पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८१
परमधिकरणम् ।

हि प्रत्यक्ष प्राप्तिरित्यादिः खचव्यख्यनर्थ इति भेद । भवत्वर्थार्थी इति । “ऋार एवेदं सर्वम् इति प्राणाख्यस्य ब्रह्मणः प्रस्तुतत्वात् तत्संस्यत्वप्रशंसायै भवतु मम चये धर्मस्कन्था इत्यदिः परामर्श इत्यर्थः । निवीतमिति । एतज्ज्योतिर्मुरैना*दित्यचनुक्रान्तम् । एवं तावदनुत्रJद- ६७८ ।e त्वमङ्गकृत्यानुवादसमर्थाच्छस्वन्तरं परिकल्प्य तस्मदश्रमान्तरप्रमितिस् एपदिश । इदनीं नानुपदत्वं किं तद्वीपूर्वार्थप्रतीतिरपैव वाक्ये निंक्रयते इत्याह भगवान्सूचक्रारः । विधिरेवेति । तत्र बाश्यमे£प्रसङ्गातदनुपपत्ति- शकुनाह यद्यपीत्यादिना । विधेयायैक्ये ऽप्यनुवादस्य विधिस्तुत्यर्थत्वेने- ऊधयत्वम् अच त्वमनर्थद्वयप्रतिभानाद्विधेयभेदे सति नेफ्रचाल्यत्व डंभव इत्यर्थः ।

अधस्तदित्यादि महपितृयज्ञे टिष्टगताग्निहे ये च शूयते तचोपरि हि देवेभ्यो धारयतीत्येषे । ऽनुव।यो। वर्तमानापदेशत्वात् हिशब्दवाचरा चोपरि समिधः नगरैर्हविषे हृभ्यर्हितद्रव्यत्वात् प्रच्छादनं येन केन चित्पा ने।ति सच भुछ गडे समिधमुपसंगृह्यनुद्यतीति घायान्तरप्रRि समिन्निय म्यते । तस्मादनुवाद इति प्राप्ते न समिदृ:िप्रच्छादने क्षमेयमान मुर्दण्ड इति च हविषः प्रदेशे धारणं प्राप्तुं न हविष उपtि । सस्मादनप्तेर्भङ्गव। हिशब्दं पञ्चमलकारस्त्रीकारेण च विधिरिति शेषलक्षणे सिद्धान्तितम् । एवं तावच्चतुर्णामप्रमाणामिह्नुवादः तस्मात्समयदन्यत्र विधिरिहैव विधिरिति पदद्वयमुदानीं वाक्यान्तरप्रप्राप्रमान्तराधामनुवादेन ब्रम सं स्यता स्तूयते स्तुतिसमीच सैव विधीयत इति पक्षान्तरमाह संप्रतीति । ब्रहस्थताबिघावयि न परिव्रज्यसिद्धिः त्रयाणामपि गृहंस्यदोन ब्रह्म सं स्यत्यसंभवदिति प्रकृतसंगतिमा झ्ह अत्रावन्तरेति । समधिको । चतुर्गुणम् । अष्टानां मुखानां समूहे ऽष्टग्रासी । ननु भवतु यैगतं ब्रह्म संस्यपदं योगस्तु परित्राच्येवेत्याशङ्काह न च गृहस्थादेरिति । स्यादेतत् ६७६ ॥ १५ चय थमस्कन्थ इत्युपक्रमात्सर्वएव इत्यच तव च एतच्छब्देन पशg- ध्यन्ते । तत्र तपःशब्देन परिव्राजकस्यपि ग्रहणे चत्वार आश्रमा मध्ये उता इति त्रित्वेनेrषक्रमस्तपरामर्शश्च न घटेत आह तपसा चेति ।


था. सू. अ• १ घ• ३ सू’ ४० ॥ + ग्राप्रमाणमिति २ प• ग्र