सूत्राणि प्रात्तिः ३५


  • श्रत्राष्टमं फलाधिारणं पूर्णम् । त्त्र मूत्राणि ४-फलनमत् उपपत्तेः ३८ श्रुतत्वाच्च ३e

धर्म जैमिनिरत् एव ४0 पूर्वं तु बादरायणे हेतुव्यपदेशात् ४१ ॥