पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.१-२
 

शब्देनाक्रमङ्गत्वनिङ्गदीनस्य प्राबल्यं विशेष उक्तस्तद्दर्शयति तत्र कर्मङ्ग- ६७५ । १२ त्वेति । अन्यथासिद्धरुक्तेति । ययमाणे ह वै भगवन्ते ऽहमस्मि इत्ये मल्लिङ्गदर्शनं वैश्वानरविद्याविषयमित्यादिभाष्येणेति शेषः । यदेव विद्यया। करोतीति श्रुत्या बिद्याया: कमङ्गत्वमशङ्कितं पूर्वपक्षे तस्य अप्युद्दीवि द्याविषयत्वेन न्यथासिद्विरुक्ता असर्वचिकीति सूत्रेण न चास्याः शृतेः सर्वः विषयत्वशङ्कां परेरक्त * परिहरति व्याप्तिरपीति । असंसयेत्मप्रतिपादनस्य सूच्य्ये ऽप्यविशेषात्पुनरुक्तमाशङ्काह अधिकोपदेशादित्यनेनेति ।

वैदेहो विदेहदेशनां राजा बहुदक्षिणेन विश्वजिददिना ईजे इष्टवान् । हे भगवन्त यक्ष्यमाणे य.गं करिष्यन् अस्मि तं दष्टं बसन्तू भगवन्त इति वैश्वानरविद्यां ग्रहतुमागतानुट्टालकादीन् प्रति अश्वपतिर जवदनम् । गुरोः कर्मतिशेषेण गुरुशुश्रूपावशिष्टेन कालेन यथाविधि वेदमधी यचकुलादभिस्मावृत्य कुटुम्बे गर्हस्थ्ये तिष्ठन् वेदमधीयाने ब्रमलेक- मामेतीति शेषः । शतं समाः यावदायुर्जजीविषेज् जीवितुमिच्छेत् तत्कन् मेघ कर्मणि वर्तत एवं वर्तमाने त्वयि नरे नराभिमानिनि अवे कर्म।भं न लिप्यते कर्मणा त्वं न लिप्यEइत्यर्थः । इत : प्रकारादन्यया प्रकारन्तरं नास्ति यते न कर्मलेqः स्यादित्यर्थः । येषां नायमपरोक्ष आत्मा अयं लेकः प्रत्यक्षफलं ते वयं किं प्रजया करिष्याम इति निश्चित्यानिहे। न जुहूषां चक्रुरित्यर्थे: ॥

६७६ । ११
परामर्श जैमिनिरवदना चापबदति हि ॥ १८॥

पूर्वाधिकरणवान्तरसूत्रेu।ोपलक्षणां सङ्गहिमाइ सिद्ध इति । अपि चापवदति हीति भाष्यव्याख्यानायै । निन्दे।पन्यासः । पूर्वं तु निन्दति


स्वेक्तानिति १ पु• प! + विदेवनमति २ पु• याः । + श्रुतवन्त इति २ पु - पा। . ई अत्र प्रथमं पुरुषार्थाधिकरणं पूर्णीम्। सत्र सूत्रण १७ -पुरुषाञ्चनः शब्दादिति बादरायणः १ रोषवत् पुरुषार्थेatदे यथा ऽन्येबिति जैमिनिः २ वरदशै. भात ३ तकृतेः ४ समन्वरम्भात् ५ तद्वसे विधान ६ नियम ७ अधि पदेशानु बादरायणस्ये व सद्दर्शनात् ६ तुल्यन्तु दर्शनम् ४ असार्वत्रिी १० gिभागः शतवत् ११ मध्य अनमत्रवतः १२ नाविशेषात् १३ स्तुतये ऽनुमतिवें १४ कामकारेण चैके १५ उपमर्द व १६ ऊधेरेतःस च छठे हि १ ४.