पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३२
वेदान्तकल्पतरौ [त्र्प्र.४ पा.२ त्र्प्रधि.३-४
 

णत्मनि प्रलय उपचरितुं शश्ये व्यवधानाश्रयणे च घटादावपि प्रलयेप चारप्रसङ्ग इत्यर्थः । वृत्तिलयस्तु न कुतश्चित्प्रमाणादात्मन्यवगत इति न तद्द्वारा अपि प्राणधृतिलयेए चार इति द्रष्टव्यम् । तेजःसहचरितश्चासैदेह बीजभूतश्च पञ्चभूतसूक्ष्मरूपश्च* परिघारश्च तस्यध्यको जीवन्मा तस्मि- न्नयवृत्तिलय इत्यर्थः । यद्यपि भाष्ये प्राणसंयुक्ते ऽध्यक्षस्तेजःसहितेषु भूतसूत्रमेष्ववतिष्ठतइत्युक्तं तत्रापि तद्वतसहिते ऽध्यक्षे प्राणस्तिष्ठतीत्येवं परं व्याख्येयं सेr ऽध्यक्षइत्युपक्रमादिति भाव । चेद्यभाष्ये ऽपि यद्यपि प्राणसहितस्याध्यवस्य भूतेष्ववस्थितिरक्षिप्यतइति प्रतिभाति तथापि भूत संहिताध्यते प्रणस्थितिरक्षिप्यत इत्येवंपरत्वेन चेज्यमित्याह तेजःसह चरितानीति। प्राणेनाधारत्वेन संपृक्ते स्यध्यक्ष स्य भूतैर्मलित्वा स्थितिं श्रुतिर्न दर्शयतीति भाष्ययेजना हि इयता सूचितेति । परिहारभाष्ये ऽप्य ध्यहं प्राप्य पूर्वव्यापारान्तरालेज आदिभूतप्राप्तिः प्राणस्य नाभिधीयते उणीहि प्रानैरुपाधिप्राणिनान्तरीयकत्वादित्यभिप्रेत्याह अध्यक्षसंपकचशादिति । दृष्टन्ते ऽपि व्यवधानेन प्राप्यंशे न विवक्षिते ऽपि तु यथा मुञ्चन्नगराद्- च्छते मयुरपाटलिपुचयेरुभयैः प्राप्यत्वे ऽपि पाटलिपुत्रं प्राप्यत्वेन निर्दि श्यते एवमिहापि प्राणेन तेजसे ऽध्यक्षस्य लोभयैः प्राप्यत्वे ऽपि तेजसीति भूतमात्रस्य प्राप्यत्वं निर्देश्यतइत्ययमर्थो विवक्षित इत्याह अत्रैवेति । प्राण एकस्मिन्नेव तेजःसूक्ष्मे नावतिष्ठतइति कार्यस्यानेकस्यनेकात्मकत्वा दिति च हेतुप्रतियेर्वैयधिकरण्यमाशङ्कह स्थूलशरीरानुरूपमिति । कार्यानेकात्मकत्वेनानुमितं कारणानेकत्वमेकच प्राणस्यित्यभावे हेतुरित्यर्थः

७३० । ४
समाना चासृत्युपक्रमादमृतत्वं चानुपेष्य ॥ ७ ॥

निरूसिया उत्क्रान्तेरपरविद्यास्वन्वय इह प्रदर्शयेते । ननु दरा दिविद्याविदामुत्क्रान्तिर्नास्तीति इह पूर्वपक्षः स न साधुः तद्विद्यासु देशान्तरीयफलास्यावश्यकत्वादुत्क्रान्तेरत आह अत्रेति । अत्राधिकरणे विषयभूतदहरबिद्यायाममृतत्वमेवत्यमृतत्वप्राप्तिश्रुतेरमृतत्वस्य च परवि


सूक्ष्मश्चैत = पु• पा: । + भूताध्यक्षे इति = पु• पT ः अत्र नृतीयम् अध्यधिकरणे पूर्णम् । तत्र सूत्राणि ३- सो बुध्यते तदुपगमदभ्यः ४ भूतेषु तच्छुतेः ५ नैकस्मिन् दर्शयते हि ६ ॥