पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८३
पराधिकरणम् ।
५६८।१२
परमत्तः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥

नेत्ति नेत्यपूर्वमनपरमेकमेवाऽद्वितीयमित्यादिवाक्यैरद्वितीयत्वं ब्र ह्मण: साधितम् । कथमिह ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमाशङ्कते । न च सेतु शब्दादाशङ्का द्युभ्वाद्यधिकरणे तस्य नीत्तत्वादित्याशङ्कामुद्धाव्य निरस्यति यद्यपीति । द्युध्वादाधिकरणे हि सेतुशब्दस्य पूर्वपक्षे ऽप्य मुख्यार्थत्वा द्विधरणत्वमर्थ आश्रित: इह तून्मानसम्ब न्थभेदव्यपदेशानां पूर्वपक्ष सेत्वादिश्रुतीनामिति । आदिशब्देन न केवलं से युतिस्तदाद्य। अन्या अपि सन्त्यनिणतार्था इत्यर्थः । पूर्वं च प्रतिषेधादन्यस्य ब्रह्मण: श्रुत्या क्तत्वादस्ति ब्रह युक्तम् । अस्मिन् ब्रह्मञ्यतिरिक्तस्यापि युक्त्येत्क्तत्वाद् ब्रह्मव्यतिरिक्तमस्तीति प्रत्यवस्थीयते । जाङ्गलं वात्तभूयिष्ठप्र इति वेदद्यो क्तत्वाद्वात्तबहुलनदेशे जाङ्गल्नम् । भाष्ये तुल्यन्यायत्वात्स्यजमाचमुक्तमि त्या स्थलमिति । उन्मानव्यपदेश.वत्ररणायं ब्र द्धा च पुष्पादित्यादि भाष्यं त छान्दोग्यमुत्युक्तयेोडशकलविद्य:सम्बन्थपादशफेदाहरणे न व्याचष्ट प्रकाशवदित्यादिना । गवां हि पादेषु पुरता द्वै खुरौ। पृष्ठतश्च द्वे त्वात्स्याय पृशफम् । एकै कस्मिन् पादे कलाचतुष्टयमिति घेडशकलम् । पादस्य प्रकाश वत्वसमाख्यायां हेतुमाह एतदुपासनायामिति । प्रकाशवान्भवतीति फलश्रुतिं व्याचष्ट मुख्य इति । कीर्तिमान् हि सर्वच मुख्यो भवतीत्यर्थ प्राण इति । प्राण इह त्राणेन्द्रियं तस्य प्राणसहचरस्य गन्थग्राहकत्वात् । मन श्रायतनमाश्रित्येति । गन्धादिविषयज्ञानाश्रयमाश्रित्येतेनाधिष्ठितानि सत्यमित्तत्वानुपपत्तेः । अत उचित्तशङ्कां कृत्वा अवतारयति स्यादेतदस्ति ५६९ । ५० चेदिति । अस्ति चेदन्यदित्यनुषङ्गः । परिसंख्याय गणयित्वा । भाष्ये


नाभ्याम् २४ प्रकाशाद्रिवच्चावैशेप्यं प्रकाश च कर्मण्यभ्यासात् २५ ते ऽनन्तेन तथा हि लिङ्गम् २३ उभयव्यपदेशात्वहिकुण्डलवत् २० प्रकाशाश्रयवद्वा तेज पूर्वत्र प्रतिषेधाटित्ति २ पुः ।