पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.८
 

ङ्क्रयाह पूर्वापरीभूता इति । यजेतेत्यच हि यजिना प्रकृत्या याग एव प्रतीयते । प्रत्ययसहितेन तु तेन स एव पूर्वापरीभूता नानादणव्यासक्तो ऽभिधीयते । पूर्वापोभूतत्वं यजत् इत्यादिवर्त्तमानापदेशेष्वप्यस्तीति लिङ। ५७३ । ३ दिषु विशेषमाह साध्यस्वभावा इति । द्वितीयपजे त्यादृशभावनाभाव्य : किं स्वर्गादिरेव किं वा यागाटिरपि न प्रयम् इत्याह तथाप्यसाविति । प्रत्ययार्थभूता भावना धात्वर्यतिरिक्ता यदद्यपि स्वातिरिक्त भाव्यमाकाङ्कते प्रत् एव च पर्वावगते: न स्वर्ग: । त्यस्य भित्रपदेयात्तस्य वाक्रयेन साश्रय त्वस्य प्रत्येतत्र्यत्वtट् वाक्यस्य च लिङ्गपुत्तिकल्पनायेदतस्य चरमभावित्वात् । सम्बन्धादित्यर्थः । न द्वितीय इत्याह न केवलमिति । यागादथे। न वस्तुसामथ्र्यमेव दर्शयति पुरुषप्रयन्नस्येति । यदि स्वर्गे न साध्यः कथं तहिं स्वर्ग यागेन सम्बध्यते ऽत्त प्राह स्वर्गादस्त्विति । प्रीतिसाधनं चन्दनादि स्वगे: । तस्य सिद्धत्वात् साध्यक्रियां प्रति साधनत्वेनान्वय इत्यष्य मिति । यदि यागादेर्न स्वर्गादिसाधनत्वं कथं तर्हि पुरुषा: प्रवत्तरत्रप्रवर्त मानेषु वा तेषु ऋयं शास्त्राणां प्रामाण्यमत्त आह तथा च कमए इत्या दिना । कथं कर्मविर्थीनां ब्रह्मज्ञानपरत्वमत्त आह भेदप्रपञ्चेति । अप्रविलापिते हि प्रपञ्चे ब्राह्माद्वतं प्रत्येतुमशक्यमिति । ननु स्वर्गक्रामवाक्य आकाशादित्नये न भात्यत आह । क चिदिति । अनुत्ते स्वर्गसाध्यत्वे देहा तिरिक्तात्माऽप्रतीतिरुत्ते च वाक्यस्य तत्परत्वं स्यादित्याशङ्कयाह आपा तत इति । आपातप्रतीते। ऽपि तथा ऽस्तु देवताविंग्रहादिवदत्त आह तत्रेति । निराकृत्स्य कथं प्रपञ्प्रविलयप्रमित्यर्थत्वमत्त आह श्रसते ऽपीति । अमन्नपि प्रमित्यर्थे वपेत्खननादिरिव प्राशस्त्यप्रमित्यर्थ इति भाव: । स्वगंक्रामवाक्ये देहात्मभावेंपलतित्तजडप्रपञ्चविलयमुक्का गेादाहन वाक्ये दर्शपूर्णमासाधिकारिण राव गेोटेदाहने ऽप्यधिकारावगामाटुभयचाथि रिभेदप्रविलापनद्वारा तटुपत्नतित्तात्मभेद: प्रविलाप्यतइत्याह गेदेाहने