पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.६-७
 

भेटाभेदैो भिन्नविषयाविति पदतं द्रषयति यस्य मतमिति । न तावदेवं भेदाभेटै। निर्वतुं शक्यै कुण्डलादये भिन्ना अद्दिश्चानुयायी एषः वेट्टान्तक्रकल्प स्रो [ अ. ३ पा. २ अधि. ६-० राभ्यां भेदाभेटै। इति निरूपणीयम् । तचाहित्वमनुवृत्ताकार: कुडलत्वं व्यावृत्ताकार: । तादात्मना चेतदुभयाश्रयस्य वस्तुनेा भेदाऽभेदाविध्येते वेते इति वक्तव्यं न तु वस्तुनस्तदात्मना भेदाऽभेदावित्यर्थ । अहित्व नेत्याद्यास्तृतीया इत्यम्भावार्था: । प्रकाशश्रयव्वेदाभेदै नियेधति न चेति । भावाऽभावयेहिं स्वाभाविके। विरोधस्तदनुषङ्गादन्यत् िस्थिति: । त्च । रुद्धयेारिति । ननु सवितृप्रकाशगतभेदाभेदये। : सहानुभवादविरोध ५६८ । & इत्युक्तम् इति तचाह न चेति ।

श्रात्मा न चतुषा गृह्यते नापि वाचा शब्दोच्चारणाद्वारेणाभिर्थीयते । नान्यैट्वैरिन्द्रियैगृह्यते त्तपसा कृच्छादिना झर्भगा ऽग्निहेचादिना न गृह्यते इति नेति नेत्र्तीत्ति य आत्मा व्याख्यात: स णये ऽगृह्यो ऽग्राह्य: यस्मात्र हि गृह्यते ग्रहणायेग्य: प्रत्यगात्मत्वादित्यर्थः । स्वयंभूरीश्वर: । खानि खं श्रोचमाकाशारब्धत्वात्तदुपलक्षितानि सर्वेन्द्रियाणि पराङ्गि बहिर्विषयाणि यथा भवन्ति तया व्यतृणाटुिंसित्तवान् तस्माद्धेता: परानेव पश्यति सर्व लेनाक्र: नान्तरात्मन् अन्तरात्मनि विषये न पश्यति । कश्चिन धीमान विवेकी प्रत्यगात्मानमैदतत् ईतित्तचानु आवृत्तचक्रुपरतेन्द्रिय: । किमर्थम अमृतत्वमिच्छनु । ज्ञायते ये ऽनेनेति ज्ञानमन्त:करणं तस्य प्रसादे। रागादिराहित्यं तेन विशुद्धसत्वः प्रत्यक्प्रवणान्त:करणम्तत्तस्तु विशुद्ट्रस क्वाटेता: तमात्मानं निष्कलं निरवयवं ध्यायमान: पश्यति । स्मृते य: सर्वान्तर: सर्वाधिष्ठानभूतः शप तआत्मा स्वरूपम्


तटा भेटाभेदाविति ३ पु. पा * स्त्ररूप्रविरुन्द्रयेरिति मु• भामती पुः पा

  1. अत्र प्ठं प्रझतैतावत्त्राधिकरणं पूर्णम् । तत्र मृत्राणि ९-प्रकृतैतावत्वं हि प्रतिये

धति तते ब्रवीति च भूयः २२ तद्धव्यक्तमाह हि २३ अपि संराधने प्रत्यक्तानमा