पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८५
फलाधिकरणाम् ।

भास्करेणानेन सर्वगतत्वमिति सूचं प्रसङ्गादात्मसर्वगत्तत्वप्रतिपादकं नात्र पूर्वप ताशङ्का निरस्यतइत्युक्तं तत्सूचाभिप्रायाऽनववेथा"दिति दर्शयत्रशङ्का राधसर्वसम्बन्धात्मकसर्वगतत्वासिटुिरतश्चाकाशवत् सर्वगत इत्यादिश्रुतिवि उन्मज्जर्तीति शङ्का । न वास्तवं सर्वगतत्वं किं तु प्रपञ्चेन मिथ्यात्तादात्म्यमित्याह त्र्प्रद्वेते इति ॥

५७१।१३
फलमत उपपन्तेः ॥३८॥

ब्रह्मव्यतिरिक्तवस्तुनि निषिद्धे फलदातृत्वमपि ब्रह्मणे न स्यादि त्याशङ्क व्यवहारत्तस्तत्समथ्यैते । सत्यपि सर्वगत्वेन समानन्यायत्वे कर्मण एव फलमित्याशङ्कनिरासायारम्भः । एतचेति ब्रह्मण उयाधिवशादीदवणक र्तृत्वम् । त्पसेति मन्त्र ईंचतत्यधिकरणे व्याख्यात: । तेन फलटातृत्वम प्यौपाधिकमुपपादितमित्यर्थः । भाष्यस्यमिष्टपदं व्याचष्ट इष्टं फलमित्या दिना । अर्वीचिर्नरक्रविशेष । वैषम्यनैघृणयप्रसङ्गमीश्वरस्य परिहरत्ति कर्मभिराराधितादिति । यदि कर्म स्वानन्तरकालमारभेत त्तद्युपलभ्ये तेत्याशङ्का उपात्तमपीति । स्वरूपेण सदपि कथं फलमिति येजना । भुज्यमानमपि फलं विषयान्तरव्यासङ्गान्न दृश्यत इत्याशङ्कयाह तीव्रतमे इति । प्रत्यक्षागमाभ्यामिति । य: सर्वाणि भूतान्यन्तरो यमयतीत्या गमः । अन्नमा समन्ताट्टदार्तीत्यन्नाद । अच भगवता भाध्यक्रारेण विधियु तेविषयभावेशपगमादित्यादिभाष्येण कमेण शव फलमित्ति पूर्वेपदतघटनाय स्वर्गकामाधिकरणसिट्टान्त: सञ्चितिये तन्निवत्यैमाशङ्कामादर्शयैस्तदधिकर णपूर्वपक्षमाह नन्वित्यादिना । धात्वर्थनिष्पादक: कर्तृव्यापारो भावना सेव क्रियेत्यन्येषाम् । तच पूर्वस्मिन्यतं स्वर्गाद्यनपेक्षतामाह तथा हीति । ५७३ । २ यागादीनामेव क्रियात्वे तेषां धातुभिरेव प्रतीतेः प्रत्ययपैौनरुत्स्यमाश


मूत्रभावात्तनत्रेधादिति २ पुः पा अत्र सप्तमं पराधिकरणं पूर्णम् । तत्र मूत्राणि ७-परमत्त सेतून्मानसंघन्धभेद व्यपदेशेभ्यः ३१ सामान्यातु ३२ बुद्धये: पाद्रवत् ३३ स्यानविशेषात् प्रकाशादि