पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.१४-१५
 

साकाङ्कत्वान्निर्देशस्य तिष्ठासेद् इति विधिरनुषज्यते सेनं निर्विद्यति संपा द्यत्वं च विधेयत्वं गमयतीत्यर्थ । साक्षात्करवते। विद्यातिशयस्य चिह्न त्वाद्विधिवेयमशः विद्यतिशय इति । विद्यावत इत्यष विद्याश ब्देन विद्यातिशये विवक्षित इत्यर्थः । उत्पने विद्यातिशये यम्यते च तथेतः । विधिर्हि प्रधानमुपक्रम्यङ्कपर्यन्तः सतः प्रधानविधिर्विध्यदिने पुनर्विधिव्यतिरिक्तः कर्सिवदादिशब्दार्थ इत्यर्थः ।

६६७ । ३१ समिदादेर्वियन्तत्वे हेतुः प्रधानविधेरिति । अतो ऽङ्गस्य विध्य न्तत्वpडिद्विः प्रधानविधेर्विध्यदित्वं गमयतीत्यर्थः । अपूर्वत्वाद्विधि रास्थेय इति समन्वयसूत्रे निदिध्यासनादेर्वस्त्ववगमवेशी प्रत्यन्यव्यति रेकसिद्धत्वादवियेयत्वमुक्तम् । इह त्वन्वयव्यतिरेकसिद्धत्वे ऽपि शब्द ज्ञानात् कृतकृत्यतां मन्वने यदि कश्चिज् जानातिशयरूपे निदिध्य सने न प्रवर्तेत तं प्रत्यप्राप्तुं तद्विधीयते इत्युच्यते । अस एव श्रुतिस्सत्चेव भयं विदुषे ऽमन्वानस्येति । अथ वा। पाण्डित्यादिशब्दन्तरदप्राप्तिरपूर्वत्वं घिधित्वं चार्थवादस्यैव सते वाव्यस्य प्रशंसाद्वारेण प्रवृत्स्यतिशयकरत्वम् । अत एव समन्वयसूचे भाष्यं विधिच्छायानिषेचनानीति । अपि च ।

नाचgजेनिधि: प्रप्नेरनन्येषयते न च ।
नियमः परिसंख्या या श्रवणादिषु संभवेत् ।

अपघाते हि दलनाद्यषयान्तरसंभवे च सति पाक्षित्र्यमप्रमे। सपरिपूरणेन नियम्यते । इमामगृभ्णन् रशनामृतस्येति मन्त्रश्चागृभ्णन्नित्या दानलिङ्गाद् रशनाशब्दाचश्वर्दभरशनयेrखभय च प्रौ। अश्वाभिधानीमा दतइति गर्दूभरशनाते व्यवर्यंते न तु श्रवणादिखrथ्ये ब्रह्मसाक्षात्कारे ऽस्त्ययान्तरसंभवे यतः श्रवणादेर्नियम परिसंख्या वा स्यात । न च ब्रह्मसाक्षात्कारव्यक्तावुपायान्तराऽसंभवदपूर्बघिधित्वमशङ्कनीयं यतः सामा न्ये।पाथामन्वयव्यतिरेके। निबिशेते न व्यक्तै इसरया ऽवघातयक्तिसाध्य सण्डुलक्ष्यक्तयुपायान्तराऽसंभवपरिज्ञान¢दपूर्वघिधित्वप्रसङ्गात् । यत्त वर्ति- ककृद्विरुक्तम् ।


धितिष्यः साक्षात्कारो यस्येति २ पुर ण • + उक्तमिति नस्साि २ पु• । | उपयन्तरपशिानञ्चति ३ ५याः ।