पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३३
संसारव्यपदेशाधिकरणम् ।

द्याफलत्वात् परविद्ययन्तं प्रत्येतदमृतथं परविंद्यायां चेत्क्रान्सिर्निषिध्यः सइति ये मन्यते तस्य मतेनायं पूर्वपक्षः । वस्तुतस्तु नास्ति पूर्वपक्षः । सयेर्वमयन्नित्युस्क्रान्तिमुपन्यस्यामृतत्वस्य प्राधितत्वादिति द्योतितं मम्बानग्रहणेन । अथ था सगुणस्यापि व्यषित्वाद् ब्रह्मणे न तत्पुमुत् त्यपेक्षेति पूर्वयते । ऽथ आस्तवः । सस्य मुक्ते: सथम अवस्थाः सुषु- याद्याः विधर्म । जायदाद्यः । नन्वेन अधि प्रतिपद्यन्मां किं भूयर्थतया सदनुवादेनस आह न त्विति । येन हेतुना विद्याप्रकरणे व्यघत- ७३०। १२ स्तेन विदुषः सकणदविद्वांस उत्क्रान्त्यादिविशेषवन्त न प्रतिपाद्यन्ते नापि विद्वान् प्रभुत्वयुमिविरोधादेवेत्यर्थः । ऽअनेन न तु विदुष इति भाष्यं व्याख्यातम् । भाष्यकृद्भिरादृत्युपक्रमादित्येतत् प्रतिज्ञाविशेषणत्वेन व्याख्यातम् । अबिशेषश्रवणादिति च हेतुरध्याहृतः । स्वयं त्वदृत्युपक्र देशदेव हेतुत्वेन येजयति कुत इति । आस्टुति स्तुतिपर्यन्तम् उप क्रमादित्यर्थः । ब्रह्माले।कप्राप्तिव्रतविशिष्टभेगफलपर्यन्तत्वाद्विद्यानुष्ठानपर म्भस्य ब्रह्मलोकस्य चेत्क्रम्य गत्वैव प्रप्यत्वादस्मि सगुणबिद उत्क्रान्ति रित्यर्थः । रतेन वास्तवे ऽपि पूर्व: पयो व्युदस्वः सगुणब्रह्मप्राप्तिमा- बस्यपुमर्थत्वादिति । ऽपक्रमेति प्रकृत्यर्थमुक्त्वा पञ्चम्यर्थमाह तस्मादिति । प्रेप्सते प्रgमिच्छते । उत्क्रान्तिभेद उत्क्रान्तिविशेषः । मूर्द्धन्यनाड्आ। निष्क्रमणम् । वस निवासे इत्यस्माद्धातेरिदं न भवति तथा सुत्यनुपे येत्यस्य मुक्त्येवमर्थत्वापातात् । अतो । व्याचष्टे उष दाहे इतीति ॥

७३१ । ३
तदापीतेः संसारव्यपदेशात् ॥ ८ ॥

ननु वर्णितोत्क्रान्तिसामथ्र्यदेव सविशेषस्तेजअदिलयः सिध्यति किं विचारेण अत आह सिद्धां कृत्वेति । सत्यमुत्क्रान्तिः सावशेषलयेन बिना न घटते स एखाद्यापि न सिद्व इति समर्तइत्यर्थः । अस एव सङ्गतिः । यदि पूर्वः पक्ष इति । अनेन प्रचामप्यधिकरणानां वृत्तिलयनिरूप काणां प्रयोजनम्। उक्तम् । यस्तु सिद्धे ऽपि वृत्तिलये प्राणस्याध्यक्षे वृत्ति-


एखशब्दो नास्मि = पु + इष्यते इति न पुन श

  1. अत्र चतुर्थम् अत्रत्युपक्रमधिकरणं पूर्णम् । तत्र सूत्रम् १-सम वस्त्युपक्रम

वमृतत्वं वानुपेष्य ४ y ३५