पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८५
ब्रह्मसंस्थपदोपपादनम् ।

अत्र हि ग्रते। सत्यं परपर*मित्यादिना सत्यादितपांसि प्रक्रम्य तेभ्यः परत्वेन संन्यास: धूयते तत्र ब्रह्म परमात्मा पर उत्कृष्ट संन्यासे। 5' तरसाधनेभ्य: पर इत्यस्मात्सम्याद् ब्रह्मत्वेन स्सूयते इत्यर्थः । ब्रमपर- तयेति । ब्रह्मणि तात्पर्येणेत्यर्थः । ब्रह्मज्ञानपरिपकाङ्गत्वच्चेत भाष्य सदनुपपन्नमिघ । अनधिकृतविषयत्वे ऽपि संन्यासस्य तान् प्रत्येव चिद्या परियकाङ्गत्वसंभवदित्याशङ्का व्यचष्टे शब्दजनितस्येति । संन्यासस्य ६८२ । १० कमौऽनधिकृतविषयत्वकल्पनं हि स्वप्रयुक्ताधिश्नार्यलाभे स्याद् ब्रह्मसाक्षा- त्रकामस्य तदधिकारिणः सवनैवं कल्पनीयमित्यर्थः । ये तु शिखा- यज्ञपवीतत्यागरूपां पारमहंस्यघृतं न मन्यन्ते ते न पश्यन्ति प्रत्यक्षां घण्टिकास्थानेषु पठ्यमानामाथर्वणां भूतिं प्रशिखं वपनं कृत्वा बहि: सूचन्त्य जेढ्ध इति । न चचाच खशिखं शिखसहितं यया भवति तथे .ते शिखर - क्षणं शुझारु ।

अग्नेरिव शिख। नन्छ। यस्य ज्ञानमयी शिख। ।
स शिवंत्युच्यसे विद्वनेतरे केशधारिणः ॥
ज्ञानशिखिने ज्ञाननिष्ठा ज्ञानयोपवीतिनः ।
ज्ञानमेव परं तेषां पवित्रं नमुच्यते ॥

इत्यादिवाक्य शेषे बाशिखां व्याययं ज्ञानस्यैव शिखत्यादिसंपा दनात् । न चैतद् द्विचिदित्रजीधनाघरे प्रसिद्धपुरुषविषयं न खथकविषय निसि साम्प्रतम् ।

आत्मानमरणिं कृत्वा प्रणवं चेत्तरारणिम् ।
ध्याननिर्मथनाभ्यसद्भयं पश्येन्नगूढवत् ।

इति वाक्यशेषं ध्यानविधानात् सिद्धं प्रति तद्वैपायी। महार्णवे च यतिधर्मप्रकरणे यमस्य विरुदाहृता सापि तैनं दृषु ।

एकवास अघास । धा । एकदा9िरलेलप ।
एक एव चरेन्नित्यं वर्चस्वेच संघसेस् ॥ इति ।

न च चिदण्डिनामवासस्त्वसंभवः परमहंसस्य तु सर्वत्यागदस्ति संभवः । इदमपि स्थलँवषयवचनं सिहं प्रति विधिवैर्यदिति ।


परमिति स कथेग्न १ @ + उत्कृष्ट उत त २ प मा ३२