पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.७-८
 

गम्यते इति पदं व्याचष्ट प्रमाणसिद्धमिति । संख्यातुमशक्यानि वस्तूनि ५६९ । १२ ब्रह्मणे ऽन्यानि सन्तीत् िभाष्यायैमाह न त्वेतावदिति । अथ य ण्षे । ऽन्तरादित्य इत्यय य एषेो ऽक्ष त् िच भेदव्यप्रदेशं व्याचष्टे श्राrधारत इति । तस्यैतस्य तदेव रूपं यदमुष्य रूपमित्यादिभेदव्यपदेशं व्याक रोति अतिदेशत इति । ये वा ऽमुष्मात्पराङ्को लेनाका इत्यादिभेदव्यप देशं व्याख्याति श्रवधितश्रेति । न केवलं जगत उपादानत्वेन ब्रह्म थारकं किं तु नियन्तृत्वेनापीत्याह तन्मयदानां चेति । अतिचपला अनि यत्तचेष्टा: यूनाश्च बलवन्तश्व कल्लोलास्तरङ्गास्तेषां मानास्ताभि: घनित्न तोभिते। जलनिधिः स इलापरिमण्डलं भूमण्डलमवग्लेिनेट् ग्रसेट् यदि ब्रह भुवं न धारयेदित्यर्थः । यदि च ब्रह्म जगन्न धारयेत् तर्हि स्फूर्जन्त्यो दीप्यमाना ज्वालारुरूपा जटा यस्य स वडवाग्निर्व जगद्भस्मसाद्भावयेत् कुर्यादिति । अकाण्डमिति । अन्नवसरे यथा भवति त्य। अक्राने इत्यर्थः । प्रलयकालेो हि विवटनावसर: । पादवदिति सूचावयवव्याख्यानार्थे भाष्यं यथा मन आकाशयेारथ्यात्ममधिदैवं चेत्यादि तहाचष्ट मनस इत्यादिना । श्रारोपितब्रह्मभावस्येति । प्राण इति वाणमुत्तम् । वागार्टीनां मन:पादत्वे हेतुमाह मने हीति । संचरण साधारणतयेति । सञ्चर्यताभिरिति सञ्चरणा : । त्द्रपत्वेन प्रसिद्धाद साधारणत्या वागादयेो मनसः पादा इति । आध्यात्मिकं मनश्चतुष्पा इाख्यायाधिदैविक्रमाकाशं चतुष्पादं व्याचष्ट श्राकाशस्येत्यादिना । भाष्ये कार्षापण इति बोडशपणा: कपट्टैका उक्ता: । ताम्रकर्षमित्तः क्रयसाधनमु टाविशेषे वा । सैधं हमयै तस्य जालं गवादतं तन्मार्गनिवेशिन्य:* । । सम्बन्ध: स एकीभाव इति कथं चित्कस्माद्याख्यायत्इत्यर्थः । ननु स्वरु पसम्बन्ध: समवाये ऽपि सम्भवति कथं जीवस्य ब्रह्मत्तादात्म्यमिट्रिरत् ५७० ॥ ३० ग्राह स्वभावश्चेदितेि । अनेन सम्बन्धत्वेन सम्बन्धभावेन स्वभावश्चेत् स्पृष्ट: स्वभावसम्बन्ध इति चटुच्यतइत्यर्थः । तत् : स्वाभाविक्रः सम्बन्ध स्तादात्म्यान्नातिरिच्यते समवायस्याऽप्रामाणिकत्वादित्युक्त तर्कपादे इत्यर्थः ।


८४ निवेशिन्थदुक्ता इति २ पुः या