पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८३
असंस्थशब्दायोपपदनम् ।

ननु लयपेक्षत्वे ऽप्यग्नेयीशब्दस्य न प्रकृतन्निगृहीतुं शक्यते ऽन्यीए युक्तस्वेन गप्तरस्त्यादन आह न च यातयामतयेति । वचस्तेमः ६८० । १३ सविशेष । तत्र सर्वे ऋचः सर्वाणि समनि सर्वाणि यजूषि घाचस्तोत्रे परिगवं शंसन्तीति बिनियेगे ऽपि मन्त्राणां प्राप्तत्मिकार्येषु विनिवेशवद्भि अपि स्यादित्यर्थः । परित्य परिप्र्य यदूछया मन्तां शंसनं पर लवः । आग्नेयीन्ययं प्रकृते ये।जयसि तर्भ । इह हि वाक्ये उप क्रमे यतो ऽध्ययनं दानमिति गृह स्थानमEIधारणधर्म निर्देश्स्तष इति वनस्थामा आचार्यकुलवास इति ब्रह्मचारिणां सथा सत्युपसंहरे पि ब्रसंस्यत्वेनेघ GIधारणधर्म । यतीनां ग्रहणं यक्तं न तपसा तस्य गतिर्बeधारणत्वाभावादित्याह यथेपक्रान्तमिति । यथेपन्तमित्य शुचितमित्यन्स संग्रह त्रयम् । अपि च सप: शब्देन परिव्राजकग्रहणे चय इति चत्वार आश्रम । निर्द्रष्टव्यः । चतुष्टावच्छिन्नेषु च तेषु विश्व मयुक्तमित्याह यत्संख्याकाशति । इदमप्यचितमित्यन्तं संप्रहवाक्य- मेध । अद्य संग्रहं व्यतिरेकमुखेन विवृणेति असाधारणेत्यादिना । असाधारणेन यशदिन) उपक्रमः साधारणेन सपछ। वेपसंहारः। सावेसे । न श्लिष्येते न खङ्गच्छेते इत्यर्थः । तपसः संन्यासिनस्थयेः साधारण त्वमङ्गीकृत्य दूषणमुक्तमिदानीं साधारण्यमेव नास्ति तस्य वनस्यसाधारः णत्वातय ध सपना परिव्राजक्रस्य ग्रहणं नैघ प्राप्नोतीत्याह न च तपे नासेति । ग्रीष्मे पञ्चाग्निमध्याध स्थानादि हि सो नाट्यसनियमादि । सया सति द्वात्रिंशद्देवटिनियमेन गृहस्थदेरपि तपस्वित्वप्रसङ्गादित्यर्थः । यच्चोक्तं समर्थिक शैवं तप इति त चाधिकमप्याह न च शैचेति । एव सद्य संपर्क विभज्य द्वितीयं विभजते सिद्धसंख्याभेदेष्विति । अच- स्यविशेषापेक्षयेकस्यैव पुण्यलोकमृसत्वप्राप्तिव्यपदेशभेदस्य पूर्वपक्षउपपादि सन्वद् भाष्याऽये।गमाशङ्काह श्रय एतइतीत्यादिना । वय इत्येते ६८१ ॥ ८ इति च पदे सवत्समनाधिकरणे । सतश्च ये चऽ इत्यक्तस्तएवेतइति पराम्रष्टव्यः । तथा पय इति भितुं विहाय यदि गृहस्थादय उच्यन्ते तदा। वक्तव्यं सपः शब्देन भक्तिगृह्यसे घ। न चेति यदि सु ग्रोस ससस्यसेन


द् िविंशदिति १ पुः - + यदि स्म श्रीन होतेस ९ पुरे य ।