पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.५
 

नन्वेते पुष्यलेका इति पुण्यभाजां बहुधचनेन निर्देशाद् ब्रह्म संस्थे ऽमृतत्व मेतीति अमृतत्वबभाज एकवचनेन निर्देशात् य आश्रमिणः पुंण्यले।काभजश्च तुर्थ आश्रमी ब्रह्मसंस्थय इति गम्यते तत्कथं चतुर्थे। ब्रह्मसंख्यत्वभप्त आहे एते च त्रय इति । परिव्राजे ऽपि वनस्ये ऽन्तर्भावमुक्तमभिप्रेत्य यय इति निर्देशः । ननु पुण्यलोकभजामेवमृतत्वभक्तं विरुद्धमित्याशङ्काह न च येषा मिति । ब्रह्मणि संस्था निष्ठा स्येतीह समाससर्वनामर्थे बनेते सर्वनाम व प्रकृसग्रहीति प्रकृतः सर्व एव ब्रह्मसंस्थे(स्मत्पदे लभ्यते तव त्वप्रकृतिः पव्रिाड् ब्रह्मसंस्थस्ता या च समासान्तर्व,तं सर्वनामश्रुति घिरे।ध इत्यर्थः ।

६८० ॥ ६ यथाग्नेय्येति । ज्योतिष्टोमे प्रय१ म भनेयादये। मन्त्र। अग्न आयदि पीतये इत्येवमादयो बिशेषप्त आम्नात: स्तोदिसाधनत्वेन विनियुक्तश्च एमराग्नेय्य.नीमुपतिष्ठतडति मन्ये नग्नेयीमाधमनीध्रोपस्थाने विनिg ज्यते । तत्र संशयः किमकृतेनाग्नेयी विनियुज्यते उपविशेषेण या का चिद निलिङ्गवती प्रत प्रकृता च उस प्रकृते चेति । तथाग्नेय्येति श्रुतेरविशेष सर्वनेत्री विनियुज्यते ऽथ वा विनियुक्तमिनियेगनुपपत्तप्रकृतेवेति पूर्वपक्ष माशङ्कर शेषलक्षणे स्थितं सिद्धान्तम॥४ प्रकृतैवेति । अप्रकृताग्नेग्रहणे हि तस्य छ।मेन सामान्य संबन्थ आन्ध्रण विशेषसंबन्धश्च त्रिंथातव्य:। प्रकृतग्रहणे तु तस्य आग्नेय्यः क्रतुना छ।मान्य संबन्धस्ट्रैिर्विशेषसंबन्ध मापविधाने लाघवं स्यादित्यर्थः । अद्य पूर्वेषां निषेधति न च विनि. युक्तेति । यद्यपि स्तोधाद्यर्थमाग्नेयी प्रकृत तथापि तस्याः पारार्थमनेन बिनियेगेन न गृह्यते अनपेक्षितत्वात् । अनेयस्वरूपमयं त्वपेक्षितत्वाद् गृह्यते । यदि पुनराग्नेय्यनेनेव वाक्येनेद्दिश्य विधीयते तदा ऽसै परार्थ येनेव प्रतीता तथैवेट्टिश्यमाना अन्यत्र च विनियुज्यमाना विनियुक्तविनिः ये।गबिरोधमावहेन त्वेवं विधीयमानत्वादस्य इत्यर्थः । यसक्तं मान्य ,, ५२ प्रतिघिरे।ध इति सच तावता चेति । आग्नेयशब्दस्य योगिवस संनिहितव्यक्तिपरत्वमेव । अग्निदेवताकत्वलक्षणे हि ये।गे। व्यक्तावेष घटते न सामान्यमधे । तद्धितान्तर्वर्यस्यशब्दस्य संनिहिसघधमत्वादित्यर्थः ।


- प्रकलादालम्यसि ३ पु •