पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.२
 

यदिह केशवः प्रललाप । बहिःसमित्यन्तग्रेमिणे बस्यो हिरण्य गर्म भिधीयते नेपवीतं हृदि प्राणाः प्रतिष्ठित इति प्राणप्रक्रमात् । बाल्ये ध संन्यासऽिध्यप्रबणास् । परमात्मना चेपयेतकर्यं स्य सध्यापEध्यादेरक रणlटुपबीनकार्यस्य तस्मिन्नतिदेशायेगाच्च न तन्निष्ठयबलादुपर्याप्तत्यगसंभवः । कुर्यं ।रणकरणे हि शारमयबहिषा सद्ध इष्यतइति । तन्न । सूचना दृश्यरूपगुणलक्षणद्वारेण हिरण्यगर्भ सूच शब्दधृतिपनाय रौरवप्रसङ्गा । सूचबिक़रोप झीललक्षणयां च सन्निऋषीन्पृित्सूत्र च तद्वदुरिति चापक्रमगत फूच्छब्देन ब्रह्म तच्छब्देन परामृश्य चिचसंपादनम् । तन्निष्ठाबलेन सित्य जयिषिससूत्रस्यापि चिसूचवावधारणम् । धारणतस्य सूत्रस्य ने।च्छिष्ठं। नाशु दिर्भवेदिति च यद्वैपवीतसाध्येच्छिष्टशुचित्वमिवृत्तेरान्तरसूण संपादनेन त्याज्यसधस्य यलोपवीतस्वावधारणात् । तेनातिदेशानुपपत्तिः परशुना । तये।पसंहारैपि ज्ञानयज्ञे पयीतिनः इदं यज्ञेपवीतं तु परमं यत्परायणम् स बिद्वान्यौपघाती स्यात्स यज्ञस्तं यज्ज्ञानं श्टुिरित्यदिभिर्योपवीतमेव पुष्य से । यत प्रgझरणादिति । तन्न । ततो ऽपि प्रागेव सहिरण्यगर्भसमस्तजगद धिष्ठानस्य ब्रह्मणे। हूच्छब्देन प्रक्रान्तत्वात् । यच्च संन्यासप्रवणदिति । तदपि न। बाय शेषे वह्निसूचं त्यजेद्विद्वान्येगमुतममास्थित इति येरां सम्यज्ञानं कर्तुं प्रवृत्तस्य साधनत्वेन सूचत्यागस्य विहिसत्वत् । सर्वे श्रुतिस्मृतिषु च संन्यखस्येव ने साधनत्वासिद्धेः । त्याग संन्यसध्दयेश्चैकार्थत्वादिति ।

अयं च यज्ञोपवीतादित्यः परमहंस्थतिविशेषविषये पर्युदासे परमहंसे। यी पर्याप्तदि धारयेदिति न निषेधः नित्यधिंधिभिर्निघृते: प्रत्य वयं कल्पयित्वा यतोपघातादिधारणप्रवृत्तेर्बहिसवात् । तत्र कथं निषेध . न निवृतिबेधः क्रियेत । न च प्रवृत्तं प्रत्यवायं परिकल्प्य निषेधे निवः नेयतीति वाच्यम । सथा सति प्रवृत्तेरप्रpण निषेधस्यैवानुदये सर्वनाशप्र- सङ्गात् । तस्मात्पर्युदासः । यदि मन्येत परमहंसानामपि पराशरेण यजे. पपीतादि विहितं तत्र परमहंस नाम चिंदगडजलपविचीपर्वतशिश्यान्त वेसधारिण इत्यादिना ततश्च न पर्युदास इति । तन्न । अस्य वचनस्य व्यवह्रियमाणपराशरस्मृतवदर्शनात् । कल्पने च सशिखमित्यादिप्रत्यक्षयु- तिविरोधे बुट्टादिस्मृतिबद बाधात् । दन्ति च स्मृतयः ।