पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०५
अनाविष्कारधिकरणम् ।

सयंमानप्रसक्तै च उवमनफलाश्रयत।
ऐसय इत्यतः प्राह बेहान्तधरुत्सय ॥ ३ति ।

प्रमाणफलं साक्षात्कारं प्रति सर्वमानप्रमे। वेदान्त नियम्यन्ते इत्य यपि प्रमनियम उक्ते न श्रवणनियमः । न च स एव विधेर्विषयः संनि धानादेव बेदान्तलाभास् । एतेन पुराणादिप्रभै। वेदान्तनियमं व्याचक्षप्त । तस्मान्न वाचस्पतेः पूर्वपरव्यहृतभाषिता नापि सूचभक्ष्यानिभिज्ञतेति” ।

कस्मात्पुनर्गार्हस्थ्येनेति । तेनै|पसंहारे हि न ततः पर अप्रम इति द्योतितं भवति । तच्चानुपपनं बाल्यप्रधानमग्रमान्तरे सतीत्यर्थः । वृत्तिर्वानप्रस्थानामिति । वैखानस औदुम्बरा बालखिल्याः फेनपा श्चेति वानप्रस्थवृत्तिभेद । गयचे । ब्रः प्रजापत्ये बृहन्निति ब्रह्म चारितय: 6 ॥

६९८ । १३
अनाविष्वुर्वन्नन्वयात् ॥ ५० ॥

ननु भाघद्विपि बालचरितं भवति तन्माचमेव गृह्यतमत आहे यावद्बालचरितश्रुतेरिति । यावदस्ति बालचरितं तावतः सर्वस्य बाल्येनेति श्रुतेन सङ्गच: काये इत्यर्थः । अपि च यया पूर्वत्र मैनशब्दस्य ज्ञानातिशये प्रसिद्धिमाश्रित्यग्निमैनविधिराश्रित एवमत्रापि बाल्यशब्दस्य कामचरहैः प्रसरैस्तदेव वन्यं न हि शुद्भावे ऽपि तपस्विनि बालशब्दं वृषु। प्रयुऽज्ञतइत्यभिप्रेत्याह कामचारेति । भावशुद्धिरूपं तदेवेति । यद्यपि केवलाय भाव शुद्धे बन्यशब्ठो न प्रसिद्धस्तथliष कामचारादिमति बाले भावशुद्धिरस्ति तावन्मात्रपरतया बाल्यशब्दः सङ्गव्यतइत्यर्थः । सुट्टीचे च कारणं शेषविध्यनुग्रह एकमुक्तम् । अपरं चाह एवं चेति । शस्त्रान्तरबाधनं यदन्याय्यं तदेवं सति न भविष्यतीति ये जनः ॥ ॥


सूत्रनभिज्ञतेत २ पुर । + अनुपnखे भवतीति २ पुर • ॐ घनस्यानमिति २ पु• गः

  • अत्र चतुर्दशं सहकार्यन्तरविध्यधिकरणं पूर्णम । तत्र भूत्राणि ३-सहकार्यान्तरविधिः

पण तृतीयं तद्वतो विध्यदवत् ४७ ऋतभावतु हिणे पसंहारः ४८ मैंनदितरेषामव्यपदेशात ४e ॥ ॥ अत्र पश्वटशम् प्राविधिकरणं पूर्णभ 1 तत्र सूत्रम् १-अनाविष्कुर्वचन्व यस् ५०