पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८७
यागादिकर्मणां स्वर्गादिफलसाधनत्वम् ।

नेति । एवं प्रवृतिविषयजडप्रपञ्चस्य स्वरूपेण प्रविलयं प्रवृत्तिकर्तुश्चेतनस्य भेदमाचप्रविलयं चाभिधाय प्रवृत्तेः प्रविलयमाह* निषेधवाक्यानीति । ५9४ । ६ साक्षादेव प्रवृत्तिनिषेधेनात्मज्ञानेापयेार्गोनीत्यध्याहार:। विधिवाक्यानीति । ऐहिकफलानीत्यर्थः । पारलैक्रिकफलानां देहात्मभावप्रविलय थैन्वस्योक्तः पटस्यापि फलसमर्पकत्वायेगादित्यर्थः । सेवादिदृष्टापायप्रतिषेधार्थ नीति । सेवादिविषयप्रवृतिर्हि सांग्रहणयामनुष्ठीयमानायां न भवतीत्यर्थः । एवं मुख्यार्थपरिग्रहे बाधकप्रदर्शनेन विधीनां प्रपञ्चलयाथैवमुकमिदानी लक्षणास्वीकारे प्रयेाजनमाह तथा चेति । ननु यदि न कर्मणां फल्नसाथ त्वं कथं तर्हि जगद्वेचयमत्त आह अनादिविचित्रेति । कथं तर्हि विधिरिति । त्वया ऽपि सांग्रहण्यादीनां दृष्टार्यप्रवृत्तिपरिसंख्यायकत्वं ब्रवत्ता विधिने त्यक्त: । तथा च फलार्थिने ऽधिकारिणे ऽभावे विथित्वं न स्या दित्य यै: । वायूटदकादिवद्विष्धे: प्रवर्तकत्वमित्येतत्तावट् निषेधयन् स्वर्गकामा थिकरणसिंट्टान्तं दर्शयति उपदेशे हीत्यादिना । ननु भवतूपदेशे विधि: कथं तस्य फलसाधनविषयता त श्राह उपदेशश्चेति । नियेाज्य नियेत्कृघुरुषप्रये॥जनसाधनं यथा ऽ ऽज्ञाटैो बेोध्यते एवमुपदेशे ऽपि किं न स्यादत्त आह न त्वाज्ञादिरिव नियेोक्तप्रयेजन इति । उपदेश इत्यनु षङ्गः । उत्तमनियेत्तृशा ह्याज्ञा यथा गामान्बयेत् ि । अनुत्तमनियेत्कृऋा ऽभ्य थैना यया मम पुचमध्यापयेति । उभयचापि प्रवन्तयितु: प्रयेोजनसाधनं बेाध्यते नैवमुपदेशे । तच हेतुमाह तत्राभिप्रायस्येति । प्रवर्तयिता स्वस्य ५७५ । । हितं भवत्विति यच प्रवर्तयति तचाज्ञादिस्त्वटभिप्रायविशेष: प्रवर्त्तत्र: । अप्रै । रुषेये वेदे तस्यासम्भवानियेोजयप्रये॥जनसाधनमुपदिश्यत्तइत्यर्थः । न च मसावपैौरुषेये वेद सम्भवतीति यत: परस्य स्वस्य वा प्रयेाजनमनभिसंधा यापि गेापालादेर्मार्गाद्युपदेष्टत्वं भूतार्थविषयं दृश्यते । ननु नियेोजयप्रये। जनसाधनविषयत्वमनुज्ञायामपि दृश्यते यथेच्छसि तया कुर्वित्यादैौ तचाह