पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.२
 

भिक्षुण सह सर्वेषामेतइति शब्देन प्रकृतपरामृष्टत्वादेतच्छब्दसमानायैधृतिनां चय इति शब्देन भिक्षत्रजं चये वक्तुमशक्या इत्यर्थः । अथ तप:शब्देन भिक्षुः संगृह्यते चाय इति शब्देन च भितुसहिता निर्देश्यन्ते तचाइ ६८१ । ११ भिक्षसंग्रहे चेति । तदा दैतच्छब्दपरामृष्टानां त्रयाणां पुण्यलोकभाव। भिधानाद् भिक्षरपि पुण्यले कभावं स्य। चयुक्तं सस्य ब्रह्मसंस्थत्वनिय. मदित्यये. । अय - ब्रह्मसंस्थस्यैव पुण्यनेकभावमपि स्यात्तत्राह तेन तस्यैवेति । वाक्यवैप्यमहं त्रिषु चेति । गृहस्यादीनामनित्यत्वाद् ब्रह्मसंस्थायाः सदा ब्रह्मसंस्थो ऽमृतत्वमेतीति ये।जनीयम् । एवं वाक्यवे. रूप्यमित्यर्थः । भाष्यमपि सुIध्याहारे येजने उक्तदेयं हृदिकृत्य यथायुः तार्थोपपदेन फलभेदव्यपदे शं हेतुमाहेति व्याख्यातं भवति । यदिह केशव वक्ति मा भूतपः शब्देन भितेयंहणं ब्रह्मसंस्थपदस्य तु प्रकृतमप्रवृत्ते। के विरोध: ।श्च येगर्यऽविशेषाद् ब्रह्मसंस्थस्य सत्ते। ऽमृतत्वं भविष्यति । न ध भिक्षोरपि नित्या ब्रह्मसंस्था संन्यासद ब्रह्मणः स्थानमिति फलन्त राम्ननाटिति तदत वापस । यदा तदेति वद्य वैरूप्यादेव । न च संन्यासस्येद्वैश्यं फलं ब्रह्लेकः । काम्यकर्मवत संन्यासित्वव्याघातात् । लेकैप याव्यथितस्य हि संन्यसे विधीयते । तस्मात्संन्यसlद् ब्रह्मण इत्यनुषङ्गः फलाभिप्रायं प्राप्य पुश्यतोल्लेकानित्यादि वदते भिक्षोर्नित्य ब्रह्मसं स्येति । भवत्येव वैरूप्यमिति । सिद्दान्तिनऽपि येगस्येष्टत्वाद् रूढिमारोप्य पूर्वपक्षआभा€स्तं स्मारयतीत्यर्थः। नेयन्यायेन ब्रह्मसंस्थ- शब्दस्य प्रकृतस्येंगे|चrत्वस्ये।क्तत्वात्कथं प्रयाणां ब्रह्मसंस्थत्वासंभवः अस शाह सत्यमिति । दर्शितश्चत्राऽसंभव इति । वै प्यादिनेत्यर्थं एवं प्रकृति परामर्शत्वं ब्रह्मसंप्य शब्दस्य व्युदस्य यैगिकार्थस्य भिक्षाबेच » । २० संभवं भाष्येत्तमुपपादयति एष हीत्यादिना । संपूर्धस्तिष्ठतिर्हि स्मार्गि, वचन: अन्यनिष्ठतया ब्रह्मणि समद्भिर्न स्याद् अन्यत्रापि व्य।सक्तत्वादि त्यये । स्थभावेन स्वस्य विरोधहेतेस्तं व्यवच्छिन्दन्तीति ये।जना । भास्करस्तु न्यास एवात्यरेचयदिति तैतिरीयके ब्रह्माभिधीयते यत इति ब्रलेति निर्वचनात् । तथा च संन्यसे प्रमाणत्वेन वचने।दाहरण भाष्यका रस्य न युक्तमिति बदति तं श्रुतिव्याख्यानेनानुगम्यते सर्वसङ्गरेस्पादिना ।